________________
भव्य
८३६, जैन-लक्षणावली [भव्यशरीरद्रव्यावश्यक ७. निर्वाणपुरस्कृतो भव्यः । उक्तं च--सिद्धत्तणस्स भव्यद्रव्यदेव-जे भविय पंचिदियतिरिक्खजोणिए जोग्गा जे जीवा ते हवंति भवसिद्धा। ण उ मल- वा मणुस्से वा देवेसु उववज्जित्तए से तेणद्वेणं विगमे णियमो ताणं कणगोपलाणमिव ॥ (धव. पु. गोयमा एवं वुच्चइ भवियदव्वदेवा। (भगवती. १२, १, पृ. १५०) । ८. भव्या सिद्धिर्यस्यासौ भव्यः। ६, १, पृ. १७६४) । (त. भा. सिद्ध.व २-७)। ६. भविष्यत्सिद्धत्व- जो पंचेन्द्रिय तिथंच या मनुष्य देवों में उत्पन्न होने
हि भव्याः। (भ. प्रा. विजयो. २५)। वाले होते हैं उन्हें भविक (भावी) द्रव्यदेव कहा १०. भविष्यत्सिद्धिको भव्यः सुवर्णोपलसन्निभः। जाता है। (म. पु. २४-१२८; जम्बू. च. ३६६)। ११. भव्यनोप्रागमद्रव्यमङ्गल -- भव्यनोप्रागमद्रव्यं भव्याः सिद्धत्वयोग्याः स्युः xxx ॥ (त. सा. भविष्यत्काले मङ्गलप्राभृतज्ञायको जीवः मङ्गल२-६०)। १२. भविष्यति तेन तेनावस्थात्मना सत्तां पर्यायं परिणंस्यतीति वा । (धव. पु. १, पृ. २६)। प्राप्स्यति यः स भव्यो जीवः । (उत्तरा. नि. शा.. जो जीव भविष्य में मंगलप्राभत का ज्ञाता अथवा ६६, पृ. ७२)। १३.xxx भव्वा निव्वाणगमण- मंगलपर्याय से परिणत होने वाला है उसे भव्यरिहा ॥ (षडशी. जिन. ६२)। १४. भविष्यति विव- नोप्रागमद्रव्यमंगल कहा जाता है। क्षितपर्यायेणेति भव्यः । (ललित. मु. वृ. पृ. २८)। भव्यशरीरद्रव्यमङ्गल-भव्यो योग्यः, मंगल१५. भव्यः तथाविधानादिपारिणामिकभावात् सिद्धि- पदार्थ ज्ञास्यति यो न तावद्विजानाति स भव्य इति, गमनयोग्यः । (प्रज्ञाप. मलय. वृ.१.१)। १६. भव्य- तस्य शरीरं भव्यशरीरम्, भव्यशरीरमेव द्रव्यमंगस्तथारूपानादिपारिणामिकभावात सिद्धिगमनयोग्यः। लम्, अथवा भव्यशरीरं च तद् द्रव्यमंगलं चेति (पञ्चसं.मलय.वृ.१-८, पृ. १२)। १७. भव्यः समासः । अयं भावार्थः-भाविनी वृत्तिमङ्गीकृत्य सिद्धिगमनयोग्यः। (बृहत्क. भा. क्षे. वृ. ७१४)। मङ्गलोपयोगाधारत्वात् मधुघटादिन्यायेनैव तत् १८. मोक्षहेतुरत्नत्रयरूपेण भविष्यति परिणस्यतीति बालादिशरीरं भव्यशरीरद्रव्यमङ्गलमिति । (प्राव. भव्यः । (लघीय. अभय. वृ. पृ. ६६) १६. रयणत्त- हरि. व. पृ. ५)। यसिद्धीए अणंतचउट्टयसरूवगो भवितुं । जुग्गो जीवो भव्य का अर्थ योग्य होता है, जो जीव मंगल पदार्थ भव्यो xxx। (भावत्रि. १४)। २०. सामग्री- के जानने के योग्य है-भविष्य में उसका ज्ञान बिशेषः रत्नत्रयानन्तचतुष्टयस्वरूपेण परिणाममितुं प्राप्त करने वाला है, किन्तु बर्तमान में उसे नहीं योग्यो भव्यः । (गो. जी. जी. प्र. ७०४)। जानता है उसे भव्य और उसके शरीर को भव्य १ जो जीव भविष्य में सम्यग्दर्शनादिस्वरूप से शरीर कहते हैं। इस भव्यशरीर का नाम हो परिणत होने वाला है उसे भव्य कहते हैं। ४ जो भव्यशरीरद्रव्यमंगल है। अनादि पारिणामिक भाव (भव्यत्व) से मुक्ति भव्यशरीरद्रव्यावश्यक-१. से कि त भविप्रप्राप्त करने के योग्य होते हैं वे भव्य कहलाते हैं। सरीरदब्वावस्सयं? जे जीवे जोणिजम्मणनि१२ जो उस उस अवस्थास्वरूप से सत्ता को आगे क्खंते इमेणं चेव प्रात्तएणं सरीरसमस्सएण जिणोवा प्राप्त करने वाला है उसे भव्य कहा जाता है। यह दिठेणं आवस्सएत्ति पयं सेयकाले सिक्खिस्सइन नोमागमद्रव्य निक्षेप के अन्तर्गत है।
ताव सिक्खइ, जहा को दिलैंतो अयं महकुंभे भवित भव्यत्व-देखो भव्य ।
स्सइ अयं घयकुंभे भविस्सइ, से तं भविग्रसरीरदन भव्यदिवाकर-सुप्रभातं सदा यस्य केवलज्ञानर- व्वावस्सयं । (अनुयो. सू. १७, पृ. २१)। २. भव्यो श्मिना । लोकालोकप्रकाशेन सोऽस्त भव्यदिवाकरः। योग्यो दलं पात्रमिति पर्यायाः, तस्य शरीरं तदेव (प्राप्तस्व. १२)।
भाविभावाऽऽवश्यककारणत्वात् द्रव्यावश्यकं भव्यजिसका सुन्दर प्रभात (सबेरा) लोक व अलोक शरीरद्रव्यावश्यकम्, यो जीवो योन्या अवाच्यदेशल को प्रकाशित करने वाली केवलज्ञान की किरण से। क्षणया जन्मत्वेन सकलनिर्वृत्तिलक्षणेन, अनेनामग -केवलज्ञानरूप सूर्योदय के साथ होता है वह भव्यवच्छेदमाह, निष्क्रान्तो निर्गतोऽने व शरीरस. भव्य-दिवाकर कहलाता है।
मुच्छ्रयेणेति पूर्ववत्, पादत्तेन गृहीतेन, अन्ये त्वभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org