Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/002581/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Gunaratnagani's TARKA - TARANGINI guNaratnagaNikRtA tarkataraGgiNI L. D. Series : 124 General Editor Jitendra B. Shah Editor : Vasant G. Parikh L. D. INSTITUTE OF INDOLOGY AHMEDABAD - 380 009 For Private 8 Personal use only Page #2 -------------------------------------------------------------------------- ________________ TARKA-TARANGINI L. D. Series : 124 General Editor Jitendra B. Shah Editor : Vasant G. Parikh ole GOWE vidhAmA L. D. INSTITUTE OF INDOLOGY, AHMEDABAD-9 YO W 2010_05 Page #3 -------------------------------------------------------------------------- ________________ L. D. Series : 124 TARKA-TARANGINI Edited by Vasant G. Parikh Publisher Dr. Jitendra B. Shah Director L. D. Institute of Indology AHMEDABAD First Edition : 2001 Copies : 500 ISBN 81-85857-06-7 Price : Rs. 270/ Typesetting Sharadaben Chimanbhai Educational Research Centre "Darshan' Opp. Ranakpur Society Shahibaug Ahmedabad-380 004 (Gujarat State) INDIA PHONE : 079-2868739. FAX : 079-2862026 e-mail : sambodhi@ad1.vsnl.net.in Website : www.scerc.org Printer Chandrika Printery Mirzapur Road Ahmedabad-380 001 Phone : 5620578 2010_05 Page #4 -------------------------------------------------------------------------- ________________ lA. da. graMthazreNI 124 pradhAna saMpAdaka jitendra bI. zAha laalbhaaii| lamatabhAI bhA bhAratIya ahamadAbAda tarkataraGgiNI 2010_05 dhAmIvara zarA saMpAdaka : vasaMta jI. parIkha lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmandira ahamadAvAda - 9 Page #5 -------------------------------------------------------------------------- ________________ lA. da. zreNI : 124 tarkataraGgiNI saMpAdaka vasaMta jI. parIkha prakAzaka DaoN. jitendra bI. zAha niyAmaka lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmandira ahamadAvAda prathama AvRtti : 2001 pratiyA~ : 500 mUlya : ru. 270/ TAipa seTiMga zAradAbena cimanabhAI ejyukezanala risarca senTara 'darzana', zAhIbAga, ahamadAbAda-380 004 PHONE : 079-2868739. FAX : 079-2862026 e-mail : sambodhi@ad1.vsnl.net.in Website : www.scerc.org mudraka : candrikA prinTarI miApura ror3a ahamadAbAda-380001 phona : 5620578 2010_05 Page #6 -------------------------------------------------------------------------- ________________ FOREWORD We feel happy to publish the Tarka-Tarangini of Gunaratna gani of Kharatara-gaccha. The Tarangini in its original form is the work relating to the Nyaya-veisesika philosophy. The study of the tenets of these two philosophical schools is indispensable for Indian philosophy. The thinkers of the other philosophical schools have also written on Nyaya-veisesika doctrine. Gunaratna gani (V. S. 1610/A. D. 1554), a learned Jaina muni, wrote this commentary which deserves attention. Using different mss. available in the Jaina Bhandaras, the work has been carefully edited and is now published. Dr. Vasant Parikh is the editor of this important work. We thank him for his efforts. We hope that this publication will be useful to the scholars as well as students of the Nyaya-Vaisesika schools. L. D. Institute of Indology Ahmedabad; - A. D. 2001 Jitendra B. Shah Director O00 2010_05 Page #7 -------------------------------------------------------------------------- ________________ 2010_05 Page #8 -------------------------------------------------------------------------- ________________ PREFACE Tarkatarangini by Gunaratnagani, though a subcommentary on Tbh. a very exhaustive and comprehensive volume of Nyaya-vaisesika school. In it we find a pleasant blending of ancient Nyaya and Neologic-[Navyanyaya] together with the cardinal principles of Vaisesika school. It is a matter of pleasure, therefore, that it is now being published for the first time by L. D. Institute, Ahmedabad-a renowned Institute devoted solely to the high ideals of Indian culture and philosophy. I am deeply obliged by and grateful to late Agamaprabhakara Muni Shri Punya Vijayji through whose good offices, I could procure the microfilm copy of the Ms. of Tt., from the British Museum, London. I am also thankful to the authorities of the Oriental Institute, Vadodara, for kindly allowing me to use the rare Ms of Tt. My thanks are due to the authorities of L. D. Institute of Indology, particularly to Pundit Shri Dalasukhbhai Malvania for encouraging me by accepting this critical edition of Tt. as their publication. I have no words to express my gratefulness to my teacher and guide late Dr. J. S. Jetly who not only taught me the subject and important doctrines of Nyaya-vaisesika philosophy and the science of editing but also encouraged me in editing Tt. I am thankful to Dr. Jitendra Shah, who made the publication of this work possible. It is his prompt and liberal cooperation, that makes the publication of this work possible. I am also beholden to Prof. Kanjibhai Patel of this Institute without whose encouragement and support this publication would not have seen the light of the day. I am also thankful to Prof. Kapadia to take active interest in this publication. I am thankful to Parulben Shah for her careful proof-reading and other scholars of the Institute for rendering help in the publication. My thanks are also due to my student and then colleague Prof. Dr. Vinod Pandya in helping me in preparing the index. Amreli 14th Jan. 1999. 2010_05 Vasant Parikh Page #9 -------------------------------------------------------------------------- ________________ ABBREVIATIONS Bp. Gn. Nb. Bhasapariccheda Gunaratna Gani Govardhana Keshavamisra Nyayabodhini Nyayakusumanjali Nyayasutra Nyayasutrabhasya Saptapadarthi Tarkabhasa Nku. Ns. Nsb. Sp. Tbh. TC. Tattvacintamani Td. Tpk. Tarkasamgrahdipika Tarkabhasaprakasika Tarkasamgrah Tarkatarangini Ts. 000 2010_05 Page #10 -------------------------------------------------------------------------- ________________ INTRODUCTION (1) THE ACQUAINTANCE It is a well established fact that Jainacaryas, while contributing in the field of Indology, have written not only on Jain Sastras, but have stud explored other systems of Indian thought also. The cause for this can be traced in their pursuit of the golden doctrine of Anekantavada that gives the noble maxim that the realization of truth can be held by various angles of approach. They have written, therefore, commentaries and sub-commentaries on a number of volumes other than their own. . In the realm of these commentaries, those on Nyaya-vaisesika seem to be conspicuous by their number. Dr. Jetly notes no less than twelve such commentaries in his edition of Tarkasamgraha.2 One of them is Tarkatarangini by Gunaratna Gani. Dr. Jetly has also written a paper on Tt. that appeared in JOI, Baroda, wherein the learned author suggested that this commentary might prove very useful to those who want to learn the NavyaNyaya system. This paper created a curiosity to know more about Tt.-a commentary on Tpk. of Gv.-a commentary on Tbh. by Ke. On my inquiry, I found that there existed only two MSS. of this work, viz., (i) at the Oriental Institute, Baroda, and (ii) at the British Museum, London. The commentary consists of about 7500 sloka measure. The further inquiry inspired me to edit this unedited and unpublished text. Dr. D. R. Bhandarkar in his introduction of Tbh. gives a long list of different commentaries on Tbh.4 Tt. perhaps being a sub-commentary, is not included in it. However, Prof Paranjape, in his introduction of the Tbh., edited together with Tpk. mentions Gn., as the commentator of Tpk. Prof. H. D. Velankar takes notice of the Ms. of Tt. in his Jinaratnakosa. In the 2010_05 Page #11 -------------------------------------------------------------------------- ________________ 10 catalogue of the British Museum it is shown that the Ms. of Tt. is unique.? However, there also exists another Ms. of this work at the Oriental Institute, Baroda. Gn. had written Tt. for the use of the students especially for his petstudent Ratnavisala. The author has, therefore, like a sincere teacher, made it exhaustive and simple. Almost all the important problems of Nyayavaisesika metaphysics are discussed in this work. Gv. the writer of Tpk., occasionally uses the terminology of Navya-Nyaya, but Gn. in Tt. displays remarkable influence of Navya-Nyaya. However the language of the work generally maintains the simplicity that is rare in some of the later NavyaNyaya works. (2) The date of Gunaratna Gani Personal History and date From the colophon of the Tt. we know that Gn. was a disciple of Vinayasamudra gani, a disciple of Jinamanikyasuri, who was a contemporary of Jinacandrasuri. Jinacandrasuri was contemporary of Hiravijayasuri and lived in the time of the Mogul Emperor Akabara. Gn. completed a big commentary consisting of 10,500 s'loka measure on the Kavyaprakasa, on the 7th day of the black-half of Jyestha in V. S. 1610, i.e., 1553 A. D. The commentary was written for his pupil Ratnavisala. 10 Gv.'s date re-considered Though the date of Gn. seems to be certain from the above-mentioned reference, it creates the necessity to re-consider the date of Gv. Prof. Paranjapel followed by Keith 2 puts Gv. about the end of 16th century A. D.. because Gv. was the son of Balabhadra and the younger brother of Padmanabha, who is known to have written a Virabhadra Campu in praise of a king Virabhadra, in the year A. D. 1578. N. Bhattacarya thinks that Balabhadra, the author of Balabhadrasandarbha, a commentary on SP., is the same Balabhadra, and flourished in the 17th century A. D. 13 The acceptance of these dates creates a new problem of putting Gn. either earlier than Gv., or at least his senior contemporary, which may not be the case. 2010_05 Page #12 -------------------------------------------------------------------------- ________________ 11 The problem can be solved, however, by re-considering the date of Gv. as the date of Gn. is already fixed on the strength of the colophon of his commentary of Kavyaprakasa as shown above. Balabhadra, the commentator of SP. may not be the same Balabhadra, who is the father of Gv. Even the colophon of Balabhadrasandarbha suggests that this Balabhadra was a Tripathi and not a Misra.14 Thus, there is not any definite proof to prove the identity. Hence, to fix the date of Balabhadra, the father of Gv. on the ground of Sp. is not of much help. GV. himself states that he was the son of Balabhadra and the younger brother of Padmanabha, in the beginning of the Tpk. 15 This Balabhadra has also written a commentary on Tbh.16 His date is fixed as 1578 A. D. by Prof. Paranjape. But this date is fixed only on the strength of the Virabhadra Campu. We have no proof excepting the authority of Aufrecht's catalogue of MSS. to believe that the author of Virabhadra Campu was the same Padmanabha, the elder brother of Gv. Again, there is not much authentic information confirmed by history about a particular king Virabhadra. So Gyi's date, as 1578 A. D., is not proved satisfactorily. It will be better to fix Gv.'s date on the strength of dates of Ke. and Gn. themselves. Ke. quotes Udayana," who is generally supposed to have flourished about the end of the 12th century A. D. Again we ha commentary on Tbh. by Cinnambhatta, who lived under the auspices of Harihara and Bukkaraya, whose date is supposed to be between A. D. 13501400. So Ke.'s date may fall between A. D. 1200-1400. Gn.'s date is fixed as 1553 A. D. already. So the safest period for the date of Gv. may be the laterhalf of the 15th century A. D. or the beginning of the 16th century A. D. (3) Gn.'s Scholarship From the text, we come to know that Gn. has studied the Nyaya philosophy from Puskar Misra, the son of Narayana Misra. 18 Nothing is yet known about both of them. The term Misra may suggest their native place as Mithila, the seat of the learning in Navya-Nyaya. Gn. is a learned pupil of this scholar and a master of Navya-Nyaya, as he quotes not only scholars like Vatsyayana, Udayana, Gangesa and Paksadhara Misra, but he also refers to scholars like Sanatani Pundita, Ratnakosakara, Haridas and Krusnadas. 19 At 2010_05 Page #13 -------------------------------------------------------------------------- ________________ 12 the end of the discussion of Asamavayikarana, he calls himself the Vada-Cakra Cudamani.20 This shows that he was not only a successful teacher and a scholar, but was also a master of dialectical discussion. (4) Gn.'s other works Besides the commentaries on Tt. and Kavyaprakasa Gn. has also written a Sasadhar Tippana, which is a short running commentary on the Nyayasiddhantadipa of Sasadhara Misra (12 cent. A. D.).21 From Tt. it can be assumed that perhaps he might have written one more Tippana on the work Siromani.22 But as nothing is known of such a work at present, no more can be said about it. (5) SOME IMPORTANT PROBLEMS DISCUSSED BY Gn. Though Gn. generally follows Gv. in the line of discussion, he is interested in elaborating many important problems that are only casually discussed either by Ke. or by Gv. Sometimes, Gn. himself tries to raise a problem and discusses it in detail, though it is not even mentioned by his two predecessors. Some of these points are shown as under :(1) Mangalavada With the inception of Navya-Nyaya, it became a tradition with the commentators of different Sastras to discuss Mangalavada in the beginning of their commentaries. Gn. is not an exception to it. He discusses Mangalavada in detail though Gv. does not touch the point. Mangala-Its fruit Gn. accepts the necessity of Mangala. But the point of his discussion is regarding the fruit of the same. In a dialectical method, he puts following alternatives regarding the fruit of Mangala whether it is (i) the completion of the work, or (ii) the prior negation of the Vighna or (iii) the destruction of the obstacles. Gn. cites the opinions of scholars like Udayanacarya, Manikara, Paksadhara Misra and Upadhyaya. Udayana's view Udayana thinks that the aim of Mangala is the completion of the work, through the destruction of the obstacles (fabHEKI HIh) as the 2010_05 Page #14 -------------------------------------------------------------------------- ________________ 13 completion itself suggests the Vighnadhvamsa.2 Manikara's view Manikara, however, does not agree with Udayana. According to him the Vighnadhvamsa is the real fruit for Mangala. The completion is bound to follow it. It is implied and for the brevity point of view, it does not require separate mention. There is no direct connection between Mangala and the completion (Samapti). In order to have a completion of the work, Mangala should be free from any intervening difficulty. So, there cannot be KaranaKarya-Sambandha between Mangala and Samapti. It is Anyathasiddha. Therefore, Vighnadhvamsa is the only right fruit of Mangala.24 (Paksadhara) Misra's View Misra's view is altogether different. It is negative in nature. According to him, while starting a work, the author always wishes and prays for the absence of the obstacles in his work. "fa" is his keen desire. Therefore, says Misra, "the prior negation of the obstacles (Vighnapragabhava) is the only fruit aimed at by the Mangalkarta". It seems that Misra believes in the maxim 'Prevention is better than cure', and there is nothing much wrong in it. However, Gunaratna does not approve of this opinion. Technically Pragabhava is beginningless (Anadi). It is not born and on the contrary, with the destruction of the Pragabhava its Pratiyogi emerges. Hence, in the case of Vighnapragabhava, its destruction will bring Vighna into operation. Thus, if Mangala is the cause of Vighnapragabhava, there must be Anvaya-Vyatireka relation between them. But, it is not so, because even before Mangala, there exists Vighnapragabhava, as the later is Anadi. In this way, there is no sufficient Pramana to prove the relation between Mangala and Vighnapragabhava.25 Upadhyaya's view Finally, Gn. gives the view of [Yagnapati] Upadhyaya. According to him the completion only (Samaptireva) is the fruit of Mangala and not the Nirvighnasamapti as propounded by Udayana. Upadhyaya believes that the samapti is the final and the only desire of the writer at the time of the beginning of the work, e.g., the performer of an Asvamedha sacrifice keeps his eyes on the attainment of the heaven, the final result of the sacrifice-and 2010_05 Page #15 -------------------------------------------------------------------------- ________________ 14 not on any other thing that he comes across during the process of the sacrifice. Same is the case with Mangala and Samapti. Though Gn. does not give his own view, it seems that he agrees with the last one. For, in the next section, while discussing the nature of the Mangala, he says, "377 464401 44f#:" Notion behind Mangala-vada The discussion is technical rather than an epistemological. All of these four views are supplementary to each other rather than controversial. For, even Udayana says that Samapti is the real fruit, but Vighnadhvamsa should be accepted at least as an Avantaravyapara. Misra's approach is psychological, but as he expressed it in technical terms, he invited the opposition. (II) Samasavada The priority of the discussion After discussing Mangalvada, Gn. tries to explain the nature of the compound (Samasa) in the first Sutra of Ns., as quoted by Ke, in Tbh. Gy. also has touched this point, though Ke has not. Curiously enough the order of the discussion is found to be changed in Tt.. Gv. discusses Samasavada after the discussion of Mokshavada, while Gn. prefers to discuss it first. 26 This change of place is not a scribal error, because all the Mss. of Tpk. referred to 27 agree regarding the place of the discussion of Samasavada as after Mokshavada. Therefore, it seems that Gn. has changed this order deliberately. He, perhaps, thinks that this discussion should come first to understand the meaning of the N. S. I. I. I. The word "Apavarga" comes at the end. So naturally, the compound of the sixteen categories should be explained first. In the explanation of this compound, naturally the discussion of Samasavada follows. So, priority given by Gn. seems to be more logical. The nature of the compound Gv. states that the compound in this Sutra is Itaretaradvandva. Gn. supporting Gv. elaborately explains the different types of Dvandva compound 2010_05 Page #16 -------------------------------------------------------------------------- ________________ 15 quoting the relevant sutra from Panini.28 In this discussion, he also shows the fundamental difference between Karmadharaya and Itaretaradvandva and concludes that the compound in the sutra is Itaretaradvandva. This shows that Gn. is well conversant with the Paniniya grammar, though Jainas generally studied the system of Hemacandra. (III) Mokshvada Moksha through Tattvagnana The first sutra of N. S. as quoted by Ke., tells that the right knowledge of the sixteen categories leads to the final beautitude.29 Ke. merely explains the meaning of the word Nihsreyasadhigama. Gv., however, takes up the discussion 30 and tries to solve the problem that how the knowledge of the sixteen categories is responsible for the final beautitude Sastra and Tattvagnana According to Gv., in the beginning Sastra is the main source for Tattvagnana.31 However, Sastra is not a synonym for Tattvagnana. Sastra in a way produces Vyapara, which is a door in the attainment of Tattvagnana, ultimately leading to Moksha. Here, Gv. warns against the notion that Sastra as well as Tattvagnana is direct cause of Moksha. According to him Sastra consists of words which are momentary according to Nyaya system. The Moksha comes at the end, i. e., after Tattvagnana is produced, and, therefore, the ablative in Tattvagnanat should not be understood in the sense of "Hetu", but in the sense of "Prayojakaiva". He goes a step further and declares that even Mithyagnanadhvamsa cannot be the Vyapara for Tattvagnana, as it does not start immediately after Tattvagnana. He also dispenses with Sravana, Manana and Nididhyasana as direct means of Moksha.32 Gn. faithfully follows Gv. in this matter. He explains later's view more clearly by adding a few remarks of his own. With Gv. he also draws our attention to the fact that though ablative case in "Tattvagnanat" is in the sequel of "Prayojakatva" there is no Lakshana to be understood in the process. That, Sastra as well as Tattvagnana is "Prayojaka" and not "Janaka" of the Moksha can be easily understood from the word itself. This shows 2010_05 Page #17 -------------------------------------------------------------------------- ________________ 16 Gn.'s interest in subtle grammatical peculiarities.33 Kasimarana and Moksha Gn. here also refers to one more interesting topic, viz., "Kasimaranamukti". The objector's view is stated that if the easy way of Kasimarana can give Moksha, there is no need of Tattvagnana at all.34 Gn. refuting this view states that Kasimarana is not the direct cause of Mukti, but it produces Tattvagnana, which leads to Moksha. Thus, Kasimirana is the cause of Tattvagnana. Here the argument may follow that why one should take the trouble of studying Sastras and their Manana and Nididhyasana for Tattvagnana, leaving the easy way of going to Kasi and die there! Though a Jaina, Gn. does not put the argument referred to above. He simply states that Kasimarana-janya-tattvagnana is quite different from the Tattvagnana produced by Sastra. Here Gn. only supports the view of old Naiyayika-pundits perhaps his own teachers and thus his honesty is shown as a commentator. (IV) The three-fold Sastra-pravrutti Three-fold divisions The three-fold Sastrapravrutti is explained by Vatsayana as Uddesa, Lakshana and Pariksha.35 The author of Tbh. is satisfied only in giving the respective definitions of these three. Gv., however, examines the pros and cons of all these definitions and ultimately declares them to be proper. Gn. takes up the discussion and elaborates the same.37 His zeal in entering in such types of discussions can be traced in the peculiar trend of the neo-logician's immense striving after the exactness of the meaning of each word used in the definition of an object. Really speaking, "merits of Navya-Nyaya speculations pre-eminently lie in their method of analysis of concepts and their formulations in exact terminology. The analysis is carried to its utmost limit". 38 The formation of an appropriate definition (Lakshana) was considered to be a touch-stone of the scholars, and here Gn. has to examine the definition of the 'definition' itself. Lakshana The lakshana (i. e. definition) is defined as a statement of a 2010_05 Page #18 -------------------------------------------------------------------------- ________________ 17 differentia'39. However, to prove that a particular quality of an object, belongs only to that object exclusively is not really an easy task. Gn. following Gv. takes the substance 'Pruthvi' as an illustration and tries to define it by giving, 'water', 'prameyatva' and 'gandha' (smell)' as its peculiar qualities, one by one, and examines their relative merits. Finally he ascertains 'Gandha' to be its proper peculiar characteristic. The negative nature of the Lakshana In fact the nature of a definition of a 'lakshana' is more or less negative. It is of 'Vyatirekidharma' (exclusion) 40. Its validity can be judged better by the method of disagreement (Vyatireka) rather than by the method of agreement (Anvaya). Therefore, Gn. explains it as 'Atyantabhavapratiyogitvam'.41 In short, the main object of the Lakshana is to differentiate one object exclusively from all other objects. All other objects should possess its absolute negation. The quality fulfilling this fundamental requisite alone can be called the differentia (Asadharanadharma)+2. The above discussion can give us a fair idea about the style of Gn. in the treatment of a topic under consideration. This method of systematic and somewhat extensive presentation is generally maintained through out, in Tt. We, therefore, need not go into the details hereafter. However, some of the important points are noted in short as to preserve the continuity of the contents of Tt. (V) [Prama] [YAT] The laxana of prama as tadvati tatprakAratvam i. e. yathArthAnubhavatva is explained by Gv. in Navya-Nyaya terminology concluding it as yadanavacchedena yatsambandhapuraskAreNa yatra-tatsambandhaM tadanavacchedena tatsambandhapuraskAreNa tatra tadanubhavasya pramA( tvAt ) 43 Gn. elaborates this statement at length, analysing it word by word and then like a good teacher he puts it in a simplified manner. (VI) Karana Gn. discusses in detail the nature of a cause from the Nyaya-Vaisesika point of view. He refutes the identity of cause and effect as accepted by Samkhya. He clearly shows that even vyapyavyapakabhava between the two 2010_05 Page #19 -------------------------------------------------------------------------- ________________ 18 objects cannot be proved to be the karyakaranabhava of the same, as karyakaranabhava is different from vyapyavyapakabhava. After refuting the above view of the ancients, Gn. turns to the newlogicians. They accept either Svarupasambandha or an independent category.44 Gn. agrees with them. The karanata of stick (danda) etc. lies in their nature of being a cause as propounded by the karyata of a ghata etc. just like dandatva in a danda, it is related with the karyata of ghata. Thus he comes to rather a strange conclusion that the cause is a different object and at the same time it is a svarupavisesa. How this paradoxical situation can be operative in its logical form is not explained by Gn. Perhaps he wants us to understand that though cause and effect are different, there is something peculiar in the very nature of the cause itself that makes the effect to be existent. If it is so, then the very definition of the cause as being an invariable, unconditional antecedent becomes useless. Gn. himself is pressed with this difficulty and tries unsuccessfully to avert it by saying that the definition is only suggestive of this real relation. (VII) Asamavayi karana Gn. discusses various definitions of Asamavayi karana in the light of Lilavati and the Cintamani. He shows that Sakti the independent category of Mimasakas and kurvadrupatva of Buddhas are both included in the Asamavayi karana. 