________________
मध्यस्थ]
८७६, जैन-लक्षणावली रिति । ( त. भा. हरि वृ. ७-६ ) । ३. यो नापि वर्तते रागे नापि द्वेषे, किं तर्हि ? X XX द्वयोमंध्ये इत्यर्थः, स भवति मध्यस्थ: । ( श्राव. नि. हरि वृ. ८०३ ) । ४. मध्यस्थो राग-द्वेषरहितः । ( व्यव. भा. मलय. वृ. १३, पृ. ६० ) । ५. मध्यस्थो राग-द्वेषरहितोऽत एवासौ सोमदृष्टि:, यथावस्थित धर्म विचारवत्त्वाद् दूरं दोषत्यागी । ( सम्बोघस. गु. वृ. २० ) । ६. नयेषु स्वार्थसत्येषु मोघेषु परचालने । समशीलं मनो यस्य स मध्यस्थो महामुनिः ॥ ( ज्ञा. सा. १६-३) ।
१ सामायिक में स्थित जो श्रावक साधु के समान न राग में रहता है और न द्वेष में, किन्तु उन दोनों के मध्य में स्थित ( उदासीन) रहता है उसे मध्यस्थ कहा जाता है । ६ जो नय अपने विषय में सत्य ( यथार्थ ) और इतर पक्ष में निरर्थक होते है उनमें जिसका मन सम स्वभाव वाला होता है - जो - पक्षपात से रहित होकर नयविवक्षा के अनुसार अनेक धर्मस्वरूप वस्तु के विवक्षित धर्म को ग्रहण करता है - वह मध्यस्थ कहलाता है । मध्यस्थ राजा - उदासीनवदनियतमण्डलोऽपरभूपापेक्षया समधिकबलोऽपि कुतश्चित् कारणादन्यस्मिन् नृपतो विजिगीषुमाणे यो मध्यस्थभावमालम्बते स मध्यस्थः । ( नीतिवा. २६ - २२, पृ. ३१८) ।
जो राजा उदासीन राजा के समान अनियतमण्डल होता हुआ विजयेच्छु राजा से अधिक बलवान् - होने पर भी किसी कारण वश विजय की इच्छा रखने वाले राजा के विषय में “यदि मैं एक किसी की सहायता करूंगा तो दूसरा वैरी हो सकता है" इस विचार से मध्यस्थ भाव का श्राश्रय लेता है वह मध्यस्थ राजा कहलाता है । मध्वाश्रव - देखो मध्वास्रवी मध्वाश्रवी - १. मुणिकरणिक्खित्ताणि लुक्खाहारादियाण होंति खणे । जीए महुररसाई स च्चिय महोसवी रिद्धी ॥ श्रहवा दुक्खप्पहुदी जीए मुणिवयणसवणमेत्तेणं । णासदि णर- तिरियाणं तच्चिय महुवासवी रिद्धी । (ति. प. ४, १०८२ - १०८३) । २. येषां पाणिपुटपतित श्राहारो नीरसोऽपि मधुररस वीर्यपरिणामितां भजते येषां वा वचांसि श्रोतृणां दुःखादितानामपि मधुगुणं पुष्णन्ति ते मध्वा
Jain Education International
[मन
३.
स्रविणः । (त. वा. ३, ३६, ३, पृ. २०४) । येषां पाणिपुटे पतित श्राहारो नीरसोऽपि मधुररसवीर्यपरिणामितां भजते येषां वा वचांसि श्रोतॄणां दु:खदितानामपि मधुरगुणं पुष्णन्ति ते मध्वाऽऽस्राविणः । (चा. सा. पृ. १०० ) । ४. तथा क्षीर-मधुसर्पिरसृतास्राविणो येषां पात्रपतितं कदन्नमपि क्षीर मधुसर्पिरमृतरस- वीर्यविपाकं जायते, वचनं वा शरीर-मानसदुखप्राप्तानां देहिनां क्षीरादिवत्सन्तर्पकं भवति ते क्षीरास्रविणो मध्वास्रविणः सर्पिरास्रविणोsमृतास्रविणश्च । (योगशा. हेम. स्वो विव. १-८, पृ. ३६ ) । ५. मध्वपि किमप्यतिशायि शर्करादि मधुरद्रव्यं द्रष्टव्यम् XXX मध्विव वचनमाश्रवन्तीति मध्वाश्रवाः । (श्राव. नि. मलय. वृ. ७५, पृ. ८० ) । ६. येषां पाणि-पात्रगतमशन नीरसमपि मधुररसपरिणामि भवति वचनानि वा श्रोतॄणां मधुरस्वादं जनयन्ति ते मध्वास्राविणः प्रोच्यन्ते । (त. वृत्ति श्रुत. ३-३६) ।
१ जिस ऋद्धि के प्रभाव से मुनि के हाथों में रखे गये रूखे आहार आदि क्षण भर में मधुर रस युक्त हो जाते हैं उसका नाम मध्वास्रवी ऋद्धि है । अथवा जिसके प्रभाव से मुनि के वचन के सुनने मात्र से मनुष्य-तियंञ्चों के दुःख आदि नष्ट हो जाते हैं उसे मध्वास्रवी ऋद्धि जानना चाहिए । ५ जिनके वचन मधु - शक्कर आदि मधुर द्रव्य के समान निकलते हैं उन्हें मध्वाश्रव नाम से कहा जाता है ।
मन - देखो श्रनिन्द्रिय । १. मनश्च मनोवर्गणापरिणतिरूपं द्रव्येन्द्रियम् । ( त. भा. सिद्ध. वृ. १-६); मनोऽपि मनोवर्गणायोग्य स्कन्धाभिनिर्वृत्तमशेषात्मप्रदेशवृत्तिद्रव्यरूप मनुते साधकतमत्वात् करणमात्मनः । ( त. भा. सिद्ध. वृ. ७-८ ) । २. यतः स्मृतिः प्रत्यवमर्षणमूहापोहनं शिक्षालाप क्रियाग्रहणं च भवति तन्मनः । ( नीतिवा. ६-६ ) । ३. X X x समस्त शुभाशुभविकल्पातीतपरमात्मद्रव्यविलक्षणं नानाविकल्पजालरूपं मनो भण्यते XX X (बृ. द्रव्यसं. टी. १३) । ४. सर्वार्थग्रहणं मनः । (प्रमाणमी. १, १, २४) । ५. तत्र 'बुधी मनी ज्ञाने' मननं मन्यते वाऽनेनेति मनः, श्रौणादिकोऽस् प्रत्ययः । श्राव. सू. मलय वृ. १, पृ. ५५७ ) । ६. मन्यते चिन्त्यते वस्त्वनेनेति मनः । ( शतक. दे.
For Private & Personal Use Only
www.jainelibrary.org