________________
मनःपर्ययज्ञानावरण] ८८५, जैन-लक्षणावली
[मनःपर्याप्ति है, मनुष्यलोक के बाहिर स्थित जीवों के चिन्तित चू. पृ. १५)। ३. मनस्त्वयोग्यद्रव्यग्रहण-निसर्गअर्थ को नहीं जानता। वह चारित्रयुक्त संयत के शक्ति निवर्तनक्रियापरिसमाप्तिर्मन:पर्याप्तिरित्येके । क्षान्ति प्रादि गुणों के निमित्त से उत्पन्न होता है। नन्दी. हरि. वृ. पृ. ४४)। ४. मनोवर्गणास्कन्ध४ जिस ज्ञान के द्वारा जीव संज्ञी जीवों के मन्यमान निष्पन्नपुद्गलप्रचयः अनुभूतार्थस्मरणशक्तिनिमित्तः -मन के द्वारा व्यापार्यमाण-मन द्रव्यों को देख- मनःपर्याप्तिः । द्रव्यमनोऽवष्टम्भेनानुभूतार्थस्मरणकर उनके मनोगत भाव को जानता है उसे मनः- शक्तेरुत्पत्तिर्मनःपर्याप्तिर्वा । (धव. पु. १, पृ. पर्ययज्ञान कहा जाता है। इसके लिए यह उदा. २५५)। ५. मनस्त्वयोग्यानि मनोवर्गणायोग्यानि हरण दिया जाता है कि जिस प्रकार व्यवहारी मनःपरिणामप्रत्ययानि यानि द्रव्याणि, तेषां ग्रहणजन प्राकार के द्वारा शरीर की चेष्टा को देख- निसर्गसामर्थ्यस्य निर्वर्तनक्रियापरिसमाप्तिर्मनःपकर-स्पष्टतया लोगों के मनोगत भाव को जान र्याप्तिरिति । (त. भा. सिद्ध. वृ. ८-१२) । लिया करते हैं उसी प्रकार मन:पर्ययज्ञान भी मन ६. मनःपर्याप्तिर्मनोयोग्यान् पुदगलान गहीत्वा द्रव्य से प्रकाशित अर्थ को जानता है। ५ मन में मनस्तया परिणमय्य मनोयोग्यतया निसर्जनशक्तिअथवा मन सम्बन्धी पर्यव, पर्यय अथवा पर्यायरूप रिति । (स्थाना. अभय. बृ. २. १, ७३) । ७. यया ज्ञान को मनःपर्यव मनःपर्यय, अथवा मनःपर्याय तु मनःप्रायोग्यवर्गणाद्रव्यमादाय मनस्त्बेन परिणमय्य ज्ञान कहते हैं।
मुञ्चति सा शक्तिर्मनःपर्याप्तिः । यदुक्तम्-पाहारमनःपर्ययज्ञानावरण-देखो मनःपर्यवज्ञानावरणीय। सरीरिदिय-ऊसास-बोमणोभिनिव्वत्ति। होइ जो मनःपर्ययज्ञानावरणीय-१. मणपज्जवणाणस्स दलियाउ करण पई सा उ पज्जत्ती ।। (शतक. मल. प्रावरणं मणपज्जवणाणावरणीयम् । (धव. पु. ६, हेम. वृ. ३८)। ८. मनोवर्गणाभिनिष्पन्नद्रव्यमनोपृ. २६); तस्स (मणपज्जवणाणस्स) प्रावरणीय ऽवष्टम्भभेदानुभूतार्थस्मरणशक्तेरुत्पत्तिर्मन:पर्याप्तिः । मणपज्जवणाणावरणीयम् । (धव. पु. १३, पृ. (मला. द. १२-१९६) । ६. यया पुनर्मनःप्रायोग्य३२८) । २. तस्या-(मनःपर्यायज्ञानस्या-)वरण वर्गणादिदलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य देशघाति-मनःपर्यायज्ञानावरणम् । (त. भा. सिद्ध. च मुञ्चति सा मनःपर्याप्तिः । (जीवाजी. मलय. व.८-७)। ३. रिउमइ-विउलमईहिं, मणपज्ज- व. १२; नन्दी. सू. मलय. वृ. १३; सप्तति. मलय. वनाणवण्णणं समए । तं प्रावरियं जेणं, तंपि व.६, पंचसं. मलय. व. १-५ षडशी. मलय. ह मणपज्जवावरणं ।। (कर्मवि. ग. १६)। ४. तदे. वृ. ३; कर्मस्त. गो. व. १०, प्रव. सारो.व. वमेतयोर्द्वयोरपि मनःपर्यायज्ञानभेदयोर्यदावरणस्व- १२५१, कर्म वि. दे. स्वो. वृ. ४८; षडशी. दे. भावं कर्म तन्मन:पर्यायज्ञानावरणम् । (शतक. स्वो. वृ. २)। १०. यया पुनर्मनःप्रायोग्यान पुदमल. हेम. वृ. ३८)। ५. तद् (मन:पर्यवज्ञानम्) गलानादाय मनस्त्वेन परिणमय्याऽऽलम्ब्य च मञ्चप्रावतं येन कर्मणा तज्जानीहि मनःपर्यवज्ञाना- ति सा मनःपर्याप्तिः । (प्रज्ञाप. मलय. वृ. १-१२)। वरणम् । (कर्मवि. परमा. व्या. १६, पृ. ११)। ११. यया पुनर्मनःप्रायोग्याणि दलिकान्यादाय मन१ मनःपर्ययज्ञान के प्रावारक कर्म को मनःपर्यय- स्त्वेन वा परिणमय्याऽऽलम्ब्य च मुञ्चति सा मन:ज्ञानावरण कहते हैं। ४ जो कर्म मनःपर्यायज्ञान के पर्याप्तिः । (बृहत्क. भा. क्षे. वृ. १११२)। १२. भेदभूत ऋजुमतिमनःपर्याय और विपुलमतिमनः- मनोवर्गणायातपुद्गलस्कन्धान् द्रव्यमनोरूपेण परिपर्याय इन ज्ञानों का स्वभावतः प्रावरण करता है णमयितुं गुण-दोषविचार-दृष्टाद्यर्थस्मरणादिविशिउसका नाम मनःपर्यायज्ञानावरण है।
ष्टस्य पात्मनः पर्याप्ताङ्गोपाङ्गनामकर्मद्वयोदयमनःपर्यव-देखो मनःपर्ययज्ञान ।
जनिता शक्तिनिष्पत्तिर्मनःपर्याप्तिः । (गो. जी. मं. मनःपर्याप्ति-१. मनस्त्वयोग्यद्रव्यग्रहण-निसर्ग: प्र. ११६)। १३. मनोवर्गणायातपुद्गलस्कन्धान शक्तिनिवर्तनकियासमाप्तिर्मनःपर्याप्तिरित्येके । (त. अङ्गोपाङ्गनामकर्मोदयबलाधानेन द्रव्यमनोरूपेण पभा. ८-१२) । २. मणजोग्गे पोग्गले घेत्तूण मण= रिणमयितुं तव्यमनोबलाधानेन नोइन्द्रियावरणताए परिणामण-णिसिरणसत्ती मणपज्जत्ति। (नन्दी. वीर्यान्तरायक्षयोपशमविशेषेण गुण-दोषविचारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org