45 Following Gv., he tries to distinguish Asamavayi karana from the Nimitta karana. But he does not discuss it in a convincing manner. 46 (VIII) Perception In his treatment of perception Gn. clearly explains and severely criticises the Buddhist view of nirvikalpa pratyaksha. But in his criticism he resorts to the neo-logical concept of the nirvikalpa which is not identical with that of the Buddhist concept.47 (IX) The sixfold contact Though Gv. does not touch sixfold sense-object-contact (sodhasannikarsa), Gn. explores its significance in detail. He refuses to accept the first two types viz., samyoga and samyuktasamavaya. His arguments, 2010_05 Page #20 -------------------------------------------------------------------------- ________________ 19 however, are not convincing. Because parts (avayavas) are not separately seen from the whole (avayavi). In fact he has not considered the full account of the problem. 48 (X) Vyapti Gv. starts neo-logical discussion of the definition of Vyapti, but does not go deep into it and stops abruptly saying-vistaro na likhyate bAlAnAmanupayogAt / 49 But Gn. is not satisfied with this. Following Gangesa, he presents no less than five definitions of Vyapti. He examines, criticises and modifies some of them.50 In course of this discussion he suggests to refer to Siromani tippana, perhaps his own work. (XI) Hetvabhasas Gn. explains in detail the significance of the definition of hetvabhasa as given by Gv.,51 and shows how it can be applicable to all of the five hetvabhasas. He also quotes Gangesas' definition of hetvabhasa and showing its limitations he rectifies the definition.52 Gn. shows the mutual difference between all the hetvabhasas with one another. Curiously enough he tries to show the difference between satpratipaksha and sandeha, though this point is not even suggested either by Km, or by Gy. This is quite a new point that he discusses. According to him the second variety of Samsaya resembles much with satpratipaksha.53 (XII) Sabda While Gv. is satisfied with the simple explanation of KM's definition of Sabda,54 Gn. enters into a detailed discussion of the various aspects related to this Pramana. He deals with some other problems also-e.g. the eternity of Sabda, the role of memory, the power of Sabda, Laksana etc. During the discussion he suggests to refer to Siromaniprakasaprobably a commentary on some work of Raghunatha.55 (XIII) Carvaka on Pramana Gn. examines the Carvaka's view about pramana. Carvaka thinks that only the perception is the valid and independent pramana. Inference (anumana) is based on induction (vyapti). Later is only a probability. Its 2010_05 Page #21 -------------------------------------------------------------------------- ________________ 2( validity depends upon samanya Laksana pratyasatti which is nothing but kind of perception. In the same way Sabdapramana is based on gnanalaksana pratyasatti-a variety of alaukika pratyaksha. Gn. refutes these arguments and affirms in the conclusion that Sabda is an independent pramana. In fact, one should not forget that Sabda pramana is different from the perception of the sabda (sabdapratyaksha). In Sabda pramana, the pramatva is based on the authority of Apta, while in the perception of the Sabda, it is the hearing of the word. Carvaka's view as stated by Gn. and his own contention are both based on misunderstanding. (XIV) Pramanyavada Pramanyavada has always been a bone of contention among the different schools of Indian Philosophy. The controversy of svataH prAmANyaM and parataH prAmANyaM however is seen more pertinent between the Naiyayikas and Mimarisakas. Mimarsakas advocate the theory of svataH prAmANyaM and parato'prAmANyaM while to Naiyayikas prAmANya and aprAmANya both are parata: The Mimamsakas are however not uniform in their arguments to establish : . Each of the three schools of Mimamsa viz., those of Prabhakara, Kumarila and Murari has to offer its own theory. Km. presents and refutes only the theory of the Bhatta school of Mimamsa. Gv. makes a passing reference to all of the three schools, at the end of this topic. But Gn. discusses the theories of all these three schools from the very beginning. He examines each of the theories carefully and showing their relevant defects, he proves the validity of the Nyaya school at the conclusion.57 (XV) Dissolution While explaining Paramanuvada and the process of creation and dissolution, Gn. follows Gv. and Km. He, however, narrates in detail the controversy between ancient and modern Naiyayikas regarding the process of dissolution. The ancients hold the view that with one exception, (i. e. dvayanukas) the destruction of the effects is immediately brought about by the destruction of their samavayikarnas. Paramanus, though samavayi karana of dvayanukas, are undestructible. The destruction of dvayanukas therefore, occurs by the 2010_05 Page #22 -------------------------------------------------------------------------- ________________ 21 destruction of the paramanu-samyoga i. e. asamavayikarananasa. Moderns hold the view that there is only one cause for the destruction of the effects, and that is the samyoganas'a i.e. asamavayikarananasa. Gn. does not agree with the moderns. He thinks that at the time of dissolution (Pralaya), tryanukas are destroyed by the destruction of dvyanukas-their samavayikarana. According to him, the modern theory results into the absurdity of accepting an object like ghata, existing even in the absence of its samavayikarana like kapalas. However, Gn. agrees with Gv. in making the compromising statement that karyadravyanasa takes place by Nimittetarakarananasa.58 (XVI) Citra-rupa Here Gn. supports the ancient view and accepts citra-rupa as an independent variety of colour (rupa).59 However he does not touch the original argument underlying in this case viz., the acceptance of colour (rupa) as being vyapyavrtti. The neo-logicians do not accept the vyapyavrttitva of rupa, hence the ancient view about the citrarupa does not hold ground. Gn. avoids the fundamental discussion and presents only superfluous argument. (XVII) Samyoga In explaining the second variety of samyoga viz., karmaja-samyoga, Gn. very skillfully refutes the objection laid by purvapaksha. He also disagrees with the traditional Nyaya view of accepting samyoga as avyapyavrtti, as shown even by KM. According to Gn., samyoga is vyapyavrtti. He also quotes the Lilavati in this context.60 (XVIII) Anyathakhyati In gunaprakarana while explaining aprama, Gn. takes the opportunity to discuss the well-known anyathakhyati, the theory of error, of Naiyayikas. He also refutes the akhyati theory of Prabhakara.61 (XIX) Siddhanta In case of the category Siddhanta, Km. follows the original Ns. and the Nbh. of Vatsyayana. Gv. being the follower of Vartikakara, refutes Km. 2010_05 Page #23 -------------------------------------------------------------------------- ________________ 22 on that line. Gn. blindly follows Gv.62 (6) Gn.'s contribution to the Nyaya-vaisesika system The survey of the important problems discussed in Tt., will show even at a first glance Gn.'s deep study and acumen in the Nyaya-vaisesika system. He is quite at home in both the trends-old and new of the Nyaya school. He refers not only to Gotama, Vatsyayana and Udayana, but also to Gangesa Vardhamana, Raghunatha Siromani and other neo-logicians. It will be seen however, that he is lured by the charm of navya-nyaya more, and that can be justified because of the time in which he lived and also because he has studied this system from a Guru who probably belonged to Mithila. His writing is therefore, pregnant with the navya-nyaya terminology. But at the same time, it should be noted that, it, in no way becomes too much hairsplitting and unintelligible. Gn. does not suffer from the morbid concern for the precision of language a concern which, on account of its morbidity led to the paradoxical consequence that "Navya-Nyaya texts constitute the least comprehensible sector of our philosophical literature."63 Gn. is always clear, precise and unambiguous. E.G. while explaining the mukhyaphala of maGgala he says :- mukhyaM phalaM yathA yAge svarga: / tajjanako bhavati yAgaH / tajjanikA bhavati homAdisAmagrIH / sA tvaGgam / tathA'tra nAsti 4 / Simplicity, however, is not maintained in Tt., at the cost of the sincerity to explore the hidden significance of the problem under discussion. Gn., therefore, at times applies technical phraseology also. The whole of the chapter on Inference is full of such terminology and phrases. 65 At the same time, it should be accepted to Gn.'s credit that whereever complicated technical expressions are used, Gn. takes special pains to analyse their intricacies. He chaffs the husk of the jargon and brings out the kernel of comprehension. Gn. first selects the topic for discussion, explains it in general in the beginning; then deals with the probable objections quoting the views of other scholars where necessary. He never forgets his disciple even amidst extremely complicated discussions. Hence he goes on explaining one and the same point repeatedly till he feels satisfied that his disciple will be able to digest it. So the words--ayaM praghaTTaH ayamarthaH, ayaM bhAvArtha:, ayaM punararthaH, padakRtya AditaH padakRtyaM are 2010_05 Page #24 -------------------------------------------------------------------------- ________________ 23 used frequently. 66 Gn. seems to be always a teacher in his treatment throughout whole of the Tt. Sometimes after presenting several views, he winds up the discussion with an etc.,67 while sometimes he concludes the discussion like a learned professor in a class room, with a suggestion to refer to some scholarly work for further details. 68 While presenting several views in case of a particular problem, generally Gn. does not seem to be persistent in giving his own view. However general drift of such discussions, it can be presumed that he may be sharing the last view. In spite of this attitude at times he does specifically put his own view discarding all other theories. E.g. in the discussion of t h e and other such points where he does not agree with the prevalent views. Gn. is a faithful commentator. Though a Jainacarya, he shows considerable impartiality in his treatment. He never intermingle doctrine or theory with that of the Nyaya system. On the contrary, certain Nyaya principles that have met severe criticism in Jaina school of thought, are faithfully presented and justified by him. For instance, he criticises madhyamaparimANatva of AtmA--a theory acceptable to Jainas, and proves vibhuparimANatva of 317641--the Nyaya theory as valid. The concept of Jati is yet another proof for Gn.'s honesty as a commentator. In the same way his faithfulness to Gv. is also sometimes remarkable. Except the definition of Samkhya, where Gn. slightly differs from Gv. and the priority of the order of the discussion of samasavada and mokshavada, Gn. accepts and justifies almost all the conclusions arrived at by Gv. Following Gv., he does not mention ApaH, sapakSaH and nirNayaH. He prefers to discuss hetvabhasas according to Gv.'s scheme. It seems, he is concerned more with Gv. than with Km., as he comments on Tpk. and not on Tbh. That is why, perhaps he agrees with Gv. in stating that the illustration given by Km. for abhyupagamasiddhAMta is improper and it should be placed under pratitantra siddhAnta. Not only that but at least at one place, he is so concentrated on Tpk. that he does not even read Tbh. carefully. As a result, with reference to the destruction of the 9 6 Gn. subscribes a view to Km. which the later has presented as belonging to a purvapaksha ! 2010_05 Page #25 -------------------------------------------------------------------------- ________________ 24 His devotion to Gv., however does not prevent Gn. to explore some more interesting topics not referred to by Gv. Tt. in no way, is a short cut to Tpk. It is a thesis pregnant with scholarly discussions that may enrich the value of the original treatise, just as the Dinakari enriches the Nsm. Thus it will be seen that Gn. is a lover of details. He is not inclined to furnish any new theory of his own. He is concerned more with presenting the subtle points of Navya-Nyaya, which he has digested from the works of his predecessors. His originality, therefore, lies in the novelty of approach rather than that of the ideas. And because of that, Tt. can serve as a handy volume for the beginners of the Navya-Nyaya, and at the same time it may prove a ready reference to the scholars of Indian philosophy in general. Foot-notes: 1. Vide Star Tref facrt . recita faen - a , 375 3, st TRER II Pl. see also SP. Ed. by Dr. Jetly, Intro. pp.7 & 9. 2. Published by Rajasthan Oriental Research Institute. 3. Vol. III, No.4, pp. 343-345. 4. Tbh. BSS. Vol. No. LXXXIV. Intro. p. xix. 5. P. 3. 6. JRK.-P. 159. 7. No 329. 8. zrImad ratnavizAlAkhya svaziSyAdhIti hetave / Turmufu: 1 nedkfcuity | Tt. p. 153 9. iti zrImad kharataragacchAdhIzvarayuga pradhAna zrI jinacandrasUrivijayani zrI jinamANikyasUri ziSya zrI vinayasamudragaNinAM ziSyeNa vAcakaguNaratnagaNinA govardhana prakAzikA tarkataraGgiNI nAmnI sandaSTA / - iti zrItarkataraGgiNI TIkA HHH Tt. p. 242 10. Vide Yugapradhana Sri Jinacandrasuri (In Hindi). -Agaracanda Nahata. pp. 163-164. Also Appendix 'ca' referring to p. 164 p. See also B.O.I.J. Vol. III No. 4. Dr. Jetly's paper-p. 343. 11. Tbh. Intro. p. 3. 12. Indian Logic and Atomism p. 38. 13. Sp. Intro. p. 13. 2010_05 Page #26 -------------------------------------------------------------------------- ________________ 14. SP. p. 151. 15. p. 1. 16. Also named Tpk. 17. Tbh. p. 102. 18. zrImanArAyaNamizrAtmajapuSkaramizramukhyAdadhigamya vAcakaguNaratnagaNinA vyAkhyAtaM (pramANam) Tt. p. 153 19. See Appendix II. 20. iti vAde cakra cUDAmaNijitAne ke vAdivRndavAcanAcArya zrIguNaratnavira (cita) govardhanI TippaNe asamavAyikAraNaprakaraNam Tt. p. 58. 21. JOB Vol. III, No. 4, p. 345. 22. Tt. pp. 74 & 82, a Siromani - Tika is also referred to on p. 22. 23. Tt. pp. 1-2. 24. vighnadhvaMsaM prati maGgalasya janakatve gRhIta eva samAptiM prati janakatvaM gRhyate ityanyathAsiddhaH / tathA ca na samAti phalam / vighnadhvaMsakAmanAyaiva ziSTAnAmAcAradarzanAt / Igid, p. 2 25. yathA yadi vighnaprAgabhAvastadA vighnotpattiH kena vAryeta ? yadi vighnaprAgabhAvo nAsti tadA maGgalasya kiM syAt ? vighnaprAgabhAve pramANAbhAvAt ? | Ibid p. 3 26. Tpk. p. 10. Visvanatha also prefers the discussion of Samasavada to that of Mokshavada, Vide N.S.V. p. 9 27. Besides the printed edition of Tpk. by Prof. Paranjape, Mss., Nos. 2133 & 2700 resp. of L. D. Inst. of Indo. A'bad are also referred to. 28. sarUpANAM ekazeSaH / pA. 1. 2. 64 29. pramANaprameya.......nigrahasthAnAnAM tattvajJAnAnniH zreyasAdhigama iti nyAyasyAdimaM sUtram / Tbh. p. 3 30. Tpk. p. 3 31. Gaurikanta-1 Commentator on Toh refutes this view of Gv. yattu tattvaM jJAyate'neneti vyutpattyA tattvajJAnaM zAstramiti tanna / Tpk. Notes p. 2 32. Madhavadevacommentator on Tbh together with Gaurikanta differs from Gv. According to them Moksha is the direct result of Sravana, etc.. Ibid. p. 2. 33. See Tt. pp. 9-11. 34. Ibid. p. 13. 35. N.S. 1-1-2. 36. Tpk. p. 37. 37. Tp. pp. 16 to 20. 38. Dr. Saikari Mookerji B. P. Int. p. XIV. 2010_05 Page #27 -------------------------------------------------------------------------- ________________ 26 39 asAdhAraNadharmavacanam | Tbh. p. 7. Cp-tatrodiSTasyaM tattvavyavacchedako dharmo lakSaNam (Va. on N.S. I 1-2) 40. vyatirekitvamevAsAdhAraNa dharmatvamityarthaH / Tbh. p. 7. 41. tathA cAtyantAbhAvapratiyogidharmatvameva lakSaNam | Tt. p. 18 42. Though Gn. has accepted and elabaroted Gv.'s view of 'farfohra' as an 3TATETRUT dharma of a 'lakSaNa, gauri severally criticises Gv. on this point. asAdhAraNatvaM vyatirekidharmatvamiti govardhanaH / kiJcidvattitve sati kiJcidvattitvaM yanna sarvavRttitattvaM veti balabhadraH / ubhAvapi varvarau / evaM sati prameyapadArthasyAlakSaNIyatvApatteH / vyatirekidharmasya sarvasyaivAvyAteH / pramAviSayatvAdirUpa-kevalAnvayidharmasya tanmate vyatirekidharmatvAbhAvenAlakSaNatvAditi sphuTataramAlocanIyam / Tpk. Notes. p. 4. Though this objection is well taken Gaurikanta has missed the point by simply overlooking the explanation given in the very beginning of this discussion by Gy. The later says, "atrAsAdhAraNeti padAnupAdAne prameyANAmabhidheyatvaM dharma ityAdi vAkye'tivyAptiH / abhidheyatvAdInAM kevalAnvayitayA vyAvartakayA lakSaNatvena tatpratipAdakasya lakSaNAtmakazAstratvAbhAvAt / i. e. stress should be laid on asAdhAraNatva instead on vyatirekitva. 43. Tpk. 44 Ibid. pp. 94. 95. 45. Tt. pp. 56-57. 46. Ibid. p. 58. 47. Ibid pp. 68-69. 48. Ibid. p. 56-57. 49. Tpk. 50. Tt. pp. 71-80. 51. Tpk. p. 52. Tt. p. 231. 53. Ibid. pp. 240-241. 54. etAvatprapaJcasya bAlabodhArtha karaNAt / Tpk. 55. vistarastu ziromaNiprakAze bodhyam / Tt. p. 125. 56. Tpk. p. 61-62. 57. Tt. pp. 135-140. 58. Tt. pp. 169-170. 59. Ibid. p. 180. 2010_05 Page #28 -------------------------------------------------------------------------- ________________ 27 60. Ibid pp. 191-192. 61. Ibid p. 199. 62. For detailed discussion vide-crfa fuerafatsyuq Bulletin. Mithila. Re. Inst. Vol. iv-vi. p. 79, and Interpretation of the four types of siddhant vak; 69. p. 87- both articles by Dr. Jetly. 63. K. B. Dixit, Enquiry Vol. 3. pp. 107-108. 64. For more instances vide-TT. p. 35:- fifth kind eff P. 101-on fag etc. 65. Tt. pp. 70-86. 66. vide. E.G. Gv.'s definition of y as explained by Gn.. Tt. pp. 23-30. 67. Vide.TT. pp. 11, 77, 80, 82, 97, 98, 166, 103, 128, 166 etc. 68. eg vistarastu ziromaNiprakAze bodhyaH / TT. p. 125 zeSaM ziromaNiTippaNejJeyam / p. 86 etava lakSaNavicAro haridAsaTippaNAtjJeya itidik / T. T. p. 86 etc. 2010_05 Page #29 -------------------------------------------------------------------------- ________________ A NOTE ON THE MANUSCRIPTS OF TT. As mentioned in the beginning, only two Mss. of Tt. are available. The Ms. from Oriental Institute, Vadodara, is marked as "A" and the other Ms., belonging to British Museum London is marked as "B". "A"_This Ms. has seventy eight leaves, written on both sides. Each side contains twenty two lines and there are seventy two letters in each line. The last leaf has only 6.5 lines. Each leaf measures 9.9"x4.4". Though the lines are too close to make the leaf sufficiently neat, the letters are clear and legible. This Ms. seems to be very old. It is torn at many places and is also damaged by in sects. In spite of it, I have preferred the readings of this Ms. as its text seems to be more correct [sudha) than that of the "B". However I have epted the readings of "B" at some places also as to suit the proper context The use of padimatra is noticed in this MS. There is hardly any difference between 7 and 7, between 1 and 4 and between 39 and . It is interesting to note that some explanatory notes are found in the margin of the leaves No 1 to 23, but it is stopped thereafter. The mode of the letters suggests this Ms., was written probably in the 17th cent. A. D. "B"-As I had only photo-state copies prepared from the micro-film of this Ms., it is not possible to say anything about the nature and state of the leaves of this Ms. The description of this Ms., given in the catalogue of British Museum, London, under No. 329, reads as under. "There are ninety one folios, each one measuring 12"x4\2". Each leaf has seventeen lines [Though the catalogue mentions eighteen lines, it may be a slip of counting]. There are sixty six letters in each line. The Ms. is written in regular and beautiful Nagari hand with some Jaina characteristics of western India in 17th century". Its beginning is same as in "A". But in the end, it reads three more verses, not found in "A". Though this MS. is neat and clear, its reading is not correct at many places. A general carelessness, in the use of 'anusvaras' and 'visargas' is met frequently. The use of the Matras is also not regularly precise. However it is satisfactory in its presentation. No explanatory notes are found in this MS. 2010_05 Page #30 -------------------------------------------------------------------------- ________________ APPENDIX Some of the Nyaya-Vaisesika Scholars referred to in Tt. [Gn. has quoted at least fifteen scholars by name, out of which Udayana, Paksadhara Misra, Ganges'a, Vardhaman and like are too wellknown to need any introduction. Hence a short bio-data of only seven scholars is given herewith.]* 1. Bhavananda Bhattacarya He is generally known as Siddhantavagis'a. He belonged to Bengal and was the pupil of Krsnadasa. Prof. Bhattacharya thinks Bhavananda to be a contemporary of Gunananda who flourished in the second half of the 16th cent. A. D. However the date of Gn. suggests that this date may be earlier. Bhavananda wrote commentaries onAtmatattaviveka (Udayana] Nyayalilavati [Vallabha), Tattvacintamani [Ganges'a), Kiranavaliprakasa and Nyayalilavatiprakasa (Vardhamana), Tattvacintamanyaloka (Pakshadharar mis'raa] and Nyayalilavati prakasadidhiti(Raghunatha). His only available independent work is Siddhantarahasya'. 2. Haridasa--Nyayalamkara Haridasa also belonged to Bengal. His commentary on Kusumanjali is well-known. He is generally supposed to be earlier than A. D. 1599. However on the authority of Gn., it can be pushed earlier than A. D. 1553 safely. He has also written commentaries on Tc. and Tattvacintamanyaloka. ( The data for this appendix is taken from "History of Navya Nyaya in Mithila"-Prof. Dinesh Chandra Bhattacharya and "Gleanings from the History and Bibliography of the Nyaya-Vaisesika Literature"--Pt. Gopinath Kaviraja. leanings from the History and be 2010_05 Page #31 -------------------------------------------------------------------------- ________________ 3. Krsnadasa Sarvabhauma is supposed to be the guru of Krsnadasa. He belonged to Nadia. His work is known as Pratyakshalokaprasarani 4. Lalavatikara It may be presumed that here Nyaya Lilavatikara i. e. Vallabhacarya is implied. Gn. quotes Lilavati three times-(i) in the chapter on Asamavayikarana, (ii), in explaining the meaning of iva' in Navaiva in the chapter on Dravya and finally (iii) in the discussion on problem of Avyapyavittittva of samyoga. Unfortunately, no such discussions are found in the available texts of Nyayalilavati. Should we therefore, infer that the Lilavati, referred to here, is the commentary of that name-on Prasastapadabhasya ? But it cannot be so. For, Gn. calls Lilavatikara a Navina [Naiyayika] The only possible explanation of this discrepancy may be that Gn. perhaps quotes from memory some other commentary on Lilavati in the name of Lilavatikara ! 5. Sanatan [or-ni] Pundita While following Gv., Gn. has referred to Sanatana Pundit in Tt., in the discussion on Katha. According to the later Katha is of four types instead of three. He is quoted by Sankara Misra in Vadi-Vinoda, by Vacaspati Misra-I. In Tatparyaparisuddhi and also by Vacaspati Mis'ra II in Tattvaloka in the same context. Sanatana seems to be an old Nyayacarya. 6. Sundalopadhyaya This scholar is from Mithila and is specially known as a propounder of an exceptional kind of Negation [Abhava). He is quoted by Ganges'a Manikantha and Mathuranatha. His probable date is 1275 A. D. 7. Ratnakosakara or Tarana Misra He was one of the great pre-Gangesa authorities of Mithila. His treatise is known as Ratnakosa. He is quoted by Manikantha, Vacaspati Misra II, Vardhamana and also by Sankara Misra. His probable date is believed to be 1300 A. D. 000 2010_05 Page #32 -------------------------------------------------------------------------- ________________ viSayAnukramaH pRSTAGka viSayaH [1] maGgalavAda : (1) maGgalasya phale matadvaividhyam......... (II) udayanAcAryamatam . .................. (III) maNikRduktaM dUSaNam .................... (IV) mizramatam ............ (V) mizramataparihAraH ....... (VI) upAdhyAya[yajJapati]matam..... (VII) navyamatam ........... (VIII) maGgalasya svarUpanirNayaH [2] upodghAtaH.................. (I) prayojanam ..... (VI) sambandhaH .. (VII) adhikArI ............. (IV) samAsavAdaH.. [3] mokSanirUpaNam...................... (1) puruSArthatvam ..................... (II) zaktiH .......... (III) prasaGgAt parIkSAvicAraH .. (IV) mokSaM prati zAstrasya na kAraNatvam ............... (V) prayojakatAvAdaH ...................................... (VI) IzvarasAkSAtkArasya mokSajanakatvam ... ................ OMG G6 5 S Foccc ww www 0 ............................ .......8 ___ 2010_05 Page #33 -------------------------------------------------------------------------- ________________ 32 (VII) mithyAjJAnadhvaMsaH .................... (VIII) puruSArthatvam .. ......... ................ [4] uddeza-lakSaNa-parIkSAvicAra.......... (I) uddezanirUpaNam ............... (II) lakSaNanirUpaNam ................ (III) parIkSAvicAraH ..... [5] pramANavicAraH (I) pramANalakSaNam.... (II) prAsaGgikI tarkAdicarcA .............. (III) pramANalakSaNe doSanirAsa: ................ (IV) indriyasya pramAkaraNatvam (v) phalAyogavyavacchinaM kAraNamiti-matanirAsaH ........... (VI) pramANasya niSkRSTalakSaNam .......... (VII) uktalakSaNasya pramANeSu viniyogaH .... (VIII) prAsaGgikaH jAtivicAraH ................ (IX) zabdapramANe uktapramANalakSaNaviniyogaH (X) zeSapramANatraye'pi viniyogaH.... (XI) pramANalakSaNaparIkSA............................ ......... [6] kAraNanirUpaNam ........... (I) prAsaGgikamanyathAsiddhinirUpaNam................. (II) kAraNalakSaNe niyatapadavicAraH . (III) kAraNalakSaNaparIkSA .............................................................. (IV) kAryalakSaNam ...... () kAryAnukRtAnvayavyatirekitvaM kAraNatvamiti matanirAsa: ................ (VI) samavAyikAraNalakSaNam .... (a) prAsaGgikaH samavAyavicAraH ....................... (ba) guNaguNinoH samAnakAlInatvavicAraH .............. (ka) cArvAkamatam udayanakRta tatparihArazca ................. (Da) bauddhamatacarcA ..................... ................. ............... 