Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टीका स्था०३ उ० २ सू० ३८ दिग्निरूपणं गत्यागत्यादिनिरूपणंच
सात्रिविधा ऊर्ध्वस्तिर्यग्र भेदात् । ' तीहि ' इत्यादि, तिसृभिर्दिग्भिरुर्ध्वाध स्तिर्यगुरूपाभिर्जीवानां गतिः- गमनं प्रवर्त्तते । तत्र दिक् नामादिभेदेन सप्तविधा, तथाहि -" नामं १ ठवणा २ दविए ३, खेतदिसा ४ तावखेत्त ५ पम्न ६ । सत्तमिया भावदिसा ७, सा हो अट्ठारस विहाय ॥ १ ॥ " छाया - नाम १स्थापना २- द्रव्य ३, क्षेत्रदिशः ४ तापक्षेत्र ५ प्रज्ञापकाः ६ । समिका भावदिक् सा भवत्यष्टादशविधा च ॥ तत्र नामस्थापनादिशे प्रसिद्धे २ | द्रव्यस्य- पुद्गलस्कन्धादेर्दिक द्रव्यदि ३ | क्षेत्रस्य - आकाशस्य दिक् क्षेत्र दिक, अस्यास्तिर्यग्लोकमध्यस्थिताष्टप्रदेशरूपकात् मवृत्ति भवति, उक्तञ्च " अपएसो रुवगो, तिरियलोयस मज्झयारम्मि | एसपभवो दिसाणं, एसे व भवे अणुदिसाणं ॥ १ ॥ " छाया - अष्टपदेशो रुचकः, तिर्यग्लोकस्य मध्ये । एष प्रभवो दिशाम्, एष एव भवेद् अनुदिशाम् || दिशां नामानि यथा
४७
उर्ध्व, अधः और तिर्यग के भेद से तीन प्रकार की है इन तीन दिशाओं से जीवों का गमन होता है नामादि के भेद से दिकू सात प्रकार की भी है - जैसे- नामदिशा १, स्थापनादिशा २, द्रव्यदिशा ३, क्षेत्रदिशा ४, तापक्षेत्र ५, प्रज्ञापना ६ और भावदिशा ७, यह भावदिशा १८ प्रकार की होती है । नामदिशा और स्थापनादिशा ये प्रसिद्ध हैं । पुद्गल स्कन्ध आदि की जो दिशा वह द्रव्यदिशा है, आकाश की जो दिशा है वह क्षेत्र दिशा है इस क्षेत्र दिशा की प्रवृत्ति तिर्यग्लोक के मध्यमार्ग में स्थित जो ८ आठ रुचकप्रदेश हैं वहां से होती है कहा भी है-" अट्ठपएसो रुगो" इत्यादि । तात्पर्य यह है कि तिर्यग्लोक के मध्य में आठ प्रदेश रुचक हैं ये रुचक ही दिशाओं के कारण हैं और ये ही अनुदिशाओं
અને તિય`દિશા. આ ત્રણ દિશાએમાંથી જ જીવાનું ગમન થાય છે. નામાદિકના ભેદથી દિશાના સાત પ્રકાર પણ પડે છે-(૧) નાદિશા, (૨) સ્થાપના दिशा, (3) द्रव्यद्दिशा, (४) क्षेत्रविशा, (4) तापक्षेत्र, (९) प्रज्ञायना अने (૭) ભાવદિશા. તેમાંની ભાવદિશાના ૧૮ પ્રકાર છે. નાદિશા અને સ્થાપના દિશા, આ બન્ને દિશાએ પ્રસિદ્ધ છે. પુદ્ગલ કન્ય આદિની જે દિશા છે તેને દ્રવ્યદિશા કહે છે. આકાશની જે દિશા છે તેને ક્ષેત્રક્રિશા કહે છે, આ ક્ષેત્રદિશાની પ્રવૃત્તિ તિય ગ્લાકના મધ્યમાગ માં સ્થિત ( રહેલા ) જે આઠ રુચક प्रदेश छे त्यांथी थाय छे. उधुं पशु छे - " अट्ठपएसो रुयतो " त्याहि.
આ કથનના ભાવાર્થ એ છે કે-તિય ગ્લાકની મધ્યમાં આઠ રુચક પ્રદેશ છે, તે રુચક પ્રદેશેા જ દિશાઓ અને અનુદિશાઓના કારણરૂપ છે.
શ્રી સ્થાનાંગ સૂત્ર : ૦૨