________________
प्राभृत]
७६३, जेन-लक्षणावलो [प्राभृतप्राभूतसमासश्रुतज्ञान कवारप्राभृतकात्परं तस्योपरि पूर्वोक्तप्रकारेण प्रत्येक- अस्मिन् वर्षादौ दास्यामीति नियमेन यदन्नं मुनिभ्यो मेकैकवर्णवृद्धिसहचरितपदादिवृद्धया चतुर्विशतिप्रा- दीयते तत्प्राभृतं कथ्यते । (भावप्रा. टी. ६६)। भृतप्राभृतकेषु वृद्धेषु रूपोनतावन्मात्रेषु प्राभृतक- १ दिन, पक्ष व मास प्रादि काल का परिवर्तन करके प्राभृतकसमासज्ञानविकल्पेषु गतेषु तच्चरमस्य उत्कृ- (बादर), अथवा पूर्वाल व अपराह्न प्रादि वेला का ष्टविकल्पस्योपरि एकस्मिन्नक्षरे वद्ध सति प्राभतकं परिवर्तन करके (सूक्ष्म), जो दान दिया जाता है नाम श्रुतज्ञानं भवति । (गो. जी. म. प्र. टी. वह क्रम से बादर और सूक्ष्म प्राभृत दोष से दूषित ३४२) । ७. वस्तुनामश्रतज्ञानस्याधिकारः प्राभृतकं होता है । वेति द्वौ एकाथौं । (गो. जी. जी. प्र. टी. ३४१); प्राभूतप्राभूत---१. तस्स (अणियोगसमासस्स) द्विकवारप्राभृतकात्परं तस्योपरि पूर्वोक्तक्रमेण प्रत्येक- उरि एगक्ख रसुदणाणे बड्ढिदे पाहुडपाहुडं होदि । मेकैकवर्णवृद्धिसहचरितपदादिवृद्धिभिः चतुर्विंशति- संवेज्जहि अणियोगसुदणाणेहि एगं पाहुडपाहुडं णाम प्राभृतप्राभृतकेषु रूपोनतावन्मात्रेषु प्राभृतकप्राभृतक- सुदणाणं होदि । (धव. पु. ६, पृ. २४); संखेज्जाणि ज्ञानविकल्पेषु गतेषु तच्चरमसमासोत्कृष्टविकल्पकस्य अणियोगद्दाराणि घेत्तूण एगं पाहुडपाहुडसुदणाण उपरि एकाक्षरवृद्धौ सत्यां प्राभृतकं नाम श्रुतज्ञानं होदि । (धव. पु. १३, पृ. २७०) । २. चोद्दसमग्गभवति । (गो. जी. जी. प्र. ३४२)।
णसंजुदग्रणियोगादुवरि वढिदे वणे । चउरादी१ जो पदों से पृथक् अथवा स्पष्ट है उसे प्राभूत अणियोग दुगवारं पाहुडं होदि ॥ /XX पाहुकहते हैं। २ जो प्रकृष्ट (तीर्थंकर के द्वारा प्रस्थापित इस्स अहियारा । पाहडपाहुडणामं होदि त्ति जिणेहि है, अथवा विद्यारूप धन के धारक प्रकृष्ट प्राचार्यों के णिहिट्ठ ।। (गो. जी. ३४०-४१)। ३. प्राभृताद्वारा धारित, व्याख्यात अथवा लाया गया है उसे न्तर्वर्ती अधिकारविशेषः प्राभूतप्राभतम् । (शतक. प्राभूत कहते है। ३ प्राभूतप्राभूतसमास श्रुतज्ञान के मल. हेम. व. ३८, पृ. ४३; शतक. दे. स्वो. वृ. ऊपर एक अक्षर की वृद्धि के होने पर प्राभृत श्रुत- ७)। ४. चतुर्दशमार्गणासंयुतानुयोगात्परं तस्योपरि ज्ञान होता है। ५ वस्तु के अन्तर्गत अधिकारविशेष पूर्वोक्तक्रमेण प्रत्येकमेकैकवर्णवद्धिसहचरितपदादि का नाम प्राभूत श्रुतज्ञान है।
वृद्धया चतुरादिषु अनुयोगेषु वृद्धषु रूपोनतावन्मात्रेप्राभूत(पाहुड, पाहुडिग, पाहुडिह) दोष-देखो। ब्वनुयोगसमासज्ञानविकल्पेषु गतेषु तच्चरमस्य अनुप्राभृतिका। १. पाहुडिहं पुण दुविह बादर सुहमं च । योगसमासोत्कृष्ट विकल्पस्योपरि एकस्मिन्नक्षरे वृद्ध दुविहमेक्केकं । प्रोसक्कणमुक्कस्सणमह कालो वट्टणा- सति द्विकवारप्राभृतकम् --प्राभृतप्राभृतकं भवति । वड्ढी ॥ दिवसे पक्खे मासे वास परत्तीय बादरं (गो. जी. म. प्र. व जी. प्र. ३४०)। दुविहं । पुव्व-पर-मज्झवेलं परियत्तं दुविह सुहुमं १ अनुयोगसमास ज्ञान के ऊपर एक अक्षररूप श्रुतच ।। (मला. ६, १३-१४) । २. संयत: स च ज्ञान की वृद्धि होने पर प्राभूतप्राभूत श्रुतज्ञान होता यावद्भिदिनैरागमिष्यति तत्प्रवेश दिने गृहसंस्कारं है। अभिप्राय यह कि संख्यात अनुयोग श्रुतज्ञानों से सकलं करिष्याम इति चेतसि कृत्वा यत्संस्कारितं एक प्राभतप्राभत नाम का श्रतज्ञान होता है। ३ वेश्म तत्पाहुडिगमित्युच्यते ।(भ. प्रा. विजयो. २३०, प्राभृत श्रुतज्ञान के अन्तर्गत अधिकार विशेष का कातिके. टी. ४४८-४४६)। ३. वेला-दिवस-मास- नाम प्राभृतप्राभूत है। तु-वर्षादिनियमेन यत् । यतिभ्यो दीयमानान्न प्राभृतं प्राभृतप्राभृतज्ञानावरणीय - पाहुडपाहुडसुदणापरिकीर्तितम् ॥ (प्राचा. सा. ८-२८)। ४. संयता णस्स जमावारयं तं पाहुडपाहुडणाणावरणीयं । इयद भिदिनैरागमिष्यन्ति, तत्प्रवेशदिने गृहसंस्कार (धव. पु. १३, पृ. २७८) । सकलं करिष्याम इति चेतसि कृत्वा यत्संस्कारित प्राभूतप्राभृत श्रुतज्ञान को प्रावृत करने वाला कर्म वेश्म तत्पाहुडिदं । (भ. प्रा. मूला. २३०)। प्राभृतप्राभृतज्ञानावरणीय कहलाता है । ५. अस्यां वेलायां दास्यामि, अस्मिन् दिवसे दास्या- प्राभृतप्राभृतसमास श्रुतज्ञान-१. एदस्स (पाहुडमि, अस्मिन् मासे दास्यामि, अस्यामृतौ दास्यामि, पाहुडसुदणाणस्स) उवरि एगवखरे वड्ढिदे पाहुड
ल. १००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org