2010_05 Page #34 -------------------------------------------------------------------------- ________________ 33 ............. .............. (VII) asamavAyikAraNavicAraH .............. (VIII) nimittakAraNam [7] mImAMsakakRtapramANalakSaNasya nirAkaraNam .... [8] pratyakSanirUpaNam / (I) nirvikalpasavikalpapratyakSam ............... (II) sannikarSacatuSTayam........................ (III) SoDhA sannikarSaH (IV) bauddhamate pratyakSavicAraH ........... [9] anumAna-nirUpaNam .... (I) anumAnalakSaNam .................... (II) liGgalakSaNam ... ................ (III) vyAptinirUpaNam ........................................ (IV) avacchedakatvasvarUpam ...................... (v) vyAptijJAnasyAnumitiM prati kAraNatA.. (VI) liGgaparAmarzanirUpaNam...................................... (VII) svArthAnumAnam ....................... (a) sAmAnyalakSaNA pratyAsattiH . ............... .103 (ba) jJAnalakSaNA pratyAsattiH ........................106 (ka) yogajadharmalakSaNA pratyAsattiH .107 (VIII) parArthAnumAnam.. (IX) hetutrayanirUpaNam........... .....107 (X) pakSatAlakSaNam .. (XI) vipakSalakSaNam ....... [10.] hetvAbhAsAH .114 (I) vyApyatvAsiddhaH ... ...114 (a) upAdhisvarUpam...... ...114 [11] upamAnam ............. ................. .... 107 112 ............114 .....120 [12] zabdapramANam .....122 2010_05 Page #35 -------------------------------------------------------------------------- ________________ 34 122 ....127 ....129 ...129 .....129 .............. 130 ...130 ................. .....132 135 .....136 .....137 .....139 ......139 .......................... (I) zabdalakSaNam......... (II) AkAkSAvicAraH ......... (III) yogyatA (IV) AsattiH .............................. (V) padAnAM samUhAlambanatvam .. (VI) zabdasyAnityatvanirUpaNam.. (VII) zabdasyAnityatvam .................. (VIII) pratyabhijJayA zabdagrahaNam ........... (IX) cArvAkamatanirAsaH................... (X) zaktiH (XI) zabdapramANe lakSaNAvicAraH ............ (XII) zabdapramANalakSaNavicAraH ... (XIII) prasaGgAt vedalakSaNam ................ [13] arthApattivicAraH [14] anupalabdhipramANAntaravicAra: ............... [15] prAmANyavAdaH [16] prameyapadArthanirUpaNam.... (I) AtmA ......................... (II) zarIralakSaNe bhogaH ....................... (II) zarIram (IV) indriyam (V) arthAH [17] arthaprakaraNe dravyanirUpaNam .............. (1) pRthivInirUpaNe pAkajavicAraH ....... (2) tejonirUpaNe suvarNavicAraH .... (3) vAyuH paramANuvAdaH AkAzam ........................141 145 167 .......... ......167 ........174 176 .....178 ..179 ............... ... 179 .... 182 ......182 ...183 184 190 2010_05 Page #36 -------------------------------------------------------------------------- ________________ ha (6) (61) kAlaH / dik manaH [18] arthaprakaraNe guNanirUpaNam.. (1) rUpam (2) rasaH (3) (8) (A) gandhaH sparzaH pAkajaprakriyAnirUpaNam . pAkajaprakriyAyAM kSaNavicAraH (B) (4) saGkhyA (6) parimANam (7) (8) (9) (10-11) paratvAparatve. (12) gurutvam (13) snehaH 2010_05 pRthaktvam saMyogaH vibhAgaH (14) zabdaH (15) buddhiH (16-17) dharmAdharmo (18) saMskAra: [C] anyathAkhyAtiH [19] arthaprakaraNe karmanirUpaNam. [20] arthaprakaraNe sAmAnyanirUpaNam... [21] arthaprakaraNe vizeSanirUpaNam.. [22] arthaprakaraNe samavAyanirUpaNam.. [23] arthaprakaraNe abhAvanirUpaNam. 35 . 192 . 194 194 194 196 . 197 198 198 199 . 201 202 205 206 . 207 210 211 211 211 211 .216 216 216 217 218 219 221 221 . 223 Page #37 -------------------------------------------------------------------------- ________________ 36 AU (1) (2) .................... 224 .......227 228 230 231 231 ........... 231 " 232 ............ 232 ..232 233 s m saMsargAbhAvaH ............................... atyonyAbhAvaH......... (3) atyantAbhAvAnyonyAbhAvayo vizeSaH. (4) sAmAnyAbhAvaH........ (5) prAgabhAvaH ........................................... (6) pradhvaMsAbhAvaH [24] prameyaprakaraNam (V) buddhiH ....................... (VI) pravRttiH (VII) doSAH (VIII) pretyabhAvaH (IX) phalam (bhogaH)........... (X) duHkhatvam (pIDA).. (XI) apavargaH (mokSa:)..... [25] saMzayanirUpaNam [26] prayojanam [27] dRSTAntaH [28] siddhAntaH (I) sarvatantrasiddhAntaH ...................................... (II) pratitantrasiddhAntaH ........... (III) (IV) adhikaraNAbhyupagamasiddhAntau. [29] avayavAH (1) avayavalakSaNam.... (2) pratijJA (3) hetuH (4) udAharaNam upanayaH nigamanam ........234 ..... 236 ..... 236 ................................................................................ ....236 .............. ......236 .236 237 .... 237 ......237 ........238 ................... .....239 239 .....240 240 JainEducation International 2010_05 Page #38 -------------------------------------------------------------------------- ________________ 37 ........................................ ............ 245 ...... 245 (6) 246 246 ..246 (7) avayavapadasyArthanirUpaNam .. 240 [30] tarkavicAraH 241 [31] vAdaH 244 (1) vAde nigrahasthAnayogyatAvicAraH .244 (2) pratijJAhAnipaJcakam........ .......245 (3) pratijJAsanyAsam....................................... ................. (4) nirarthakam (5) avijJAtArtham ................... ........245 arthAntaram .................... ................. (7) apArthakam 246 (8) upasaMhAraH .................. ............................... ...246 anyanigrahasthAnavicAra:.. __ kathAtAtparyam ... (11) vAde'nudbhAvyanigrahasthAnasaptakam ..................... ............ (12) pratijJAntaram .................... (13) hetvantaram ................................ ....247 (14) ajJAnam 247 (15) apratibhA ............ (16) vikSepaH ............... ............... 248 (17) matAnujJA .........248 (18) paryanuyojyam ........ (19) etatsaptakasyodbhAvanaM vAde'yuktam 248 [32] jalpaH .249 [33] vitaNDA .....................250 [34] kathA [35] hetvAbhAsaprakaraNam ...... ....252 (I) hetvAbhAsalakSaNam .. (II) asiddhaH ................ ...255 ............. 248 ......... .....248 250 ......252 2010_05 Page #39 -------------------------------------------------------------------------- ________________ ....... 259 .................... (III) viruddhaH (IV) anaikAntikaH (V) prakaraNasamaH ....... (VI) kAlAtyayApadiSTaH........ ......259 260 ............262 ......262 [36] chalam [37] jAtigranthaH [38] upasaMhAraH ......263 ...263 000 2010_05 Page #40 -------------------------------------------------------------------------- ________________ Index of the scholars' works and schools referred to in TT 138 257 atIvanavInAH arvAcInaH AcAryAH udayanAcAryaH upAdhyAyaH [yajJapatiH] kezavamizraH 111 1, 2, 36, 48, 49, 98 kRSNadAsaH guNaratnagaNiH gurumatam govardhana (TIkAkRta) cArvAka:(kAH) jIrNamatam[prAcInAH-prAJcaH] 3, 48, 78, 79, 101, 106, 123, 134, 147, 150, 154, 156, 166 208 4, 64, 166, 263 69, 147, 150, 154, 156 1, 4, 5, 37, 43, 64, 182, 211, 218, 263 48, 49, 100, 135 24, 29, 40, 51, 70, 77, 96, 99, 100, 113, 115, 137, 138 237 4, 40, 50, 70, 86, 100, 102, 103, 135 137, 159, 170, 181, 210, 213, 226 13, 48, 62, 63, 69, 71, 75, 76, 102, 115, 136, 141, 145, 146, 147, 148, 150, 151, 152, 153, 155, 156, 157, 159, 160, 161, 162, 164, 182, 196, 199, 223, 236, 240, 258 jaiminI navyA:-navInAH naiyAyikA:-nyAyamatam nyAyakusumAJjaliH 48 nyAyazAstram 5, 8, 237 2010_05 Page #41 -------------------------------------------------------------------------- ________________ prabhAkaraH bauddhA:-bauddhamatam bhASyakAraH [vAtsyAyanaH ] bhavAnandaH bhaTTAcAryaH 17, 31, 34, 163, 218, 236, 237 47, 49, 62, 75 218 208 142, 147, 156, 158, 159, 161 263 maNikAraH-maNikRd[gaGgeza: ] 14, 36, 38, 64, 71,98, 120, 125, 138, 139, 142, 160 3, 40, 79, 91,101, 106, 123, 134, 146, 147, 150 4, 74, 102 13, 31, 62, 66, 100, 141, 146, 147, 150, 151, 152, 153, 154, 155, 156, 163, 226, 237 150, 156 252 62, 181, 210 182, 196, 199, 200, 201 234 bhATTaH- bhATTAH maharSiH [gautama] mizrA: (pakSadharaH ) maithilA: mImAMsakAH murAriH ratnakozakAraH lIlAvatIkAraH vaizeSikA : vardhamAnaH ziromaNi: [ raghunAtha: ] ziromaNiTIkA ziromaNiTippaNam ziromaNiprakAzaH sanAtanapaNDitaH sArvabhaumaH[vAsudevaH] sundalopAdhyAyaH haridAsaTippaNam 40 2010_05 40, 50, 94, 114, 134, 181, 195, 217, 225, 228 25 81, 90 135 251 92 135 94 00 Page #42 -------------------------------------------------------------------------- ________________ // tarkataraGgiNI // OM gosvAminaM namaskRtya sarvavighnatamopaham / govardhanakRtA TIkA spaSTA vyAkhyAyate mayA // 1 // 'vAgIzapadadvandvanakhacandramarIcayaH / pAntu vo bhavakAntArayAtAyAtakramacchidaH // 2 // iha khalu granthArambhe viziSTaziSTAcArAnumitazrutibodhi nirvighnaparisamAptikartavyatAkaM tatparisamAptikAmA maGgalamAcaranti yattati atra maGgalaM gurunAmagrahaNameva vastunirdezAtmakam / [1] // maGgalavAdaH // (1) maGgalasya phale matadvaividhyam / __ atra maGgalasya kAraNatA vicAryate / vedabodhitatatkAmakartavyatAke maGgale tatkAmAnAM ziSTAnAmAcArAt svargakAmakartavyatAkatvena vedabodhitAzcAmedhAdau svargakAmAcArAt5 kAlAntarasamAptevinA' kiJcid dvAramanupapannAyAH parizeSeNAvazyakatvAcca vighnadhvaMsadvArakatvena tasyAvedane phalatvabodhanAt / (II) udayanAcAryamatam / na ca vighnadhvaMsasya dvArakatvena kalpanIyatvA darthAdevAyAsyatItyarthaH, tadaMze kimarthaM vedaH kalpanIya iti vAcyam / kAmanAviSayatAvacchedakAvacchinnasAdhanatvAt maGgale ziSTAnAmAcAradarzanAt / 'kAmanA' zabdenecchA tadviSayatAvacchadeko bhavati vighnadhvaMsaH tadavacchinnaM tadviziSTamaH yathA nirvighnasamAptikAmo maGgalamAcaredityatra vighnadhvaMsa: kAmanAvacchedako vRttaH / tathA ca tadviziSTasyaiva tadaMze vedaH kalpanIyaH / api ca bAdhaparamparAzaGkAnivRtyarthaM tathaiva vedakalpanAt / kAmanAviSayatA yathA samAptau tathA vighnadhvaMse'pi samAptireva phalam / na caivamadRSTAdau dvAre veda: kalpanIya iti vAcyam / 1. There is a lacuna here in A. 2. B pArzvanAtha. 3. B narakA 4. B reverses the order of the lines of this verse. 5. B AcAravat. 6. B kAlAntarIya / 7. Footnote in A samAptikAmA maGgalamAcarediti rUpo veda: kalpanIyaH / kiMveti-vighnasamAptikAmo maGgalamAcarediti / 8. B dvAratvena 9. B yatvAttadaMze 10. B ziSTaH. 11. B omits vRttaH. 12. B granthakAraparAzaGkA The reading granthaprakAra is out of context here. ___ 2010_05 Page #43 -------------------------------------------------------------------------- ________________ tarkataraGgiNI tatra kAmanAviSayatAvacchedakatvAbhAvAt / atra tu vighnadhvaMsasya kAmanAviSayatAvacchedakatvAt tadaMze vedo'vazyaM kalpanIyaH / tasmAdvijAtIyavighnadhvaMsaprayuktasamApti prati natitvAdinA kAraNatvam / ayamarthaH 'natitvakAraNatAvacchedakaM vijAtIyavighnadhvaMsaprayukta samAptikAryatAvacchedakaM prayuktatvaM "svarUpasambandhavizeSaH kAryatAvacchedakaH / tena sambandhena vA tAdRzadhvaMsavattvaM kAryatAvacchedakam / vaijAtyaM vailakSaNyam / tattu natitvAvacchinanAzyatAvacchedako jAtivizeSaH upAdhivizeSo veti / "syAdetat / svaprayojakIbhUtavighnadhvaMsaphalakanatimattvasambandhena samAptitvaM vA kAryatAvacchedakaM, natitvAdikaM kAraNatAvacchedakam / prayojakattvaM tu "kAraNatvavat svarUpasambandhavizeSaH atiprasaktistu kAraNatAvacchedakasambandhenAnvayavyatirekavazAnirAkaraNIyA / vyabhicArasandehe'pyanena rUpeNa vedena kAraNatvabodhanAnna pravRttyanupapattiH / tasmAt samAptireva phalamityudayanAcAryAH / 'atrAcAryANAmayamAzaya :- samApti pratyeva maGgalasya vighnadhvaMsadvArA 1"kAraNatvam / maGgalaM bhavati kAraNam, vighnadhvaMso'vAntavyApAraH, samAptiM phalaM-nirvighnasamApyatAmiti / anayA kAmanayA ziSTAnAM maGgale pravRttidarzanAt / tathaiva vedo'pi kalpanIya iti / (III) udayanAcAryamate maNikRduktaM dUSaNam / idAnImAcAryamate 12maNikaduktaM dUSaNaM prakAzyate / 12ziSTAcAramUlaka zrutyanumAne lAghavAdAvazyakatvAcca vighnadhvaMsakAmo natimAcaredityeva zrutikalpanAt / na tu nirvighnasamAptikAmo 15natimAcaredityAdikAM, gauravAt vyabhicArAcca / na ca vighnadhvaMse'pi gaGgAsnAnAdinA sambhavAdavyabhicAra iti vAcyam / natinAzyajAtIyavighnanAzaM prati 16natitvena kAraNatvAt / evaM stutinAzyajAtIyavighnanAzaM prati stutitvenaiva kAraNatvaM bodhyam / tathA ca vizeSatayaiva kAryakAraNabhAvakalpanAnnavyabhicAragandho'pi / na cAnvayavyatireko kAraNatvasya grAhakau / yathA maGgalasattve samAptisattvaM, maGgalAbhAve samAptyabhAva iti vAcyaSTA lokApagatakAraNe nAnyathAsiddheH / 18 1. B omits avazyaM. 2. A reads here this footnote natinAzyajAti...natitvAdinA... gaGgAsnAnAdijanyavighnadhvaMsatvAdinA vyabhicAraH / 3. B samAptitvaM. 4. B ca rUpa. 5. B anyadetat. 6. B svargaprayo. 7. B kAraNatAtvavat. 8. B tatrAcA. 9. B vighnavidhvaMsa. 10. B karaNatvam 11. Bom its api. 12. cintAmaNikRtagaGgeza:. 13. A reads here a broken footnote. 14. B zruti tatkalpanAt / 15. B maGgalamA. 16. B natitve kAra. 17. B omits vAcyam. 18. B siddhezceti vAcyam maGgalA...cepi (!) samApti... 2010_05 Page #44 -------------------------------------------------------------------------- ________________ tarkaGga nanu tatsamAptiM prati natitvena kAraNatve ko doSa iti cet bhagavannamaskArAdInAM 'sarvapApanAzakatvaM zrutestAdRzapApanAzasya samAptiM prati prayojakatvAvagamAt / na tu maGgalasya samAptiM prati kAraNatvaM pramANAbhAvAdanyathAsiddhezca / yathA'nyaM prati pUrvatve gRhIte eva yaM prati pUrvavartitvaM gRhyate, sa taM pratyanyathAsiddhaH / yathA ghaTaM pratyAkAzaM 'zabdajanakatve gRhIte, evaM ghaTaM prati janakatvagrahAt tathA prakRte'pi vighnadhvaMsaM prati maGgalasya janakatve gRhIte eva samAptiM prati janakatvaM gRhyate ityanyathAsiddhaH / tathA ca na samAsiH phalam, vighnadhvaMsakAmanayaiva ziSTAnAmAcAradarzanAt' / anAgamo'pi pramANam yathA - sarve vighnAH zamaM yAntIti vinAyakastutipAThAdau zravaNAt / vighnadhvaMsa evAdRSTadvArA phalamiti maNikRtsammataH panthAH / (IV) 'mizramatam / mizrAstu iha prAripsite vighno me mAbhUditi kAmanayA maGgale pravRtte vighnaprAgabhAva eva phalam, duHkhaM me mAbhUditi kAmanayA kRtasya prAyazcittasya duHkhAnutpAdaphalavat 'tAvatparyantamanavasthAyinaH tasya pApadhvaMsakArakatvAt maGgale'pi 'dUraduSTadhvaMsadvArakatA kalpyA / "vidhirasya vighnAnutpAdakAmo natimAcarediti kalpyaH " anyathA tatkAmanayA pravRttyanupapatterityAhuH | (V) mizramataparihAraH / 11 3 tanna / prAgabhAvasyAjanyatayA maGgale iSTasAdhanatvAbhAvAt pravRttyanupapatteriSTasAdhanatAjJAnasyaiva pravartakatvAt / na cAnvayavyatirekitasyaiva prAgabhAvasya sAdhyatA vaktavyeti vAcyam / - 4 + maGgale sati vighnaprAgabhAvaH, tadabhAve prAgabhAvAbhAvaH vighna evotpadyate tadA + prAgabhAvasya 15satvAsattvAbhyAM phalotpattyanupapatteH / etadartha:- yathA yadi vighnaprAgabhAvaH tadA vighnotpattiH kena vAryeta ? yadi vighnaprAgabhAvo nAsti tadA maGgalasya kiM phalaM syAt ? vighnaprAgabhAve pramANAbhAvAt / na ca tatsthAnIyaH prAgabhAvasthAnIyo'tyantAbhAva eva grAhya iti vAcyam / tasya nityatvena "phalatvAsambhavAt / tato 2010_05 1. B omits sarva. 2. B prayojakAbhAvAt / 3. B 'nyathA. 4. B AkAzaH 5. B AcAre. 6. pakSadharamizraH. 7. pravRtteH. 8. A reads a footnote here kAraNaM bhavati vighnadhvaMsaH / samAptiM prati vighnadhvaMsasya kAraNaM bhavati maGgalamiti. 9. Bomits dUra. 10. B vidhirapi 11. B vedaH kalpya:. 12. A vyatirekatayaiva....... 13. A reads a footnote here - dhvaMsasya lAbho mokSaH (yogaH ? ) / labdhasya paripAlane kSemaH / yogakSemasAdhAraNaM prAgabhAvasya sAdhyatvaM vaktavyametadartho vyatireketyAdi..... 14 . B omits the reading between +.... 15 B sattA. 16. B phalasyAsa. Page #45 -------------------------------------------------------------------------- ________________ tarkataraGgiNI vighnaprAgabhAvo'pi na maGgalaphalamiti siddham / (VI) upAdhyAyamatam / upAdhyAyastu samAptikAmo maGgalamAcaredityeva veda: kalpanIyaH / na tu nirvighnasamAptikAma iti / tatkAmanayaiva ziSTAnAM maGgale pravRttidarzanAt svargakAmanayA'zvamedhAdipravRttivat / na ca vyabhicArajJAnAt yAge'pi pravRttiH kathaM syAt tadvyatirekeNApi gaGgAsnAnAdinA svargotpatteriti vAcyam / svargatvasAmAnAdhikaraNyenaiva rekAraNakatvaM grAhyamiti cenna / kAryatvakAraNatvasya vyApakatvaghaTakatayA yAge svargavyApakatvAbhAvAt kAraNatvaM grahItuM na zakyate / vyApakamityatra svargatvAvacchinasvargasamAnAdhikA(ka)-raNAtyantAbhAvapratiyogitAnavacchedakatvaM yAgatvam / tacceha nAsti / tathA ca svargaM prati yAgasya kAraNatvaM grahItuM na zakyamiti dRSTAntAzuddhatayA maGgale'pi samApti prati kAraNatvaM durgrahamiti / (VII) navyamatam / atra navyAH samAdadhire - kAraNatvamatiriktaM svarUpasambandhavizeSo neti maithilAH / kAraNatAbodhastu "kAraNatAtvena rUpeNa, tadanantaraM vaijAtyaM kalpyate / tAdRzakAraNatvajJAnameva vA pravartakamiti dik / (VIII) maGgalasya svarUpanirNayaH nanu maGgalamaGgaM vA nimittaM vA pradhAnaM veti ? nAdyaH / mukhyaphalajanakajanakatvAbhAvAt / mukhyaM phalaM yathA yAge svargaH tajjanako bhavati yAgaH / tajjanikA bhavati homAdisAmagrI / sA tu aGgam / tathA'tra nAsti / atra mukhyaM phalaM samAptiH / tasyAH janakaM bhavati maGgalam / tajjanakatvaM maGgale naasti| svaM prati-svajanakatvAbhAvAt / nApi naimittikam / akaraNe pratyavAyAbhAvAt tatastRtIya eva pakSaH / svAtaMtryeNa sAkSAtmukhyaphalaMjanakatvAt / pradhAnameva maGgalam / prAdhAnyena kAraNam na tvaGgatvAditi dik iti zrI vAcakaguNaratnagaNiviracite govardhanI TippaNe maGgalavAdaH sampUrNaH / 1. yajJapatiH. 2. B omits pravRtti. 3. B kArakatvam / 4. B omits grAhyamiti cenna / 5. A reads here a footnote vyApakatva....tenAtirikta [pa]dArtha iti gauDAH / 6. A reads here a footnote yAgajanyatAdhikaraNatvaM svargatvena tu yAgajanyatAvyApyatvam / ayamarthaH - yatra yAgajanyatA tatrApi svargatvam, na tu yatra svargatvaM tatra yAgajanyatA / 7. B kAraNatAtvena. 8. B kAraNakatva. 9. This colophon is not found in B but the topic ends with -'iti maGgalavAdaH / ' ___ 2010_05 Page #46 -------------------------------------------------------------------------- ________________ tarkataraGgiNI [2] // upodghAtaH // (I) prayojanam / mImAMsAyA iti yathA vedasyAbhidheyo bhavati dharmaH sa eva vaizadyArthaM mImAMsAyAH api pravRttAyAH abhidheya ityarthaH / ukteti uktasya - gurUktasyArthe yA cintA- vicAraNA, tatra sAmarthyavikalo bhavati = zUnyo bhavati / evamanyayorapi yojanA kAryA / anadhikAriNaH te bAlA:- bhASyAdipAThe'nadhikAra (ri)NaH pUrvoktacintAzUnyatvAdityarthaH / etAvateti nyAyasya = nyAyazAstrasya prayojanaM yanmokSarUpaM tadevAsyApi granthasya prayojanam / (II) sambandhaH / tatsambandheneti pratipAdakaM zAstram pratipAdyo mokSaH / ata eva nyAyasya yatpratipAdyaM mokSarUpam tadevasyApi granthasya pratipAdyam / tathA ca yathA nyAyazAstrayoH pratipAdyapratipAdakarUpasambandhaH tathaitadgranthamokSayorapItyarthaH / (III) adhikArI / adhikArIti yasya yatra pravRttiH sa tatrAdhikArI / tathA ca pravRttikAriNIbhUtecchAvAnityarthaH / (IV) samAsavAdaH 1 pramANeti bhrAntAzaGkA nirAsAyAha na dviguriti tathAvidheti saGkhyApUrvamAdi pUrvapadAbhAvAt / atra sUtre dvandva evetaretarayogasAdhyaH / vizeSyatayA sarveSAM pramANAdInAM bhAvAt / tattvajJAnena samaM svAtantryeNAnvayAt / yathA pramANAdiviSayakaM tattvajJAnam / anyathA samAhAradvandve sAhityasyaiva vizeSyatayA pramANAdervizeSaNatayA tattvajJAnena samamanvayo na syAt / yathA'hinakulaM pazyet / yatra darzanena samamamahinakulayoH saMyogena samamanvayAt na tatrAhinakulAbhyAmanvayaH ahinakulayostu saMyogenAnvayaH / tathA ca yatra padArthAnAM paramparayA kriyayA samamanvayastatra samAhAradvandvaH / yatra sAhityasambandho vizeSatayA bhAsate sa samAhAra dvandvaH / tataH samAhAre ekavacanameva sAhityasyaikatvAt / nanu ahinakulamityatrAhinakulayoH vizeSyatayA bhAjaM kuto na bhavatIti cennaH dvitvAzraye 1. govardhana has discussed the samAsavAda in his prakA. after the mokSanirUpaNam, but guNaratna does it first. It is natural, therefore, if there is some discrepancy in the order of the pratIkas 2. B taretaradvandvaH 3. B bhAvAt. 4. B viSayaM. 5. B saMyogAnAmanvayaH / 6. A tattu. 2010_05 Page #47 -------------------------------------------------------------------------- ________________ tarkataraGgiNI ekatvasyAnvayAsambhavAt / yathetaretarayoge zazakuzapalAzAn chindhi - ityatra zazAdInAM vizeSyatayA ' chedanakriyayA samamanvayaH tathA pramANAdInAmapi vizeSyatayA tattvajJAnena samamanvayaH / na ca zazetyatrApi sAhityasyaiva bodha iti vAcyam / sAhityena samaM chedanakriyayA samamanvayo na syAt sAhityasya saMyogavizeSatvena kriyAdhikaraNatvAbhAvAt / tata itaretara eva dvandvaH / 6 nanvatra dvandva eva na sambhavati, padArthAbhedAbhAvAt; pramANaprameyorabhedAt padArthabhede dvandva ityanuzAsanAt / na ca padArthAvacchedakabhede dvandva iti vAcyam sarUpANAmekazeSa (pA a. 1-2-64) iti sUtraM vyarthaM syAt; bhavati cedaM sUtraM dvandvApavAdakaM yatra dvandvastha prasaktistatredaM sUtramapavAdakaM yathA ghaTaca' ghaTazca ghayaviti; itaretaradvandvaprasaktau dvandvapavAda ekazeSa eva kRtaH, atra padArthatAvacchedakarUpaghaTatvasya bhedAbhAvAt dvandvAprasaktau tanniSedhAsambhavAt / prasaktaM hi pratiSidhyata iti nyAyAdekazeSasUtrakaraNaM vyarthaM syAt; api ca padArthatAvacchedakabhede ca dvandvastadA karmadhArayasyocchedo syAdyathA nIlotpalamityatrApi dvandvasyApi sambhavAt, nIlatvotpalatvayoH padArthatAvacchedakabhedasattvAditi cet, na / padArthatA' vacchedakabheda eva dvandvaH sAdhyaH / na ca pUrvoktadoSa iti vAcyam / sarUpANAmekazeSa eka vibhaktau ' - ityatra payazca payazca payAsItyatra sArthakatA syAt / yato'tra padArthatAvacchedakajalatvadugdhatvayorbhedAt / evamakSAdipadasthale'pi sArthakatA bodhyA / na ca karmadhArayoccheda iti vAcyam / tatra kartRvivakSAyA eva niyAmakatvAt / yadIcchA karmadhAraye tadA karmadhArayaH, yadi dvandve tadA dvandva eva / tathA ca vaiyAkaraNAnAM nIlotpalatvayoH sAmAnAdhikaraNyajJAnArthaM karmadhAraya iSTaH / tathA ca padArthatA'vacchedakabhede eva dvandva iti / kecittu samasyamAnapadapratipAdyabhede dvandva : - yathA ghaTapayavityatra samasyamAnapade ghaTapaTe" / tayoH pratipAdyau ghaTapaTau, anayoH parasparabhedasattvAt / karmadhAraye ca padapratipAdya bhedAbhAvAnnIlotpalamityatra nIlapade nIlaguNavatI lakSaNA / anyathA karmadhAraye'bhedabuddhirna syAt / yadeva nIlarUpavattadepotpalamityabhedabuddhau tu padayoH samAnavibhaktikatvaM tantram / tacca karmadhAraye'sti yathA nIlo ghaTa iti / tadapi na, tarhi ra ekasminneva ghaTe ghaTaH ghaTaH ghaTA : (Tau? ) ityApattiH syAt / ghaTapadapratipAdyAnAM ghaTatpaTatvasambandhAnAM parasparaM bhedasattvAt / aprayogAdeva prayoga iti cedaprayoga eva kathamiti cet sArthAbhAvAditi sArthastu bhedaH / sa tu pratipAdyatAvacchekadakayorevApekSito na tu pratipAdyayorapIti dik / [ iti samAsavAdaH ] 1. B vizeSatayA 2. B kriyAyA. 3 A omits eva 4 A omits one ghaTa:. 5. B niSedhAbhAvAt. 6. B tAvicchedaka. 7. B padArthabhAva 8 B yadA. 9. Bomits eva. 10. B ghaTapaTapade. 11. Bomits pada. 12. B na tasminneva. 2010_05 Page #48 -------------------------------------------------------------------------- ________________ tarkataraGgiNI [3] // mokSanirUpaNam // (I) puruSArthatvam / 'etAvateti niHzrayesapadena mokSaprAptatayA sragcandanavanitAdInAM prAptatayA ca mokSasya kathaM puruSArthatvamityarthaH / puruSArthatvamiti puruSArthatvaM nAma svasamAnAdhikaraNaduHkhAvRtiH / duHkhadhvaMsastu sukhaanytrtv[m]| tathA cAtredaM mokSalakSaNamapi svapadena duHkhadhvaMsaH / tatsamAnAdhikaraNaM yatkAlikasambandhena 'yathA jamyamAtrasya kAlopAdhitvAt yadanantaraM duHkhaM na jAyate 'tatkAlikasambandhena duHkhAvRttiH du:khaM duHkhena vartate yadukhaM tatpratiyogiko yo duHkhadhvaMsaH sa eva muktiH / padakRtyaM-yathA duHkhadhvaMso muktirityukte saMsAridazAyAM mokSatvApattiH, tadvAraNArtha duHkhAvRttiriti pratiyogiduHkhavizeSaNam / saMsAradazAyAM tu du:khAnantaraM duHkhasya sattvAt duHkhAvRttitvaM nAsti, tathApi vyadhikaraNaduHkhAvRttitvamAdAya saMsAradazAyAmapi mokSatvApattiH / yathA caitrIyaduHkheyatra maitrIyaduHkham', tasya dhvaMsaH so'pi duHkhAvRttiduHkhadhvaMsaH bhavatyeva / tasyApi muktitvApattiH / ata uktaM samAnAdhikaraNeti / caitrIyaduHkhaM tu svasamAnAdhikaraNaM na bhavatIti / sukhamokSAnyataratvaM puruSArthatvamiti sukhapadena svargAdirUpaM sukham / "sAMsArikasukhaM tu bahutaraduHkhAnuviddhatayA puruSArtho na bhavati / tathA ca niSkarSaH-svargamokSAnyataratvameva puruSArthaH / nanu puruSakRtisAdhyatvaM puruSArthatvamiti cet, na / jalatADanAderapi puruSakRtisAdhyatvAdapi na puruSArthatvaM tasyeti / tathA ca prakRte niHzreyasapadena yadyapi yAgena candanAdijanyaM sukhamApyAyati, tathApi ruDhayA niHzreyasa padena mokSa eva grAhya ityarthaH / / (II) zaktiH / svarUpajJAnamiti pramAkaraNatvAdyasAdhAraNadharmajJAnam / gRhItazaktikeneti / yena puruSeNa yasya padasya yasminnarthe zaktiH gRhItA / ko'rthaH ? yathA'yaM kambugrIvatvAdviziSTo'rtha ghaTapadavAcya etAdRzI zaktiH / nanu tajjJAnArthamanyApekSA, tathA prakRte'pi pramANapadasya yena cakSurAdiSu zakti rgRhItA, yathA cakSurAdikaM pramANapadavAcyamiti zaktigraho yasya vRttaH tasya pramANapadazravaNAnantarameva cakSurAdInAM jJAnaM 1. This discussion on mokSa is found before samAsavAda in ta.bhA.pra. 2. B omits tu. 3.The reading between yathA....sambandhena is not found in B. 4. B omits api. 5. A reads here a broken foot note tadanyAnyatvaM....prayogaH / 6. B muktatvApattiH / 7. B puruSArthami.. 8. B yathA'yaM ghaTo ghaTapada. 2010_05 * Page #49 -------------------------------------------------------------------------- ________________ tarkataraGgiNI jAyate / tacca prathamasUtrAt pramANAdisUtrAt jJAnaM jAtaM - gurUpadezenAdinA saGketo gRhIta iti praghaTTaH / (III) prasaGgAt parIkSAvicAraH / 8 1 mUle parIkSAlakSaNamidamupapadyate na veti / asyArthaH idam lakSaNaM nopapadyate, vyabhicAritvAt / yathA gorlakSaNaM dravyatvaM na bhavatIti, bhavati ca sAsnAvattvam, vyabhicAritvAbhAvAt / etAdRzo yo vicAro vyabhicArAdinirAsArtha sA parIkSetyucyate / na ca tasyA' saMzaye'ntarbhAva iti vAcyam / ubhayakoTyupasthitimantareNApi tatpratipAdyajJAnAt / saMgrahastu ekatradharmiNi nAnAkoTyavagAhijJAnarUpaH / yathA'yaM sthANurvApuruSo veti / parIkSAyAstu ekatra dharmiNi nAnAkoTyavagAhijJAnAbhAvAnnasaMzaye'ntarbhAvaH / tathA coddezAdisUtrANi pakSAdijJAnArthamavazyaM vAcyAnyeveti / tathA coddezaH pakSajJAnArtham, lakSaNaM tu hetujJAnarthaM parIkSA ca vyabhicArAdyabhAvajJAnArthamapekSyata eva ityarthaH / (IV) mokSaM prati zAstrasya na kAraNatvam / kRtyeti kRtipratyatnaH / tattvajJAnajanakIbhUtaH prayatnaH zravaNAdirUpa ityarthaH / tathaivaM zravaNAdirUpatA' tattvajJAnadvArA prApyate / ayamarthaH - Atmani yatra kSaNe duHkhAbhAva utpanna:, tasminneva kSaNe prApta eveti bodhayitumadhigama' padopAdAnamityarthaH / anyathA'dhigamapadavaiyarthatvApatteH / tattvajJAnasyeti tattvajJAnasya mokSaM prati kAraNatvaM samAgatam, na zAstrasya / tathA ca zAstre iSTasAdhanatvajJAnAbhAvAt pravRttirna syAt / iSTo mokSaH, tatsAdhanaM tattvajJAnam / zAstre ca neSTasAdhanatA'nena vAkyena bodhyA [ta]tkathaM tatra pravRttI(tti ) [ ri] tyarthaH / ' vyApAreti zAstrasya = nyAyazAstrasya tattvajJAnadvArA mokSajanakatvaM bodhayituM tattvajJAnAdi vyutpAdanAt / nanu zAstrapadepi vyApAralAbhaH sambhavatyeva, ziSyate iti zAstram, anuzAsanasya' vyApArarUpatA labhyata ityAha-ziSyateti' (ta iti ) evaM iti anuzAsanaM tattvadhyApake gurau - tiSThatIti tatraiva muktiH syAt / vyApAreti yatra vyApArastatraiva phalotpattiH / yathA daNDena ghaTe jananIye saMyogarUpavyApArAdikaraNe kapAle ghaTayetpattiH / daNDasya 19 vyApAraH kapAladvayasaMyogaH, tatraiva ghaTaH / autsargikatvAditi sAmAnAdhikaraNyAt, tatu vyApteH / anyathA'gnisaMyogarUpavyApAravati ghaTe yathA rUpAdikamutpadyate tathA'gnAvapi vyAparasya saMyogarUpasya vidyamAnatvAdrUpAderutpattiH syAt / 1. B tasya. 