________________
प्रत्यक्ष ]
तत्प्रत्यक्षम् —— श्रव्यवहितत्वेनार्थसाक्षात्करणदक्षमिति । आह च - प्रक्खो जीवो प्रत्थव्वावण- भोयणगुणण्णिओ जेण । तं पइ वट्टइ नाणं जं पच्चक्खं तमिह तिविहं ॥ ( स्थाना. अभय वृ. २- ७१, ) । २६. प्रबलतरज्ञानावरण-वीर्यान्तराययोः क्षयोपशमात् क्षयाद् वा स्पष्टताविशिष्टं वैशद्यास्पदीभूतं यत् तत् प्रत्यक्षम् । (रत्नाकरा २-२ ) । ३०. विशदः प्रत्यक्षम् । ( प्रमाणमी. - १३ ) । ३१. अक्षाणाम् - इन्द्रियाणां या साक्षादुपलब्धिः सा प्रत्यक्षम्, अक्षम् - इन्द्रियं प्रति वर्तते इति प्रत्यक्षम् । ( श्राव. नि. मलय. वृ. १, पृ. १३) । ३२. 'अशू भोजने' अश्नाति - भुंक्ते यथायोगं सर्वानर्थानिति प्रक्षः, यदि वा 'शौव्याप्ती' अश्नुते - ज्ञानेन व्याप्नोति सर्वान् — ज्ञेयानिति अक्षः - जीवः XX X तं प्रति अव्यवधानेन यद् वर्तते ज्ञानं तद् भवति प्रत्यक्षम् । (बृहत्क. क्षे. वृ. २५) । ३३. प्रत्यक्षं विशदमिति - यद्विशदं स्पष्टं प्रतिभासनं ज्ञानं तत्प्रत्यक्षप्रमाणं भवति । ( लघीय. अभय वृ. पृ. ११) । ३४. विशदप्रतिभासं प्रत्यक्षम् । ( न्यायदी. पृ. २३); अथवा प्रक्ष्णोति "व्याप्नोति जानातीत्यक्ष आत्मा, तन्मात्रापेक्षोत्पत्तिकं प्रत्यक्षमिति । ( न्यायदी. पू. ३९ ) । ३५. प्रक्षं आत्मानमेव प्रति नियतं परानपेक्षं प्रत्यक्षम् । (गो. जी. म. प्र. व जी. प्र. ३६९ ) । ३६. स्व-परव्यवसाथि ज्ञानं स्पष्टं प्रत्यक्षम् । ( षड्द. स. वृ. ५५, पृ. २०८ ) ; तेन मुख्य-संव्यवहारेण संवादि विशदं मतम् । (षड्द. स. वृ. ५५, पू. २११ ) । ३७. अक्ष्णोति व्याप्नोति जानाति वेत्तीत्यक्षः आत्मा, तमक्षमात्मानं अवधि - मनः पर्ययापेक्षया परिप्राप्तक्षयोपशमं केवलापेक्षया प्रक्षीणावरणं वा प्रतिनियतं प्रतिनिश्चितं प्रत्यक्षम् । (त. वृत्ति श्रुत. १ - १२) । ३८. प्रत्यक्षस्य वैशद्यं स्वरूपम् । XX X प्रत्यक्षस्यापि विकलस्यावधि मनः पर्यायलक्षणस्येन्द्रियानि न्द्रियानपेक्षत्वे सति स्पष्टतया स्वार्थव्यवसायात्मकत्वं स्वरूपम् । सकलप्रत्यक्षस्य केवलज्ञानलक्षणस्य सकलद्रव्य-पर्यायसाक्षात्करणं स्वरूपम् । ( सप्तभङ्गीत. पू. ४७ ) । ३६. न क्षीयते इत्यक्षो जीवस्तं प्रति वर्तते इति प्रत्यक्षम् । ( प्रमाल १, पृ. ४) । ४०. अक्षमिन्द्रियं प्रति गतं कार्यत्वेनाश्रितं प्रत्यक्षम्, अथवाऽश्नुते ज्ञानात्मना सर्वार्थान् व्याप्नोतीत्यौणादिकनिपातनादक्षो जीवस्तं प्रति गतं प्रत्यक्षम् ।
