________________
बाह्य तप]
८२०,
वा
इति बाह्यत्वमस्य ग्राह्यम् । परप्रत्यक्षत्वात् । परेषां खल्वप्यनशनादि प्रत्यक्षं भवति, ततश्चास्य बाह्यत्वम् । तोर्थ्य - गृहस्थ कार्यत्वाच्च । अनशनादि हि तीयैर्गृहस्थैश्च क्रियते ततोऽस्य बाह्यत्वम् । (त. वा. ६, १६, १७-१६) । ४. एतदनशनादि बाह्यं कृत्वा बाह्यमित्युच्यते, विपरीत ग्राहेण कुतीर्थिकैरपि क्रियते इति कृत्वा तपो भवति, लौकिकैरप्यासेव्यमानं ज्ञायते इति कृत्वा ( बाह्य मित्युच्यते ) | ( दशवं. नि. हरि. बृ. ४७, पृ. २६) । ५. अनशनादि बाह्यद्रव्यापेक्षत्वात् परप्रत्यक्षलक्षणत्वाच्च बाह्यम् । (चा. सा. पृ. ५६ ) । ६. एते ( अनशनादयः) षडपि भेदा बाह्यमस्मदादिकरणग्राह्यं तपः कर्मनिर्दहनसमर्थमवबोद्धव्यभ् । (त. सुखबो. वृ. ६ -१९ ) । ७ यत्र संक्लिश्यते काय - स्तत्तपो बहिरुच्यते । ( धर्मसं. श्री. ९ - १६६ ) । १ जिस तप के द्वारा मन में दुष्ट विचार नहीं उत्पन्न होता है, तत्वविषयक श्रद्धा प्रादुर्भूत होती है, तथा योग — मूलगुण - हीनता को प्राप्त नहीं होते हैं; उसका नाम बाह्य तप है । २ जो तप बाह्य द्रव्य की अपेक्षा करता है तथा दूसरों के देखने में भी आता है उसे बाह्य तप कहते हैं । ४ जिस तप के सेवन को लौकिक जन भी जान लेते हैं, अथवा जिसका श्राचरण कुतीर्थिक - श्रन्यमतानुयायी मिथ्यादृष्टि-भी किया करते हैं उस अनशनादिरूप तप को बाह्य तप कहा जाता है ।
जैन - लक्षणावली
[बाह्य निर्वृत्ति बाह्य निवृत्ति - १. तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेशभाक्षु यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः सा ( धव. 'स' ) बाह्या निर्वृत्ति: । ( स. सि. २ - १७; घव. पु. १, पु. २३७ ) । २. तत्र नामकर्मोदयापादितावस्था विशेषः पुद्गलप्रच्यो बाह्या । तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः स बाह्या निर्वृत्तिः । (त. वा. २, १७, ४) । ३. तस्यां (अभ्यन्तरायां निर्वृत्तौ ) कर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो बाह्या । ( त. इलो. २ - १७ ) । ४. तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्गलविपाकिना वर्द्धकिसंस्थानीयेन प्रारचितः कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्ना च निष्पादित इति बाह्या निर्वृतिः । ( श्राचारा. सू. शी. वृ. १, २, ६४, पृ. ६४) । ५. तेष्वात्मप्रदेशेषु करणव्यपदेशिषु । नामकर्म कृतावस्थः पुद्गलप्रचयोऽपरा ।। (त. सा. २-४२) । ६. तेष्वात्मप्रदेशेषु इन्द्रियव्यपदेशभाग् यः प्रतिनियत संस्थाननामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः सा बाह्या निर्वृतिः । ( मूला. वृ. १ - १६) । ७. तत्र बाह्या कर्णपर्पट ( प्रव. वृ. 'कर्पटि' ) कादिरूपा । सापि विचित्रा न प्रतिनियतरूपतयोपदेष्टुं शक्यते । ( नन्दी. सू. मलय. वृ. ३, पृ. ७५; प्रव. सारो. वृ. ११०५) । ८. चक्षुरादिमसूरिकादिसंस्थानरूपः श्रात्मप्रदेशेषु इन्द्रियव्यपदेशश्चाक्षुषः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः यः सा बाह्या निर्वृत्तिः । (त. वृत्ति श्रुत. २ - १७ ) । ६. XX X बाह्या तु स्फुटमीक्ष्यते । प्रतिजातिपृथग्रूपा श्रोत्रपर्पटिकादिका ॥ नानात्वान्नोपदेष्टुं सा शक्त्या नियतरूपतः । नानाकृतीनीन्द्रियाणि यतो वाजि-नरादिषु ।। ( लोकप्र. ३, ४६६–७० ) ।
१ इन्द्रिय के श्राकार व इन्द्रिय नाम वाले श्रात्मप्रदेशों में नामकर्म के उदय से विशेष अवस्था को प्राप्त जो प्रतिनियत श्राकार वाला पुद्गलों का समूह होता है उसे बाह्य निर्वृत्ति कहा जाता है । ४ उन श्रात्मप्रदेशों में बढ़ई के समान पुद्गलविपाको नामकर्म के द्वारा जो कर्णविवरादिरूप विशेष रचना की जाती है तथा अंगोपांग नामकर्म से भी जो निष्पन्न है उसका नाम बाह्य निर्वृत्ति है ।
बाह्य तपश्चरणाचार - देखो तप-प्राचार | अनशनादि द्वादशभेदरूपो बाह्यतपश्चरणाचारः । ( परमा. वृ. १-७) | अनशनादिरूप बारह प्रकार तप के अनुष्ठान को बाह्य तपश्चरणाचार कहा जाता है । बाह्य दर्शनाचार - देखो दर्शनाचार | निःशंकाद्यष्टगुणभेदो बाह्यदर्शनाचार: । (परमा वृ. १-७) । निःशंकित श्रादि श्राठ अंग स्वरूप सम्यग्दर्शन के आराधन का नाम बाह्य दर्शनाचार है । बाह्य द्रव्यमल - १. सेद- मल- रेणु-कद्दमपेहुदी बाहिरमलं समुद्दिट्ठे । ( ति प १ - ११) । २. स्वेद - रजो- मलादि बाह्यम् (मलम् ) | ( धव. पु. १, पृ. ३२)।
१ पसीना, मैल, धूलि और कीचड़ आदि को बाह्य द्रव्यमल कहा जाता है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org