2. Bomits tu. 3. B omits eva. 4. B yathaiva. 5. B rUpayA. 6. B omits pada. 7. A reads a footnote here sarveSAM nimittakAraNAnAmasamavAyikAraNaM vyApAro bhavatyeva, anyathA vyApArAbhAve kathaM khaNDapaTotpattiriti / yathA vyApAravattve vyApAriNoH sattve ca yAgAdibhAse (ve ) 'pi pUrvavyApArasattve kAraNatvaM yAgAdInAmastyeva / 8. B zAsanavyA 9. B adds Aha after ziSyata iti . 10. B puro. 11. B syAvyA.. 2010_05 Page #50 -------------------------------------------------------------------------- ________________ tarkataraGgiNI sAmAnAdhikaraNyaM bahuSu sthAneSu sambandhaH / yathA pArthivatvalohalekhyatvayorivotsargo na tu niyama ityarthaH / na hetau iti / atra praghaTTakArthaH-zAstraM mokSaM prati na kAraNam, pramANAbhAvAt / na ca tattvajJAnAdityeva pramANamiti vAcyam / paJcamyAM prayojakatvalAbhAt / prayojakatvaM tu janakajanakatvaM phalapUrvavartitvamAtramiti yAvat / evaM janakadhArAyAmapi prayojakatvalAbhaH syAt / tathA ca mokSaMprati zAstraM na sAkSAtkAraNam, zAstrasya zabdAtmakasyAzutaravinAzitvAt / na ca tattvajJAnadvAreti vAcyam, tadA'prayojakatvameva / na ca dvAreNa dvAriNaH nAnyathAsiddhistathA ca kAraNatve vetivaacym| anyathAsiddhipaJcakarAhityaM kalpanIyatvena gauravAt / ayamartha:-kAraNatve svIkriyamANe - nyathAsiddhipaJcakarAhityaM kalpanIyameva / anyathAsiddhiratrAstyeva, anyatra kluptaniyatapUrvavatina eva kAryasambhave tatsahabhUtatvaM +6anyathAsiddhirityekA'nyathAsiddhiH / + yathA'nyacaitrIyamokSaM prati tattvajJAnasya niyatapUrvavartina eva kAryasakAzAt maitrIyamokSasambhave sati tatsahabhUtaM tattvajJAnasahabhUtaM zAstramanyathAsiddhamiti, yathA ghaTaM prati rAsabhaH, tathA ca gauravAt zAstraM mokSaM prati na kAraNam / prayojakaM tu bhavatyeva / sAkSAditi tathA ca mithyAjJAna' dhvaMsadvArA mokSaM prati zAstrasya kAraNatetyuktaM tadapi na sambhavati / mithyAjJAnadhvaMsasyApi kAlAntarabhAvitvAt zAstrasyAzutaravinAzitvena tAvatparyantamanavasthAnAt / mithyAjJAnadhvaMsasya ca tattvajJAnasAdhyatvena zAstrAjanyatvAcca sAkSAcchabdAtmaka zAstrajanyatvaM nAstItyarthaH / mananeti mananamanumitirUpaM zravaNAnantaraM bhavati / tadanantaraM nididhyAsanaM smaraNarUpam, tadanantaramIzvarasAkSAtkAraH / 'tameva viditvA'timRtyameti' (zve. upa. 3. 8) iti jJApakAt / tathA ca mananAdidvArA'pi zAstrasya na kAraNatvamityarthaH; / anumiti pratiSa parAmarzaH kAraNam, smaraNaM prati saMskAraH kAraNam12, 12IzvarasAkSAtkAraM prati yogajadharmaH / tanmadhya(dhye) zAstrasyApravezAt / tato mananAdidvArA'pi zAstrasya mokSaM prati na kAraNatvam / na zravaNameveti dvAramiti vAcyam, tasya zrutivAkyajanyatvAt' zAstrajanyazravaNasya mokSakAraNatve pramANAbhAvAt / pramANaM ca zrutivAkye'sti yathA zrotavyaM zrutivAkyebhyaH iti / 1. B sthaleSu. 2. B sambandhe. 3. B omits ityarthaH. 4. B omits pUrva. 5. B siddhiriti vAcyam / 6. B omits the reading between +-+ 7. A mokSe sA bhavati / 8. B omits tattvajJAnasahabhUtaM. 9. B omits mokSaM. 10. B mithyAjJAnadvArA. 11. B omits prati and reads anumitiparAmarzakAraNam. 12. B kAraNe. 13. B omits Izvara and reads sAkSAtkAre. tarka.-2 2010_05 Page #51 -------------------------------------------------------------------------- ________________ tarkataraGgiNI (V) prayojakatAvAdaH // prayojakatvamiti prayojakatvaM nAma kAryapUrvavartitvamAtraM na tvanyathAsiddham / nanu zAstrasyAnyathAsiddhatvaM kathamityata Aha-zAstreNeti / anumitirUpaM yanmananaM tajjanakaM yalliGgajJAnaM tajjananena zAstrasyAnyathAsiddhatvAdityarthaH / liGgaM tu lakSaNarUpam, tacchAstreNaiva pratipAdyate, yathA pramAkaraNatvamityAdi / tathA ca mokSa'zAstrayoH prayojyaprayojakabhAvo, natu kAryakAraNabhAvaH ityuktaM bhavati / nanu tarhi 2zAstrasyeSTasAdhanatvajJAnAbhAvAcchAstrasya pravRttyanupapattirityatrAha-iSTaprayojakatAjJAnamiti-prakRte iSTasya mokSarUpasya prayojakaM zAstram, mokSajanakatattvajJAnajanakatvAt / nanu iSTasAdhanatAjJAnameva kuto na pravartakamityata Aha-lAghavAditi tathA ceSTajanakajJAnApekSayA prayojakatvajJAnasya "laghuvattvamanyathA siddhyantabhUtatvena lAghavam janakatvajJAne'nyathAsiddhyantargata-tvena gauravamiti bhAvaH / na ca kAraNatAjJAnaM kutrApi pravartakaM na syAt, tathA ca ghaTarthino daNDe pravRttirna syAditi vAcyam / prayojakatvasya niyatapUrvavartitvena kAraNasAdhAraNatvAt / na cAnanumataH,6 kutracitkAraNatvajJAnAt pravRttiH, kutracitprayojakatvajJAnAditivAcyam / prayojakatvasya niyatapUrvavartitvena kAraNasAdhAraNatvAdiSTaprayojakatAjJAnatvena rUpeNa pravartakatvam, tacca kAraNajJAne'pyastIti niyatapUrvavartitva-syobhayasAdhAraNatvAt / tathA ca kRtisAdhyatvabalavadaniSTAnanubandhi tveneSTasAdhanatA jJAnatvenaiva pravartakatvamiti rAddhAntaH / 1'kRtisAdhyatvajJAnasya pravartakatve viSabhakSaNAdau pravRttiH syAt / ata Aha iSTasAdhanateti / tathA ca viSabhakSaNe iSTasAdhanatvajJAnAbhAvAnna pravRttirityarthaH / nanu tathApyagamyAgame pravRttiH syAt, tasyApi kRtisAdhyatve sati iSTasAdhanatvAt / ata Aha balavaditi / nanu iSTasAdhanatve sati balavadaniSTAnanubandhitvamityAstAmiti cet, tadA candre'pi pravRttiH syAt, ata Aha kRtIti / tathA ca kRtisAdhyatvajJAnAbhAvAccandre na pravRttiH / etat tritayaviSayakaM jJAnaM pravartakamiti siddhAntaH / 1. A zAstramokSayoH. 2. B omits zAstrasya 3. A prayojakatvasya. 4. A reads a footnote hereanyathAsiddhicatuSTayarahitatve sati niyatapUrvavartitvam, kAraNatvaM tu ana(?)nyathAsiddhipaJcakarahitatve sati niyatapUrvavartitvam / 5. B siddhiratnabhUta. 6. B cAnumataH. 7. A reads a footnote here-etatritayasamudAya eva na pratyekam / 8. B jJAnenaiva pravartakatvam, 9. B bandhitveSTa. 10. B tApravartaka. 11. B kRta. 12. A reads a footnote here-iSTasAdhanatAjJAnaM / tatra nAstIti / 2010_05 Page #52 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 11 nanu iSTasAdhanatAjJAnasyaiva pravartakatve tRptyathinastRptyakAraNIbhUte taNDulakrayaNAdau pravRttiH na syAt / 'Adi'padAt ghaTArthinaH daNDAharaNe pravRttiH na syAt daNDAharaNasya' ghaTAjanakatvAdi tyAha tRptIti tathA ca taNDulakrayaNAdau pravRttyanurodheneSTaprayojakatAjJAnameva pravartakamiti dik / nanu tattvajJAnAdityatra kathaM prayojakatve paJcamItyuktaM-anuzAsanAbhAvAt , vartate cAnuzAsanaM hetau paJcamIti cet, na / atrApi vastugatyA hetAveva paJcamI / hetutvaM tu pUrvavartitvagarbham / paJcamyA tu pUrvavartitva'garbhamanyathAsiddhatvamupasthApyate / zaktai(ktyai)va tatrAnyathAsiddhatvaM vihAya pUrvavartitvAMzabhAge mokSasyAnvayaH / tathA ca paJcamyA zaktyaiva niyatapUrvavartitvarUpaM prayojakatvamupasthApitamityAha-- prayojakatve ceti tathA ca ghaTapadasya ghaTatvaviziSTe zaktiH / tathA paJcamyA'nanyathAsiddhatvaviziSTaniyatapUrvavartitve zaktiH / yathA ghaTapadena ghaTaghaTatvayoH bodhastathA paJcamyA'nanyathAsiddhatvaniyatapUrvavartitvayoH bodhaH / nanvatra paJcamyA prayojakatve lakSaNA bhavatu, mukhyArthasya hetutvasya bAdhAdityAzakyAhapaJcamyA na lakSaNeti yuktyA zaktyaiva bodhasambhavAditi bhAvaH / nanu tarhi mokSasya niyatapUrvavartitvena padArthakadezena samaM kathamanvayaH? yato mokSaH padArtho bhavati [mokSa]padavAcya ityarthaH / dvitIyapadArtho bhavati ananyathAsiddhaniyatapUrvavartitvarUpaH / tathA ca niyatapUrvavartitvasya dvitIyapadArthaikadezatvAtkathaM mokSarUpapadArthasyAnvayaH ? yataH padArthaH padArthenAnveti na tu padArthekadezeneti vyutpattyA'nvayaniSedhamAzakya dRSTAntavidhayA'nvayaM dRDhayati-gauranitya iti idaM padadvayAtmakamekaM vAkyam / tena go padena gotvaviziSTasyopasthitirjAtA / anityapadena dhvaMsapratiyogina upsthitirjaataa| tathA ca gotvasya nityatayA gotvaM vihAyAnityatvasya gavi yathA'nvayaH gotve bAdhAnnAnvayaH / tathA prakRte'pi niyatapUrvavartitvAMze'nanyathAsiddhibhAgaM vihAyAnvayA (yaH) bAdhakAbhAvAt / na ca padArthaH padArthena samamanveti, vyutpattireva "bAdhake sati dRSTAnte tu padArthoM bhavati gotvaviziSTo gauH, dvitIyapadArtho'nityatvarUpastathAcAnityatvarUpasya padArthasya padArthaikadezeneti gavA samaM kathamanvaya stadvatprakRte dRSTAntAsiddhayA kathamanvaya iti vAcyam / padArthaH padArtheneti vyutpattestu na niyamaH kintUtsargaH / kutracidbhavati kutracinneti / 1. B omits the reading between AdipadAt..........ghaTAjanakatvAdi. 2. pUrvavatitvamanyathA. 3. A reads a footnote here-padArthaH padArthenAnveti na tu padArthaikadezena yathA 'ghaTamAnaya'-ityatrAnayanaM ghaTa evAnveti na tu paTA(Tos)nve[ti]. 4. B omits the reading [mokSa] padavAcya ityarthaH / 5. B padArtheneti. 6. B padArtheneti vyu.. 7. B bAdhite. 8. A reads a footnote here-bAdhakA...dyo niyama utsargaH / 9. A reads a footnote here-yathA rAjA gacchatIti vAkye patrapatrarUpaikadezenApyanvayasambhavAta / ___ 2010_05 Page #53 -------------------------------------------------------------------------- ________________ tarkataraGgiNI zaktyaiveti go padena yathA gotvasyopasthitiH zaktyA kriyate tathA gorapi svAtaMtryeNopasthiti kriyate / tathA tvagoranyAvizeSaNatvena gopadena zaktyaiva svatantratayaivAnyAvizeSaNatayA govyktyaa'nvyH| na tu gotvena samam bAdhAt, tathA prakRte'pIti / 12 ayamarthaH-padArthaH padArthenetyasyAyamarthaH - padArthasya padArthena vizeSyeNa sAkAGkSeNa samamanvayo bhavati na tu padArthaikadezena vizeSaNena nirAkAGkSeNAnvayaH pUrvavyutpattyA / tathA ca prakRte vizeSaNarUpeNAnanyathAsiddhatvena samaM mokSasyAnvayo mA'stu / nirAkAGkSatvAt / nanu nirAkAGkSatvaM kathamiti cet, 'anyavizeSaNatvenopasthitatvAt / vizeSyeNa niyatapUrvavartitvarUpeNa samamanvayo bhvtyev| tasyApi anyavizeSaNatvena sAkAGkSatvAt / tathA ca niyatapUrvavartitvarUpaM prayojakatvaM paJcamyA zaktyaipopasthApitaM na lakSaNayeti / vastutastu padArtha ityAdirapyutsarga eva na tu niyamaH, yataH padArthaikadezenApi samamanvaya ityAha pArtha eveti padArthaikadezenApi samamanvayaH, yathA 'pArtha eva dhanurdharaH' ityatra 'eva' kArArtho bhavatyanyayogavyavacchedaH / tasyaikadezo bhavati anyonyAbhAvastena samaM padArthasya pArtharUpasyAnvaya iti / ayamarthaH-pArthapadena pArtharUpo'rtha upasthApitaH / dhanurdharapadena dhanurdhararUpapadArtha upasthApitaH / evaM 'evakAra' padenAnyayogavyavaccheda upasthApitaH padArthopasthityanantaraM vAkyArtho yaH dhanurdharaH pratiyogikAnyonyAbhAvavyavacchedavAnpArthaH / tathA ca pArthe dhanurdharapratiyogikAnyonyAbhAvo nAstItyato dhanurdharo na bhavati / tathA ca evakArasya sampUrNo'rtho'nyayogavyavacchedaH, tasyaikadezo bhavatyanyonyAbhAva:, tena dhanurdharasya pArthasya cAnvayaH / tasmAtpadArthaikadezenApi samamanvayo bhavati / pUrvavAkyasya samAdhAnaM karoti - evamiti yatra sAkAGgatA vizeSye vizeSaNe vA, tatra padArthe vA 'padArthaikadeze vA'nvaya iti vyutpattestAtparyam / eteneti etena paJcamyA zaktisambandhena prayojakatvopasthApitakatveneti / = nirastamiti kiM kenacidUSaNaM dattamasti / paJcamyA prayojakatve kathaM na lakSaNeti tatra hetumAhasubiti subvibhaktau lakSaNAGgIkAro nAsti / kuta iti cet yadi subvibhaktau lakSaNAGgIkAro nAsti / kuta iti cet-yadi subvibhaktau lakSaNAGgIkArastadA smR - ' dhAtuyoge karmatvabodhakaM SaSThIpadAnuzAsanaM 1. It is nirAkAGkSeNa nAnvayaH in both A and B. But it gives quite a contrary sense : so na is left out here. 2. B anyavizeSaNaniyatapUrva 3. B lakSaNayA neti. 4. Bomits dhanurdharapadena. 5. Bomits ca. 6. B vizeSeNa vizeSye vA. 7. B kadezeva samamanvayo bhavati / pUrvavAkyasya samAdhAnaM karoti ya iti vyatpa. It is clear that pUrva... karoti is a mere repetition in B. 8. B dhAtoryoge. 2010_05 Page #54 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 13 vyarthaM syAt / SaSThyA mukhyArtho bhavati sambandhaH, tadbodhe karmatvaM lakSaNayaiva bhaviSyati, karmavacanaM vyarthaM syAt / evamanyatrApi subvibhaktau lakSaNAnaGgIkAraH / subiti kim ? tivibhaktau tu lakSaNA svIkartavyaiva kriyata eva / yathA ratho gacchatItyatra mukhyArthasya kRte bAdhaga' manAzraye lakSaNA / ratho gacchatItyatra gamanAzrayo ratha iti naiyAyikamataM, mImAMsakamataM gamanAnukUlavyApAravAn ratha iti zAbdhabodha iti nirAsArthaH / yathA mayA paJcamyA prayojakatvaM lakSaNayA nocyate kintu zaktyaiveti / tatastvaduktadUSaNamalagnakameveti veditavyam / svoktamupasaMharati tasmAditi tathA ca hetAveva paJcamI / prayojanakatvaM tu hetvekadezena budhyata iti / tattvajJAnamapIti tattvajJAnamapi zAstraprayojyaM bhavati, na tu zAstrajanyam / yataH zAstrazravaNAnantaraM padArthajJAnaM mananarUpam, tata IzvarasAkSAtkAraH / tattvajJAnamapi mokSaM prati grAhyatvena na sAkSAjjanakaM kintu mithyAjJAnadhvaMsadvArA / IzvarasAkSAtkArAnantaraM mithyAjJAnaM zarIre''tmabuddhirUpam, tasya nAzaH, tadanantaraM mokSa ityarthaH / nanu kAzImaraNAderapi mokSajanakatvamevAstu, tAdRzazruteH zravaNAditi cet, na / tasyApi prayojakatvAt / kAzImaraNAnmukti' rityAtrApi paJcamyA zaktyaiva prayojakatvabodhanAt; na tu janakatvaM gauravAt / prayojakatvaM tu tattvajJAnAdidvArA / nanu kAzImaraNasthale tattvajJAnaM dvAraM kimarthaM svIkriyate, tadvyatirekeNApi mokSasyasambhavAditi cet, na / kAzImaraNAnmuktirityatra mukte duHkhadhvaMsasarUpatayA 'kAryatAvacchedakavaijAtyAdikakalpanAnavakAzena, anyathA tUpapattyA tattvajJAnaniSThaM vaijAtyaM kAzImaraNajanyatA'vacchedakaM kalpyate / kAzImaraNajanyaM tattvajJAnaM bhinnameva / tatra kAzImaraNajanyatAvacchedikaikA jAtirasti / yatra tu mananAdidvArA tattvajJAnamutpadyate tatra sA jAtirnAsti / tathA ca kAzImaraNAtiriktasthale tattvajJAnotpattAvapi na vyabhicAraH / vizeSyasya eva kAryakAraNabhAvasvIkArAt / tathA ca kAzImaraNamapi zAstravat prayojakameva / nanu tattvajJAne kAzImaraNajanyatAvacchedikA yathA jAtiH svIkriyate tathA muktAveva kAzImaraNajanyatAvacchedikA jAtiH kathaM na svIkriyate, kimantargaDunA tattvajJAneneti cet, na / dhvaMse jAterabhAvAdityuktameva / tathA ca kAzImaraNena tattvajJAnameva janyate / 1. B Rte. 2. B bAdhagamane 3. B naiyAyikamImAMsakamate. 4. B malagnameve. 5. A reads a footnote here--niyatapUrvavartitvaM hetvekadezenaiva. 6. A reads a footnote here - prayojyaM pazcAdbhAvi zAstrAnantarabhAtattvajJAnasya. 7. A reads a footnote here-kAzImaraNetyAdiprasaGgena tattvajJAnAbhAve'pi mokSajananam / 8. B kAryatayA'va.. 9. A reads a footnote here - duHkhadhvaMsakAryasyaikatvAtkAraNatAvacchedakaM bhinnam / 10. B - vacchedakai. 11. B maraNe tattva. 2010_05 Page #55 -------------------------------------------------------------------------- ________________ 14 tarkataraGgiNI atra kazcidAha-kAzImaraNatattvajJAnajanakatve mAnAbhAvaH / 'zrotavyo mantavyo nididhyAsitavyaH' iti zrutibalAttenaiva zravaNAdirUpeNa tattvajJAnotpAdazravaNAt / zravaNena mananaM janyate, mananena nididhyAsanaM tena ca sAkSAtkArastathA cAnayaiva rItyA tattvajJAnotpAdaH zravaNAt kathaM kAzImaraNena zravaNAdivyatirekeNApi tattvajJAnaM jananIyamiti / na ca tattvajJAnaM kathayati 'bhagavAnihAntakAle'ityAdivacanAt kAzImaraNe'pi tattvajJAnopadezatvena tattvajJAnotpAda iti vAcyam / upadezasya svAtantryeNa kAzImaraNasthalIyamokSaM prati kAraNatvabodhakAt / anyathA tatrApi mananAdikalpanAprasaGgena gauravAt / kiJcAntakAlazabdena maraNottarakAlo vA, maraNakSaNo vA maraNapUrvakAlo vA? nAdyaH / taccharIre maraNottarajJAnAnutpAdAt / na ca zarIrAntare tadupadeza iti vAcyam / tathA satyupadezasya zabdavidhayA zabdAdikrameNa tattvajJAnotpAdakatvena sAmAnyarUpeNa klapRptakAraNabhAvasya zravaNAdireva tattvajJAnaM prati kAraNatvam (Nam ?) / kAzImaraNaM tattvajJAnaM pratyapyanyathAsiddhamiti tattvajJAnaniSThaM na janyatAvavacchedakajAtikalpanam / na dvitIyaH / maraNadvitIyakSaNe maraNakSaNe vA jJAnAnudayAt / nApi tRtIyaH / kAzImaraNasyottarakAlavRttitvena tattvajJAnAnutpAdakatvAt / na cAntakAlapadena prathamakSaNottarasAdhAraNaH sthUlakAla eva vivakSita iti vAcyam / tathApi svAtantreyaNopadezasyaiva kAraNakAraNatvaprApteH / atrAhuH-'tameva viditvA['ti] mRtyumeti (zve. upa. 3-8)|'-ityaadi zrutibalAllAghavAt / atimRtyupadena mokSarUpasAmAnyaM prati tattvajJAnasya kAraNatvaM kalpyate, zabdena bAdhakAbhAvAt / muktitvAvacchedakAvacchedena kAryatvaM bodhyate / na ca tAdRzazrutitaH kAryatvaM kathaM bodhyate anyathAsiddhiniyatottaravRttitvarUpaM kAryatvaM 'tame vetyAdi vAkyAmadhyaikena padena bodhyata iti vAcyam / Anantarya 'tvA'pratyayena bodhyate / na ca 'tvA'-pratyayasya pUrvakAlatvAbodhe zaktiH kathamuttarakAlavRttitvaM bodhanIyamiti vAcyam / 'tvA'pratyayasya uttarakAla eva zakyatvamiti maNikAramatamiti / yathA 'bhuktvA vrajatI'tyatra bhojanAnantaraMtaduttarakAla eva gamanaM bodhyate, na tu gamanapUrvabhojanam, tathA'nubhavAbhAvAt / tathA ca vAsanAviziSTadoSanAzakatvenAvazyaM pUrvavartitvena klRptasyezvarAdiviSayakasAkSAtkArasya mokSArthinAM pravRttyanurodhAttattvajJAnasyAnanyathAsiddhitvaM kalpyameva / tathA ca kAzImaraNasthale'pi tattvajJAnasyAvazyakatayA 'kathayati bhagavAn' ityAdi zravaNattattvajJAnaM prati janakatvam / na copadezastaccharIre'nyazarIre veti dvayamapi sambhavatIti vAcyam / asmiAnneva zarIre upadezasambhavAt / na ca maraNAnantaramasminneva zarIre na upadezo sambhavatIti vAcyam / zarIrAvacchedenAtmano vibhAgasya zarIre 1. B maccharIre. 2. B omits zabdAdikrameNa. 3. B na tattva. 4. B -chedakatvena. 5. B tatra zarIre. 2010_05 Page #56 -------------------------------------------------------------------------- ________________ tarkataraGgiNI prANavibhAgasya vA maraNatvAdityabhiprAyaH / tenaitAdRzo' maraNAnantaramupadezaH sambhavatIti kAzImaraNe mokSaM prati prayojakaM tattvajJAnaM kAraNamiti sthitim / sampradAyastu maraNasya taccharIrIyajJAnAdijananAtmakamataH saMyogadhvaMsarUpatayA dhvaMsasya cAtmavRttitayA zarIrAntare upadeze'pi na kSatirmaraNasya / tathA tatparyantamavasthAyitvAt / anyatra tattvajJAnaM prati zravaNasya mananAdidvArA kAraNatve'pyatra sAkSAdeva kazImaraNenopadezadvArA tattvajJAnotpAdAt / tathA cAntakAlazabdena maraNottarakAla eva grAhyaH / na ca kAzImaraNaM tattvajJAnenAvazyaklRptetyAdinA'nyathAsiddhiriti vAcyam / mananAdInAM kalpanAgauravAt / 'kAzImaraNajanyaM tattvajJAnaM bhinnam, zravaNAdijanyatattvajJAnaM bhinnam / ata 'evaitAdRzatattvajJAnaniSThaM vaijAtyaM mananAdijanyavyAvRttaM kalpyata ityAhuH / / iti zrIguNaratnagaNivinirmite TippaNe prayojakatAvAdaH // 130 // 15 (VI) IzvarasAkSAtkArasyamokSajanakatvam / nanu tattvajJAnaM tvanIzvaraviSayakasAkSAtkAram, idAnImapi sAmAnyalakSaNapratyAsattyA IzvaraviSayaka sAkSAtkArasya sattvAt nApi doSAbhAvAt, viziSTezvaraviSayakasAkSAtkAratvamIzvarasAkSAtkArAnantaradoSanAzAt nApi tattvajJAnatvaM jAtivizeSaH / tulyanyAyatayA yathA IzvarasAkSAtkArasya mokSaM prati janakatvaM tathA jIvAtmasAkSAtkArasyApi mokSajanakatayA tattvajJAnatvamAdAya saGkaratvA [ pra ] saGgAt, yatra daivavazAdubhayasamUhAlambanAtmakaM sAkSAtkArarUpaM jJAnaM jAtaM tatra saGkarasambhavAditi cet, na / tattvajJAnatvaM mAnasajJAnatvavyApyo jAtivizeSaH / yatra yatra sA jAtistatra tatra mAnasajJAnatvam, na tu yatra yatra mAnasajJAnatvam, tatra [ tatra] tattvajJAnamiti nAsti ! na ca pUrvoktasaGkara iti vAcyam, 'IzvarasAkSAtkArasyaiva mokSaM prati janakatvAt / jIvAtmasAkSAtkArasya mokSaM prati janakatve pramANAbhAvAt / nanvatrApi kiM pramANamiti cet, tamevetyAdi zrutereva pramANatvAt / na ca sarvasAdharaNa manAropitaM rUpaM tadvati tatprakArakatvaM mokSaM pratijanakatvamiti vAcyam / ghaTAdestattvajJAnamAdAyedAnImapi mokSApatteriti yathoktameva vAcyam / 1. and 5. B omits the reading between upadezo. . vibhAgasya zarIre and kAzImaraNajanyaM... bhinnam / 2. B zarIrAntare'pyu. 3. B pAdatvAt. 4. B. jJAnenAnyathA. 6. B eva jJAna. 7. B iti prayojakatAvAdaH // 8. A reads a footnote here- IzvarasAkSAtkArasya mokSakAraNatve / 9. B na ca tatrApi 10. A dhAraNAnA. 11. B omits the reading mokSaM prati janakatvam. 2010_05 Page #57 -------------------------------------------------------------------------- ________________ 16 (VII) mithyAjJAnadhvaMsaH / nanu tattvajJAnamapi mokSaM prati na janakaM kintu prayojakamevetyata Aha dvitIyasUtraM duHkheti asyArthaH-mithyAjJAnaM sthUlo'haM gauro'haM supto'haM mamedamityAtmavizeSyakamaparokSaM jJAnaM tacca vAsanA tmakadoSa`vizeSAt / tAdRzajJAnAdapi vAsanAntaramiti bIjAGkuranyAyenAdinaiva / doSAH rAgadveSamohA iti vA, taiH sahApi bIjAGkuranyAyaH, yathA rAgAdibhirmithyAjJAnaM tena ca rAgAdidvaya iti, tathA cobhayathA'pi doSAH pravRttijanakAH / yadyapi yoginAmapi bhogArthaM pravRttistathApi - arakto'dviSaMzca bhuGkte ityAgamabalAt rAgAdijanyatA'vacchedako jAtivizeSaH pravRttitvAkhyaH / sa cezvarayogikRtau nAstIti na vyabhicAraH / pravRttistu dharmAdhama prati kAraNam / dharmAdharmAbhyAM janmazarIrAtmakasaMyogavizeSaH / janma ca duHkhkaarnnm| tathA caiteSAmuttarottareSAM pUrvapUrvakAryakANAM mithyAjJAnAdInAmapAyena tadanantaraM kAryApayAdapavargo mokSa ityarthaH / tarkataraGgiNI praghaTTakArtho - yathA mithyAjJAnaM doSANAM rAgAdInAM kAraNam / doSAH pravRttikAraNam, pravRttistu dharmAdharmau prati kAraNam, dharmAdhama janma prati kAraNam / janma ca duHkhaM prati kAraNam / evaM bhAvAnAM kAryakAraNabhAvo nirupitaH tathA krameNaivottarottarAbhAvaH pUrvapUrvAbhAvaM prati kAraNam / yathA - tattvajJAnena mithyAjJAnadhvaMsaH kriyate, mithyAjJAnanAze doSanAzaH, doSanAzena pravRttinAza:, pravRttinAzena, dharmAdharmayoH nAza:, tayornAzena janmanAzaH janmanAzena ca duHkha nAzaH, saivAtyantikI duHkhanivRttirmokSa iti giiyte| yadyapi dharmAdharmapratipAdakaM padaM sUtre nAsti tathApi tatpadamadhyAkRtya vyAkhyeyam / tathA ca mithyAjJAnanAzA nantaraM doSanAzaH, doSAnAzAnantaraM pravRttinAzaH, pravRttinAzAnantaraM dharmAdharmanAzaH, tannAzAnantaraM janmanAza:, tato duHkhanAzarUpA muktiriti / tathA ca sUtreNa tattvajJAnasya mokSaM prati prayojakatvam, na tu kAraNatvam, kAraNatvaM ca mithyAjJAnadhvaMsa eveti sthApitam / (VIII) puruSArthatvam / puruSArtheti nAma svargamokSAnyaparatvam / tathA ca prakRte mokSasya zAstreNa samaM sambandhAbhAvAttatreSTaprayojakatAjJAnAbhAvAtpravRtti rnasyAdityarthaH / etaditi etatsUtreNa prAmANaprameyetyAdisUtreNa zAstrasya puruSArthatvaM mokSaprayojakatvaM cAvagatam / tasminnavagate ca zAstre pravRttiH, pravRttyuttaraM 'caitatsUtrapAThe puruSArthatvajJAnamityanyonyAzraya ityarthaH / anyonyAzrayamuddharati - dhanagarjiteti yathA dhanazabdaH zrUyate paraM tasya kramo na jJAtastathA ca prathamamevAptavAkyAt zrutaM yadetatsUtraM tasmAtpuruSArthatvaM mokSaprayoja[ka]tvamavagatam, tataH zAstre pravRttiH, tato tadantargatatvena sUtrapAThe'pi pravRttiritinAnyonyAzrayaH / 11 [ iti mokSanirUpaNam // ] 1. B. sUtramityAha . 2. B. -vazAt. 3. B azakto. 4. A - rAtmasaM. 5. B cottaro. 6. A omits ca. 7. B omits kAraNatvaM. 8. B sUtreNa pAThe. 9. Bomits yadetatsUtraM. 10. A zAstrapravRttiH 11. B adds na dviguriti / but it is redundant as it is out of context here. 2010_05 Page #58 -------------------------------------------------------------------------- ________________ tarkataraGgiNI [4] // uddezalakSaNaparIkSAvicAraH // (I) uddezanirUpaNam / nAmneti atra ca karaNatvavivakSayA tRtIyA / nAmakaraNakaM yadvastunaH saGkIrtanaM-kathaM taduddeza iti| tathA ca [yadi]mAtrapadaM tyaktaM tadA lakSaNavAkyAntargate lakSyadeze'tivyAptiH / nAmamAtrakaraNakaM vastusaGkIrtanasya sattvAt / nAma ca vastupratipAdikA saMjJA / tadvAraNArthaM mAtrapadam / tathA ca lakSyabhAge nAtivyAptiH, nAmamAtrakaraNakavastusaGkIrtanatvAbhAvAt / yathA pramAkaraNaM pramANamityatra lakSyabhAge pramANe nAmamAtrakaraNakaM vastusaGkIrtanatvaM nAsti / prabhAkaraNatvasyApi sahoccArAt pramANamAtreNAnabhidhAnAt / kintu pramAkaraNatvenApyabhidhAnamanyakaraNakamiti nAmAtiriktasya yatkaraNaM pramAkaraNAdi tadvAryate / tadbhAgenApi pramANasyAbhidhAnAt / tacceti nAmAtiriktakaraNakaM nAmakaraNake vastusaGkIrtanam / ___uddezasya lakSaNaM punarapyativyAptam / kathamativyAptamityata Aha-'lakSyabhAgasyApIti pramAkaraNaM pramANamityatra yadyapi vastunaH pramANasya nAmamAtreNa pramANapadenAbhidhAnaM nAsti tathApi pRthivyA lakSaNaM gandhavatvamityatra pRthivIpadavastunaH pRthivIti padamAtreNaivAbhidhAnAt nAnyena / tato lakSyabhAge'tivyAptistadavasthaiveti / ata eva lakSyabhAge'tivyAptiH / yato lakSyaM lakSaNena nAbhidhIyateyathA pramAkaraNaM pramANamityatra lakSyabhAgo bhavati pramANarUpaH / sa tu pramANapadena pramANavAcakatvenAbhidhIyate, na tu lakSaNena pramAkaraNapadena tadvAcakatvAt / yadyasya vAcakaM bhavati tattena nAbhidhIyateyathA ghaTapadena ghaTo nAbhidhIyate itIdamevAha-lakSaNeneti anyatheti yadi lakSaNena lakSyaM nAbhidhIyate tadA lakSyatAvacchedakalakSaNayoH sAmAnAdhikaraNyaM-ekAdhikaraNavRttitvaM na syaaditi| yathA pramAkaraNaM pramANamityatra lakSyatAvacchedakaM bhavati pratyakSAdiniSThaM pramAkaraNatvam tatraiva lakSaNasya pramAkaraNatvarUpasya sattvAditi sAmAnAdhikaraNaNyam / yadi pramAkaraNapadenAnyaH pramANAtiriktaH padArtha ucyate, atha ca pramANapadena pramANapadArtha ucyate tadA pramAkaraNatvapramANatvayoH sAmAnAdhikaraNyaM nAgatamiti lakSaNabhAgenApi lakSyamucyata eveti nAmamAtrakaraNakavastusaGkIrtanatvAbhAvAllakSyadezenAti-vyAptiriti kaNTakArthaH / nanu mAtrapade datte'pi pramAkaraNaM pramANamityatra lakSye bhAge yadyapyativyAptirvAritA tathApi lakSyavizeSe'tivyApteH satvAdityAha-pRthivyA iti-yathA pRthivyAH kiM lakSaNamiti pRSTe uktaM 'gandha' ityatra nAmnA pRthivIti padamAtreNa vastunaH pRthivyAM saGkIrtanAdatrApi lakSaNavAkye nAmamAtreNaiva pRthivIrUpapavastunaH saGkIrtanAt / nanu gandhapadenApi pRthivyabhidhIyate, tada(da)vAcakatvAdgandhapadasyeti, tathA ca mAtrapade datte'pi lakSaNavAkyAntargatalakSyabhAge'tivyAptirna vAritaiveti zaGkArthaH / 1. A and B lakSaNa but in ta. bhA. pra. it is lakSya. 2. B omits pRthivapadavastunaH. 3. B pratyakSAdiSTaM pramAkaraNatvam. tarka.