________________
बोधिलाभ ]
बोधिलाभ - जिन प्रणीतधर्मप्राप्तिर्बोधिलाभोऽभि
धीयते । (लिवि. पृ. ८० ) ।
जिनदेव के द्वारा उपदिष्ट धर्म की प्राप्ति को बोधि- ब्रह्म या ब्रह्मचर्य है ।
८२६, जैन - लक्षणावली
लाभ कहा जाता है ।
बोधिसत्त्व - सर्वार्थभाषया सम्यक् सर्वक्लेशप्रघा तिनाम् । सत्त्वानां बोधको यस्तु बोधिसत्त्वस्ततो हि सः ॥ ( प्राप्तस्व. ४० ) ।
जो समस्त क्लेशों के नष्ट करने वाले प्राणियों के लिए सर्वार्थभाषा – समस्त भाषाओं रूप दिव्य भाषा - के द्वारा प्रबोधित करने वाला हो उसे बोधिसत्त्व कहा जाता है ।
बोल - बोलो नाम मुखे हस्तं दत्त्वा महता शब्देन पूत्करणम् । ( जीवाजी. मलय. वृ. १७६, पृ. ३४६, ३४७)।
मुंह में हाथ देकर महान् शब्द के साथ पूत्कार करना - बुलाना, इसे बोल कहते हैं । इस प्रकार की ध्वनि मेरु की प्रदक्षिणा करते हुए सूर्य-चन्द्रमादि ज्योतिषी देव किया करते हैं ।
ब्रह्म - १. श्रहिंसादिगुणबृंहणाद् ब्रह्म । श्रहिंसादयो गुणा यस्मिन् परिपाल्यमाने बृंहन्ति वृद्धिमुपयान्ति तद् ब्रह्मेत्युच्यते । (त. वा. ७, १६, १० ) । २. मेहुणसण्णाविजएण पंचपरियारणापरिच्चानो । बंभे मणवत्तीए जो सो बंभं सुपरिसुद्धं ॥ ( यतिध. वि. १४, पृ. १३) । ३ श्रहिंसादिगुणा यस्मिन् बृहन्ति ब्रह्म तत्त्वतः । (ह. पु. ५८-१३२ ) । ४. दिव्यौदारिककामानां कृतानुमति कारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् ।। (योगशा. १- २३; त्रि. श. पु. च. १, ३, ६२५ ) ; नवब्रह्मगुप्तिसनाथमुपस्थसंयमो ब्रह्म । 'भीमो भीमसेनः' इति न्यायाद् ब्रह्मचर्यम्, बृहत्त्वाद् ब्रह्मात्मा, तत्र चरणं ब्रह्मचर्यमात्मारामतेत्यर्थः । (योगशा. स्वो. विव. ४ - ६३, पृ. ३१६ ) । ५. बृंहन्ति श्रहिंसादयो गुणा यस्मिन् सति तद् ब्रह्म ब्रह्मचर्यम् । (त. वृत्ति श्रुत. ७ - १ ) ; अहिंसादयो गुणा यस्मिन् परिरक्षमाणे बृहन्ति वृद्धि प्रयान्ति तद् ब्रह्मोच्यते । (त. वृत्ति श्रुत. ७ - १६) । ६. नवब्रह्मचर्य गुप्तिसनाथ
[ ब्रह्मचर्य
की अभिलाषा होती है उसका मन-वचन-काय व कृत कारित श्रनुमति से त्याग करना, इसका नाम
[स्] संयमी ब्रह्म । ( सम्बोधस. १६, पृ. १७) । १ जिसके परिपालन से श्रहिंसादि गुण वृद्धि को प्राप्त होते हैं उसका नाम ब्रह्म है । ४ वंऋियिक और प्रौदारिक शरीर से सम्बन्धित जो विषयभोगों
Jain Education International
ब्रह्मचर्य - देखो ब्रह्म । १. व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरुकुलवासो ब्रह्मचर्यम् । ( त. भा. ६ - ६, पृ. २०७ ) । २. श्रब्रह्मासेवननिवृत्तिः ब्रह्मचर्यम् । ( त. भा. सिद्ध. वृ. ७, ३ ) ; तच्च ब्रह्मचर्यं गुरुकुलवासलक्षणम् । ( त. भा. सिद्ध. वृ. ६-६) । ३. XX X बंभं मेहुणवज्जणं । ( गु. गु. षट्. स्वो वृ. १३, पृ. ३८ ) । ४. ब्रह्मचर्यं मैथुनविरतिः । ( जम्बूद्वी. शा. वृ. १६२ ) । १ व्रतों के परिपालन, ज्ञान की वृद्धि और कषायों के शान्त करने के लिए गुरुकुल में रहना, इसे ब्रह्मचर्य कहा जाता है ।
ब्रह्मचर्य - १. सव्वंगं पेच्छंतो इत्थीणं तासु मुयदि दुब्भावं । सो बम्हचेरभावं सु[ स ] क्कदि खलु दुद्धरं धरदि [दु] । ( द्वादशानु. ८० ) । २. जीवो बंभा जी - afम्म चेव चरिया हविज्ज जा जदिणो। तं जाण बंभचेरं विमुक्क परदेह तित्तिस्स ॥ ( भ. प्रा. ८७८ ) । ३. मैथुनाद्विरतिर्ब्रह्म । (भ. प्रा. विजयो ५७ ) ; जीवो बंभा - ब्रह्मशब्देन जीवो भण्यते, ज्ञान-दर्शनादिरूपेण वर्द्धते इति वा, यावल्लोकाकाशं वर्धते लोकपूरणाख्यायां क्रियायाम् इति वा । जीवम्मि चैव ब्रह्मण्येव चर्या - जीवस्वरूपमनन्तपर्यायात्मकम् एवं निरूपयतो वृत्तिर्या । तं जाण जानीहि बंभचरियं ब्रह्मचर्यम् । विमुत्तपरिदेह तित्तिस्स विमुक्तपरदेहव्यापारस्य । (भ. प्रा. विजयो ८७८ ) । ४. निरस्ताङ्गांगरागस्य स्वदेहेऽपि विरागिणः । जीवे ब्रह्मणि या चर्या ब्रह्मचर्यं तदीर्यते ॥ ( भ. प्रा. श्रमित. ८६० ) । ५. ज्ञानं ब्रह्म दया ब्रह्म ब्रह्म कामविनिग्रहः । सम्यगत्र वसन्नात्मा ब्रह्मचारी भवेनरः ॥ ( उपासका ८७२ ) । ६. आत्मा ब्रह्म विविक्तबोधनिलयो यत्तत्र चर्यं परं स्वाङ्गासंग विवजितैकमनसस्तद् ब्रह्मचर्यं मुनेः । एवं सत्यबलाः स्वमातृ-भगिनी - पुत्रीसमाः प्रेक्षते वृद्धाद्या विजितेन्द्रियो यदि तदा स ब्रह्मचारी भवेत् ॥ ( पद्म. पंच. १२ - २ ) । ७. या ब्रह्मणि स्वात्मनि शुद्धबुद्धेश्चर्या परद्रव्यमुचः प्रवृत्तिः । तद् ब्रह्मचर्यं व्रतसार्वभौमं ये पान्ति ते यान्ति परं प्रमोदम् ॥ ( भ. प्रा. मूला. ८. प्रादुःषन्ति यतः फलन्ति च गुणाः
८७८) ।
For Private & Personal Use Only
www.jainelibrary.org