________________
प्रत्याख्यानकषाय] ७५५, जैन-लक्षणावली
[प्रत्याख्यानावरण वाला क्षपक जिन अर्हादिलिंगों का पाराधक होता पूर्वम् । (त. वृत्ति श्रुत. १२०) । ६. पच्चक्खाणं है उनके अन्तर्गत है।
णवमं चउसीदिलक्खपयप्पमाणं तु । तत्थ वि पुरिसप्रत्याख्यानकषाय-१. प्रत्याख्यानस्वभावाः स्युः विसेसा परिमिदकालं च इदरं च ।। णाम ट्ठवणा संयमस्य विनाय [शकाः । (उपासका. ९२६)। दव्वं खेत्तं कालं पडुच्च भावं च। पच्चक्खाणं कि२. प्रत्याख्यानं सकलसंयमम् आवृण्वन्तीति प्रत्या- ज्जइ सावज्जाणं च बहुलाणं । उववासविहिं तस्स ख्यानावरणाः क्रोधादयः कृत्स्नसंयमशक्तिविधाति- वि भावणभेयं च पंचसमिदि च । गुत्तितियं तह विपाकाः । (भ. प्रा. मूला. २०६६) । ३. प्रत्या- वण्णदि उववासफलं विसुद्धस्स ॥ अणागदमदिक्कतं ख्यानावरणास्ते सकलचारित्रं महाव्रतपरिणामं कष- कोडिजुदमखंडिदं । सायारं च णिरायारं परिमाणं न्ति, प्रत्याख्यानं सकलसंयममावण्वन्तीति प्रत्याख्या- तहेतरं ।। तहा च वत्तणीयातं सहेद्गमिदि ठिदं। नावरणा इति निरुक्तिवशात् । (गो. जी. म. प्र. व पच्चक्खाणं जिणेदेहि दहभेयं पकित्तिदं ॥ (अंगप. जी प्र. २८३) ।
६५-६६, पृ. २६८)। १ जो कषायें संयम-सकलसंयम-का विघात १ जिसमें व्रत, नियम, प्रतिक्रमण, प्रतिलेखन, तप, करती हैं उन्हें प्रत्याख्यान या प्रत्याख्यानावरण कषाय कल्प, उपसर्ग, प्राचार, प्रतिमाविराधन, प्रतिमाकहा जाता है।
पाराधन और अविशुद्धि के उपक्रम का; साध्वाचार प्रत्याख्यानकुशल-सीयालं भंगसयं पच्चक्खा- के कारण का तथा परिमित व अपरिमित द्रव्यणम्मि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो भावरूप प्रत्याख्यान का निरूपण किया गया है सेसा अकुसला उ॥ (प्राव. नि. अभिधा. ५, पृ. उसका नाम प्रत्याख्यानपूर्व है। ६०, गा. १५)।
प्रत्याख्यानप्रवाद-देखो प्रत्याख्यानपूर्व । प्रत्याश्रावक धर्म के अन्तर्गत प्रत्याख्यानभेदों में एक सौ ख्यानं नवमम्, तत्र सर्व प्रत्याख्यानस्वरूपं वर्ण्यते इति सैंतालीस (१४७) भंग होते हैं। वे जिसके उप- प्रत्याख्यानप्रवादम्, तत्परिमाणं चतुरशीतिः पदलब्ध होते हैं वह प्रत्याख्यान में कुशल माना जाता शतशहस्राणीति । (समवा. अभय. वृ. १४७) । है। (देखो श्रावकप्रज्ञप्ति गा. ३२९-३१)। जहां समस्त प्रत्याख्यानस्वरूप का वर्णन किया जाता प्रत्या -देखो प्रत्याख्यानप्रवाद । १. व्रत- है उसे प्रत्याख्यानप्रवाद कहते हैं । यह नौवां पूर्वगतनियम-प्रतिक्रमण - प्रतिलेखन-तपःकल्पोपसर्गाचार- श्रुत है, जिसके पदों का प्रमाण चौरासी लाख है। प्रतिमाविराधनाराधनाविशुद्धय पक्रमाः श्रामण्य कारणं प्रत्याख्यानावरण- देखो प्रत्याख्यानकषाय । च परिमितापरिमितद्रव्य-भावप्रत्याख्यानं च यत्रा- १. यदुदयाद्विरतिं कृत्स्नां संयमाख्यां न शक्नोति ख्यातं तत्प्रत्याख्याननामधेयम् । (त. वा. १, २०, १२, कर्तुं ते कृत्स्नं प्रत्याख्यानमावृण्वन्तः प्रत्याख्यानाप. ७६, धव. पु. ६, प. २२२) । २. पच्चक्खाण- वरणा: क्रोध-मान-माया-लोभाः । (स. सि. ८-६)। णामधेयं तीसहं वत्थूणं ३० छस्सयपाहुडाणं ६०० २. प्रत्याख्यानावरणकषायोदयाद् विरताविरतिर्भवचउरासीदिलक्खपदेहि ८४००००० दव्व-भावपरि- त्युत्तमचारित्रलाभस्तु न भवति। (त. भा. ८-१०)। मियापरिमियपच्चक्खाणं उववासविहिं पंचसमिदीमो ३. प्रत्याख्यानं सर्वविरतिलक्षणम्, तस्यावरणाः तिण्णि गुत्तीनो च परूवेदि। (धव. पु. १, पृ. प्रत्याख्यानावरणाः । (प्राव. नि. हरि. वृ. ११०)। १२१)। ३. पच्चक्खाणपवादो णाम-ट्रवणा-दन्व- ४. प्रत्याख्यानमावृण्वन्ति मर्यादया ईषद्वेति प्रत्याखेत्त-काल-भावभेदभिण्णं परिमियापरिमियं च पच्च- ख्यानावरणाः । प्राइमर्यादायामीषदर्थे वा, मर्याक्खाणं वण्णेदि । (जयध. १, पृ. १४४) । दायां सर्वविरतिमावृण्वन्ति न देशविरतिम्, ४. चतुरशीतिलक्षपदं द्रव्य-पर्यायाणां प्रत्याख्यानस्य ईषदर्थेऽपि ईषद् वृण्वन्ति सर्वविरतिमेव, न निर्वृत्तेविर्णकं प्रत्याख्यानं नामध्येयं संज्ञा यस्य तत् । देशविरितिम् । (श्रा.प्र. टी. १७)। ५. पच्चप्रत्याख्याननामध्येयम् ८४०००००। (श्रुतभ. टी. क्खाणं संजमो महव्वयाई ति एयट्ठो। पच्चक्खाण१२, पृ. १७६)। ५. द्रव्य-पर्यायरूपप्रत्याख्याननि- मावरेंति त्ति पच्चक्खाणावरणीया कोह-माण-मायाश्चलनकथकं चतुरशीतिलक्षपदप्रमाणं प्रत्याख्यान- लोहा । (धव. पु. ६, पृ. ४४)। ६. मूलगुणप्रत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org