-3 2010_05 Page #59 -------------------------------------------------------------------------- ________________ tarkataraGgiNI lakSyabhAge'tivyAptiM vArayati - 'nAmneti mAtrapadasya bhinnakramaH, kIrtanAgre maatrpdsydaanaat| tena kiM chanamityata Aha-mAtrapadeneti asyArthaH-mAtra-padena lakSaNavAkyAntargatalakSyadeze nAmnA vastusaGkIrtanamAtratvAbhAvAt nAmnA yadvastunaH saGkIrtanamAtraM tannAsti lakSaNabhAgasyApi vartamAnatvAdityarthaH / lakSyatvAditi lakSaNavAkyasya lakSyabhAgasyApyuddezatvAdityarthaH / tathA ca tatrAtivyAptivAraNArthaM mAtradAnaM vyarthamityarthaH / tatreti yadi lakSaNa vAkyAntargatalakSya bhAgenoddezasiddhistadA lakSaNavAkyabhinnoddezakathanaM vyarthamiti / tatrocyate nyUnAdhikasaGkhyAvyavacchedArthaM bhinnoddezakathanamiti dUSayati tatretyAdinA / tatra nyUnadhikasaGkhyAvyavacchede pRthaguddezatvena rUpeNa nyUnAdhikasaGkhyAvyavacchedena bodhyate, gauravAt / lAghavAduddezatvenaiva rUpeNa tadbodhanAt, tathA ca uddezastu lakSaNavAkyAntargata eveti kiM pArthakyena / __nanu pUrvaM yaduktaM pRthaguddezasya nyUnAdhikasaMkhyAvyavacchedazaktirnAsti yadi, sA mA'stu, paraM tAtparyagrahArthaM pRthaguddezaH kartavya eva / tathA ca pRthaguddezena tAtparyamaryAdayA nyUnAdhikasaGkhyAvyavacchedo bodhyate / ayaM tAtparyArthaH-yathA ghaTAdipa dena ghaTadipadArtho[5]vabodhyaH, etAdRzaM yadvakturjJAnaM tattAtparyamucyate, tatpratItIcchayoccAraNam, tathA ca prakRtervaktunyUnAdhikasaGkhyAvyavacchedabodhecchayoddezasya vAcyatvamiti tAtparyanirvAhArthaM pRthguddeshkrnnm| tadapArthakyo dezena lakSaNavAkyAntargatoddezenApi sambhavatItyAha-apRthagiti tatreti nyUnAdhikasaGkhyAvyavacchede mAnAbhAvAditi parAbhiprAyAjJAne pramANameva zaraNamiti bhAvaH // "lakSaNeneti ca pRthaguddezena nyUnAdhikasaGkhyAvyavacchedo na bodhyate / kintu lakSaNe jijJAsA janyate / tena pRthaguddezasya nyUnAdhikasaGkhyAvyavacchedena tAtparyamityarthaH / dUSayati lakSyeti lakSaNajijJAsAM prati lakSyajJAnameva kAraNamiti, na tu pRthaguddezo'pIti bhAvaH / jijJAsAM prati zabdajanakatvAt / tathA ca pRthaguddezakathanaprayojanaM nAstIti pUrvapakSaH / tatreti nyUnAdhikasaGkhyAvyavacchede / vyavahAreti vyavahAro nAma zabdaH prayogavizeSaH / yathA ghaTazabdasya ghaTe vyavahAro vAcyatAsambandhena ghaTapadavatvamevaziSTAnAM lakSaNe vAkyAntargatalakSyabhAge uddezasyAbhidhAnAbhAvAdityarthaH / ubhayathApIti mAtra padasya nAmakIrtanayoH purato dAne'pi lakSaNavAkyAntargataM yallakSyaM tatpratipAdake nAmni pramANAdike'tivyAptiH / yathA pramAkaraNaM pramANamityatra lakSaNavAkyAntargatolakSyabhAgapramANarUpaH, tatpratipAdakaM nAma pramANapadam / tasyApi nAmamAtreNAtha vastusaGkIrtanamityubhayathA'pi sattvAdityarthaH / anupadamiti mayA yadanupadaM zIghraM yadvIkSya1. B mAtreti. 2. B nAnte. 3. B tatrAsti. 4. A lakSyAditi. 5. B yathA. 6. B dezastve. 7. B padArthena. 8. B lakSaNeti. 2010_05 Page #60 -------------------------------------------------------------------------- ________________ tarkataraGgiNI mANamuddezalakSaNaM pratisandhIyamAnetyAdikam, tanna mUloktalakSaNasya tAtparyamityarthaH / pratisandhIyamAneti pratisandhIyamAnaM jJAyamAnaM sadyalakSaNavAkyAdyasamabhivyAptaM nAma tasyaivoddezatvAt / tathA ca pratisandhIyamAnapadena maunikRtagranthoddeze nAtivyAptiH / lakSaNavAkyAdityAdivizeSaNAt, lakSaNaparIkSAvAkyamadhye lakSyabhAge nAtivyAptiH / (II) lakSaNanirUpaNam / zAstramityartha iti anyathA yathAzruteH mokSArthino gandhAdAvapi pravRttiH syAditi bhAvaH / vyatirekitvameveti atyantAbhAvapratiyogitvaM dharmavattvam / na ca tatkRtitve sati taditarAvRttitvamiti satyantamAkAzadAvativyAptivAraNArthamiti vAcyam, gauravAt / taditarAvRttitvasya taditaravRttitvena rUpeNa taditaravRttitvasyAbhAvo vAcyaH / tathA ca taditaravRttimadhye'tIndriyAkAzAderapi 'pradezAdanumAnAdinA pratiyogijJAnaM vAcyam / anumAne vyAptyAdijJAnamapekSyate, vyAptijJAne ca vyabhicArAbhAvaviziSTasahacArajJAnamapekSyate-ityAdikrameNa gauravam / tathA cAtyantAbhAvapratiyogidharmavatvameva lakSaNam / . yathA pRthivyAM lakSaNaM gandhaH, dravyalakSaNaM guNavattvam / gandhaH pRthivyAH lakSaNaM bhavati, tasya jalAdiniSThAtyantAbhAvapratiyogitvAt / na ca gandhe pRthivIniSThAtyantAbhAvapratiyogityAbhAvAdavyAptiriti vAcyam / yasya lakSaNaM kriyate taditarapadArthaniSThAtyantAbhAvapratiyogitvasya vivakSitatvAt / tena pRthivyA lakSaNaM gandhaH kriyate / tataH pRthivItarapadArthaniSThAtyantAbhAvapratiyogitvasya gandhe sattvAnnAtivyAptiH / nanu pRthivyAH lakSaNaM jalaM kuto na bhavatIti tasyApi pRthivItaraniSThAtyantAbhAvapratiyogikatvAditi cet, na / tasyApi saMyuktasamavAyasambandhavizeSeNa lakSaNatvAt jalanirupitapRthivyAdhArakasaMyogavizeSasya pRthivyAmeva sattvAditi sambandhavizeSeNa rUpeNa lakSaNaM bhavatyeva / lakSaNazAstranityasya lakSaNAsambhavaM zaGkate nanviti vyAghAtAditi lakSaNaM bhavati gandhAdi', tadAtmakatvaM zAstre nAsti, gandha eva gandhe gandhAtmakatva sambhavAt / zAstrasya zabdAtmakatvAt [tatra]gandhAtmakatvAbhAvaH / phalitArthamAha vyatirekIti vyatirekidharmapratipAdakaM vAkyaM lakSaNamiti zAstrasyedaM sambhavatyeva tathA ca nAsambhavaH / lakSyatAvacchedakalakSaNayorabhedamAzaGkate - evaM ceti yathA pRthivI pRthivItvavatItyatra lakSyatAvacchedakaM bhavati pRthivItvam, tadeva lakSaNamapi, tadA lakSyatAvacchedakalakSaNayorabhedaH saMvRttaH / nanu bhavatu lakSyatAvacchedakalakSaNayorabheda iti cet, n / itarabhedasAdhanArthaM hi lakSaNaM kriyate / itarabhedasAdhanaM cAnumAnena-yathA-'pRthivItarebhyo bhidyate, 1. A pravezAda. 2. B omits sambandhavizeSeNa. 3. B lakSaNasyAsa. 4. B gandhAditi. 5. B -bhAvAt. 6. B lakSyAva. 2010_05 Page #61 -------------------------------------------------------------------------- ________________ 20 tarkataraGgiNI pRthivItvAt / ' ityatretarabhedavatI pRthivItyanumityA itarabhedo viSayIkriyate / yadi lakSyatAvacchedakalakSaNayauraikyaM tadA hetujJAnAsiddheH hetujJAnAsiddhayA'numityanudayAdyadi lakSaNajJAnaM jAtam, tadA lakSyatAvacchedakasyApi jJAnaM jAtameveti / tathA ca sAdhyapakSatAvacchedakayoH prathamataH sAmAnAdhikaraNasya siddhau'numAnavaiyarthyAt / tathA ca lakSyatAvacchedakalakSaNayorabhedo na svIkAryaH / ata eva pRthivyAH lakSaNaM gandhaH, na pRthivIttvamiti maNikRt / tena ca pRthivItvaM lakSyatA-vacchedakameva / yadavacchedena lakSaNaM kriyate, tallakSyatAvacchedakam / prakRte tvabhedakRtA zaGkA nA sambhavati / lakSyatAvacchedakalakSaNayorbhedasya vAcyatvAdityAha-vAkyatveti tenAsAdhAraNadharmapratipAdakaM vAkyaM lakSaNam / tenedaM vAkyArthagarbha lakSyatAvacchedakaM tvasAdhAraNadharmapratipAdakaM zAstratvam / vAkyatvazAstratvayoH bhedAt / bhedastayorityarthaH / yadyapi zAstraM vAkyameva tathApi vAkyatvazAstratvayorbheda iti siddham / tathA ca pratiyogyasamAnAdhikaraNalakSyetarapadArthaniSThAtyantAbhAvapratiyogisattve sati pratiyogyasamAnAdhikaraNalakSyaniSThAtyantAbhAvApratiyogidharmavattvaM lakSaNamantato vyAvRttiH / tathA lakSyaniSThAtyantAbhAvApratiyogidharmavattvaM lakSaNamityukte pRthivyA lakSaNaM gndho'pi na syAt / tasyApi pRthivIniSThAtyantAbhAvapratiyogitvAt / kathamiti cet dvitvAvacchinnapratiyogitAkAbhAvasya sattvAt / tathAhi pRthivIniSTho yo gandhaguNatvobhayAbhAvo vartate, yadyapi pRthivyAM gandho vartate paraM gandhaguNatvarUpa mubhayaM nAsti tatpratiyogitvAd gandhasya, tathA ca gandharUpe lakSaNe'vyAptirata uktaM pratiyogyasamAnAdhikaraNeti pdm| tathA ca pratiyogyasamAnAdhikaraNaM padamabhAvavizeSaNam, gandhAbhAvasya pratiyogisamAnAdhikaraNatvAnnAvyAptiH / tathApi pRthivyA lakSaNaM prameyatvaM syAt / prameyatvasyApi pRthivIniSThapratiyogyasamAnAdhikaraNAtyantA bhAvApratiyogitvAt / pRthivIniSTho yaH pratiyogyasamAnAdhikaraNo'tyantAbhAvo jalatvAdInAM tatpratiyogitvAtprameyasyeti / tadvAraNArthaM lakSyetaretyAdi satyantam / tathA ca prameyatvasya pRthivItarajalAdiniSThAtyantAbhAvapratiyogitvAbhAvAnnAtivyAptiH / nanu tathApi prameyatve'tivyAptiH / tasyApi pRthivIniSThapratiyogyasamAnAdhikaraNAtyantA bhAvApratiyogitvaM ca tiSThatyeva / pRthivyAM prameyatvasyAbhAvo nAsti, ata evApratiyogitvam / tathA ca 1. B svIkartavya. 2. A omits tena ca. 3. B yadanavacchedena. But this reading gives a contrary meaning. 4. B na bhavati. 5. B vAkyatva. 6. B omits the reading between yadyapi................mubhayaM nAsti. 7. B -bhAvapratiyogitvAta. ___ 2010_05 Page #62 -------------------------------------------------------------------------- ________________ tarkataraGgiNI prathamadalamapi / dvitvAvacchinnapratiyogitAkA bhAvamAdAya tadvAraNAya pratiyogyasamAnAdhikaraNeti 'prathamapadam / dvitvAvacchinapratiyogitA kAbhAvastu na pratiyogyasamAnAdhikaraNa iti dik / (III) parIkSAvicAraH / asAdhAraNapadArthasyAyamezvArtho'nyathA prameyatvAderapyasAdhAraNyaM syAt / tasyApi lakSaNatvanirAsArthamidaM vAcyam-yeneti yathA pRthivyAH lakSaNaM kRtaM gandhavattvam / atra yena rUpeNagandhavatvena rUpeNa yallakSatAvacchedakAkrAntasyAlakSyatAvacchedakaM yatpRthivItvam, tadAkrAntasyatadadhikaraNasya pRthivIrUpasya yallakSaNaM kRtaM gandhavattvAdiSu, tallakSyatAvacchedakAkrAntasya pRthivIrUpasya tallakSaNamupapadyate na veti vicAraH parIkSA / "nAyaM sandehaH / ekatra pRthivyAM viruddhanAnArthaviSayaM jJAnaM nAsti / yata ubhayatra pRthivyAM gandhe ca viSayIbhAvAt / "yathA zabdeti tathA ca 'yathA'zabdasyaivAyamarthaH / yena rUpeNeti padakRtyaM yathA prameyatvena rUpeNa gandhaM gRhItvA prameyavatI pRthivItyapi lakSaNaM syAt / gandhasyApi prameyatvAt / tathA ca lakSyatAvacchedakaM bhavati pRthivItvam, tadAkrAntA bhavati pRthivI, tasyAM yallakSaNaM prameyavatItyAdi, 'tadupapadyate na veti vicAra: parIkSA syAt / tadvAraNArthaM yena rUpeNeti / tathA ca prameyatvena rUpeNa lakSaNakAraNAsambhavAnneyaM parIkSA / nanu prameyatvena rUpeNa gandhamAtraprameyamAdAya lakSaNaM kuto na sambhavati gandhasyApyasAdhAraNadharmatvAditi cet, prameyapadasya padArthamAtre zaktatvAt / yallakSyatAvacchedakAkrAntatveneti lakSaNaM kRtvA dravyasyedaM lakSaNaM gandhavattvaM sambhavati na veti vicAra: parIkSA svAt / tasyApi gandhavattvena rUpeNa gandhavatvaM lakSaNaM kRtvA dravyatvena rUpeNa pRthivImAtraM gRhItvA, idaM dravyaM gandhavaditi lakSaNaM(Na)sambhavAttadvAraNArthaM yallakSyatAvacchedakAkrAnteti padam / tathA ca dravyasya lakSyatAvacchedakAkrAntatvAbhAvAd dravyaM gandhavaditi lakSaNasambhavAnna parIkSeti / ____ tallakSyatAvacchedakAkrAntasyeti padakRtyapRthivItvena rUpeNa pRthivIM gRhItvA, gandhaktvena ca rUpeNa gandhaM gRhItvA yallakSaNaM kRtaM gandhavatI pRthivIti dravyatvena rUpeNa pRthivIM gRhItvedaM lakSaNaM dravyasyopapadyate na veti vicAra: parIkSA syAt / tadvAraNAya tadAkrAntasyeti / tathA ca yaddharmAkrAntasya pRthivItvadharmAkrAntasya yallakSaNaM kRtaM gandhavattvAditi / 12taddharmAkrAntasyapRthivItvadharmAkrAntasya neyaM parIkSA / yathA dravyasya gandhavaditi lakSaNaM sambhavati na veti / yato dravyaM gandhavaditi dravyatvAkrAntasyaiva lakSaNam / nanu dravyatvAkrAntasya14 pRthivItvadharmAkrAntasyaiveyaM parIkSA bhavatviti cet, na / dravyasya 1. B -yogikAnAM. 2. A omits prathama. 3. B -yogikAbhA. 4. A -yamartho. 5. B omits kRtaM. 6. B -vattvAditi. 7. a B omits the reading between nAyaM sandeha................. viSayIbhAvAt. 8. A tathA. 9. B nopapadyate veti. 10. B tasyApya. 11. B pRthivIgandha. 12. A omits kRtaM. 13. B omits tad. 14. A -tasyaiva parIkSA. 2010_05 Page #63 -------------------------------------------------------------------------- ________________ 22 tarkataraGgiNI gandhavattvalakSaNAt / gandhavattvaM hi dravyasya lakSaNaM kuto na sambhavatIti cet, nyUnavRttitvAt dravyatvAvacchedene gndhaavRttitvaat| vivakSAyAH phalitArthamAha'-evaM ceti evaM ca yena rUpeNetyAdinetyarthaH / tadAkrAntasyeti padakRtyamAha pRthivItveneti tathA ca pRthivItvena rUpeNa pRthivIM gRhItvA, gandhavattvaM lakSaNaM kRtvA, ghaTatvAkrAntasyedaM lakSaNam / ghaTo gandhavAniti lakSaNaM-sambhavati na veti [vicAra:]parIkSA syAt / taddhAraNArthaM tadAkrAntasyetyuktam / tathA ca yaddharmapRthivItvarUpo dharmastadAkrAntasya pRthivIrUpasya yallakSaNaM kRtaM gandhavattvarUpam, tadAkrAntasya pRthivItvAkrAntasya sambhavati na veti vicAra: parIkSA bhavati / nanu ghaTatvAdyAkrAntasya prakRte tu pUrvatra ghaTasyetyatra ghaTatvAkrAntasyaiveti na parIkSA / vivakSAyAH phalitamAha-tathA ceti parIkSApratipAdakaM yadvAkyam, yena hi vAkyena parIkSA pratipAdyate-yathA pRthivyA lakSaNaM gandhavattvamupapadyate na veti vicArapratipAdakaM vAkyaM "parIkSAtmakazAstram / tataH parIkSAtmakazAstrasyedaM lkssnnm| __ ativyAptimuddharati-zAstreti yadi pratipAdivAkye zabdo nityo na veti rUpe parIkSApratipAdakavAkye parIkSAtvaM syAt, tadvAraNArthaM zAstragarbha parIkSAlakSaNaM kartavyam / tathA ca parIkSApratipAdakaM zAstra parIkSAtmakazAstrasya lakSaNam / vAdiprativAdivAkyaM tu na zAstram, nirNayAbhAvAt / na tvevaM kRte'pi lakSyatAvacchedakasyaiva parIkSAtmakazAstrasya parIkSAlakSaNena parIkSApratipAdakaM zAstrarUpaM, lakSyatAvavacchedakaM tu na zAstram, nirNayAbhAvAt / na tvevaMkRte'pi 'lakSyatAvacchedakasyaiva parIkSAtmakazAstrasya parIkSAlakSaNena parIkSApratipAdakazAstrarUpeNa mahAbhedApattirityAzaGkate-zAstratvavivakSayeti abhedamudAharati parIkSAtmeti lakSaNaM tu parIkSApratipAdakaM zAstrarUpaM vyavahartavyam / ayaM pUrvokto vicAraH, parIkSApadavAcya iti jJAnatvamicchAtvaM vA' lakSyatAvacchedakamiti nAbhedaH / [5] // pramANavicAraH // (1) pramANalakSaNam // atrApIti pramAkaraNaM pramANamiti lakSaNavAkye'pi pramANaM pramANatvena vyavahartavyam / tathA 1. A omits dravyasya. 2. B phalitamAha. 3. A pRthivItvarUpeNa. 4. A parIkSApratipAdakaM zA.. 5. B zAstratvasya. 6. B reads lakSyatAvacchedakaM parIkSA (?) vyavahartavyam / and omits the reading between lakSyatA....zAstrarUpaM 7. B ca 8. B lakSyavA. 2010_05 Page #64 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 23 ca pramANe yadvyavahartavyaM tallakSyatAvacchedakam / anyathA'trApi pramANatvasya lakSyatAvacchedakatve lakSaNena pramAkaraNatvena samamabheda: syAt, pramAkaraNasyaiva pramANatvAditi bhAvaH / / praghaTTArtha:-yathA pramANamitarebhyo bhidyate, pramAkaraNatvAt / itaretarabhedasAdhane lakSyatAvacchedakalakSaNayoraikye'numitivaiyarthyApattiH / kathamiti cet anumitistu pakSatAvacchedakasAdhyasAmAnAdhikaraNyaM viSayIkaroti / atra ca pakSatAvacchedakaM bhavati pramANatvam, sAdhyaM bhavati pramANetarabhedaH / anayoH yatsAmAnAdhikaraNyaM tattu vyAptijJAnenaiva jJAtam / 'yathA pramANetarabhedAbhAvasya vyApakIbhUtAbhAvaH pramAkaraNatvAbhAvaH tatpratiyogitvaM tu pramAkaraNatve vartate / tattu vyatirekasahacArajJAnena jJAtam / yatra pramANetarabhedAbhAvastatra pramAkaraNatvAbhAva iti rUpeNa vyAptigrahAt / tayaiva sAdhyapramAkaraNatvayoH sAmAnAdhikaraNyagrahAdanumitivaiyarthyamiti bhAvaH / (II) prAsaGgikI tarkAdicarcA / tarkazabda iti tarkazabdasya viparyeNa samaM punaruttimAzakya samAdhatte-gobalIvarda iti tathA ca tarko'pyAhAryaviparyayarUpa eva / yathA''hArya-icchAjanyaM jJAnaM-Aropa iti yAvat / yathA'tra ghaTazcet syAttadA tu(tU)palabhyedityayaM tarkaH / yato ghaTabhAvavati bhUtale ghaTaprakArakaM jJAnaM jAyate, yata icchayA ghaTasyAropaH kriyte| yadyapi ghaTabhAvaM jAnAti tathApIcchayA ghaTasyAropaH kriyate / Aropazabdena tadabhAvavati tatsattvopAdAnamucyate / tena tarko viparyaya evAntarbhavati-iti viparyayapadenaiva tarkasaGgrahAtpArthakyena tadupAdAnaM vyarthaM syAt / sArthakaM kRtam, yathA kenaciduktaM-'gobalIvardamAnaye'tipadazravaNAnantaraM balIvardabhinnagopadArthabodho bhavati dhenorbodha:zroturbhavatiH / tarkabhinnamiti anAhAryarUpo viparyaya-starkazcAhAryarUpa iti viparyayavizeSa iti na punruktiH| tarkaviparyayayoH pramAtve doSavizeSasya prAmANyaM syAt / doSeNaiva viparyayarUpA buddhirjAyate yathA zaGkhaH pIta iti viparyayaHcakSurindriyaniSThapittakRtadoSastena bhrmH| saMzayo'pyayathArtha eva, yathA-sthANu rvA puruSo veti / puruSa evedRzaH sandeho vRttaH / tatra puruSe yanna vartate sthANutvaM tadbhAnAt / nanu tadabhAvavati tatprakAratvAdviparyaya evAntarbhavatu iti cet, [nA]viparyayazca nizcayaH, ayaM sandehaH, virodhasyApi tatra bhAvAt / viparyaye virodhabhAnaM na bhaaste| tadA nizcayatvam, yathA bhUtale ghaTa ityatra ghaTatvAbhAvAprakAratve sati ghaTatvaprakAratvaM satyantaM sandehavAraNArtham / sandehe tu ghaTatvAbhAvaprakAratve sati ghaTatvaprakArakatve sati virodhaviSayatvam / 1. B pramAtvAditi. 2. B yat. 3. B repeats tarkazabda iti thrice !. 4. B bhavatu. 5. B bhAsatI (?) ti bhedaH / 6. B bhAvapra. 7. B ghaTatvaM. 2010_05 Page #65 -------------------------------------------------------------------------- ________________ 24 tarkataraGgiNI virodhapadaM tu samUhAlambanajJAne saMzayatvavAraNArtham / kathaMciditi yadyapi vizeSaNarUpeNa sAdRzya nAsti-yathArthajJAnayoH sAdRzye dravyatvena rUpeNa nAsti tathApi kenacidrUpeNa prameyatvAdinA'rthajJAnayoH 'sAdRzyasattvAd bhrame'tivyAptiH / tathA ca yathA kathaJcidrUpeNArthasAdRzyaM na vivakSitaM sakalArthavRttidharmasAdRzyaM pramAyAmapi nAstyasambhavAdityAha-rajatatvAHdInAmiti tadvatIti tathA ca yathArthapadasyArthasAdRzyaM na vivakSitaM kintu tadvati tatprakArakatvam tathA ca bhrame nAtivyAptiH / kathamiti cet, zuktau yajjAyate rajatatvaprakArakaM jJAnam, tattu rajatatvAbhAvavatyAM zuktau, tadvatItipadaM bhrame'tivyAptivAraNArtham, tatprakAra[ka]tvasya bhrame'pi sattvAt / yathA zuktAvidaM rajatamityatra rajatatvasya prakArakatvAt / prakArakatvaM ca svarUpapasambandhavizeSa eva / yathA'vacchedakatvAdisvarUpapasambandhavizeSaH / tadvad yatrAnyanirvacanaM na bhavati tatra svarUpasambandhatvaM phalaikoneyaM kalpyam / nanu bhAsamAnavaiziSTaM, pratiyogitvarUpam / ayamarthaH yathA bhAsamAnaM-jJAyamAnaM yadvaiziSTyaMsambandhastatpratiyogitvaM-tannirUpakatvaM yathA ghaTa ityukte ghaTatvaM prakAraH, tatra bhAsamAnaM ghaTatvanirupitaM yadvaiziSTaM samavAyarUpaM tatpratiyogitvaM ghaTatvasyeti ghaTatvaM prakAro vizeSaNamiti yAvaditi jiirnnmtm| tanna, vizeSyasyApi prakAratvApatteH / tasyApi bhAsamAnavaiziSTyapratiyogitvAt / yathA ghaTa ityatra bhAsamAnavaiziSTyapratiyogitvaM ghaTatve, tathA ghaTe'pIti saMyogasamavAyayorubhayanirupyatvAditi / nanu tadvati tatprakArakatvasya bhrame'pi sattvAdativyAptiH / kathamiti cet, yatra gujjApujjavahaH (hnI)tiSThataH, tatra vaiparItyena yajjJAnaM jAtaM-guJjApuJjo vahnijJAnaM vahnijJAne ca guJjApuJjajJAnamiti tadvati guJjApuJje, vahnitvavati vahnau tatprakArakatvajJAnaM guJjApuJjatvavahnitvayoH prakArakatvAt samUhAlambanaM jJAnasyaikatvAdityata Aha 'tadvizeSyakatve satIti tadvAnprakArabhUto yo dharmastadvAnyaH padArthaH sa vizeSyaH yatra tatprakAratvam / tathA ca bhramarUpasamUhAlambane tadvizeSyakatvaM nAsti / guJjAtvaM tu vahnau paribhAsate, vahnitvaM tu gujjau (-jjAyAM) paribhAsate / tathA ca gujjAtvaniSThaprakAratAnirupitavizeSyatvaM guJjAyAM nAsti / vahnitvaniSThaprakAratAnirUpitavizeSyatvaM vahnau nAsti / ato na tadviSeSyakatvaM jJAnabhramarUpasamUhAlambane'stItyarthaH / etadevAha-bhrama iti zuktau satyAmidaM rajatamitijJAnaM yadyapi rajatatvavati rajatatvaprakArakaM jJAnaM bhavati, yatastasya jJAnasya viSayo rajatatvavAneva bhavati, paraM na rajatatvAdimadvizeSyakaH, idamaMzasya zuktitvAdityarthaH / tathA ca rajatapramAyA idaM lakSaNamrajatatvaniSThaprakAratAnirUpitarajataniSThavizeSyatAnirUpita vizeSaNIyatvAvacchinnarajataniSThavizeSyatAnirUpita 1.A sAdRzyatvAt. 2. B omits this pratIka. 3. B -yogitvam / 4. B bhAsamAnatvaM. 5. B omits vahrijJAnaM. 6. B omits this pratIka at all. 7. B omits vahnau. JainEducation International 2010_05 Page #66 -------------------------------------------------------------------------- ________________ 25 tarkataraGgiNI rajatatvaniSThaprakAratAnirUpitaprakAritvam / atha ca rajatatvanirUpitasamavAyaniSThasaMsargAkhyaviSayatAnirUpitaviSayatvaM rajatapramAtvamiti ziromaNiTIkAyAm / (III) pramAlakSaNe doSanirAsaH / anubhavapadArthAntargateti anubhavo nAma smRtivyatiriktaM jJAnamityanubhavAntargataM jJAnapadam / tadecchAyAmativyAptiH / tasyA api tadvati tatprakAratve sati smRtivyatiriktatvAt / tathA cecchAyAmapIdamasti / yathA rajatameva bhavatvitIcchAyAM rajatatvavadvizeSyakatve sati rajatatvaprakArakatve sati smRtivyatiriktamastIti tadvAraNAya jJAnapadamitIcchAyAM nAtivyAptiH / rajatatvavaditi tathA ca yatra rajate zuktitvaprakArakamiyaM zuktiriti jJAnaM jAtaM tatra rajatatvavadvizeSyakatve sati smRtivyatiriktajJAnatvamasti paraM rajatatvaprakArakatvaM nAstIti nAtivyAptiH / 3ananugatamiti rajatatvavatItyAdinA / samAdhatte-tacchabdeti tathA ca lkssympynnugttmev| kutracid ghaTapramA jJAnapramAlakSI(kSyam), kutracitpaTapramAlakSyamiti / tena lakSaNamapyananugataM vaktavyamityarthaH / atrAkAzatvamiti idaM jJAnaM zAbdaM vA''numAnikaM ceti / atra zabdena vastutaH AkAzameva grAhyam / tathA cAtrAkAzamiti jJAne''kAzavatyAkAzaprakAratve sati smRtivyatiriktajJAnatvaM praamaannym| yathedaM rajatamityatra rajatatvavati rajatatvaprakArakatve sati smRtivyatiriktaMjJAnatvaM prAmANyam / tathA 'cAtrAkAzatvamiti jJAne prathamAntamAkAzaM vizeSyam / tatra yasyAnvayaH, sa tadvizeSaNamAkAzasyaivAnvayAt / AkAzameva vizeSaNam / tathA cAkAzavatyAkAzaprakAratve sati smRtivyatiriktajJAnatvameva prAmANyaM vaktavyam / tanna syAdAkAzavattvAbhAvAdityAzaGkArthaH / nanvAkAzavattvaM kathaM nAstIti cet, na / tasyAvRttipadArthatvAt / tatsambandhavatIti tathA caitAdRzaprAmANyasaMgrahArthaM vivakSeti / tathA cAkAzasambandhaH-AkAzatvena samaM samavAyasambandhaH AkAzatvasya zabdAtmakatvena zabdasya ca tadguNatvena / tathA cAkAzavatvaM bhavati zabdaH, AkAzaM bhavati dravyaM guNirUpam / tena guNaguNinoH samavAya evetyarthaH / nanu tatsambandhavati tatprakArakatve sati smRtivyatiriktaM jJAnatvaM pramAtvamiti lakSaNaM kRtm| tatra dUSaNamAha-samavAyasambandheneti ayamarthaH-yatra jalaM gandhavat, samavAyasambandhagrahaNenedaM jJAnaM jAtam / tatrApi bhrame'tivyAptiH / tasyApi jJAnasya gandhasambandhavatijale gandhaprakArakatve sati smRtivyatiriktajJAnasattvAjjalena samaM sambandhaH saMyuktasamavAyo'sti tathA ca gandhasambandhavati 1.A and B read anubhavapadAntari (?)ti. But in ta.bhA.pra. it is as above.2.B rajatapra. 3. B anagatamiti. 4. B ghaTa. 5. B tathA'trA. 6. B AkAza. 7. B -tmakena. 8. B na. 9. B cAkAzatvaM. 10.A omits kRtama. tarka.-4 2010_05 Page #67 -------------------------------------------------------------------------- ________________ tarkataraGgiNI gandhaprakArakatvesati smRtivyatiriktajJAnatvaM gandhamiti jJAnasya sattvAdativyAptirityarthaH / doSAntara'tatraivAha-api ceti yasminghaTe pUrvaM zyAmaM rUpaM sthitam, tadanantaraM pAkena raktaM rUpaM jAtaM taddazAyAMraktatAdazAyAmidAnIM zyAma iti bhrame'tivyAptiH / tatrApi zyAmatvasambandhavati ghaTe zyAmatvaprakArakatve sati smRtivyatiriktajJAnatvAdityarthaH / 26 vidyamAnateti idAnIM prakArasyAbhAvAnnAtivyAptiriti bhAvaH / prakArasya vidyamAnatAvivakSAyAM doSamAha-4 azyAma iti raktatAdazAyAmazyAmo'yamityekA pratItiraparA ca pUrvaM zyAma iti / anayoH pratItyo rpramArUpayoH apramAtvaM syAdityarthaH / pUrvaM zyAmo'yamitipratItau zyAmatvasya vidyamAnatvAbhAvAt / tathA ca prakArasya vidyamAnatA'pi na yukteti bhAvaH / na ca (nu) prathamapratIteH kathamapramAtvamiti cet, na / azyAma ityatrApi zyAmatvaM prakAraH, tasya jJAnakAle vidyamAnatvAbhAvAdapramAtvamityarthaH yata idAnIM zyAma iti jJAne etatkAlAvacchedena zyAmatvasya bhAnAdapramAtvam / zyAma ityukte kAlasyAnavacchedakatvAt 'yatra kAlo'vacchedako nAsti tatra pratItiH pramaiva / yadyapyetatkAlAvacchedena' zyAmatvaM nAsti, tathApi pUrvakAlAvacchedena zyAmatvasya sthite: pramaiveti bhAvaH / lakSaNasya niSkarSamAha - yadanavacchedeneti yadanavacchedena yatra yatsambaddhamatha ca yatsambandhapuraskAreNa yatra yatsambaddhaM tadanavacchedena tatsambandhapuraskAreNa ca tatra tadanubhavasya pramAtvam / tadanavacchedenetyasya yadanavacchedenaM samamanvayaH, tatsambandhapuraskAreNetyasya yatsambandhapuraskAreNa samamanvayaH / tathA ca yadanavacchedena yatkAlAnavacchedena yatra yatsambaddhaM tatkAlAnavacchedena tatra tadanubhavasya pramAtvam / yathA pUrvaM zyAma ityetatkAlAnavacchedena zyAmatvasambaddhe bhavati ghaTaH / etatkAlAnavacchedenaiva tatra ghaTe tadanubhavasya - zyAmatvAnubhavasya pramAtvameva / etatkAlAvacchedena tu zyAmatvagrahastu bhrama eva sampUrNalakSaNayojanA / yathedAnIM rakto ghaTa iti pramAjJAnam / tatredaM lakSaNayojanam / tathA ca yadanavacchedenetyatrodAharaNe yatpadena pUrvakAlo grAhyaH / tathA ca pUrvakAlAnavacchedena yatsambaddha raktatvasambaddho ghaTaH, tadanavacchedena- pUrvakAlAnavacchedena yatsambandhapuraskAreNa - samavAyasambandhapuraskAreNa raktatvasambaddho ghaTaH / tatsambandhapuraskAreNa - samavAyasambandhapuraskAreNa ghaTo'yamityatra ca yadanavacchedena - paTatvAdyanavacchedena tatsambaddhaH-ghaTatvasambaddho ghaTaH / adya atha yatsambandhapuraskAreNa samavAyasambandhapuraskAreNa yatsambaddhaH ghaTatvasambaddhaH [ghaTaH ? ] tadanavacchedena-paTatvAnavacchedena, tatsambandhapuraskAreNa - samavAyasambandhapuraskAreNa tatra - ghaTe 1. B doSAntaraM Aha. 2. A omits raktatAdazAyAM 3 A and B both read vidyamAna iti. But in ta. bhA. pra. it is as above. 4. B zyAma iti 5. B dazAyAM zyAmo 6 B - cecchyAma itya. 7. B omits the reading between yatratatra. 8. B yadyapi tatkA. 9. B omits ca. 10. B yatra 2010_05 Page #68 -------------------------------------------------------------------------- ________________ tarkataraGgiNI tadanubhavasya-ghaTatvAnubhavasya pramAtvamityarthaH / ghaTe paTAdInAmanavacchedakatvAd ghaTatvasya samavAyasambandhena vRttitvAcceti yojanA / / __ AditaH padakRtyaM yathA-yadanavacchedenetyasya tyAge yatra ghaTaH pUrvaM zyAmaH sthitastasya raktatAdazAyAmidAnIM zyAmo'yamiti jJAne'tivyAptiH / tatrApi yatsambandhapuraskAreNasamavAyasambandhapuraskAreNa zyAmatvasya ghaTena saha samavAyasambandhaH / tena sambandhanena yatra ghaTe yacchayAmatvaM tena sambaddho bhavati ghaTaH / 'tatpadena yatkiJcidgrAhyaM yat-padasyAnuktatvAt tadanavacchedenapUrvakAlAnavacchedena tatsambandhapuraskAreNa-samavAyasambandhapuraskAreNa tatra ghaTe tadanubhavasyazyAmatvAnubhavasya pramAtvaM syAt / tadvAraNArtha yadanavacchedeneti / tathA ca yadanavacchedena yatsambandhaM tadanavacchedena tadanubhavAbhAvAnnAtivyAptiH / zyAmatvaM tvetatkAlAnavacchedena ghttsmbddhm| tasya caitatkAlAnavacchedenaiva pUrvabhramadazAyAmanubhavAt / tena nAtivyAptiyatsambandhapuraskAreNetyasya padakRtyaM-yathA yatra zuktau rajatajJAnaM jAtaM tatrAtivyAptiH / tatrApi yadanavacchedena-ghaTatvAdyanavacchedena yatra yatsambaddha-zuktau rajatatvasambaddhaM tatra tadanavacchedenaghaTatvAdyanavacchedena, tatsambandhapuraskAreNasamavAyasambandhapuraskAreNa, tatrazuktau tadanubhavasyarajatatvAnubhavasya pramAtvaM syAdata Aha-yatsambandha puraskAreNeti tathA ca yatsambandhapuraskAreNa-samavAyasambandhapuraskAreNa zuktau rajatasya sambandhAbhAvAnnAtivyAptiH / samavAyasambandhena zuktau rajatatvaM nAstyeveti bhAvaH / tadanavacchedeneti pada kRtya-ayaM ghaTa ityatra 'paTe yatra yatra ghaTabhramo jAtastatrAtivyAtiH / yatastatrApi yadanavacchedena-paTatvAdyanavacchedena yatsambandhapuraskAreNa-samavAyasambandhapuraskAreNa yatra-paTe yatsambandhaM ghaTatvasambandhaM tatsambandhapuraskAreNa samavAyasambandhapuraskAreNa tatra paTe tadanubhavasyaghaTatvAnubhavasya pramAtvarUpa lakSaNasya sattvAdativyaptiH / tadanavacchedeneti padadAne tu yadanavacchedena-paTatvAdyanavacchedena ghaTatvaM sambaddham, tadanavacchedena paTatvAdyanavacchedena ghaTatvAbhAvAt / tathA ca yadanavacchedena ghaTatvaM sambaddhaM tadanavacchedena tajjJAnaM jAtamiti tatsambandhapuraskAreNetyasya padakRtyam-yathA gandhavad jalamityatra samavAyasambandhena gandhasya jale pratItirjAtA tatrAtivyAptiH / yatastatra yadanavacchedena-pRthivItvAdyanavacchedena yatsambandhapuraskAreNa gandhaH sambaddhaH, tadanavacchedenapRthivItvAdyanavacchedena tatra jale tadanubhavasya-gandhAnubhavasya pramAtvaM syAt / ata uktaM'tatsambandheneti - tathA ca jale yatsambandhapuraskAreNa gandhaH sambaddhaH tatsambandhapuraskAreNa gandhAnubhavasya pramAtvaM na tvanyasambandhapuraskAreNeti / gandhastu saMyuktasamavAyenaiva jale sambaddhamiti 1. B omits the reading between tatpadena..........nuktatvAt. 