________________
भक्तपरिज्ञा ]
[भक्ति
भक्तपरिज्ञा - १. भक्तपरिज्ञा पुनस्त्रिविध चतुर्वि धाहारविनिवृत्तिरूपा सा नियमात् सप्रतिकर्मशरीरस्यापि घृति - संहनवतो यथासमाधिभावतोऽवगन्तव्या । ( दशवं. नि. हरि. वृ. ४७ ) । २. भक्तस्य भोजनस्य परिज्ञा ज्ञपरिज्ञया परिज्ञानं प्रत्याख्यानपरिज्ञया च प्रत्याख्यानं भक्तपरिज्ञा । ( धर्मसं. मान. ३- १४६, पृ. १७४) ।
१ तीन अथवा चार प्रकार के आहार के परित्याग का नाम भक्तपरिज्ञा है । जिसका शरीर कुछ रुग्ण है, पर जो धैर्य व संहनन से युक्त है, उसको भी समाधि के अनुसार इस भक्तपरिज्ञा को समझना चाहिए ।
भक्तप्रत्याख्यानं मरणमिति । ( त. भा. सिद्ध. वृ. ६-१६) । ४. भज्यते सेव्यते इति भक्तम्, तस्य पइण्णा त्यागो भत्तपइण्णा । (भ. श्री. विजयो. २६ ) | ५. भक्तं भोजनम्, तस्यैव न चेष्टाया अपि पादपोपगमन इव प्रत्याख्यानं वर्जनं यस्मिस्तद्भक्तप्रत्याख्यानमिति । (स्थाना. अभय वृ. २, ४, १०२ ) । ६. यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्वस्त्रिविधं चतुविधं वाऽऽहारं प्रत्याख्याय स्वयमेवोद्ग्राहितनमस्कारः समीपवर्तिसाधुदत्तनम - स्कारो वोद्वर्तन-परिवर्तनादि कुर्वाणः समाधिना कालं करोति, तस्य भक्तप्रत्याख्यानमनशनम् । (योगशा. स्वो विव. ४-६६ ) । ७. यस्मिन् समावये स्वान्यवैयावृत्त्यमपेक्ष्यते । तद्द्वादशाब्दानीषेऽन्तर्मुहूर्त चाशनोज्झनम् ॥ ( श्रन. ध. ७-१०१ ) । ८. भज्यते देहस्थित्यर्थमिति भक्तमाहारस्तस्य प्रतिज्ञा प्रत्याख्यानं त्यागः । भक्तप्रतिज्ञा स्व-परवैयावृत्त्यसापेक्षं मरणम् । (भ. ना. मूला. २६) । ६. उभयोपकारसापेक्षं भक्तप्रत्याख्यानं मरणम् । ( कातिके. टी. ४६७) ।
भक्त - पान विवेक - भक्त - पानयोरनशनं वा कायेन भक्तपानविवेकः । एवंभूतं भक्तं पानं वा न गृह्णामीति वचनं वाचा भक्तपानविवेक: । (भ. श्री. विजयो. व मूला. १६६ ) । शरीर से भोजन - पान का परित्याग करना अथवा इस प्रकार के भोजन या पान ( दूध आदि) को मैं ग्रहण नहीं करूंगा, इस प्रकार के वचन को भी भक्त - पानविवेक कहा जाता है ।
भक्त -पानसंयोग — सम्मूर्छनादिसम्भवे पानं पानेन पानं भोजनेन भोजनं पानेनेत्यादिसंयोजनं भक्तपानसंयोग: । (अन. घ. स्वो टी. ४ - २८ ) । सम्मूर्छन आदि जीवों की सम्भावना होने पर पान (दूध प्रादि) का पान के साथ, पान का भोजन के साथ, भोजन का भोजन के साथ और भोजन का पान के साथ; इत्यादि प्रकार से किये जाने वाले संयोग का नाम भक्तपानसंयोग है । भक्तप्रतिज्ञा - देखो भक्तप्रत्याख्यान । भक्तप्रत्याख्यान - १. भत्तपच्चक्खाणं णाम केवलमेव भत्तं पच्चक्खातं, ण तु चंक्रमणादिक्रिया, पाणं वा ण रुिभति । ( उत्तरा चू. पृ. १२९) । २. प्रात्म- परोपकारसव्यपेक्षं भक्तप्रत्याख्यानमिति । ( धव. पु. १, पृ. २४) । ३. भक्तप्रत्याख्यानं तु गच्छमध्यवर्तिनः, स कदाचित् त्रिविधाहारप्रत्याख्यायीति, कदाचिच्चतुविधाहारप्रत्याख्यायी पर्यन्ते कृतसमस्तप्रत्याख्यानः समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीराद्युपकरणममत्वः स्वयमेवोद्ग्रा हितनम - स्कारः समीपवर्तिसाधुदत्तनमस्कारो वा उद्वर्तन
१ केवल भोजन का परित्याग करना, इसका नाम भक्तप्रत्याख्यानमरण है । इसमें न तो गमनादिक्रिया का त्याग किया जाता है और न पान का ही निरोध किया जाता है । २ अपने और अन्य के उपकार की अपेक्षा रखते हुए जो मरण प्राप्त होता है वह भक्तप्रत्याख्यानमरण कहलाता है। दूसरा नाम इसका भक्तप्रतिज्ञा भी है। इसे भक्तप्रत्यख्यानमरण भी कहा जाता है । भक्तप्रत्याख्यान अनशन-देखो भक्तप्रत्याख्यान । भक्तप्रत्याख्यानमरण- देखो भक्तप्रत्याख्यान । भक्तयुत क्षेत्र - भक्तयुतमोदनक्षेत्रं यत्र तुषधान्यानि प्राचुर्येणोत्पद्यन्ते सर्वकालमोदनोऽभ्यवहियते । ( प्राय. समु. चू. ४- १३८ ) ।
जहां तुच्छ धान्य- जैसे कोद्रव श्रादि - श्रधिक मात्रा में उत्पन्न होते हैं, उसे भक्तयुत श्रोदनक्षेत्र कहा जाता है ।
भक्ति - १. अर्हदाचार्येषु बहुश्रुतेषु प्रवचने च भावविशुद्धियुक्तोऽनुरागो भक्तिः । ( स. सि. ६, २४ ) । २. श्रहंदाचार्येषु बहुश्रुतेषु प्रवचने च भावविशुद्धियुक्तोऽनुरागो भक्तिः । श्रहंदाचार्येषु केवलपरिवर्तनादिकुर्वाणः समाधिना करोति कालमेतद् श्रुतज्ञानादिदिव्यनयनेषु परहितकरप्रवृत्तेषु स्व-पर
Jain Education International
८३१, जैन- लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org