________________
प्रत्याख्यानावरण]
ख्यानविघातवर्तिनः प्रत्याख्यानावरणाः क्रोधादयः । ( त. भा. सिद्ध. वृ. ८ - १० ) । ७. प्रत्याख्यानं मर्यादयाssवृण्वन्ति ये ते प्रत्याख्यानावरणाः ते सर्वविरतिमावृण्वन्ति, न तु देशविरतिम् । (पंचसं स्वो. वृ. ३-५) । ८. प्रत्याख्यानं संयममावृण्वन्तीति प्रत्याख्यानावरणाः । (मूला वृ. १२ - १६१ ) । ६. प्रत्याख्यानम् श्रा मर्यादया सर्वविरतिरूपमेवेत्यर्थो वृणोतीति प्रत्याख्यानावरण: । ( स्थाना. अभय वृ. ४, १, २४६) । १०. सर्वविरतिगुणविधाती प्रत्याख्यानावरणः । ( प्रज्ञाप. मलय. वृ. १४-१८८, पृ. २१ ) ; तथा प्रत्याख्यानं सर्वविरतिरूपमा त्रियते यस्ते प्रत्याख्यानावरणाः । आह च - सर्वसावद्यविरतिः प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता । ( प्रज्ञाप. मलय. वृ. २३-२६३, पृ. ४६८; पंचसं. मलय. वृ. ३-५ पू. ११२; कर्मप्र. यशो वृ. १, पृ. ४) । ११. प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणाः । ( धर्मसं. मलय. वृ. ६१४) । १२. प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः । ( षडशी. मलय. वृ. ७६; कर्मवि. दे. स्वो वृ. १७ ) । १३. सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा उच्यन्त इति । ( कर्मस्त. गो. वृ. २, पृ. ७१ ); त एव क्रमेण रेणु रेखा-काष्ठ-गोमूत्रिका-खञ्जन रागसमानाश्चतुर्मासानुबन्धिनः प्रत्याख्यानावरणाः, प्रत्याख्यानं सर्वविरत्याख्यमावृण्वन्तीति कृत्वा ४ । ( कर्मस्त. गो. वृ. ६, पू. ८४ ) । १४. प्रत्याख्यानावरणास्ते सकलचारित्रं महाव्रतपरिणामं कषन्ति, प्रत्याख्यानं सकलसंयममावृण्वन्ति घ्नन्ति इति प्रत्याख्यानावरणाः । ( गो. जी. म. प्र. २८३ ) । १५. येषामुदयाज्जीवो महाव्रतं पालयितुं न शक्नोति ते प्रत्याख्यानावरण क्रोध-मानमाया लोभा: । (त. वृत्ति श्रुत. ८ - १० ) ।
१ जिनके उदय से जीव संयम नामक समस्त विरति ( सकल चारित्र ) के धारण करने में समर्थ नहीं होता है वे समस्त प्रत्याख्यान ( संयम) का प्रावरण करने वाले क्रोध, मान, माया, लोभ प्रत्यास्थानावरण कहलाते हैं । २ प्रत्याख्यानावरण कषाय के उदय से विरताविरति (संयमासंयम ) तो होती है, पर उत्तम चारित्र की प्राप्ति नहीं होती । प्रत्याख्यानी ( भाषा) - १. पच्चक्खाणी नाम - केनचिद् गुरुमननुज्ञाप्य इदं क्षीरादिकं इयन्तं कालं
Jain Education International
७५६, जैन-लक्षणावली
[ प्रत्यालीढस्थान
मया प्रत्याख्यातम् इत्युक्तम्, कार्यान्तरमुद्दिश्य तत्कुविति उदितं गुरुणा, प्रत्याख्यानावधिकालो न पूर्ण इति नैकान्ततः सत्यता, गुरुवचनात् प्रवृत्तो न दोषायेति न मृषैकान्तः । ( भ. प्रा. विजयो. ११६५) । २. प्रत्याख्यानमहं किं. चित्त्यजामीति निवृत्तिवाक् । ( श्राचा. सा. ५ - ८८ ) । ३ याचमानस्य प्रतिषेधवचनं प्रत्याख्यानी । (प्रज्ञाप. मलय. वृ. ११ - १६५, पृ. २५९ ) । ४. पच्चक्खाणी प्रत्याख्यापनी यथा त्वां किञ्चित् त्याजयिष्यामि । ( भ. प्रा. मूला. ११६५ ) । ५. प्रत्याख्यानी परिहरणभाषा इदं वर्जनीयमित्यादि । (गो. जी. म. प्र. २२५ ) । ६. इदं वर्जयामीत्यादि परिहरणभाषा प्रत्याख्यानी । (गो. जी. जी. प्र. २२५) ।
१ किसी ने गुरु को अनुज्ञापित न करके यह कहा कि मैंने इतने काल के लिए इस दूध आदि का परित्याग किया है । इस प्रकार के वचन का नाम प्रत्याख्यानी भाषा है। कार्यान्तराय को उद्देश्य करके गुरु ने कहा- वह करो । प्रत्याख्यान का समय पूर्ण नहीं हुआ, इससे सर्वथा वह सत्य भी नहीं है, तथा गुरु की आज्ञा से प्रवृत्त हुआ, इसलिए दोषजनक नहीं होने से वह सर्वथा असत्य भी नहीं है । २ मैं कुछ का त्याग करता हूं, इस प्रकार के त्यागरूप वचन को प्रत्याख्यानी भाषा कहते हैं । प्रत्यागाल - १. प्रत्यागलनं प्रत्यागालः, पढमट्ठिदिपदेसाणं विदियट्ठिदीए उक्कड्डुणावसेण गमण मिदि भणिदं होइ । ( जयध. प्र. प. ६५४ ) । २. प्रथमस्थितिद्रव्यस्योत्कर्षणवशात् द्वितीयस्थितौ गमनं प्रत्यागालः । ( ल. सा. टी. ८८) ।
१ प्रथम स्थिति के प्रदेशों के उत्कर्षण वश द्वितीय स्थिति में ले जाने को प्रत्यागाल कहते हैं । प्रत्यामुण्डा - प्रत्यर्थ मामुण्ड्यते सङ्कोच्यते मीमांसि - तोऽर्थः श्रनयेति प्रत्यामुण्डा । ( धव. पु. १३, पृ. २४३)।
मीमांसित पदार्थ का जिस बुद्धि के द्वारा संकोच किया जाता है उसका नाम प्रत्यामुण्डा है । यह अवाय का नामान्तर है । प्रत्यालीढस्थान - १. पच्चालीढं वामपायं श्रग्गतो हुत्तं काऊ दाहिणपायं पच्छतो हुत्तं ऊसारेइ, एत्थ - वि अंतरा दोहवि पायाणं पंच पया । ( आव. नि. मलय. वृ. १०३६, पृ. ५६७ उद्) । २. यत्पुनर्वा
For Private & Personal Use Only
www.jainelibrary.org