2. A yatra vatsa. 3. A -kAreNeti pada. 4. B ghaTe. 5. A padAdAne. 6. A gandhena gandhasya. 7. A adds yatra jale yatsambaddho-after puraskAreNa. 8. A tatsambandheti. 2010_05 Page #69 -------------------------------------------------------------------------- ________________ 28 tarkataraGgiNI tenaiva sambandhena yo jale gandhAnubhavastasya pramAtvamiti na tu samavAyasambandhena, tatsambandhapuraskAreNa tatrAvartamAnatvAt / mUlakAro'pi tatsambandhapuraskAreNetyasya padakRtyamAha-samavAyeneti tathA ca samavAyasambandhena jale yadi gandhajJAnam, tatra nAtivyAptiH / samavAyasambandhapuraskAreNa tatrajale gandhasya vartamAnatvAt / vartate ca saMyuktasamavAyapuraskAreNeti / sa tu saMyuktasamavAya'syaivoDheMkanAt / yadanavaccheteneti kRtyaM mUlakAraH prAha-idAnImazyAma iti yadi yadanavacchedenedaM padaM na dAtavyaM tadedAnIM zyAma ityatra pUrvakAle ya: zyAma AsIt tatreyaM pratItiH-idAnIM zyAma iti bhrama eva / tatrAtivyAptiH / tatra yatsambandhapuraskAreNa zyAmatvasya samavAyasambandhapuraskAreNa yatra yatsambaddhaM ghaTe zyAma (zyAmatvaM ?) sambaddhaM tatsambaddhazyAmatvasya samavAyasambandhapuraskAreNa tadanavacchedenaiva phalAnavacchedena 'tatra ghaTe tadanubhavasya zyAmatvAnubhavo nAsti / ghaTe tu zyAmatvasambandha etatkAlAnavacchedenAnubhavastu bhrame pUrvokte idAnIM zyAma iti rUpe etatkAlAnavachedeneti vRttau vRttau-ityartho'pekSyate tu| etatkAlAnavacchedeneti kriyeti kAryamityarthaH / (IV) indriyasya pramAkaraNatvam / ___ vyAsaGgeti prAcInamate indriyaM jJAnaM pramA prati karaNam / evaM vyAsaGgadazAyAM yadA manasA samaM cakSurindriyAdInAM saMyogo nAsti, tadendriye satyapi pramA notpadyata ityarthaH / indriyasannikarSe tu satyavilambena pramotpatterindriyasannikarSasyaiva kAraNatvaM syAt / tadindriyAdInAM siddhAnte cendriyAdInAmeva karaNatvasvIkArAt / nanvidriye satyavilambenaiva kAryotpattirjAyate / yathA (dA) ghaTena samaM cakSurindriyAdisaMyogo vartate, tadA cakSurindriyAdinA ghaTaviSayakaM pratyakSamavilambenaiva jnyte| na ca sannikarSasyaiva kAraNatvamAyAtviti vAcyam / pramA prati janakatve pramANAbhAvAt / na ca pramotpattireva pramANamiti vAcyam / saMyogAdisambandhenaivendriyAdInAM kAraNatvAt / na tu sambandhasyApi kaarnntvm| [yadi]sambandhasyApi sambandhaH kalpanIyastadA cAnavasthA syAditi yenApi sannikarSasya kAraNatA svIkriyate tenApi cakSurindriyAdInAM pramA pratyavazyaM janakatvaM svIkriyate eva / tathA cAsambandhino'kAraNatvAtteSAM sambandho vaktavya eveti / tato vizeSye eva ghaTapramA prati cakSurghaTasaMyogAdisambandhena cakSurAdInAM kAraNatvam / tathA ca cakSurAdInAM ca ghaTadisaMyogAdinA sambandhena kaarnntvmaavshykm| tathA cAvazyakatvAllAghavAcca pramA prati cakSurAdInAM kAraNatA tena yadvyAparAnantaramavilambenaiva 1. A gandhasyAvartamAnatvAt / But here the writer wants to prove the absence of gandha in water by samavAyasambandha using the hypothetical reasoning (tarka), he accepts gandha in water by samavAya for the time being. 2. B -vAyasyoTTaM.. 3-4. The order of these two pratIkas is reverse in the available text of ta.bhA.pra. 5. B ghaTena. 6. B pUrvokte etatkAlAnavacchedeneti vRttAvapekSyate / etatkA. 7. B omits eva. 8. B omits eva. 9. B iti. 10. A cakSusaMyogAdI. 2010_05 Page #70 -------------------------------------------------------------------------- ________________ 29 tarkataraGgiNI kAryotpattistatkAraNa' miti lakSaNaM paryavasannam / (V) phalAyogavyavacchinnaM kAraNaM karaNamitimata nirAsaH / tataH phalAyogavyavacchinnaM kAraNaM karaNamiti vyAkhyA tanna / indriyasannikarSAdinAmapi kAraNatvasambhavAt kAraNatvagrAhakau cAnvayavyatirekAveva / tau ca yathendriyAdInAM stastathA sannikarSAdInAmapi / tena vinigamanAvirahAdindriyAdi-vatsannikarSAdInAmapi kAraNatvarmA (miti ?) / na ca pUrvoktaM lAghavameva vinigamakamiti vAcya tadA daNDasaMyogAdInAmapyakAraNatApattistathA cAtra prAmANikamate gauravam / na cendriyAdInAmakaraNatvaM syAt / indriyasaMyogAdivilambana kAryavilambAditi / na cendriya vilambene-ndriye satyapi kAryAnudayAditi vAcyam / vyApAravatkAraNasyaiva karaNatvamiti sthApyatvAt / etadevAha vyApAravattvasyeti / (VI) pramANasya niSkRSTalakSaNam / pramANasyaivedaM niSkRSTaM lakSaNamAha-anubhavatveti anubhavatvasya vyApyA yA jAtiH, tadavacchinnA yA kAryatA, tayA nirUpitA yA kAraNatA tasyA Azrayatve sati pramAkaraNatvam / udAharaNaM yathA ghaTo'yamiti cakSuSA yatra pramArUpaM jJAnaM jAtaM tatra cakSurbhavati pramANam / tatredaM lakSaNaM yojyate yathA ghaTo'yamiti pramArUpe jJAne'nubhavatvasya vyApyA jAtiH caakssusstvruupaa| kathamiti cet, anubhavatvavyApyatvaM cAkSuSatvasyedam / tathAhi cAkSuSatvasamAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakAvacchinAnubhavatvasAmAnAdhikaraNyamanubhavatvasya vyAptam / asyArtho yathA cAkSuSatvasamAnAdhikaraNo yo'tyantAbhAvaH-ghaTatvAdInAmatyantAbhAvastasya pratiyogitAnavacchedakamanubhavatvam / anubhavatvaM tu vyApakam, anubhavatvaM tu vyApakatAvacchedakam tadavacchinnaM bhavatyanubhavatvam / tena saha sAmAnAdhikaraNyaM cAkSuSatve vartate / sAmAnAdhikaraNyaM nAma ekAdhikaraNavRttitvam / "yathA ghaTatvadravyatvayoH6 sAmAnAdhikaraNyam / ghaTarUpe ghaTatvadra vyatvayoH sattvAt / tadvat cAkSuSatvAnubhavatvayorekAdhikaraNavRttitvena sAmAnAdhikaraNyam / yathA'nubhava-tvAdhikaraNye cakSurjanye jJAne cAkSuSatvAnubhavatvayoH sattvAt sAmAnAdhikaraNyam, tathA cAtrAnubhavatvaM bhavati vyApakam, cAkSuSatvaM bhavati vyApyam yatra yatra cAkSuSatvaM tatra tatrAnubhavatvam / yatra yatrAnubhavatvaM tatra tatra' cAkSuSatvaM nAsti / anubhavasyAnumitau sattve'pi cAkSuSatvAbhAvAt / tathA ca vyApakatvaM nAma tannityantA bhAvApratiyogitvam / tacchabdena yad vyApakatvaM yatra grAhyaM sa tatra grAhyastathA ca prakRte cAkSu pasya vyApakatvamanubhave, tathA cAtra zabdena cAkSuSatvaM grAhyam / tena cAkSuSatvaviSayo1. B -kAraNamiti. 2. B digsaM. 3. B cAkSuSajJAne yatra. 4. B -tAnava. 5. B na yathA. 6. B ghaTaghaTatvayoH. 7. B ghaTadravyatvayoH. 8. B tatrAcA. 9. A omits yad. 10. B vyApakamanu. 2010_05 Page #71 -------------------------------------------------------------------------- ________________ 30 tarkataraGgiNI 'tyantAbhAvo' ghaTatvAdInAM tadapratiyogyanubhavatvaM tena cAkSuSatvaM vyApyam, anubhavatvaM vyApakam; vyApakena saha sAmAnAdhikaraNyameva vyApyasya / yatra vyApyaM tatrAvazyaM vyApakamiti / yathA yatra dhUmastatra vahniH,2 tathA ca prakRte ghaTo'yamiti cAkSuSajJAne'nubhavatvavyApyAjAtiH cAkSuSatvarUpA, tayA'vacchidyate-anyato vyAvartate yA kAryatA-ghaTo'yamiti 'cAkSuSajJAnaniSThA kAryatA tathA nirUpapyate iti tannirUpitA yA cakSuniSThA kAraNatA tasyA Azrayatve sati-yataH kAraNatAyA AzrayaH cakSuHsa, ata eva tadAzrayatve sati cakSuSaH prmaakrnntvmiti| nanu tatkAryatAyAH kathaM kAraNatAnirUpakatvamiti cet, na / kAryatAjJAnavyatirekeNa kAraNatAjJAnAbhAvAt / kAryatA' zrayaM bhavati kAryam, tena kArya prati yadananyathAsiddhatve sati niyatapUrvavartitvaM tadeva kAraNatA / sA ka(ya) dA gRhyate tadA kAryatAzrayatvaM gRhItvaM bhavati / anyathA kaM prati kAraNatA grAhyA syAt ? ataH kAryatAnirUpitakAraNateti / nirUpakatvaM ca svarUpasambandhavizeSo nirUpyatvamapi / tathA pratiyogitvAnuyogitvavat yatra padArthAntarakaraNe pramANa nAsti tatra svarUpasambandhavizeSa ucyate / / pUrvoktamAtmAdAvativyAptimuddharati AtmAdAviti AtmA tu pramANaM na bhavati / kathamiti cet, anubhavatvavyApyajAtyavacchinnakAryatAnirUpitakAraNatA zrayatvAbhAvAt / Atmani yA pramA pratikAraNatA'sti', sA tu janyajJAnatvAvacchinnakAryatAnirUpitA bhavati / yato janyakAryatvena kAryatA''tmatvena kAraNateti kAryakAraNabhAvaH / janyajJAnatvaM ca nAnubhavatvavyApyam / yatra yatra janyajJAnatvaM tatra tatrAnubhavatvamiti nAsti / smRtau vyabhicArAt / athavA janyAnubhavatvena kAryatA''tmatvena kAraNatA / athavA janyAtmavizeSaguNatvena kAryatA''tmatvena kAraNateti atrApyanubhavatvavyApyatvaM janyAnubhavatve'pi nAsti / yato vyApyatvaM bhedagarbham, yena yatrAnubhavatvaM tatrAnubhavatvamiti bhAvAt / abhede tu vyApyavyApakabhAvaH / tatraiva yatrAnyathAvyApyavyApakAbhAvaH yathAayaM vRkSaH ziMzapAtvAt / zizapAvRkSayorabhede'pi vyApyavyApakabhAvasvIkAra iti / athavA''tmatvena kAraNatA, janyAtmavizeSaguNatvena kAryatA / etayorupAdhitvAnnAtmanyavyAptiriti bhAvaH / etadevAhajanyajJAnatveneti. (VII) uktalakSaNasya pramANeSu viniyogaH / ukta) pramANeSu cakSurAdiSvidaM lakSaNaM yojayati / pramANeSviti pramANAni pratyakSAnu 1. A cAkSuSatvavati yo'tya. 2. A agni:. 3. B cAkSuSaniSThA. 4. A omits tayA. 5. B - zrayaH. 6. A yadA. 7. Bomits asti. 8. B vyApyatvajanyAnu. 2010_05 Page #72 -------------------------------------------------------------------------- ________________ tarkataraGgiNI mAnopamAnazabdAsteSvanubhavatvetyAdi lakSaNaM vidyate ityarthaH / 'zAbdatvAdIniti nanu pratyakSatvaM kathaM vyaktamiti cet, pratyakSasyezvarajJAnasAdhAraNatvena kAryatAnavacchedakatvAt / nityavRttidharmastu kAryatAvacchedako na bhavatIti janyapratyakSatveneti cet, na / janyapratyakSatvasyopAdhitvena jaatitvaabhaavaat| tathA ca pratyakSatvamapi jAtirna bhavati, pramANAbhAvAt / tena pratyakSajanyapratyakSatvayoH jAtyAbhAvAllakSaNAgamanena tatprakRtamiti bhAvaH / cAkSuSatvamAdidharmamAdAyAne lakSaNaM yojayatizAbdatveti 'jyotiSTomena svarga kAmo yajeta'-iti vAkyaM pramANaM bhavati / svargasAdhanaM yAga iti zAbdabodhaH / etaniSThA yA zAbdatvajAtiH, sA'nubhavatvavyApyA bhavati / yatra yatra zAbdatvaM tatra tatrAnubhavatvamiti tadavacchinA yA kAryatA, tannirUpitA yA kAraNatA sA 'jyotiSTomena svargakAmo yajeta' ityatra vAkye vartate / atha ca tatra prabhAkaraNatvamapyasti / tata idaM vAkyaM pramANam / nanu zAbdatvajAtau kiM pramANAmiti cet pratIti reva pramANam / tathAhi svarga zAbdayAmi zabdena jAnAmItyarthaH / yathA ghaTaM sAkSA[t]karomIti pratItyA sAkSAttvaM jAti: sidhyati tathA shaabdtvmpi| na ca sAkSAttvaM sakhaNDopAdhirbhavatu, sa cendriyajanyatvarUpa eveti vAcyam / IzvarajJAne sAkSAttvaM na syaat| tasya nityatvenendriyAjanyatvAt / na cAkhaNDa evAstu / pramANAbhAvAdapasiddhAntAcca / mImAMsakairakhaNDatva(tvA?) svIkArAt / yatra jAtyaGgIkAre jAtisaGkarAdikaM bAdhakaM tiSThati tatropAdhiH kalpanIyaH / prakRte tu bAdhakAbhAvAtsAkSAttvaM guNatvAvAntarajAtereva bAdhakAbhAve'pi yadi jAtitvaM nAGgIkriyate, tadA "ghaTatvAdInAmapi jAtitvaM na syAt / (VIII) prAsaGgikaH jAtivicAraH / prasaGgAjjAti vicAryate / nanu ghaTatvAdikaM na jAti:, sattayaiva sarvatra nirvAhAt / kathamita cet, sattAniSThAdheyatAvizeSanirupitAdhArAt sambandhena ghaTe vartate yA sattA saiva ghaTatvam / anena sambandhena ghaTamAtravRttitvAtsattAyAH paTAdau ca yA sattAviSayiNI pratItiH sA tu samavAyasambandhena ghaTe ca pUrvoktasambandhena / nanu pUrvoktasya sambandhatve kiM mAnamiti cet, pratItireva / ghaTavRttitvaviziSTA sattA paTe nAstIti pratItyA tAdRzasambandhalAbhAt / na ca samavAyasambandhenaiva ghaTavRttItyAdipratItisiddhau kiM sambandhAntarakalpanayeti vAcyam / tathA ca samavAyasambandhena ghaTavRttitvetyAdi pratItireva na syAt / tena sambandhena paTAdAvapi sattAvRtteH / yena hi sambandhena yadvastu yatra vartate tena sambandhena tatra tadabhAvajJAnaM na bhavatIti / yathA saMyogasambandhena yatra bhUtale ghaTo vartate tatra bhUtale saMyogasambandhena 1. A zAbdatvAditi. 2. A reads this footnote here -pratyakSatvaM jAtirna bhavati / sAkSAttvena tulyatvAt / ghaTatvajAtyapekSayA kalazatvavat sAkSAtparyAyAtpratyakSasya / 3. B -tyakSeNa janya. 4. Pl. add vyutpAdyamevAstIti zAbdatvadharmamAdAya lakSaNaM. 5. B tvamupA. 6. B rAdi bA. 7. B guNatvAntara. 8. B pRthIvitvAdI. 9. B pUrvoktasamba. 10. A bhavati. 2010_05 Page #73 -------------------------------------------------------------------------- ________________ 32 tarkataraGgiNI ghaTAbhAvajJAnaM na bhavatIti vA / tato ghaTavRttitvaviziSTasattA paTe nAstiti pratItiH samavAyasambandhenApAdayitumazakyA / samavAyasambandhena ca sattA paTAdau vartata eva / tathA ca ghaTavRttitvaviziSTA sattA paTe nAstIti pratItyanyathA'nupapattayA tAdRzasambandhaH svIkartavya eva / sa ca sambandho ghaTatirikto nAsti / vartate ca yAvatghaTamAtre / tathA yena sattAyAH samavAyasambandha: svIkriyate tenApyayaM sambandha: svIkriyata eva / tenAyaM sambandhaH sarvajanasiddho vRttaH / anena ca sambandhavizeSeNa sattaiva ghaTatvamiti / sambandhArtho-yathA ghaTe vartate yA sattA, atra ghaTo bhavatyAdhAraH sattA' bhavatyAdheyA; tathA ca ghaTaniSThAdhAratA, sattAniSThAdheyatA / tena ghaTAdhAratAnirUpikAryA sattAyA vartate AdheyatA tannirupitaghaTaniSThA yA''dhAratA-sa eva sambandhaH / tena sambandhenaghaTaniSThAdhAratA sambandhena sattaiva ghaTatvam, sA paTe nAsti / paTe tu bhinnaivAdhAratA / na ca ghaTaniSThAdhArataiva paTe kathaM nAstIti vAcyam / ghaTavRttitvaviziSTA sattA paTe'stIti pratIti(tte)rabhAvAt / paTAdau sA''dhAratA na svIkartavyA / evaM paTatvAdikamapi sattaiva jaatiH| ayaM praghaTTArthaH-sattAniSTho ya AdheyatAvizeSo ghaTaniSThAdhAratAnirUpakaH tannirupya() yA 55 dhAratA ghaTe tiSThati, saiva daNDajanyatAvacchedikA ghaTatvazabdavAcyA ghaTatvaM jAtiH / atiriktapadArthakalpane mAnAbhAvAt / evaM ghaTapayadizabdapuraskAreNAdhAratA vizeSaNasattaiva ghaTatvam / nanu yadi sattaiva ghaTatvaM tadA sattAviziSTavadbhUtalamiti jJAne jAte ghaTAbhAvavadbhatalamiti jJAnaM na syAt / ghaTatvaviziSTasya ghaTasya yatra bhUtale jJAnaM tatra bhUtale ghaTAbhAvajJAnaM na bhavati / bhavanmate tu sattaiva ghaTatvam / tathA ca sattAviziSTavadbhUtalamiti jJAne ghaTAbhAvajJAnaM na syAditi cenna / tena sambandhena "sattAviziSTaM jJAnaM yadi jAtam, tatreSTApattiH / pratibandhakasya ghaTajJAnasya sattvAd yadi samavAyasambandhena sattAviziSTatvamApAdya ghaTAbhAva ApAdyate, tadA tu ghaTAbhAvajJAnaM jAyata eveti sattaiva ghaTatvam / nanu yadi sattaiva ghaTatvaM tadA payadito vyAvRttiH kathaM bhaviSyati, paTAdAvapi sattAyAH vRtteriti cet, na / uktasambandhena ghaTavRttitvaviziSTA sattA paTe nAstIti tenaiva sambandhena sattayaiva paTadito vyaavRttiH| iti sattAtiriktajAtikhaNDanaprakAraH / anyo'pi prakAro yathA-nanu yathA gandhasamavAyikAraNatAvacchedakatvena pRthivItvaM jAtiH 1. B sattAdheyA. 2. evaM paTAdi. 3. B saiva. 4. B -viziSTajJAnaM. 5. A paTAbhAva. 6. B vyAvRtteH. 7. B gandhe-. 2010_05 Page #74 -------------------------------------------------------------------------- ________________ m tarkataraGgiNI sidhyati, evaM snehasamavAya(yi)kAraNatAvacchedakatve jalatvamapIti / tathA'nuSNAzItasparzatvAvacchinakAraNatAnirUpitakAryatAvacchedakatvena pAkajAnyajanyAnuSNAzItasparzaniSThaikAH jAti samAyAtu / tathA ca pAkajAnyajanyAnuSNAzItasparzatve kAryakAraNabhAvaH kAryatAvacchedakaM bhavati / pAkajAnyajanyAnuSNAzItasparzatvaM tadavacchinnaM (naH) bhavati janyAnuSNAzItasparzaH / tatsamavAyikAraNatAvacchedakatvena pRthivIvAyusAdhAraNaikA jAtirAyAtu / na ca pRthivItyAdinA saGkara iti / yathA yatra yatra pRthivItvaM tatra [tatra] iyaM jAtirnAsti / pRthivItvaM vartate pArthivaparamANau, tatreyaM jAti (sti) / iyaM ca jAti vartate vAyau tatra pRthivItvaM nAsti / na ca uktayoH jAtyo:saGkaraH pArthivadvayaNuka iti vAcyam / saGkareNaitayorjAtyormadhye kA jAti dUrIkartavyA ? pRthivItvaM vaiSA veti| eSaiveti cet [n]| vinigamanavirahAnna ca pRthivItvajAteruktakAryakAraNabhAva eva niyAmaka iti vaacym| prakRte'pi janyAnuSNAzItasparzasamavAyikAraNatAvacchedakatvena kAryakAraNabhAvasattvAt / tathA ca vinigamanavirahAdubhayorna jAtitv / yadA tUbhayorjAtitvaM svIkriyate tadA siddhAntavirodhaH / -iti yuktayA pRthivItvaM jAtiH khaNDitA / evamuktaprakAreNa kAryakAraNabhAvaM' gRhItvA jalatvAdikamapi khaNDanIyAmiti dik / (IX ) zabdapramANe uktapramANalakSaNaviniyogaH / mUle prakRte yathA ghaTasAkSAtkaromIti pratItyA sAkSAttvaMjAtirAyAti tathA svarga zAbdayAmIti pratItyA zabdatvamapi jAtiH / tathA ca jyotiSTomeneti vAkye pramANalakSaNamuktaM tiSThatyeva / lApanaM yathAanubhavatvavyApA jAtirbhavati zAbdatvaM tadavacchinnakAryatAnirUpitakAraNatAzrayatve sati pramAkaraNatvaM jyotiSTomeneti vAkye vartate / (X) zeSapramANatraye'pi viniyogaH / evamanumitisthale-yathA parvato vahnimAnityanumitau anubhavatvavyApyA jAtiranumititvam "tadavacchinnakAryatAnirUpitakAraNatAzrayatve sati pramAkaraNatvaM parAmarzasya vyAptijJAnasya cAsti / tena pramAtvaM tasyeti / evamupamitisthale'pi yojyam / cAkSuSatvAditi cakSuSA ghaTaM sAkSAtkaromIti pratItyA cAkSuSatvanubhavatvavyApyA jAtiH / evaM rAsabhatvAdAvapi yojyam / (XI) pramANalakSaNaparIkSA / dharmapadoktAviti yadyanubhavatvavyApyadharmAvacchinetyAdhucyate tadA Aloke "prakAze'ti1. B omits kAryakAraNabhAvaH. 2. B omits kArya. 3. A omits prakRte. 4. B omits the reading between tadavacchinna............pramAtvaM. 5. B omits prakAze. tarka.-5 2010_05 Page #75 -------------------------------------------------------------------------- ________________ 34 tarkataraGgiNI vyAptiH / ativyAptimeva spaSTayati-Alokatveneti Aloko bhavati kAraNam / andhakAretaraviSayakacAkSuSasAkSAtkAro bhavati kAryaH / avAntaravyApArastu ghaTAdyAlokasaMyoga eveti / tathA cAnubhavatvavyApyo dharmo bhavati-andhakAretaraviSayakacAkSuSasAkSAtkAraH tadavAntaravyApAra: ghaTadyAlokasaMyogaH Aloke'stItyativyAptiH / jAtipadadAne tu nAtivyAptirityartha / vyArapadAnupAdAna iti tathA ca yadi kAraNapadArthamadhyaniviSTavyApArapadaM na dIyate tadA parAmarze'tivyAtiH / tasya vyAparavattvAbhAvAt karaNatvaM nAsti / tadabhAvAtpramANamapi parAmarzo na bhavati / vyApti jJAnasyaiva pramANatvAditi bhAvaH / liGgaparAmarzo'numAnamiti ca / vakSyamANAzayastu yadanantaramavilambana kAryotpattiH tatkaraNamiti 'matena dhyeyam / sadoSa iti yadi prametyatra 'pra' padaM na dIyate tadA cakSuniSThe doSe pittAdau matAntare tadviziSTe cakSuSi cAtivyAptirityarthaH / anubhavapadAnupAdAne''tmanyativyAptiH / tadeva vivRNoti sukhatveti sukhatvaM guNatvavyApyA jAtirbhavati / tadavacchinakAryatAnirUpitakAraNatAzrayatvamAtmatveneti [ati]vyAptiH syAt / ata Aha anubhavatveti samAnadhikaraNeti naiyatyamiti vyApyapadamadhye vyAptibhAgo'pi praviSThaH / yathA'nubhavatvavyApyatvamityatra tatsamAnAdhikaraNAtyantAbhAvapratiyogisAmAnAdhikaraNyaM vyApyatvam / tathA ca vyApyagarbhaniviSThaM yannaiyatyam vyApakatvamiti yAvat, tadaMzaM tyaktvA sAmAnAdhikaraNyabhAga eva grAhyaH / yathA'nubhavatvavyApyo dharmo bhavati zAbdatvarUpaH, zAbdatve'nubhavatvavyApyatvamidaM zAbdatvasamAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakAnubhavatvAvacchinnAnubhavatva-samAnAdhikaraNetyAdikaH, tathA cAnubhavatvasamAnAdhikaraNajAtyavacchinakAryatAnirUpitakAraNatAzrayatve sati prabhAkaraNatvamiti pramANatvam / vyApyapadamadhye vyApakAMzo vyarthaH / zAbdatva samAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakAnubhava-tvAvacchinnAnubhavatvArtho yathA zAbdatvaM yatrAdhikaraNe vartate, tatrAdhikaraNe vartate yo'tyantabhAvaH, zAbdatvaM vartate zabdajJAne janye, tatra yo'tyantAbhAvo ghaTadInAM tasyAbhAvasya pratiyogitAnavacchedakaM bhavatyanubhavatvam / tatrAnubhavatvasya vidyamAnatvAcca zabdajanyajJAne'nubhavatvasyAbhAvo nAsti / yadA'nubhavasyAbhAvo nAsti, tadAnubhavatvapratiyoga(gi)tAnavacchedakameva / yadi zabdajanyajJAne'nubhavatvasyatyantAbhAvaH syAttadA'nubhavatvatvaM pratiyogitAvacchedakaM syAt / tadavacchinnaM bhavatyanubhavatvam / tatsAmAnAdhikaraNya tadadhikaraNAdhikaraNatvamanubhavatvAdhikaraNavRttitvamiti yAvat / idameva bhavati vyApyatvam / etasmin kRtye sati gauravameva / anekapadArthaghaTitatvAt / anubhavatvasamAnAdhikaraNajAtyavacchinnetyAdikaraNalAghavamiti vyApaka bhAgo naiyatyam / tadA zAbdatvasamAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakAnubhavatvetirUpo bhAgo vyartha iti yAvat / 1. B mateneti. 2. B -bhavasya. 2010_05 Page #76 -------------------------------------------------------------------------- ________________ 35 tarkataraGgiNI tathaiveti anubhavatvasamAnAdhikaraNa'jAtyavacchinnetyAdikameva vivAkSatam / na tu vyApyapadamadhye'navacchedakAnto vyApyabhAga iti bhAvaH / idamiti jJAnabhAge smRtibhinnavyatirekeNApi lakSaNasyopapannatvAt / tenAnubhavatvasamAnAdhikaraNetyAdi vakSyamANenaiva caritArthatvAt / Atmani saMskAre cokta lakSaNAtivyAptimuddharati-na ceti tathA cAtmano yadyapyAtmamanoyogarUpavyApAravattve sati tadvati tatprakArakAraNatvaM jJAnecchAjanakatvaM kAraNatvamasti, tathApyanubhavatvasamAnAdhikaraNajAtyavacchinakAryatApratiyogikakAraNatAzrayatvaM nAsti / kathamiti cet, anubhavatvasya samAnAdhikaraNo]yo dharmaH jJAnatvarUpastadavacchinnA yA kAryatA, tatpratiyogini 'tannirUpitakAraNatA''tmani nAsti / tatra jJAna vRttitvenAtmakAryatAvacchedakatvAbhAvAtjJAnatvasya kAryatAnyUnavRttitvAt / yathA''tmanirUpitakAryatA icchAyAmpyasti, tatra jJAnatvAbhAvAt tathA ca janyajJAnatvAvacchinnakAryatAnirUpitakAraNatAzrayatvamapyAtmani nAsti / janyajJAnatvasya kAryatAnavacchedakatvAt / yathA daNDasya kAryatAvacchedakaM nIlaghaTatvaM na bhavati / kathamiti cet, 'nIlarUpasya svasAmagryaiva janyatvAt / janyajJAnatvaM tu dhvaMsapratiyogitve sati jJAnatvam dhvaMsapratiyogitvaM tvAtmanA na janyate / tena tatra pratiyogitAvacchedakam / evaM saMskAre'pi nAtivyAptiH / saMskAre yadyapi vyApAravattve sati tadvati tatprakArakakAraNatvaM vartate smRtijanakatvAt tathApyanubhavatvasamAnAdhikaraNajAtyavacchinakAryatApratiyogikakAraNatAzrayatvaM nAsti / saMskArasya smRtitvAvacchinnaM prati kAraNatvAt / smRtitvaM cAnubhavatvasamAnAdhikaraNaM na bhavati / lakSaNe tvanubhavatvasamAnAdhikaraNajAtyavacchinetyAdi vivkssitm| zaGkate-na ceti tathA ca lAghavAd jJAnatvasamAnAdhikaraNajAtyavacchinnetyAdikameva vAcyam, jJAnatvasya jAtitvena lAghavAdityAzaGkArthaH / / samAdhatte-jJAnatvavaditi nanvanubhavasya jAtitve kiM pramANamiti cet, kAryakAraNabhAvaH pramANam / smRtitvenAnubhavatvena ca kAryakAraNabhAvaH / tathA ca smRtijanakatvAvacchedakatvenAnubhavatvaM jAtiH / yathA ghaTajanakatvAvacchedena daNDatvaM jAtiH / yadA'nubhavatvasthAne jJAnatvapadaM tadA saMskAre'tivyApti / yataH saMskAre-vyApAre udbodharUpavattve sati tadvati tatprakArakatvetyAdi vizeSyabhAgastiSThati / atha ca dvitIyabhAgo jJAnatvasamAnAdhikaraNajAtyavacchinna kAryatAnirUpitakAraNatAzrayatvamapyasti / jJAnatvasamAnAdhikaraNo yo dharmaH smRtitvarUpastadavacchinakAryatAnirUpitakAraNatAzrayatvaM saMskAre'sti / tadvAraNAyAnubhavatvapadamiti tena smRtitvamanubhavatvasamAnAdhikaraNaM na bhavatIti na tatrAtivyAptiriti pramANalakSaNaM paryavasannam / 1. B jAtyavacchedakameva. 2. A -rU pitA kAra. 3. A omits tatra. 4. A jJAnatvasyezvarajJAnavRttiH. 5. A nIlarUpasAma. 6. A -dhikaraNetyAdi. 2010_05 Page #77 -------------------------------------------------------------------------- ________________ 36 tarkataraGgiNI [6] // kAraNanirUpaNam // prasaGgAtkAraNalakSaNaM vicArayati-teneti anyatropakSINatvamiti anyatra kAraNatvamityarthaH / AtmAzraya iti yasya lakSaNaM kriyate tasmin lakSaNe tadeva yadi pravizati tadA''tmAzrayaH / atrAhuriti udayanAdayaH / maNikArANAM mate tisra eveti bhAvaH / (I) prAsaGgikamanyathAsiddhinirUpaNam / / anyatreti yathA ghaTavizeSa prati rAsabho'nyathAsiddhaH / sarvaghaTAnprati tu niyatapadenaiva vaaritH| etadghaTaM prati tu rAsabho niyata eva / etadghaTaniyatatvaM rAsabhe kimiti cet, etadghaTa samAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakarAsabhavattvam taccasminAsabhe'pyasti / etadghaTadhikaraNe bhUtale yo yo'tyantAbhAvastasya pratiyogitAnavacchedakaM rAsabhatvam / tatra rAsabhasya vidyamAnatvAt rAsabhAtyantAbhAvo nAsti / tathA cotpadyamAnaghaTavizeSa prati rAsabho niyatapUrvavRttivRttaH / 5atreyamanyathAsiddhiH / -anyatra-ghaTAntare klRptA yA sAmagrI niyatapUrvavartinI daNDAdirUpA tayaiva kAryasambhave tadghaTarUpakAryasambhave tatsahabhUtatvaM daNDAdisAmagrIsahabhUtatvaM rAsabhAdikamanyathAsiddham / anyathaitadghaTaM prati rAsabho'pi kAraNaM syAt / tathA ca tadvAraNamanayA'nyathAsiddhayA / nanu tatrApi rAsabhasyApi kAraNatvaM bhavatviti cet, na / gauravAttasya kAraNatvapratIterabhAvAcca / gauravaM tu kAryatAvacchedakAkrAntetyatra klRptA yA sAmagrI tayaiva ghaTavizeSasthale nirvAho yadi sambhavettadA rAsabhaghaTitA sAmagrI kimarthaM kalpanIyeti gauravam / nanvanayA rItyA daNDo'pyanyathAsiddhaH, anyatra dhaTAdanyatra klRptA yA sAmagrIzvarAdirUpA tayaiva ghaTAdisambhavena tatsahabhUtamIzvarasamavahitaM daNDAdikamanyathAsiddhamiti cet, na / Izvarasya kAryamA prati kAraNatvAt / tathA daNDAbhAvasamaye ghaTasyotpattiH syAt / ghaTarthino daNDe pravRttyanupapattezcAnyathAsiddhi doSo'prAmANike eva kAraNe sambhavatIti na daNDo'nyathAsiddhaH / dvitIyamAha-anyaM pratIti AkAzaM ghaTAdikaM pratyanyathAsiddham / yena hi ghaTAdikaM prakAzya kAraNatvaM svIkriyate tenApyAkAzatvena rUpeNa kAraNatvaM vaktavyam / tathA cAkAzatvaM zabdasamavAyikAraNatAvacchedakatvam / tena zabdaM prati pUrvavartitvaM gRhItvaivaM(va?) ghaTaM prati pUrvavartitA gRhyate-iti ghaTAdInprati AkAzo'nyathAsiddhaH / nanu dravyatvena rUpeNa kAraNatA''kAzasya siddhyatu, tathA ca ghaTAdInpratyAkAzaM kAraNaM dravyatvaM ca kAraNatAvacchedakamiti cet, na / dravyatvasya ghaTakAraNatAnavacchedakatvAt / ghaTakAraNatAvacchedakatvaM tu ghaTakAraNatAnyUnAtiriktavRttitvam / dravyatvaM 1. B -kAraNaM vicA. 2. B AtmAzrayatvamiti. 3. A tadvattasmin. 4. A omits pUrva. 5. A tatre... 6. B omits ghaTa. 2010_05 Page #78 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 37 tvatirikte paramANvAdAvapyasti / tena ghaTAdikaM pratyAkAzatvarUpeNAkAzamanyathAsiddhamityarthaH / tathA cAnyaM prati ghaTarUpakAryAdanyaM zabdaM prati pUrvavartitvaM gRhItvaiva yaM prati ghaTarUpakAryaM prati pUrvavartitAgRhyata iti zabdenAkAzaM ghaTaM pratyanyathAsiddhamiti bhAvaH / zaGkate - nanviti - AzaGkArtho yathA - tathA''kAzasya zabda prati kena rUpeNa kAraNatvam, yadi zabdasya samavAyikAraNatvena rUpeNa tadA''tmAzrayaH / yataH zabda pratyAkAzasya kAraNatA pRcchyate, tannirvacane tu zabdakAraNatApravezAt zabdakAraNatAyAH pUrvamajJAnAt / tathA cAnena rUpeNAtmAzrayaH / yadi pRthivyAdyaSTadravyAtiriktadravyatvena, tadA'nena rUpeNa ghaTaM pratyapi kAraNatA vAcyaiva / tathA ca ghaTAdikaM pratyapyanena rUpeNa ghaTAdikAraNatA siddhA vetyAzaGkArthaH / samAdhatte - ata eveti yato ghaTAdInprati yathAzrute'nyathAsiddhatvaM na sambhavati / ata evAsyAnyathAsiddhe sthale iyaM vakSyamANAnyathAsiddhirasmad' pitRcaraNairabhiSiktA likhitA / yathA'vazyetyAdi - asyArthaH - avazyakalpyamAnaM yanniyatapUrvavarti, tata eva kAryasambhave kAryotpattau satyAM tatsahabhUtamanyathAsiddham / tathA ca zabdaM pratyAkAzamanyathAsiddhaM na bhavati / zabdaM pratyavazyaM kalpyamAnaM yanniyatapUrvavarti bherIdaNDasaMyogAdinA tAlvoSTapuTavyApArAdikaM vA tanmadhye''kAzamapyavazyameva kalpyameva / tasya samavAyikAraNatvAt / ghaTAdikaM prati tvanyathAsiddhameva / yato ghaTaM pratyavazyaM kalpyamAnaM yanniyatapUrvavartidaNDAdikaM tenaiva ghaTasambhave daNDAdisahabhUtAkAzamanyathAsiddhamityarthaH / zarIraM prati tvAkAzaM nAnyathAsiddham / tatra yuktimAha-tatrAkAzeti tatreti zarIre'vazyaM kalpyamAnamastyAkAzam, yathA pRthivyAdInAM caturNAmavazyaM kalpyamAnaM vartate tthaa''kaashsyaapiityrthH| zarIrasya paJcabhautikatvAditi bhAvaH / anyathA zabdaM zravaNendriyaM na gRhNIyAt / indriyasyApi zarIrAvayavatvena tadrUpatvAditi bhAvaH / tatsahabhUtatveneti ghaTaM pratyavazyaM kalpyamAnaM bhavati daNDAdikam / tatsahabhUtatvenAkAzamapyanyathAsiddham / na cakrAdikamapi daNDasahabhUtatvenAnyathAsiddhamiti vAcyam tasyApi daNDavadavazyaM kalpyamAnatvAt / pratyakSAdipramANenApi kAryakAraNabhAvagrahAt / anyaM pratItyAdikA yA dvitIyA - yA'vazyaM kalpyamAnetyAdiko'rthaH / anyathA''kAzasya zabda pratyapi kAraNatvaM na syAt / zabdaM pratyAkAzasya zabdakAraNatvena rUpeNa janakatvaM vAcyam / tathA cAtmAzrayaH syAt / aSTadravyAtiriktadravyatvena rUpeNa yadi janakatvaM svIkriyate, tadA'nena rUpeNa ghaTaM pratyapi kAraNatve doSo nAstIti ghaTaM prati kAraNatvavAraNArthamavazyaMkalpyetyAdikA'nyathAsiddhiH / nanu bhavatu ghaTAdikaM pratyAkAzasya kAraNatvamiti cet, na / prAmANikAnAM tatra zabdaM prati kaarnntvvyvhaaraat| 1. i. e balabhadra the father of govardhana. 