________________
प्रतिष्ठापनसमिति] ७४८, जैन-लक्षणावली
[प्रतिसेवनाकुशील सिंघाण-जल्लानां परिस्थापनिका तद्विषया समितिः, स्तनवर्ती शेष ग्रन्थ को जो बुद्धि जान लेती है उसे सुन्दरचेष्टेत्यर्थः, तया, उच्चारः पुरीषम्, प्रश्रवणं प्रतिसारी बुद्धिऋद्धि कहते हैं। मूत्रम्, खेलः श्लेष्मा, सिंघानं नासिकोद्भवः श्लेष्मा, प्रतिसूर्यगमन-१. पडिसूरी अपरस्या दिशः प्राजल्लः मल: Xxx। (प्राव. सू. हरि. वृ. ४, दित्याभिमुखं गमनम् । (भ. प्रा. विजयो. २२२) । पृ. ६१६) । ६. समितिर्दशितानेन प्रतिष्ठापनगो- २. पडिसूरि सूर्याभिमुखं गमनम् । (भ. प्रा. मला. चरा। त्याज्यं मूत्रादिकं द्रव्यं स्थंडिले त्यजतो यतेः॥ (त. सा. ६-११) । ७. प्रतिष्ठापनासमिति- १ प्रखर सूर्य ताप के समय पश्चिम दिशा से पूर्व जन्तुविवर्जितप्रदेशे सम्यगवलोक्य मलाद्युत्सर्गः। तथैव दिशा की ओर जाने को प्रतिसूरीगमन या प्रतिसूर्यउच्चारादीनां मूत्र-पूरीषादीनां प्रतिष्ठापना सम्यक- गमन कहते हैं। यह एक कायक्लेश का प्रकार है। परित्यागो यः सा प्रतिष्ठापनासमितिः। (मूला. वृ. प्रतिसेवनाकुशील--१: अविविक्तपरिग्रहाः परि१-१०)। ८. प्रतिष्ठापननाम्नी च विख्याता । पूर्णोभयाः कथञ्चिदुत्तरगुणविराधिनः प्रतिसेवनासमितिर्यथा । श्रवद्वपुर्दशद्वारा मल-मूत्रादिगोचरा ॥ कुशीलाः। (स. सि. ६-४६; त. वा. ६, ४६, निश्छिद्रं प्रासुकं स्थानं सर्वदोषविवर्जितम् । दृष्ट्वा ३) । २. प्रतिसेवनाकुशीला: नैर्ग्रन्थ्यं प्रति प्रस्थिता प्रमाय॑ सागारो वर्चीमूत्रादि निक्षिपेत् ॥ (लाटीसं. अनियमितेन्द्रियाः कथञ्जित् किञ्चिदुत्तरगुणेषु २५५-५६)।
विराधयन्तश्चरन्ति ते प्रतिसेवनाकुशीलाः । (त. भा. १ जो स्थान जीव-जन्तुओं से रहित, गढ़-जहां ६-४८) । ३. प्रतिसेवनाकुशीलो मूलगुणानविराधजाने-माने वालों की दृष्टि न पहुंचती हो-और यन् उत्तरगुणेषु काञ्चिद् विराधनां प्रतिसेवते । (त. दूसरों की बाधा से रहित हो, ऐसे प्रासुक स्थान में वा. ६, ४७. ४)। ४. परिपूर्णोभयाः जातूत्तरगुणमल-मत्रादि का त्याग करना, इसका नाम प्रति- विरोधिनः । प्रतिसेवनाकुशीला ये अविविक्तःपरिष्ठापनासमिति है। ५ मल, मूत्र, कफ, नाक का ग्रहा: । (ह. पु, ६४-६१)। ५. प्रासेवनं भजनं मल और पसीना से संलग्न धलिरूप मल आदि प्रतिसेवना, तया कृत्सितं शीलमेषामिति प्रतिसेबनाविषयक सुन्दर प्रवृत्ति को-प्राणिपीडा के परिहार कुशीलाः । (त. भा. हरि. वृ. ६-४६)। ६. कथंको-प्रतिष्ठापनसमिति या उच्चार-प्रश्रवण-खेल- चिदुत्तरगुणविराधनं प्रतिसेवना ग्रीष्मे जंघाप्रक्षालनसिंघाण-जल्लपरिस्थापनिका समिति कहते हैं। वत् । (त. श्लो. ६-४६)। ७. प्रासेवनं भजनं प्रतिष्ठापनसमितिअतिचार-१. कायभूभ्य- प्रतिसेवना, तया कुत्सितं शीलं येषामिति प्रतिसेवनाशोधनं मलसंपातदेशानिरूपणादि पवनसन्निवेशदिन- कुशीलाः, xxx तत्र तयोः (प्रतिसेवना-कषांयकरादिषूत्क्रमेण वृत्तिश्च प्रतिष्ठापनासमित्यतिचारः। कुशीलयोः) प्रतिसेवनाकुशीला नैर्ग्रन्थ्यं प्रति प्रस्थिता (भ. प्रा. विजयो. १६)। २. प्रतिष्ठापनसमितेः अनियमितेन्द्रिया:--इन्द्रियनियमशन्या रूपादिविषये (अतिचारः) काय-भूम्यशोधनं मलसंपातदेशानि- क्षणकृतादराः कथञ्चित्-केनचित्प्रकारेण व्याजरूपणमित्यादिकः । (भ. प्रा. मूला. १६)। मुपदिश्य किञ्चिदेवोत्तरगुणेषु पिण्डविशुद्धि-समिति२ शरीर व भूमि को शुद्ध नहीं करना, मलत्याग भावना-तपः-प्रतिमाऽभिग्रहादिषु विराधयन्तःके स्थान का निरीक्षण नहीं करना, इत्यादि पाच- खण्डयन्तोऽतिचरन्तः सर्वज्ञाज्ञोल्लंघनमाचरन्ति ते रण प्रतिष्ठापनासमिति को मलिन करने वाला है। प्रतिसेवनाकुशीलाः । (त. भा. सिद्ध. व. [-४८) । प्रतिसारी-१. प्रादि-अवसाण-मज्झे गुरूवदेसेण ८. तत्राविविक्तपरिग्रहाः परिपूर्ण मूलोत्तरगुणाः कथएक्कबीजपदं। गेण्हिय हेट्ठिमगंथं बुज्झदि जा सा ञ्चिदुत्तरगुणविरोधिनः प्रतिसेवनाकुशीला ग्रीष्मे च पडिसारी ॥ (ति. प. ४-६८२)। २. बीजप- जंघाप्रक्षालनादिसेवनवदिति । (चा. सा. पृ. ४५) । दादो हेट्ठिमपदाई चेव वीजपदट्ठियलिंगेण जाणंती. ६. प्रतिसेवनाकुशीला अविविक्तपरिग्रहाः सम्पूर्णपदिसारी णाम । (धव. पु. ६, पृ. ६०)। मूलोत्तरगुणाः कदाचिद् कथंचिदुत्तरगुणानां विराध१ गुरु के उपदेश से ग्रन्थ के प्रादि, मध्य या अन्त नं विदधतः प्रतिसेवनाकुशीला भवन्ति । (त. वृत्ति के किसी एक वीजपद को ग्रहण करके उससे अध- श्रुत. ६-४६) ।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org