Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानाङ्गसूत्रे " इंद १ ग्गेयी २ जम्मा ३ य नेरई ४ वारुणी य ५ वायव्वा ६ ।
सोम्मा ७ ईसाणावि य ८, विमला ९ य तमा १० य बोद्धव्या ॥१॥" छाया-ऐन्द्री १ आग्नेयो २ याम्या ३ च नैर्ऋती ४ वारुणी ५ च वायव्या ६।
सौम्या ७ ऐशान्यपि च विमला ९ च तमा १० च वोद्धव्या ॥ १॥ तत्र-ऐन्द्री-पूर्वा १, आग्नेयी-अग्निकोणः २, याम्या-दक्षिणा ३, नैऋतीनैऋत्यकोणः ४, वारुगी-पश्चिमा ५, वायव्या-वायुकोणः ६, सौम्या-उत्तरा ७, ऐशानीव-ईशानकोणः ८, विमला-ऊर्ध्वदिक ९, तमा-अधोदिक् १०। इति । तापः-सविता, तदुपलक्षिता क्षेत्रदिक तापक्षेत्रदिक, सा चा नियता, उक्तश्च" जेसि जत्तो मूरो, उदेइ तेसिं तई हवइ पुव्वा ।
तावक्खेत्तदिसाओ, पयाहिणा सेसियाओसिं ॥१॥" छाया-येषां यतः सूर्य उदेति तेषां सा भवति पूर्वा ।
तापक्षेत्रदिक्, प्रदक्षिणात् शेषां अस्याः ॥ तत्र-प्रदक्षिणात्-दक्षिणावर्त्तभ्रमणात् । तथा । प्रज्ञापकस्य-आचार्यादेर्यादिक सा प्रज्ञापकदिक्, सा यथाके कारण हैं । दस १० दिशाओं के नाम इस प्रकार से हैं-" इंदग्गेयी जम्मा य" इत्यादि। इनमें-ऐन्द्री-पूर्वदिशा का नाम है आग्गेयी अग्निकोण का नाम है याम्या दक्षिणदिशा का नाम है नैऋती नैर्ऋत्य कोण का नाम है वारुणी पश्चिम दिशा का नाम है चायव्य वायुकोण का नाम है सौम्या उत्तरदिशा का नाम है ऐशानी-ईशानकोण का नाम है विमला उर्ध्वदिशा का नाम है तमा अधोदिशा का नाम है सूर्य से उपलक्षित जो क्षेत्रदिशा है वह तापक्षेत्रदिशा है यह नियत होती है। कहा भी है-"जेसिं जत्तो" इत्यादि ।
स हिमानi नाम नाय प्रमाणे छ-" इंदग्गेयी जम्माय " याह. (१) मैद्री अथवा पूर्वाहिशा, (२) माउने यी २५440 मशिY, (3) याभ्या २५441 દક્ષિણ દિશા, (૪) ઐતિ અથવા નિત્યકેણ, (૫) વાણિ અથવા પશ્ચિમ हिशा, (६) पाय०यो, (७) सौभ्या अथवा उत्तर दिशा, (८) मैशानी अथवा ઈશાન કેણ, (૯) વિમલા અથવા ઉર્વ દિશા અને (૧૦) તમા અથવા અ દિશા. સૂર્ય વડે ઉપલક્ષિત જે ક્ષેત્રદિશા છે, તેને તાપક્ષેત્રદિશા કહે છે તે नियत डाय छे. ५धु ५५५ छ ?-" जे सिं जत्तो" त्याह
અહીં પ્રદક્ષિણા શબ્દ દ્વારા દક્ષિણાવર્ત ભ્રમણ ગ્રહીત કરાયું છે. પ્રજ્ઞાપક-આચાર્ય
શ્રી સ્થાનાંગ સૂત્ર : ૦૨