2. B caraNe'bhi. 3 A kalpyamAnatvam. 2010_05 Page #79 -------------------------------------------------------------------------- ________________ 38 tarkataraGgiNI ___tRtIyamAha-yaM puraskRtyeti caM puraskRtya agre kRtvA-yathA paTaM prati tanturUpamanyathAsiddham / tantupuraskAreNaiva tanturUpasya pUrvavartitA gRhyate / yatastanturUpasya tanturUpatvena janakatvaM grAhyam / janakatvagrahe tantorgraha AvazyakastathA ca tanturUpatvena kAraNatvaM tantutvenaiva lAghavAdAvazyakatvAttantutvenaiva kAraNatvamiti / nanu rUpatvenaiva tanturUpasya kAraNatvamastu, tatra tantu pravezAditi cet, na / rUpatvena yadi kAraNatA tadA yatkiJcidrUpasattve'pi paTotpattiH syAt, tatastanturUpaM paTaM pratyanyathAsiddhameva / caturthImAha-yamAdAyaiveti yathA ghaTaM prati daNDasya pUrvavartitA gRhyate tathA daNDatvamAdAyaiva, yathA daNDo ghaTapUrvavatIti / atra viziSTabodhe daNDatvamapi viSayo bhavati / daNDatvasya vishessnntvaat| anyathA daNDajJAnasya nirvikalpakatvApattiH / yato vizeSaNasambandhAviSayakaM jJAnaM nirvikalpakamiti lakSaNam / tathA ca daNDatvamAdAyaiva daNDasya pUrvavartitA gRhyate-iti daNDena ghaTaM prati dnnddtvmnythaasiddhm| paJcamImAha-janaketi janakaMghaTajanakaM kulAlaM prati pUrvavartitve gRhIte eva janyaM ghaTaM prati 'pUrvavartitakulAlapiturjanakatA gRhyate iti kulAlapitA kulAlenAnyathAsiddhaH / sA ca kulAlapitRtvena rUpeNAnyathAsaddha(ddhiH) bhavati / na tu kulAlatvena / yasminkSaNe ghaTaM prati kulAlapiturjanakatA kalpyate kulAlapitRtvena rUpeNa tasminkSaNe kulAlaM prati kulAlapiturjanakatAM gRhItvA ghaTaM prati janakatA gRhyateiti kulAlena kulAlapitA ghaTaM pratyanyathAsiddhaH / maNikArANAM matena yaM puskRkRtyetyAdikAyA dvitIyAyA'vazyakalpyamAne tyAdikAyAmevAntarbhAvAt(bhAvaH ?) yathA tanturUpaM paTaM pratyanyathAsiddham / avazyakalpyamAno bhavati tantuH, tatsahabhUtaM tanturUpamiti kathaM yaM puraskRtyetyAdikAyA evArthaH / avazyakalpyamAnetyAdireva paJcamyA'pi janakaM pratItyAdikAyA antarbhAvo'nyaM pratItyAdikAyA-mevAntarbhAvastathA ca ghaTanyaM kulAlaM prati pUrvavartitve gRhIte eveti yaM prati ghaTaM prati pUrvavartitA gRhyate eveti paJcamyAM dvitIyAyAmevAntarbhAva iti / (II) kAraNalakSaNe 'niyat pada vicAraH / atha paryavasannaM lakSaNamAha-etadanyatheti tathA ca prayojakaM tu kAcidanyathAsiddhistiSThatyeveti bhAvaH / -yathA kulAlapiturIti anyathA siddhatve sati niyatapUrvavartitvameva prayojakatvam / na tu kAraNakAraNatvam / anyathA'dRSTatvena yAgo'pyanyathAsiddhaH syAt / 1. B omits iti. 2. B pUrvavartitA. 3. B omits the reading between iti...............ca. 2010_05 Page #80 -------------------------------------------------------------------------- ________________ tarkataraGgiNI zaGkate-pUrvavartitvamAtreti tathA cAnanyathAsiddhatve sati pUrvavatitvamAnaM kAraNalakSaNaM, vartate cedaM ghaTakAraNe daNDAdau, niyatapadaM 'vyarthamityarthaH / rAsabhastyananyathAsiddhipadenaiva vAritaH / avazyakalpyamAnetyAdinetyAzaGkArthaH / samAdhatte-ghaTamAtraM pratIti-ayamarthaH-yadi kAraNalakSaNe niyatapadaM na dIyate tadA ghaTamAtraM prati rAsabhaH kAraNaM syAt / kathamiti cet, ghaTamAtra pratyananyathAsiddhatve sati pUrvavartitvamAnaM vartate / kathamiti cet, rAsabhasya ghaTapUrvavartitvaM kadAcidvartate, ghaTasAmAnyaM pratyananyathAsiddhatvabhAgo'pi vrtte| [ta]thA hi, anyatraklRptaniyatapUrvavartita eva kAryasambhave tatsahabhUtamanyathAsiddham / atrAnyathAsiddhau rAsabhasya nAntarbhAvaH / yato'nyaM prati ghaTamAtrAnyaM prati, ghaTAdikaM prati niyamena klRptA yA niyatapUrvavartinI sAmagrI tantuturyAdirUpA tayaiva ghaTamAtrasya nirvAhazcetsambhavati, tadA tatsahabhUto rAsabho'nyathAsiddho bhavati anyathA'nyathAsiddhi naM sambhavati / idameva na sambhavati / na hi paTasAmagyA ghaTo janyate / yadi paTasamavAyasAmagryA ghaTo janyate tadA tatsahabhUto rAsabho'pyanyathAsiddhaH-iti vaktuM yujyate / idaM brahmaNA'pi vaktumazakyamiti / tathA ca rAsabho yadyapi ghaTavizeSaM pratyananyathAsiddhipadenaiva vAritastathApi ghaTasAmAnyaM prati niyatapadavyatirekeNAnanyathAsiddhipadena vArayitumazakyatvAd ghaTasAmAnyaM prati tvananyathAsiddha eveti rAsabhe'tivyAptivAraNArthaM niyatapadopAdAnamiti digarthaH / (III) kAraNalakSaNaparIkSA / ____ atha kAraNalakSaNe kiJcidapi vicAryate / yathA siddhAnte ghaTaM prati daNDa: 'kAraNaM bhvti| ghaTaniSThakAryatAnirUpitakAraNatvaM daNDe cedamananyathAsiddhatve sati ghaTaniyatapUrvavartitvaM tathA ca ghaTaniyatatvaM nAma ghaTena saha daNDasya vyAptiH / ghaTo bhavati vyApyaH, daNDo bhavati vyApakaH / daNDanirUpitA vyApti ghaMTe, yathA vahninirUpitA vyAptiH svakArye dhUme / vyApakatvaM tu vyAptinirUpakatvameva, vyApyatvaM vyApyAzrayatvam, tathA ca ghaTanirUpitavyApakatvaM daNDasya nAsti / katham[iti]cet, ghaTaM prati niyatapadArthAbhAvAt / kAraNatvaM [na ?]vAcyamiti / daNDasya ghaTaM prati vyApakatvaM kathaM nAstIti cet, daNDe ghaTanirUpitavyApakatve cedaM ghaTasamAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakaM yaddaNDatvaM tadvattaM ghaTanirUpitavyApakatvaM daNDe vAcyam / idaM ca daNDe nAsti / ghaTAdhikaraNe kapAle yo'tyantAbhAvaH pAdInAM yathA vartate tathA daNDasyApi kpaale'tyntaabhaavstisstthti| tatpratiyogitAvacchedakenaiva daNDatvaM jAtam / na tu tadavacchedakam / 1. A vyarthamiti bhAvaH / 2. B omits the reading between anyA.............. ..saMbhavati. 3. A omits the reading between kAraNaM.. .........tathA ca. 4. B tAtapacche dakenaiva. 2010_05 Page #81 -------------------------------------------------------------------------- ________________ tarkataraGgiNI na ca saMyogasambandhena vyApakatvaM grAhyam, tathA ca saMyogasambandhena yadghaTasyAdhikaraNaM cakrAdikaM tadrUpAdhikaraNe cakrAdirUpe'dhikaraNe yotyantAbhAvo guNatvAdInAM tatpratiyogitAnavacchedakaM daNDatvaM bhavatveveti vAcyam / yadyapi saMyogasambandhena ghaTadhikaraNe cakre daNDAtyantAbhAvo nAsti, tathApi ghaTadhikaraNe 'sthalavizeSe-gRhAdau daNDAtyantAbhAvasya vidyamAnatvAt / kathaM daNDatvasyAnavacchedakatvam ? samavAyasambandhena daNDasya saMyogasambandhena ghaTadhikaraNe cakre'bhAvAcceti saMyogasambandhenaiva daNDasyApyabhAvo grAhyaH / tena pUrvoktadoSo ghaTadhikaraNe gRhAdAvityAdireva doSaH / tathA ca daNDasya ghaTaM prati vyApakatvAbhAvAt niyatatvaM nAstIti nitvA bhAvAtkAraNatvamapi vaktuM na zakyate, iti ghaTa prati daNDasya kAraNatvaM vaktumazakyam / atrAhuH prAcInA:-atra daNDaghaTyo kAryakAraNabhAvasthale kAlikyeva vyAptiAhyA / yathA yadA ghaTaH tadA tatpUrvamavazyaM daNDa:-itirUpA / tathA ca pUrvokto doSo nAsti / pUrvoktadoSastu daizikI vyAptimAdAyoktaH / tadapi na, vyApakavyApakabhAve daizikI vyAptistvazyaM vAcyaiva kaarykaarnnruupaa| nanu-yadA ghaTastatpUrvamavazyaM daNDa:-ityAdirUpA kAlikI vyAptireva yadi gRhyate tadA daNDo yadA vane vartate tadA'sminnadhikaraNe ghaTotpattiH kuto na jAyate, kAraNe sati kAryasyotpattisambhavAt / tathA ca daizikasambandhena daNDaghaTyoH sAmAnAdhikaraNyamavazyamapekSyate, yathA yadA yatra ghaTastadA tatra daNDa ityavazyaM vaktavyamiti cet, na / adhikaraNAntare ghaTasattve'pi daNDAbhAvAd vyabhicAraH / / ___ na ca yatrotpattikAlAvacchinno ghaTastatrAvazyaM daNDa iti vAcyam / utpattikAle'pi yadA cakre daNDena bhramirutpAditA, tadanantarakSaNa eva daivavazAt daNDanAzo jAtaH / tadanantaraM kapAladvasaMyogo jAtastadanantaraM ghaTotpattiH, tena ghaTotpattisamaye utpattikAlAvacchinno ghaTazcakre tiSThati / tatra daNDAbhAvAt vyabhicAraM eveti / na ca samavAyasambandhena yatra ghaTastatra daNDajanyasaMyogajanyakriyAjanyakapAladvaya saMyogAzrayatvasambandhena daNDa iti / daNDajanyo yo saMyogazcakreNa samamabhighAtAkhyo nodanAkhyo vA tajjanyA yA kriyA cakraniSThA, tayA janyo yo kapAladvasaMyogaH, tadAzrayatvaM-sambandhe kapAle'nena sambandhena-yathA ghaTaH samavAyasambandhena tiSThati tathA daNDo'pi kapAle tiSThatItyarthaH / tathA ca na vyabhicAra iti vAcyam / gauravAdetAdRzasambandhakalpane pramANAbhAvAcceti / daNDaghaTyoH kAryakAraNabhAvo dunikhya iti / atra navyAH pakSadharaziromaNyAdayaH "samAdadhire-kAraNatvaM svarUpasambandhavizeSaH / ati riktapadarthA veti / tathA ca ghaTaniSThakAryatAnirUpitakAraNatvaM daNDAdInAM svarUpasambandhavizeSaH / athavA 1. B omits sthalavizeSe. 2. B omits iti. 3. B pratighaTaM prati. 4. B vaktumayuktam / 5. B omits kAryakAraNarUpA. 6. A omits nana. 7. B -sminkaraNe-.8. B omits samAdadhire. 2010_05 Page #82 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 41 daNDe daNDatvaM yathA tiSThati tathA ghaTaniSThakAryatAnirUpitakAraNatAkhyaH padArtho'tirikto daNDAtiriktaH tena niyatapadavAcyavyApterapravezAnnoktadoSa iti bhAvaH / nanu tarhi ananyathAsiddhaniyatapUrvavartitvaM kimarthamuktamiti cet, vyaJjakArthameva / yatredaM vyajjakaM tiSThati, tatraiva kAraNatAkhyo'tiriktaH padArtha iti dik / (IV) kAryalakSaNam / kAryalakSaNamapi prasaGgAdAha-ananyathAsiddheti yathA ghaTo daNDakAryo bhavati / ananyathAsiddho bhavati daNDaH, tasmAniyamena pazcAdbhAvI bhavati ghaTaH / idameva daNDaniSThakAraNatAnirUpitakAryatvaM ghaTaniSThasvarUpasambandhavizeSo'tiriktapadArtha veti / ananyathAsiddhapadaM rAsabhaniSThakAraNatAnirUpitakAryatAzrayatvaM ghaTavizeSasya vAraNAya / niyatapadaM tu ghaTasAmAnyarAsabhaniSThakAraNatAnirUpitakAryatAzrayatvaM vAraNAyeti / (V) kAryAnukRtAnvayavyatirekitvaM kAraNatvamiti matanirAsaH / / 'kAryemiti-kAryeNAnukRtau-anupazcAt kAraNAtpazcAt, kRtaukAryeNAnukRtaudarzitau kAraNasyAnvayavyatirekakAlapUrvakAlau, yathA daNDAnvaye sati ghaTAnvayaH, daNDavyatireke ghaTavyatireka iti / atrAnvayavyatirekakAlasya kAryakAlApekSayA pUrvakAlatvAt / idameva kAryAnukRtazabdenocyate / tathA ca yasya padArthasya kAryAnukRtAnvayavyatirekitvaM vartate, tasyaiva tatprati kAraNamityarthaH / yathA ghaTaM prati daNDasyeti / ayamatra bhAvArtha:-daNDAdisthale yathA kulAlenAnvayavyatirekapratipAdakazabdAbhilASaH kriyate, daNDe sati ghaTaH, daNDAbhAve ghaTAbhAva iti jJAtvA ghaTArtho daNDe pravartate nAnyatheti / / kadAciditi ghaTasAmagrIvirahakAle rAsabhavyatireke ghaTavyatirekasattvAdrAsabhasyApi kAraNatvaM syAdityuktam / yadanvaya iti kadAcitsAmagrIvirahakAle rAsabhAnvaye ghayanvayadarzanAt / ata uktaM yadavyatireketi (ka iti) ubhayopAdAnamiti sarvathA vyAptyabhAvAditti bhAvaH / tathA ca kAraNIbhUtAbhAvavyApakIbhUtAbhAvapratiyogikatvaM kAraNatvamiti paryavasannam / kAraNIbhUtasya yo bhAvaH tasya vyApakIbhUto yo'bhAvaH tatpratiyogikatvam, yathAre yatra daNDAbhAvaH daNDasya yo'bhAvaH tasya vyApakIbhUto yo'bhAvaH yathA yatra daNDAbhAvastatra ghaTAbhAva iti daNDAbhAvo vyApyo, ghaTAbhAvo vyaapkH| "utpattikAlAvacchedakasambandheneti yasminkAle ghaTa utpadyate tatkAlasambandhenetyarthaH / idaM tu kAraNatvaM rAsabhe nAsti / rAsabhAbhAvasya ghaTAbhAvo vyApako na bhavati / yatra rAsabhAbhAvastatra - 1. A kAryeti. 2. A om its sati. 3. This pratIka is not found in the available ta. bhA. pra. 4. Pl. add daNDasya yo'bhAvaH, tasya vyApakIbhUto yo'bhAvaH, yathA tarka.-6 2010_05 Page #83 -------------------------------------------------------------------------- ________________ tarkataraGgiNI ghaTAbhAva iti nAstIti kAraNatvaM rAsabhasya zaGkate-nanviti tathA ca ghaTasAmagrIkapAlAdivirahakAle rAsabhavyatireke ghaTavyatirekaH, ghaTasAmagrIkapAlAdisamavadhAnakAle rAsabhAnvaye sati ghaTAnvayaH / tata ubhayamapi tiSThatIti rAsabhe'tipyAsirityarthaH / prayukta iti atra ca prayuktatvaM janyatvaM tacca ghaTavyatireke nAsti / ghaTasAmagrIvirahakAle rAsabhavyatireke sati ghaTavyatireko yadyapi dRzyate tathA [pi]sa vyatireko rAsabhavyatirikta prayukto na bhavati kintu daNDAdisAmagrIvirahaprayukta eveti rAsabhAbhAve'pi' ghaTasattvAdityata Aha-rAsabheti / na ca prayuktatvaM nAma 'taduktasamayasattvam, yathA daNDavyatirekaprayukto ghaTAbhAvo daNDavyatirekottarakAle ghaTavyatirekasattvameva, tatprayuktatvaM-tacca rAsabheSvastIti vAcyam / pratyuktatvasyAjanyatvameva vivkssitm| etadevAha-na ceti dUSayati-daNDeti daNDavyatirekajanyastu ghaTavyatireko nAsti / vyatirekazabdena ghaTaprAgabhAvasyaiva vivakSitatvAt, tasyAjanyatvena daNDavyatirekajanyatvAbhAvAt, ghaTAnutpannatvena dhvaMsAsambhavAdatyantA-bhAvasyApi nityatvAt, daNDAvyatirekAjanyatvasambhavAdanyonyAbhAvo'pi nitya eveti / daNDavyatirekajanyatvaM ghaTa bhAvasya kenApi prakAreNa na sambhavatIti na prayuktatvaM janyatvam / yadanvaya iti [ya]thA daNDAnvayena ghaTAnvayo janyate / utpattikAle idameva prayuktatvaM vAcyamaRRRR dUSayati-ghaTAnvayasyApIti ghaTAnvayazabdena ghaTena sahAdyakSaNasambandhaH / ghaTotpattiH prathamakSaNaH / saH sambandhastu daNDena na janyate / kAlasvarUpatvena daNDAjanyatvAt / svarUpadvayeti ghaTalakSaNalakSaNaM svarUpadvayaM, tanmadhyesambandhamadhye kSaNo'pi praviSTa iti daNDasya kSaNarUpakAlAjanakatvena daNDe'tivyAptiH / prayuktatvasya vivakSAntaraM zaGkate-na ceti yathA ghaTadisthale sakalaniyatapUrvavatisamavadhAne cakrAdisamavadhAne sati daNDAnvaye sati ghaTAnvaya iti vivakSitam, tathA cedaM rAsabhe na gatam daNDAdisamavadhAne sati yadA daNDAdisAmagrI sarvA'pi vartate tadA rAsabhavyatireke ghaTavyatireko nAsti / tato rAsabheNa gatamata idameva prayuktatvaM vAcyamityAzaGkArthaH / idaM prayuktatvaM dUSayati-daNDeti yadA ghaTasthale sarvA daNDAdisAmagrI vartate tasminneva kSaNe daNDavyatireke5 ghaTavyatireko vAcyaH / idameva na sambhavati / daNDasya vidyamAnatvena daNDavyatirekAbhAvAt / tathA ca daNDevyAptirityarthaH / pratyuktapadasya vivakSAntaramAha-na ceti svazabdena yatra kAraNatvaM neyaM tadagrAhyam, yathA ghaTasthale daNDaH / yathA (dA)daNDe ghaTakAraNatvaM gRhyate tadA svazabdena daNDo grAhyaH / tathA ca daNDetarasakalacakrAdisAmagrI samavadhAnaM sambandhe satividyamAne 1. B om its api. 2. B -samayatvam yathA. 3. B ghayabhAvakenApi. 4. A sarvA sAmagrI vartate. 5. B -tireko vAcyaH. 2010_05 Page #84 -------------------------------------------------------------------------- ________________ 43 tarkataraGgiNI satIti' daNDavyatireke ghaTavyatirakastenedameva daNDe kAraNatvam / idaM tu rAsabhasAdhAraNaM na bhavati / rAsabhAntaradaNDAdisakalasAmagrI-samavadhAne sati rAsabhavyatireke ghaTavyatirekAbhAvAt / idamapi dUSayatidaNDa eveti tathA ca daNDetaro yo daNDasaMyogAdiH saH tatsamavadhAne sati daNDavyatireke ghaTavyatireko vAcyaH / tatra daNDasaMyogasya sattvena daNDavyatirekAsambhavAt / tena daNDa evaavyaaptityrthH| prayuktasya vivakSAntaramAha na ceti / zabdena yatra ghaTadisthale daNDaH sa grAhyaH / svasya vyApyau daNDa:daNDasaMyogaH, taditarA cakrAdisAmagrI / tatsamavadhAne sati daNDavyatireke ghaTavyatireka iti / gacchati cedaM daNDe, na gacchati cedaM rAsabhe / yato rAsabharAsabhasaMyogetarasakalasAmagrI samavadhAne sati rAsabhavyatireke ghaTavyatirekAsambhavAt, rAsabharAsabhasaMyogAbhyAmatiriktA yadA daNDAdisAmagrI vartate tadA ghaTotpattirjAyate eveti na rAsabhasAdhAraNyam / idamapi dUSayati-tantustyeti tathA ca tanturUpamatha tanturUpavyApyo yo dharmastanturerUpasamavAyAdistAbhyAmitarA sAmagrI tantuhUryAdirUpA tatsamavadhAne sati tanturUpavyatirikte paTavyatirekasambhavAttanturUpe'tivyAptiH "granthakArAbhiprAyeNa tanturUpasya tantureva vyApyaH / kathamiti cet, samavAyasambandhena yatra tanturUpaM tatra tAdAtmyasambandhena svarUpasambandhena tanturiti / sAmAyikavyAptyeti kAlikavyAptyA yadA tanturUpaM tadA tanturityevaM rUpayA / tathA ca tnturuupm| atha ca tanturUpavyApyo yastantustadatiriktA yA tUryAdisAmagrI, tatsamavadhAne sati, tanturUpavyatireke paTavyatirekAt tanturUpe'tivyAptirityarthaH / nanu pUrvamuktaM kAlikasambandhena tanturUpavyApyo bhavati tantustathA ca tntutnturuupyorvyaaptiH| atra vyabhicAraM zaGkayitvA samAdhatte-AdyakSaNa iti tathA ca yadA tantustadA tanturUpamiti vyAptI, AdyakSaNAvacchedena vyabhicAraH / tantuH vartate utpattikAle / tadA tanturUpaM nAstIti vyApyasattve vyApakAbhAvAd vyabhicAraH / tataH tantorvyApyatvaM na sambhavatIti zaGkayitvA samAdhatte-sthUleti utpattikSaNAdUrdhvaM tRtIyakSaNamArabhya vyAptisvIkArAt yadA tantustadA tanturUpamityutpattikSaNAdUrdhvaM tantustiSThatIti tRtIyAdikSaNe, tadA tanturUpamapi tiSThatIti vyAptau na vyabhicAraH / tathA ca svasvavyApyetaretyAdhukte tanturUpe'tivyAptistadavasthaiveti / tanturUpe 'tivyAptivAraNArthamananyathAsiddhapadaM deyamityAha-na cAnyatheti tathA cedaM lakSaNaM paryavasannam / ananyathAsiddhatve sati svasvavyApyetarasakalasamavadhAne sati, yadanvaye yadanvayaH, tadvyatirekaM tadvyatireka iti / tena tantu rUpasyAnyathAsiddhatvAttatra nAtivyAptiH / dUSayati-anvaya, bhAgeti tathA ca 1. sati daNDa.. 2. B daNDa: vyApyo. 3. B tantusamavAyAdi.. 4. granthakAra: govardhanaH. 5. B vyApyam . 6. B omits iti. 2010_05 Page #85 -------------------------------------------------------------------------- ________________ 44 tarkataraGgiNI rAsabhe'tivyAptivAraNArthamanvayabhAgo dattaH rAsabhastu ananyathAsiddhi(kha)padenaiva vAritaH-ityanvayapadaM vyartham / tathA ca yadyananyathAsiddhapadaM na dIyate tadA tanturUpe'ti vyAptiH, yadi dIyate tadA'nvaya bhAgo vyarthaH / ubhayathA'pi lakSaNAsambhava iti vicArya siddhAntayati-atra brUma iti lakSaNadvayamAha ananyatheti tathA cAnanyathAsiddhatve sati yadanvaye yadanvaya iti / yathA ghaTaM prati daNDo bhavati kAraNam tatrAsya yojanA-yathA ghaTaM prati daNDo bhavatyananyathAsiddhaH, atha ca niyamena daNDe sati ghotpattirbhavatIti daNDa: kAraNam / ghaTavizeSa prati rAsabhasya kAraNatAM vArayi tumnnythaasiddhpdm| anyathA ghaTavizeSa prati niyatapUrvavartitvena kAraNatvaM syAt / niyatapadAnupAdAne ghaTasAmAnyaM prati rAsabhasyAnanyathA siddhatvena kAraNatvaM syAt / ananyathAsiddhatvaM kathamiti cet, rAsabhastu (rAsabhasya tu) ghaTasAmAnyaM pratyanyatraklRptiyata pUrvavatitva eva kAryasambhave tatsahabhUtamanyathAsiddhamiti / iyamananyathAsiddhihi rAsabhasya vaktavyA / iyamananyathA siddhirna sambhavati rAsabhe / ghaTa'sAmAnyadanyatra paTAdau niyamena klRptA yA pUrvavartinI sAmagrI tUryAdirUpA, tata eva kAryasambhave tatsahabhUto atra tUryAdisahabhUto rAsabho'nanyathAsiddho bhavatIti paTasAmagryA ghaTayajananAt / paTAdisAmagryA ghaTazcejjanyeta tadA rAsabhaH tatsAmagrIsamamavahita': san anyathAsiddhaH syAt / tathA ca rAsabho ghaTasAmAnyaM prati nAnyathAsiddha iti / yadyapi ghaTavizeSa prati rAsabho'nyathAsiddho bhavati, anyatra etadghaTAdanyatra payantare klRptA yA pUrvavartinI sAmagrI daNDAdirUpA tayaivetatghaTotpattisambhave, tatsahabhUto daNDAdisahabhUto, rAsabho'nyathAsiddha iti / iyaM ca ghaTavizeSe eva bhavatIti ghaTasAmAnyaM prati rAsabhasya kAraNatAvAraNAya niyatapadopAdAnam / tathA ca rAsabhasya niyamena pUrvavartitvAbhAvAd ghaTasAmAnyaM prati na kAraNatvamiti siddhamiti manasi kRtvA''ha-atreti / dvitIyamAha-svetareti svapadena kAraNatAbhimato yo daNDAdistasmAditaraH / atha ca svavyApyo yo daNDAdivyApyo daNDasaMyogaH, taditarA etAbhyAmitarA cakrAdisAmagrI, tatsamavadhAne'nanyathAsiddhatve ca sati daNDavyatireke ghaTavyatireka iti daNDasya ghaTaM prati kAraNatA / svetareti padaM daNDe'vyAptivAraNArtham / yataH svavyApetarasvavyApyazabdena daNDasaMyogaH, taditaradaNDAdisAmagrIsamavadhAne sati daNDavyatirekAsambhavAdavyAptirata uktam-svavyApyeti ananyathAsiddhapadaM tu ghaTavizeSa prati rAsabhe'ti vyAptivAraNArtham / tatra tasyAnyathAsiddhatvAdityarthaH / niyatapadaM tu ghaTasAmAnyaM prati rAsabhe'tivyAptivAraNArthamiti manasi kRtvA''ha atrApIti vyatireketi yadvyatireke yadvyatireka iti lakSaNe'vyAptimAhetyarthaH / nityatvAditi dhvaMsApratiyogitvAtkAliko vyatireko nAsti / yadA kAlAbhAvastadA ghaTAbhAva 1. A -pUrvavartini. 2. A anyatra ghaTasAmAnyat. 3. A omits the reading between. atra....sahabhUto 4. B -hitaH / so'nyathA. JainEducation International 2010_05 Page #86 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 45 iti vaktumazakyatvAdityarthaH / kAlAdInAM daiziko vyatireko vyApakatvAt na sambhavati / vyApakatvaM nAma sakalamUrtisaMyogitvam / tathA ca yatra kAlAbhAvastatra ghaTAbhAva ityapi vaktumazakya iti mUlagranthArthaH / nanvAkAzAdInAmapi daizikavyatirekaH sambhavatyeva, vibhUnAmavRttipadArthatvAditi vaktuM zakyate iti cet, na / vyatirekazabdenAtra prAgabhAvo grAhyaH / yathA ca yadA kAlaprAgabhAvaH, tadA ghaTaprAgabhAva iti na sambhavatIti manasi kRtvA granthakAreNA vyAptyA dUSitamityatAzayAt / (VI) samavAyikAraNalakSaNam / samavAyikAraNalakSaNamAha-svasamaveteti resvapratyekameva lakSaNaM jJAtavyam / svasminsamaveto yaH kAryatArUpastatpratyananyathAsiddhatve sati, niyatapUrvavartitvaM samavAyikAraNamityarthaH / yathA ghaTaM prati kapAlam / svasamavetapadAdAne daNDAdInAM ghayadInprati samavAyikAraNatvaM syAdata Aha svasamaveteti / ananyathAsiddhapadAnupAdAne ghaTarUpaM prati "ghayanya bhinnatvena rUpeNa ghaTasya kAraNatvaM syAt / na ca 'tathaivAstu' iti vAcyam / tena rUpeNa ghaTasya ghaTarUpaM pratyanyathAsiddheH / avazyaklRptetyAdinA ghaTo'nanyathAsiddhaH / yena rUpeNa ghaTaH klRptaH tenaiva kAraNatvam yato'vazyaM klRptaMbhavati ghaTatvam, tenaiva rUpeNa kAraNatvaM cetsambhavati, tadA ghaTabhinnabhinnatvena rUpeNa ghaTarUpaM prati ghaTo'nyathAsiddhaH iti / nanu ghaTo ghaTa bhinnatvena rUpeNAnyathAsiddho bhavati kintu tena rUpeNa gauravAtkAraNatvaM nAstIti cet , na / gauraveNa hyanyathAsiddhireva saMpAdanIyA anyathA tatra lakSaNasattvena tena rUpeNApi tatsamavAyikAraNaM syAditi manasi kRtvA''ha ghaTasyetyAdinA(a) prAsaGgikaH samavAyavicAraH / samavAyasambandhalakSaNamAha-yayormadhyeti / tenAyutasiddhayoH sambandhaH samavAya iti samavAyalakSaNam / mUle'vinazyaditi avinazyadityasyAyamarthavinazyattAvirahetyarthaH / atra zaGkateyatkiJciditi tathA ca yayoH dvayoH madhye vinazyatAvirahAle eko'parAzrita evAvatiSThate, tayoH 1. B reads after -diti-yatra kAlAbhAvastatretyapi-but it seems redundant, as its meaning is out of context; perhaps a scribal error. 2. B granthakAreNa vyAptyA . 3. B omits sva. 4. B ghaTAnabhinna. 5. B omits the reading between yena rUpeNa............ reading between yana rUpaNa................................kAraNatvama. 6. B samavAyasambandhena lakSaNamAha. ____ 2010_05 Page #87 -------------------------------------------------------------------------- ________________ 46 tarkataraGgiNI sambandhaH samavAyaH / yathA ghaTaghaTatvayoH, ghaTaghaTarUpayorityAdi / atra vinazyatAvirahazabdena yatkiJcidvinazyattAvirahamAdAya ghaTaghaTarUpayorapi samavAyasambandho na syAttadAnIM paTAdInAM vinAzattvAttAdRzo vinAzakAlo nAstItyetadevAha-nAdya iti dUSaNArthaM vizadayati-paTeti yadyapi ghaTarUpasya paTarUpavinazyatAviraharUpatvaM vartate tathApi samavAyikAraNavinAzaghaTitA bhavati kAryavinazyattA / samavAyikAraNanAzatvena bhAvakAryanAzatvena ca kAryakAraNabhAvAdato vinazyatA samavAyikAraNanAzaghaTitA bhavati, tadAnIM ghaTarUpasyAparAzritatvaM na syAt / tathA ca yatkiJcinnAzaviraho'prayojako ghaTanAze'pi ghaTarUpe paTanAzavirahastiSThatyeva / tathA ca ghaTanAzasamaye'pi ghaTarUpasya vinazyattAvirahavatvenAparAzritatvaM syAditi prakRte ca tadabhAvAdityarthaH / prathamakalpo na sambhavatItyato dvitIyakalpamAzakya dUSayati-na dvitIya iti nityasambandhinoriti paramANuparamANutvayorityatra prakRtayoH 'paramANuparamANutvarUpayo: sambandhinovinazyattAviraho vAcyaH / sa ca pratiyoginyAH vinazyattAyA aprasiddhA tadviraho'prasiddha ityarthaH / tathA ca paramANuparamANutvayoH samavAyo na syAt / evamananyatra jalaparimANatadrUpayorapIti neyam / na tRtIyeti yadA ghaTaghaTatvayoH sambandho bhavati, tadAnIM sakalavinazyattAviraho nAsti / tadAnImapi kasyacidvinAzasya sattvAd ghaTaghaTatvayorapi samavAya sambandho na syAt / madhye zaGkate-na ceti tathA ca yadA dvayaNukamArabhya sargasyotpattirjAyate, tasminnakSaNe kasyApi vinAzavirahAt sakalavinazyattAvirahastiSThatyeva / tena ghaTaghaTatvAdInAM samavAyaH sidhyatItyAzaGkArthaH / dUSayati-idAnIM teneti yadyapi sargAdyakSaNe guNaguNyAdInAM sakalavinazyattAviraheNa samavAyaH sidhyati tathApIdAnIM sakalavinazyattAvirahAsambhavena ghaTaghaTatvAdInAM samavAyasambandhatvaM na syAt / samAdhatte-yau dvau iti nika(SkarSamAha yau dvau sambandhAbhAvakAle bhinnau na tiSThatastayorya sambandha sa samavAya ityarthaH / yathA ghaTaghaTatvayoH sambandhaHbhAvakAle ghaTadhvaMsakAle ghaTaghaTatve na tiSThataH / nanu ghaTanAze ghaTatvaM kutra tiSThatIti cet, 'na / kAlasya sarvAdhAratvena tiSThatyeva / svarUpasambandhenedAnIM ghaTatvamiti pratIyate iti dik / . agre iti smvaaygrnthe| kSaNamAtramiti ghaTaghaTarUpayoH samavAyasambandho bhvtyvinaashkaale| vinAzakAle tu ghaTarUpaM kSaNamAtramanAzritamevAvatiSThati / nanu tatra kiM pramANamiti cet, kAryakAraNabhAva eva / tathA hyAzrayanAzatvena guNanAzakatvena ca kAryakAraNabhAvaH / yathA''zrayanAzo bhavati kaarnnm| 1. B om its the reading between paramANu...................tathA ca. 2. B na cettathA ca. 3. B omits na. 2010_05 Page #88 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 47 guNanAzo bhavati kAryamiti / tathA cAzrayanAzAnantaraM guNanAzo bhavati / 'tattvAzrayanAzakAle tasyAkAraNatvaprasaGgAt / tata AzrayanAzakAle guNaH kSaNamAtramanAzrita eva tiSThatIti pramANam / adhikamiti sAnnidhyapadaM vyartham / kAraNapadamapi sAmagrImadhye tayoH praviSTatvAdityarthaH / (ba) guNaguNinoH samAnakAlinatvavicAraH / asaGgattamiti yatsAmAnyakAlotpattikatvenA bhedApAdAnaM tadasaGgatamityAha / etadevAhaghaTakhyAdInAmiti ekasminkSaNe ghaTarUpaM ghaTarasazcotpadya(dye) te / anayoH samAnakAlatve'pyabhedo nAsti / sAmagryabhedastu samAnakAlatvenaiva / prakRte'pIti tathA ca ghaTaghaTarUpayo: samAnakAlotpattikatvenAbheda uTTaGkitaH / tatrAnena pratibandI dattaH / tathAhi yadi samanakAlotpattikatvena ghaTaghaTarUpayoH bhedo nAGgIkriyate, tadA ghaTarUparasAdInAmapi samAnakAlotpattikatvena bhedo na syaaditi| tatra pUrvapakSiNA samAdhIyate-ghaTarUparasAdInAmapi yadyapi samAnakAlotpattikatvaM vartate, tathApyasamavAyikAraNabhedena rUparasAdInAM parasparaM bhedo bhaviSyatItyapi ghaTaghaTarUpayorityatrApi bhedaH svIkArya eva / yathA bhavanmate'samavAyikAraNabhedena rUparasAdInAM parasparaH bhedaH tathA ghaTapaTyorapyasamavAyikAraNabhedena bhedaH syAdityAha-tulyatvAditi idaM dUSayati-phakkikArtheti samAnakAlotpattikatvena guNaguNinorbhedo na syAdityasyAM phakkikAyA ayamarthaH / ghaTa ghaTarUpayoH samAnakAlotpattau ghaTasya yatsamavAyikAraNaM kapAlaM tadeva ghaTarUpasyApi svIkartavyam / tathA ca samavAyikAraNAbhedena ghaTaghaTarUpayorabhedaH / na cAsamavAyikAraNabhedena bheda iti [kapAla]rUpaM prati kapAlarUpamasamavAyikAraNam, ghaTarUpaM prati ghaTarUpamasamavAyikAraNam, tathA ca ghaTaghaTarUpayorasamavAyikAraNabhedena bheda iti vAcyam / tathA sati ghaTaM pratyapi ghaTasya kAraNatvaM samAyAti / yathA bhavanmate ghaTarUpasyAsamavAyikAraNaM ghaTarUpam, [na]kapAlarUpam, tathA ghaTaM pratyapi ghaTaH samavAyikAraNaM bhavatIti / / pUrvanyAyena tadupari samAdadhati-ghaTo hIti ayaM pUrvapraghaTTakArthaH-ghaTarUpaM prati ghaye bhavati nyAyamatena samavAyikAraNam / tatra bauddhaH zaGkate nanu yadA ghaTa utpadyate tasminneva kSaNe ghaTarUpamutpadyate, tathaivAnubhavAt / kramotpattau pramANAbhAvAt / tadupari naiyAyikenoktamsamAnakAlotpattau guNaguNinoH samAnasAmagrItvAt samAnasamavAyikAraNatvAtbhedo na syAt, ekasminneva kSaNe samavAyikAraNaikatvena kArya [kAraNa]yo bhaidAnaGgIkArAt / yathA ekasminneva kSaNe yasminkapAle ghaTa utpadyate tadA tatra ghaTAntaraM 'notpadyate iti / tadvadyasmin kSaNe kapAle rUpamutpadyate tasmimanneva kSaNe ghaTo notpadyate / yadi ghaTaghaTarUpayorekadaivotpattiH svIkriyate tadA ubhayorarthAt 'kapAlameva 1. B nanvAzra.. 