________________
प्रचला] ७३३, जैन-लक्षणाली
[प्रचला-प्रचला स्थायामिति प्रचला, सा ह्य पविष्टस्योर्ध्वस्थितस्य ऽत्यर्थ प्रचलाप्रचलाक्रमः ॥ (वरांगच. ४-५१)। वा घूर्णमानस्य स्वप्तुर्भवति, तथाविधविपाकवेद्या ४. पौनःपुन्येन सैवाहिता वृत्तिः प्रचलाप्रचला । कर्मप्रकृतिः प्रचलेति तथैव । (कर्मस्त. गो. वृ. ६, सैव प्रचला पुनः पुनरावर्तमाना प्रचलाप्रचलेत्युपृ. ८३) । १४. या क्रियात्मानं प्रचलयति घूर्णयति च्यते। (त. वा. ८, ७, ५)। ५. पयलापयलाए सा प्रचला, प्रचलाख्यदर्शनावरणकर्मविशेषविपाकव- तिव्वोदएण वइट्टो वा उब्भवो वा मुहेण गलमाणशस्य जीवस्यासीनस्यापि शोक-श्रम-मदादिप्रभवो लालो पुणो पुणो कंपमाणसरीर-सिरोणिब्भरं सुवदि।
त्र-गात्रविक्रियासचितः स्वापपरिणामः । (भ. प्रा. (धव. पु. ६, पृ. ३१-३२): जिस्से उदएण ट्रियो मला. २०६४)। १५. पयला ठिग्रोवविद्स्स xx णिसण्णो वा सोवदि, गहगहियो व सीसं धूणदि, X ॥ (कर्मवि. दे. ११); प्रचलति विघूर्णते वायाहयलया व चदुसु वि दिसासु लोट्टदि सा पयलायस्यां स्वापावस्थायां प्राणी सा प्रचला, सा च पयला णाम । (धव. पु. १३, पृ. ३५४)। ६. सा स्थितस्योलस्थानेन उपविष्टस्य पासीनस्य भवति, (प्रचला) पुनः पुनरावृत्ता प्रचलाप्रचलाभिधा । तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला। (कर्मवि. दे. (ह. पु. ५८-२२८)। ७. एवं या भ्रमतोऽप्येति सा स्वो. वृ. ११)। १६. स्थितो नाम उपविष्ट ऊर्ध्व- प्रचलाप्रचला। (पंचसं. स्वो. बृ. ३-४) । ८. प्रचस्थितो वा, तस्य या स्वापावस्था सा प्रचला। लातिशायिनी प्रचला प्रचलाप्रचला, सा हि चंक्रमणादि (बृहत्क. क्षे. वृ. २४००)। १७. यदुदयात् या कुर्वतः स्वप्तुर्भवति इति । स्थानस्थितस्वप्तृप्रभवां प्रचक्रिया प्रात्मानं प्रचलयति तत्प्रचलादर्शनावरणमिति। लामपेक्ष्यास्या अतिशायिनीत्वम्, तद्विपाकवेद्या कर्मप्र(गो. क. जी. प्र. ३३)। १८. यत्कर्म यात्मानं कृतिरपि प्रचलाप्रचला। (शतक. मल. हेम. वृ. ३८, प्रचलयति सा प्रचलेत्युच्यते । प्रचलावान् पुमान् पृ. ४५; कर्मस्त. गो. वृ. ६, पृ. ८३) । ६. प्रचलाउपविष्टोऽपि स्वपिति, शोक-श्रम-मद-खेदादिभिः तोऽतिशायिनी प्रचलाप्रचला Xxx सा हि प्रचला उत्पद्यते, सा नेत्र-गात्रविक्रियाभिः सूच्यते। चंक्रमणादिकमपि कुर्वतः उदयमधिगच्छति, ततः (त. वृत्ति श्रुत. ८-७)। १६. उपविष्ट ऊर्ध्व- स्थानस्थितस्वस्तृप्रभवप्रचलापेक्षया तस्या अतिशायिस्थितो वा प्रचलति घूर्णते यस्यां स्वापावस्थायां सा नीत्वम् । (प्रज्ञाप. मलय. वृ. २६३, पृ. ४६७) । प्रचला । (कर्मप्र. यशो. व. १, पृ. ४)।
१०. प्रचलातोऽभिहितस्वरूपाया अतिशायिनी प्रचला १ जो क्रिया जीव को चलायमान करती है, उसे प्रचलाप्रचला, सा पुनरध्वानमपि गच्छतो भवति। प्रचला (निद्राविशेष) कहा जाता है। वह शोक, (धर्मसं. मलय. वृ. ६१०)। ११. तथा प्रचलातोथकावट एवं मद आदि से उत्पन्न होती हुई बैठे हुए ऽतिशायिनी प्रचला प्रचलाप्रचला, Xxx एषा जीव के भी पा जाती है तथा नेत्र व शरीर के हि चंक्रमणमपि कुर्वत उपतिष्ठते (पंचसं. 'उदयविकार की सूचक है या उनके द्वारा सूचित होती मधिगच्छति') तथा स्थानस्थितस्वस्तृभवप्रचलापेहै। ५ प्रचला के तीव्र उदय से नेत्र बालु से भरे क्षया अस्या अतिशायिनीत्वम्, तद्विपाकवेद्या कर्महुए के समान प्रतीत होते हैं, शिर भारी बोझ से प्रकृतिरपि प्रचलाप्रचला। (सप्तति. मलय. वृ. ६; आक्रान्त सा हो जाता है, नेत्र बार-बार खुलते और पंचसं. मलय. वृ. ३-४, पृ. ११०, कर्मवि. दे. मिचते हैं तथा नींद के भार से गिरते हुए अपने को स्वो. वृ. ११, पृ. २८) । १२. या तु चंक्रमतः गतिसंभाल लेता है। ७ बैठे-बैठे या खड़े-खड़े भी जो परिणतस्य निद्रा सा प्रचलाप्रचला। (बृहत्क. क्षे. विशेष जाति की नींद पाकर बोध का विघात वृ. २४००)। १३. प्रचलेव पुनः पुनरावर्तमाना करती है वह प्रचला कहलाती है।
प्रचलाप्रचला चंक्रमणस्यापि आत्मनः प्रचलाप्रचलाप्रचला-प्रचला-१. सैव पुनः पुनरावर्तमाना ख्यदर्शनावरणकर्मविकल्पविपाकवशाज्जायते । (भ. प्रचलान चला। (स. सि. ८-७) । २. xxx आ. मूला. २०६४)। १४. यदुदयात् या क्रिया पयलापयला य (कर्मवि. 'उ') चंकमप्रो।। (बृहत्क. प्रात्मानं पुनः पुनः प्रचलयति तत्प्रचलाप्रचलादर्शना२४००; कर्मवि. दे. स्वो. व. ११)। ३. स्यन्दते वरणम् । शोक-श्रम-मदादिप्रभवा आसीनस्यापि नेत्रमुखतो लाला तनुं चालयते मुहुः । शिरो नमयते- गात्रविक्रियासूचिका, सैव पुनः पुनरावर्तमाना प्रचला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org