Jain Education International
७५१, जैन-लक्षणावली
[प्रत्यक्षोपचारविनय
( जैनत. पृ. ११४) ।
१ जो ज्ञान मूर्त-धर्माधर्मादि, मूर्ती में श्रतीन्द्रिय परमाणु आदि, तथा द्रव्य क्षेत्रादि से आच्छादित स्व और पर रूप समस्त ज्ञेय पदार्थों को जानता है उसे प्रत्यक्ष (केवलज्ञान ) कहते हैं । २ मूर्त-अमूर्त एवं चेतन श्रचेतन सभी स्व-पररूप विषयों को जाननेवाले ( केवली ) का ज्ञान श्रतीन्द्रिय प्रत्यक्ष ( सकल ) कहलाता है । ३ 'प्रक्ष्णोति व्याप्नोति जानातीत्यक्ष श्रात्मा' इस निरुक्ति के अनुसार अक्ष ( जाननेवाला) नाम श्रात्मा का है । ज्ञानावरण के क्षयोपशम या क्षय से युक्त श्रात्मा के प्रति जो ज्ञान - अवधि- मन:पर्यय या केवल — नियत है उसे प्रत्यक्ष कहा जाता है । ४ जो ज्ञान श्रपरोक्षरूप से - साक्षात् रूप से — अभ्यन्तर व बाह्य पदार्थों को ग्रहण करनेवाला है उसे प्रत्यक्ष जानना चाहिए । प्रत्यक्ष रूप से जाने गये अर्थ के प्रतिपादक वचन को भी प्रतिभास का कारण होने से प्रत्यक्ष कहा गया है ।
प्रत्यक्षाभास - प्रवेशद्ये प्रत्यक्षं तदाभासम्, बौद्धस्याकस्माद् धूमदर्शनाद् वह्निविज्ञानवत् । ( परीक्षा. ६-६)
विशदता के होते हुए जिसे प्रत्यक्ष माना जाता है वह प्रत्यक्ष नहीं, किन्तु प्रत्यक्षाभास है । जैसे— बौद्धमत में अकस्मात् धूम के देखने से जो श्रग्नि का ज्ञान होता है, वह प्रत्यक्ष नहीं, किन्तु प्रत्यक्षाभास है ।
प्रत्यक्षोपचार विनय - १. प्राचार्योपाध्याय-स्थविर-प्रवर्तक - गणधरादिषु पूजनीयेष्वभ्युत्थानमभिगमनमंजलिकरणं वन्दनाऽनुगमनं रत्नत्रयबहुमानः सर्वकालयोग्यानुरूपक्रियाऽनुलोमता सुनिगृहीतत्रिदण्डता सुशीलयोगता धर्मानुरूपकथाकथन श्रवणभक्तिताऽर्हदायतन-गुरुभक्तिता दोषवद्वर्जन गुणवृद्धसेवाऽभिलाषानुवर्तनं पूजनम् । यदुक्तम् - गुरु स्थविरादिभिर्नान्यथा तदित्यनिशं भावनं समेष्वनुत्सेको होनेष्वपरिभवः जाति-कुल-धनैश्वर्य रूप-विज्ञान- बल लार्भाद्धषु निरभिमानता सर्वत्र क्षमापरता मित-हित- देश - कालाऽनुगतवचनता कार्याकार्य-सेव्यासेव्य वाच्यावाच्यज्ञातृता इत्येवमादिभिरात्मानुरूपः प्रत्यक्षोपचारविनयः । (चा. सा. पृ. ६५) । २. किरिय म्मब्भुट्ठाणं णवणंजलि आसणुवकरणदाणं । एते पच्चुग्गमणं
For Private & Personal Use Only
www.jainelibrary.org