2. Though it is nopapadyate in both A and B notpadyate is used to suit the context. 3. B samavAyikapAlameva vRttam / 2010_05 Page #89 -------------------------------------------------------------------------- ________________ 48 tarkataraGgiNI samavAyikAraNaM vRttam / tathA ca ghaTaghaTarUpayoH samavAyikAraNaikyena bhedo na syAditi mUlaphakkikArthaH / tadupari TIkAkAreNa samAdhAnaM kRtam / yadyapi samavAyikAraNabhedo nAsti 'tathApyasamavAya(yi)kAraNa bhedena bhed:| ghaTatadrUpayoriti bheda eva / tathA ca granthakAreNa tayArbheda ucyate, tatra TIkAkRtocyate kapAlarUpa ghaTarUpayorbhedo na syAdityarthaH / kapAlarUpasya samavAyikAraNaM kapAlam, ghaTarUpasyApi samavAyikAraNaM kapAlam / tathA ca samavAyikAraiNakatvenAnayorbhedo na syAdityarthaH / atra tvasamavAyikAraNabhedo nAsti / kapAlarUpaM pratyasamavAyikAraNaM bhavati kapAlikArUpam / tadeva ghaTarUpaM pratyapIti tena bhedo vaktuM na zakyate / ekakAlAvacchedena yatra kAryadvayasyotpattirjAyate tayorbhedastu samavAyikAraNabhedakRta eva / yathA ekakSaNe "ghaTavutpannau tayorbhedaH samavAyikAraNabhedAt / prakRte ghaTarUpakapAlarUpayoH samavAyikAraNasya kapAlasyaikatvena bhedo na syAditi naiyAyikena dUSitam / tataH krameNaiva ghttghttruupyorutpttiruciteti| bhrAntaH zaGkate-nanviti anyathApIti yathA kapAlarUpasya samavAyikAraNatvaM [kapAle], "ghaTe ghaTarUpasyaiva samavAyikAraNatvaM, tathA ca samavAyikAraNabhedena kapAlarUpaghaTarUpayorbhedaH sidhyatItyekasminneva kSaNe guNaguNinorutpattisvIkAre'pi na kSi(kSa)tirityarthaH / / idaM dUSayati-tathA ca yatkapAlarUpaM prati kapAlarUpasya samavAyikAraNatvamuktamevaM ghaTarUpaM prati ghaTarUpasyApIti pratibandividhayA dUSayati-evamiti yadi ghaTarUpaM prati ghaTarUpaM samavAyikAraNaM syAttadA ghaTaM pratyapi ghaTaH samavAyikAraNaM syAt / tulyanyAyAt / yadi tatra vaktavyabhedena samavAyikAraNatvaM na sambhavati ghaTasyaikatvAt, tadA kapAlarUpAdisthale'pyabhedAt samavAyikAraNatvaM na syAt / tathA ca ghaTarUpakapAlarUpayoH samavAyikAraNaikatvena bhedaH / tayo |do na syAditi dRDhaM dUSaNaM jAtam / anyairiti keshvmishraadnyairityrthH| (ka) cArvAkamatam, udayanakRtatatparihArazca / svAnubhavapUrNaM padyaM yathA hetubhUtaniSedho na svAnupAravyAkhyo]vidhi na ca / svabhAvavartmanA naivamavadheniyamatvattaH // [nyA.ku.su. 1.6] iti kArikA cArvAkaprayuktA / kusumAJjalau'syA artho yathA-idaM vizvamakasmAd bhvti| ko'rthaH ? etasya hetuH ko'pi nAsti / kasmAdapi na bhavatIti bhUtaniSedhaH / akasmAd bhavati / ko'rthaH ? svasmAd bhavati / akasmAd bhavatItyalIkamityarthaH / akasmAditi svabhAvenetyuktavantaM cArvAkaM prati AcAryAH vadanti / idaM sarvaM na / kutaH ? avadheniyamatvattaH / yathA daNDAvadhereva 1. B tathApyayamasama.. 2. B ghaTa:. 3. B -rUpaghaTayorbhedo. 4. B omits -ityarthaH. 5. A ghaTapaTAva. 6. B anayo.. 7. A ghaTarUpe. 8. B bhUtaniSedhakaH / 2010_05 Page #90 -------------------------------------------------------------------------- ________________ tarkataraGgiNI niyamatau(to) ghaTa iti / 'cArvAkeNa jagato'kAryatve ukte sati hetutrayaM proktam-hetubhUtaniSedhaH (1) svAnupAkhyavidhiH (2), svabhAvavarmanA (3) iti vacanatrayaM cArvAkenoktam / 'na'ityAdhudayanAcAryairuditam / trayANAM padAnAM cArvAkoditAnAM niSedhamuktvA'vadhe niryamatva[ttaH] ityanenottaraM dattamudayanAcAryaiH / [Da] bauddhamatacarcA / prathameti bauddhena zaGkA kRtA |-ydi prathame kSaNe dravyaM nirguNamevotpadyate tadA prathame kSaNe dravyamacAkSuSaM syAt / cAkSuSa laukikadravyaH pratyakSaM pratyudbhUtarUpasyApi kAraNatvasvIkArAt / tathA ca prathame kSaNe dravyaviSayakacAkSuSapratyakSaM na jAyate / dravyapratyakSaM prati dravyamapi viSayatvena kAraNaM bhavati / tathA ca prathame kSaNe udbhUtarUpAbhAvA []dravyaM cakSurgrAhyaM na syAditi zaGkA na bhavati / kuta iti cet, yena saguNadravyamutpadyate iti manyate tanmate'pi prathame dvitIyakSaNadravyaviSayakaM cAkSuSapratyakSaM na jAyate / dravyapratyakSaM prati dravyamapi viSayatvena kAraNaM bhavati / tathA ca prathame kSaNe dravyasasyayotpattikSaNatvAd dravyAbhAvena kathaM tatpratyakSam ? dvitIyakSaNe'pi pratyakSaM na bhavati sannikarSAbhAvAt / prathame kSaNe dravyamutpadyate / dvitIyakSaNe dravyeNa samaM cakSurindriyasannikarSo jAyate / tRtIyakSaNe dravyapratyakSaM jAyate / nanu dvitIyakSaNe ekadravyapratyakSaM kuto na jAyate iti cet, na / sannikarSasya tadevotpAdena pUrvavartitvAbhAvAt / kAryasamakAlinaM tu kAraNaM na bhavati / etadevAha-kAraNasameti tathA ca yasminneva kSaNe kAraNaM utpa[dya]te, tasminneva kSaNe kAryaM na utpadyate iti bhAvaH / parihAra iti yathA bauddhamate prathame kSaNe ghaTazcakSuSA na gRhyate, ghaTasya pUrvavartitvAbhAvAt-na dUSaNaM-tathA'smAkaM mate'pi dvitIya kSaNe cukSuSAgrahaNe'pi na doSaH / sannikarSasyaiva pUrvavartitvAbhAvAdityarthaH / / yadIti-yadi prathame kSaNe dravyaM nirguNamevotpadyate, tadapi prathame kSaNe'cAkSuSaM dravyaM syAditi tarkArthaH tadA sambhavati yadi etatkAryasvIkAramate'pi prathamadvitIyakSaNe dravyaM cakSuSA gRhyate / saguNotpattipakSe'pi prathamadvitIya kSaNe dravyapratyakSaM na jAyate / prathame kSaNe dravyarUpAbhAvAt / dvitIyakSaNe sannikarSAbhAvAt / tathA ca tRtIyakSaNe eva dravyaviSayakamalaukikacAkSuSapratyakSaM jAyate / ityubhayavAdisiddhaye na hi saguNotpattiraGgIkriyate / tanmate prathame kSaNe dravyAbhAvAt, dvitIya kSaNe sannikarSAbhAvAt / tRtIya kSaNe eva cAkSuSapratyakSam / tathA nyAyamate'pi tRtIyakSaNa eva taditi / tathA ca prathame kSaNe dravyasyAcAkSuSatvamubhayavAdi siddhamiti / tato bauddhakRtA zaGkA'nupapannetyarthaH / atadguNeti tathA 'bahudhanamAnaya'-ityatrAnayanena samaM puruSasyaivAnvayo na tu dravyasyApi / tadvat 1. B omits the reading between cArvAkeNa....ruditam. 2. B omits tato. tarka.-7 2010_05 Page #91 -------------------------------------------------------------------------- ________________ 50 tarkataraGgiNI prakRte dvitIyakSaNe' ''diryasyetyatadguNasaMvijJAnena tRtIyakSaNa evaM bodhyate-ityarthaH / prathameti yatra guNaprAgabhAvo dhvaMso vA pratiyogI vA-iti trayANAM madhye yatraikamapi tiSThati, tatra guNAtyantAbhAvo na tiSThatIti prAcInAH / navyamate ziromaNimate-guNadhvaMsaprAgabhAvakAle'pi guNAtyantAbhAvo'pyasti guNAtyantAbhAvaM prati pratiyogina eva virodhAt / na tu dhvaMsaprAgabhAvayoH pramANAbhAvAt sAdhakaM ca tiSThati / utpattikAlAvacchedena ghaTe rUpaM nAstIti pratyA (pratItyA ?) rUpasAmAnyAbhAva eva viSayIkriyate / tatra pratyakSAsambhavena pramANamanumAnam / tathAhi utpattikAlAvacchinno ghaTo rUpasAmAnyAbhAvAnyataravAn prameyatvAt, paTavat / paTe prameyatvaM tiSThati / tatra rUparUpasAmAnyAbhAvAnyataramadhye rUpaM tiSThati / tathA ca prakRte utpattikAlAvacchinne ghaTe rUpAsambhavena rUpA(pa)rUpasAmAnyabhAvAnyataramadhye rUpasAmAnyAbhAvamAdAya sidhyati / sAmAnyAbhAvastvatyantAbhAva eva / na ca tatra prAgabhAvo vA dhvaMso vA viSayIbhavatIti vAcyam / tayostathAnullekhAt / tatra nasthale'nvayitAvacchedakAvacchinnapratiyogitAkatvasya vyutpattisiddhatvAt / tathA bhUtale ghaTo nAstItyatrAtyantAbhAvo'bhAve pratIyate / yathA ghaTatvAvacchinnapratiyogi[tA] kA bhAvaH pratIyate ghaTatvasyAnvayitAvacchedakatvAttathotpattikAlAvacchine ghaTe rUpaM nAstIti pratItyA rUpatvAcchinna pratiyogitAko'bhAvaH pratIyate / rUpatvasyaiva tatrAnvayitAvacchedakatvAt / na ceyaM dhvaMsa prAgabhAvaviSayiNyeveyaM pratItiriti vAcyam / yatra ghaTe raktaM rUpaM tiSThati, atha rUpAntarasya prAgabhAvastiSThati tatrApi raktaM rUpaM tiSThati / rUpaM nAstIti pratItyApattiH bhavanmate viSayasya prAgabhAvasya sattvAt / asmanmate tu pratiyogiraktarUpasattve raktarUpAtyantAbhAvo nAstItI pratIti na bhavatIti viSayAsattvAt / na ca rUpaprAgabhAvajJAnaM pratyapi rUpajJAnaM pratibandhakamiti vAcyam / rUpatvAvacchinnarUpaprAgabhAvasya nAGgIkArAt / tathA ca raktaM rUpaM yadghaTe tiSThati, tadraktarUpAntaraprAgabhAvasya pratiyogyeva na sambhavati / utpatsyamAnarUpasyaiva tatpratiyogikatvAt / tathA ca raktarUpavati ghaTe bhavanmate raktaM rUpaM nAstIti pratItiH syAditi bAdhakabalenotpattikAlAvacchinne ghaTe rUpaM nAstIti pratItirna prAgabhAvaviSayiNI na vA dhvaMsaviSayiNI kintu tadatyantAbhAvaviSayiNIti dik| tathA ca navInamate dravyalakSaNaM guNaprAgabhAvAdhadhikaraNatvameveti gunngunnpraagbhaavdhvNsaanytrtvmiti| (VII) asamavAyikAraNavicAraH / asamavAyikAraNe samavAyikAraNapratyAsattiM vicArayati / na tAvaditi tathA ca yasya yatsamavAyikAraNaM tatra tatsamavAyasambandhena tiSThati / atha ca tatpratyananyathAsiddhatve sati niyatapUrvavati 1. B -kSaNAdiryasye.. 2. A prAJcA:. 3. B om its prameyatvaM. 4. B omits ca. 2010_05 Page #92 -------------------------------------------------------------------------- ________________ tarkataraGgiNI bhavati, tadasamavAyikAraNapadenocyate iti cet, tadA paTarUpe jananIye 'tanturUpe yadasamavAyikAraNatvam, tadabhAvAtpaTarUpasya samavAyikAraNaM bhavati paTaH, tatra tanturUpasyAsamavetatvAdavyAptirityarthaH / avyAptivAraNArthaM vivakSAntaramAha nApIti paTarUpasya samavAyikAraNaM bhavati paTaH / tatsamavAyikAraNaM bhavati tantuH / tatra tanturUpasyAsamavetatvAt na doSa ityarthaH / tadA paTasamavAyikAraNe tantusaMyoge jJAnAsamavAyikAraNe''tmamanaH-saMyogAdau vyAptiH / tasya samavAyikAraNasamavAyikAraNAsamavettvAt / etadeva vivRNoti-paTAsamavAyikAraNeti paTasya 'samavAyikAraNaM bhavati tantuH / tasya samavAyikAraNaM bhavatyaMzuHtadavayavaH / tatra tantusaMyogasyAsamavetattvAt ityarthaH nApIti / kvacittatsamavAyikAraNaM pratyAsannaM kvacitsamavAyikAraNamavetatvamiti cet, tadA'nanugamo doSa:vyabhicAra ityarthaH / samavAyikAraNasamavetatvavyatirekeNApi samavAyikAraNapratyAsannatvenApyasamavAyikAraNa-nirvAhAditi vybhicaarH| anugamArthaM lakSaNamAha-kAryeti tathA ca kAraNaikArthapratyAsattikAryaikArtha pratyAsattyorlakSaNAnugamArthamiyaM vivakSA / kAryakAraNabhAvarUpo yaHsambandhaH tasya nirUpako sambandhinau, yataH sambandhasyobhayanirUpyatvam / yathA 'taMtupaTayoH saMyogaH, tannirUpakAvubhAviti, tathA kAryakAraNabhAva rUpo yaH sambandhaH tasyApi nirUpako dvau vaktavyau / yathA tantupaTayoH sambandho bhavati kAryakAraNabhAvarUpastannirUpako tantupaTau / tAbhyAM madhye ekatareNa saha yadekArthasama vAyasambandhena kAraNam tadasamavAyikAraNam, yathA paTaM prati tantusaMyogaH / tantughaTau kAryakAraNarUpau / tantupaTayoH sambandho bhavati kAryakAraNatArUpaH / tasya sambandhinau tantupaTau / tayormadhye paTena tantusaMyogasya kAryeNa sahaikArtha samavAyapratyAsatyA tantulakSaNe'rthe ubhayoH tantusaMyogapaTayoH samavetatvena tantusaMyogasya paTaM pratyasamavAyikAraNamiyaM kAryekArthapratyAsattiH / evaM kAraNaikArthapratyAsatAvapi lakSaNaM yojanIyam / yathA "paTarUpaM prati tu tanturUpaM bhavatyasamavAyikAraNam / tatra lakSaNayojanam / yathA paTapaTarUpayoH sambandho bhavati kAryakAraNa bhAvarUpaH / yasya nirUpakau paTapaTarUpau / tayormadhye ekatareNa paTena kAraNena saha tanturUpasya ekArthatantulakSaNe ubhayoH paTatanturUpayoH samavetatvena paTarUpaM prati tanturUpasya kAraNaikArthapratyAsattyA'samavAyikAraNatvam / ekatra tantulakSaNe padArthe paTarUpakAraNIbhUtapaTatanturUpayoH samavetatvAdekArthapratyAsattiH / tathA ca yasya padArthasya kAryakAraNaikArthapratyAsattyA yatkAryaM prati kAraNatvaM tatkAryaM prati tasyAsamavAyikAraNatvamiti / tathA cAsamavAyikAraNatAvacchedakaM tu kAryakAraNaikArthapratyAsattyA samavetatvam / ayaM dharmaH paTAsamavAyikAraNe tantusaMyoge, paTarUpA 1. A omits tanturUpe. 2. A samavAyikAraNasamavAyikAraNaM. 3. A omits the reading between tatra...........ityarthaH 4. A paTapaTayoH. 5. A -samavAyisa.. 6. A neyam. 7. B paTaM. 2010_05 Page #93 -------------------------------------------------------------------------- ________________ 52 tarkataraGgiNI samavAyikAraNe tanturUpe ca viSaye iti nAnanugamaH / etadevAha-kAryakAraNabhAveti / / __ adRSTe sukhanimittakAraNe'tivyApti zaGkate nanviti samAyatte tatreti adRSTena samaM kAryasya sukharUpasya nirUpa[ka]kAryaikArthapratyAsattyA yadyapi vartate tathApi-teneti kAryakAraNaikArthapratyAsattisamavetatvena rUpeNAdRSTasya kAraNatvaM nAsti kintvadRSTatvena rUpeNa / nanu tenaivaM rUpeNa kAraNatvamadRSTasya sukhaM prati bhavatviti cet, tatrAha-pramANAbhAvAditi tathA cAdRSTatvenaiva rUpeNoktarUpApekSayA kAraNatvena lAghavamityarthaH / athAtmamanaH saMyoge jJAnAdyasamavAyikAraNavyApti zaGkate nanviti lAghavAditi kAryakAraNaikArthapratyAsattisamavetatvepi tayA''tmamanoyogatvena kAraNatvena lAghavam / tatrAnekapadArthaghaTitatve na gauravamiti bhAvaH / kaNTakamuddharati na ceti / ayamarthaHkAryatAvacchedakaM sukhAdiniSThamanityabhAvatvaM kAraNatAvacchedakaM ca kAryakAraNaikArthapratyAsatti smvettvm| idaM cAvazyaM vAcyameva / anyathA''tmamanaH-saMyogajanyajJAnAdaura 'kAryatAvacchedakamanityamanityabhAvatvaM kAraNatAvacchedakaM cAtmamana:saMyogatvamiti vaktavye vyabhicArAt / kathamiti cet, Atma[ma] na:-saMyogavyatireke NApi kAryatAvacchedakAvacchinnAsyAnityabhAvatvAvacchinnasyotpattisambhavAd vyabhicAraH / tathA ''tmA[ma]na:saMyogasya sukhajJAnAdikaM prati kAryakAraNaikArthapratyAsattisamavetatvena rUpeNa kAraNatvamucitam / na cAtmamana:saMyogatvenoktavyabhicArAt / a(ya)tra kAryatAvacchedakamekaM bhavati, tatra ca kAraNatAvacchedakamapyekaM bhavati / yathA ghaTatvaM kAryatAvacchedakamekam kAraNatAvacchedakaM ca tatra daNDaniSThamekameva dnnddtvmiti| evaM ca tantusaMyogAdInAmapyasamavAyikAraNAnAM tenaiva rUpeNa kAryakAraNaikArthapratyAsattisamavetattvena rUpeNa kAraNatvaM yogyam / tathA ca sukhAdikaM pratyAtmamanaH-saMyogasyAtmamanaH saMyogatvena rUpeNa kAraNatvaM yaduktaM tadUSitaM pUrvayuktyA, kintUktarUpeNa kAryakAraNaikArthapratyAsattisamavetatvena rUpeNetyAzaGkArthaH / anyatheti yadi kAryakAraNaikArthapratyAsattisamavetatvena rUpeNa janyabhAvatvAvacchinna pratyasamavAyikAraNatvaM na svIkriyate kintvAtmamanaHsaMyogatvAdinA, tadA'nugamaH / kutracidAtmamanaH saMyogaH, kutracitkapAladvayasaMyogaH, kutracittanturUpamityanugama ityAzaGkArthaH / idaM dUSayati-anityabhAvasyeti tathA ca sukhAdiniSThaH (SThaM) Atma[ma]naH saMyogajanyatAvacchedakamanityabhAvatvaM na bhavati / tasyopAdhitvAt / bhavati ca sukhAdikaM tasya jAtitvAt / tathA ca yathA'dRSTatvena sukhatvena ca kAryakAraNabhAvaH tathA''tmamanaH saMyogatvena sukhavattvena 1. B jJAnenAdau. 2. A om its the reading between kAryatA...... ..................kAraNatAvacchedakaM. 3. A omits ca. 2010_05 Page #94 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 'cetyAtmamana:saMyoge'vyAptistadapavasthaiva / yadyapyAtmamana:saMyogasya kAryeNa sukhena samamekArthapratyAsattirvatate''tmanyubhayo samavAyAttathApi tena rUpeNa kAryakAraNaikArthapratyAsattisamaveta tvena rUpeNa kAraNatvaM nAgatamiti / tathA cAtmamanaH saMyoge'vyAptiH / etadevAha kAryamAtreti yathA ghaTaniSThaM ghaTakAryatAvacchedakaM ghaTatvaM tasya jAtitvAt / na tu kambugrIvAdikatvaM tasyopAdhitvAt / 53 nanUpAdharepi kutracid kAryatAvacchedakatvaM dRzyate / yathA'nuSNAzItasparzatvena kAraNatA', pAkajAnyajanyAnuSNAzItasparzatvena kAryateti / tanna syAdityata Aha- upAdhAviti tathA ca yatra kAryatAvavacchedikA' jAti rna sambhavati tatropAdherapi kAryatAvacchedakatvamiti bhAvaH / dUSaNAntaramAhakiJceti etadrUpaM kAryakAraNaikArthapratyAsattisamavetatvarUpamadRSTe'' pyasti / sukhena kAryeNa samamekArthe''tmanyadRSTasya samavetatvAt / tato'dRSTe'tivyAptistadavasthaiveti / anenati adRSTatvena rUpeNAdRSTasya kAraNatA nAsti / kintu kAryakAraNaikArthapratyAsattisamavetatvena rUpeNa / tathA ca kAryakAraNaikArthapratyAsati samavetatvamitiprasakte'dRSTe'pi sattvAt / tadasamavAyikAraNatAvacchedakaM na sambhavatItyanugatalakSaNamapi dUSitamiti / atra prakArAntareNa samAdhatte - nanviti sAmAnyata iti kAryakAraNabhAvapratyAsattisamavetattvena rUpeNAtmamana:saMyogAdInAmasamavAyikAraNatA mA'stu kintvAtmamana:saMyogAdinA kAraNatvam / sukhatvajJAnatvAdinA kAryatvam / tathA ca vizeSeNaiva coktarUpeNAtmamanaH saMyogatve sukhatvAdinA kAryakAraNabhAva iti / atra vizeSataH kAryakAraNabhAve kAryakAraNaikArthapratyAsattirUpaH sambandhaH grAhyaH / tathA cAnena sambandhena kAryakAraNaikArthapratyAsatirUpeNa sambandhenAtmamanaH saMyogAdInAM sukhAdInpratyAtmamanaH saMyogatvena rUpeNAsamavAyikAraNatvam / adRSTe tu na tathA / samavAyasambandhenAdRSTasya cAdRSTatvena rUpeNa bhogaM prati kAraNatvam / na 'tUktasambandhena / tathA cAdRSTe nAtivyAptiriti siddhAntaH / tathA ca kAryakAraNaikArthapratyAsatisambandhena yad kAryaM prati kAraNam tatkArya prati tadasamavAyikAraNam / yathA ghaTaM prati kapAladvayasaMyogaH / tathaiva kAraNatvasvIkArAt / adRSTasya tu samavAyisambandhenaiva bhogaM prati nimittakAraNatvasvIkArAt / tathA kAraNatve iti kAryatvAdisambandhenetyarthaH / idaM dUSayati - tantusaMyogAdInAmiti tathA ca tantusaMyogAdInAmapi kAryakAraNa 1. A sukhatveneti na cetyA. 2. B omits rUpeNa. 3. A kAraNatvaM. 4. B - vacchedakA 5 B -madRSTe'sti / 6. B omits tu. 7. B tUktarUpeNa 2010_05 Page #95 -------------------------------------------------------------------------- ________________ 54 tarkataraGgiNI kArthapratyAsattisambandhena kAraNatve pramANaM 'nAstIti / yathA'dRSTasya samavAyasambandhena bhogaM prati kAraNatvamuktaM tathA tantusaMyogAdInAmapi paTAdikaM prati samavAyasambandhena saMyogasambandhena ca kAraNatvam / yathA daNDaH saMyogasambandhena[na]ghaTaM prati kAraNam / kAraNatAvacchedakaM tu daNDatvam, tathA tantusaMyogasya paTaM prati kAraNatA / samavAyasambandhena kAraNatAvacchedakastu dharma: tantusaMyogatvam / tathA ca tantusaMyogAdAvavyAptiH / tena tantusaMyogasya kAryakAraNaikArthapratyAsattirUpeNa sambandhena kAraNatve pramANAbhAva iti siddham / athAnena sambandhena tantusaMyogAdInAmapi kAraNatvaM samarthayati-nanviti paTazca tanturUpaM ca paTatanturUpe paTarUpaM pratyavazyaM kAraNe iti hetoH pratyAsattiH / kAryakAraNaikArthapratyAsattirapi kaarnnm| etadevAha-kAraNapratyAsattirapIti yathA ghaTarUpaM prati ghaTaH kAraNaM bhavati, tathA tattpratyAsattirapi ghaTasamavetatvarUpanirUpitasamavAyo ghaTe tiSThati tasyApi kAraNatvamityarthaH / tathAhi ghaTaM prati daNDo bhavati kAraNam, bAdhakAbhAvAt / tatsaMyogo'pi ghaTakAraNam / anvayavyatirekayostatra niyaamktvaat| etadevAha sA ceti prakRte kAryakAraNaikArthapratyAsattireva sambandhaH / anyA saMyogAdikA na smbhvti| yathA paTarUpaM prati tanturUpaM bhavati kAraNam / atha ca tanturUpasya yaH sambandhaH paTarUpeNa samaM kAryakAraNaikArthA(tha) pratyAsattirUpA(paH) / yathA paTarUpasya kAraNaM bhavati paTaH, atha ca tanturUpam, anayoreva tantuSu samavAyAt / tathA cAyameva sambandhaH 'kAryakAraNaikArthapratyAsattirUpaH paTarUpaM prati kAraNaM bhavati / paryavasannaM lakSaNamAha-tathA ceti idaM samavAyikAraNe nAsti / yathA paTarUpaM prati po bhavati samavAyikAraNam, tathA paTaikArthasamavAyaH paTatantutvayoH yaH ekArthasamavAyaH tantuSUbhayoH sattvAt, saH paTarUpaM prati kAraNaM na bhavati pramANAbhAvAt / nanu paTarUpeNa samaM paTasya ya ekArthasamavAyaH tatkAraNaM bhavatviti cet, na / paTena samaM paTarUpasyaikArthasamavAya eva nAsti / tathA ca paTaM prati tantusaMyogaH, paTarUpaM prati tanturUpam, jJAnAdikaM pratyAtmamanaH saMyoga: kArya[kArthapratyAsa]tyAdirUpeNAsamavAyikAraNamiti siddham / idaM tantusaMyoge'vyApti dUSayati-tathApIti-bhavatA paTaM prati tantusaMyogasya kAryakAraNaikArthapratyAsattirUpeNa sambandhena kAraNatvaM svIkRtam, etatsambandhasyApi kAraNatvaM svIkRtam tacca na sambhavati / yadyapyanena sambandhena tantusaMyogasya paTaM prati kAraNatvaM sambhavati 1. B nAsti / 2. B repeats here kAryakAraNaikArthapratyAsattisambandhena kAraNatve pramANaM nAstIti | Perhaps a scribal mistake. 3. B saMyogasya tantoH paTaM. 4. B -sya paTaM prati kAraNaikArtha.. 5. B kAryeti paTarUpaM prati.. 372 B idaM dUSayati. 2010_05 Page #96 -------------------------------------------------------------------------- ________________ tarkataraGgiNI tathApyetatsambandhasya kAraNatve pramANaM nAsti / bhavatA coktaM kAraNaikArthapratyAsattirapi kAraNam / 'tatra yadyapyanvayavyatireko pramANaM tathApi kAryaikArthapratyAsatteH kAraNatvaM vaktumazakyam / yathA kArya paTarUpaM paTaM prati kAraNaM na bhavati tathA paTaikArthasamavAyo'pi kAraNaM na bhavatItyarthaH / tantusaMyoge tu paTalakSaNakAryaikArthasamavAya eveti / anena sambandhena teSu saMyogo yadyapi kAraNaM tathApi kAryaikArtha pratyAsattirUpasambandhasya kAraNatvaM vivakSitaM nAsti' / vivakSitaM tu bhavatA yathA yatpadArthasya yatkAryaM prati kAryakAraNaikArthapratyAsattirapi kAraNaM bhavati, tatkAryaM prati tadasamavAyikAraNamiti / prakRte tu tantusaMyoge idaM nAsti / tantusaMyogasya paTaM prati kAryaikArthapratyAsattirUpaH sambandhaH kAraNaM na bhvti| kAryasambandhasyoktarItyA kAraNatve pramANAbhAvAt pUrvavartitvAcca / kAraNasambandhasya pUrvavartitvena bAdhakAbhAvatvena ca kAraNatvaM kalpyate / tathA ca tantusaMyogasya kAraNaikArthapratyAsattyA kAraNatvameva nAsti / vartate ca kAryaikArthapratyA sattvAt / tataH kAryaikArthapratyAsa ttiH / kAraNatvAbhAvAt / tantusaMyoge'vyAptiH / etadevAha tathetyAdinA / tathA ca tanturUpasyaiva kAraNaikArthapratyAsattirUpeNa sambandhena paTarUpaM pratyasamavAyikAraNatvam / kutaH ? kAraNaikArtha sambandhasyApi kAraNatvam / kutaH? kAraNaikArthasambandhasyApi kAraNatvasambhavAt / na tu tantusaMyoge cedamasti yadyapi kAryaikArthasamavAyasambandhena tantu saMyogo'pi kAraNaM bhavati, sa sambandhaH "kAryaikArthasamavAyarUpa: kAraNaM na bhavatIti siddham / avyAptyuddhArA) madhye zaGkate-nanvati tathA ca bhavatu kAryakAraNaikArthapratyAsattirUpeNa sambandhena yatkAraNaM tadasamavAyikAraNam / natvetatsambandhasyApi kAraNatvaM lakSaNe pravezanIyam / sambandhasyApi kAraNake sambandhinaH kAraNatvameva na syAt / tasyAvacchedakatvAt / ___ anyathAsiddhezceti yadavacchedakaM bhavati tatkAraNaM na bhavati / yathA ghaTaM prati daNDatvam / avacchedakatvena kAraNatayA tantusaMyogasya kAryakAraNaikArthapratyAsattirUpaH sambandhaH yadi kAraNam, tadA tantusaMyogaH tatsambandhasya bhavatyavacchedakaH / tena tantusaMyogasya kAraNatvaM na syAt / evaM tanturUpasyApi kAraNaM(NatvaM) na syAt / tanturUpasya tAdRzasambandhasya kAraNatvaM vAcye tanturUpamapyavacchedakaM bhavati / yathA daNDI puruSaH tathA tanturUpasambandha iti / ayaM daNDo bhavati puruSasyAvacchedakaH / vizeSaNatayA yad bhAsate tadevAvacchedakamiti / prakRte ca tantusaMyogasya kAraNatve kalpyamAnavizeSaNatvena tantusaMyogasya vizeSaNatvaM pratIyate iti / atra tantu saMyogasambandhasyakAraNatve vinigamanAvirahAbhAvenAvacchedakatvena tantusaMyogasyAnyathAsiddhatvAt / 1. B omits the reading between tatra................prati kAraNaM. 2. B nAsti yathA yatpadA. 3. B kAraNaM4. Bomits kAryaikArthasamavAyarUpaH. 5. B kAryapra(?)kAraNe.. 6. B omits tathA tanturUpasambandha. 2010_05 Page #97 -------------------------------------------------------------------------- ________________ tarkataraGgiNI ayamarthaH-yatra tu vinigamanaviraho nAma ekatrAnukUlatarkAbhAva' idaM vA kAraNamidaM vA kAraNamiti vinigamakaM yatra nAsti tatrobhayakAraNatvam / yathA vyabhicArajJAnAbhAvaviziSTasahacArajJAnaM vyAptijJAnaM prati kAraNamityatra vinigamanAviraheNa vyabhicArajJAnAbhAvasya sahacArajJAnasya ca kaarnntvm| atra tu vyabhicArajJAnAbhAvasahacArajJAnasya vA'vacchedakatvaM kalpayitumazakyatvAdubhayaM kAraNam / "yatra ca vinigamakaM tiSThati tatrAvazyamekasyAvacchedakameva kalpyate / yathA ghaTaM prati daNDasya kAraNatvam / 'daNDatvasya kAraNatAvacchedakatvaM kalpyate, parantu tatraivaM vaktuM na zakyate / daNDatvasya kAraNatvaM daNDasyAvacchedakatvam / daNDa eva ghaTarthinaH pravRttidarzanAt / daNDe yadi-pravRttiH, tadA daNDatvajJAnavyatirekeNa pravRttiriti / tathA ca prakRte tantusaMyogasya tAdRzasambandhasyApi kAraNatve svIkriyamANe tantusaMyogasyAvacchedakatvena vinigamanAvirahAbhAvenAnyathAsiddhezca kAraNatvaM na syAt / 'tasya kAraNatvaM ca sarvajanasiddhameva / tena vinigamanAvirahanirvAhArthaM kAryakAraNaikArthapratyAsattirUpasambandhavat tantusaMyogatvena tanturUpatvena ca paTaM prati paTarUpaM prati ca kAraNatvaM vAcyam / phalitamAha-tathA ceti tAdRzeti kAryakAraNaikArthapratyAsattilakSaNasamavAyitvaM yatra kAraNatAvacchedakaM bhavati tadasamavAyikAraNam / tanturUpaM paTarUpaM prati bhavatyasamavAyikAraNam / yathA tasyA(sya)kAryakAraNaikArthapratyAsatti samavAyalakSaNasambandhavattvaM tanturUpatvena kAraNatvena vAcye, tAdRzasamavAyitvaM bhavati kAraNatAvacchedakatvam / tadviziSTaM bhavati tanturUpaM-tadasamavAyikAraNam / evaM tantusaMyogasyApi paraM pratyasamavAyikAraNatvamiti / tathA ca sambandhavattvAntamavacchedakam / ayaM bhAva:yatra tAdRzasambandhavattvaparyatantamavacchedakaM bhavati, tasyaivAsamavAyikAraNatvam / evaM sarvatretyAzaGkArthaH / paTe'tivyAptyA dUSayati-evamiti paTarUpaM prati paTasyApi kAryakAraNaikArthapratyAsattirUpasambandhavat paTatvena kAraNatvaM vAcyam / idaM cAvazyaM vAcyameva / anyathA yadi paTasambandhakAraNam, tadA ghaTasyAvacchedakatvena kAraNameva na syAdityasiddhiH / tato'nena rUpeNa paTarUpaM prati kAraNatvaM vAcyam / tathA paTe'tivyAptiH / ___ativyAptyuddhArAya zaGkate-nanviti tathA ca paTe kAraNaikArthapratyAsattiH tUbhayathA na sambhavati / na vA kAryaikArthapratyAsattiH, na vA kAraNaikArthapratyAsattiH / prathamA nAstItyAha-neti -tathA ca kArya bhavati paTarUpam, kAraNaM bhavati paTaH / anayorekArthasamavAyo nAsti / paTarUpasya paTe eva smvettvaat| nApi dvitIyetyAha-kAraNeti kAraNaM bhavati paTaH, tena samaM paTasyaikArthasamavAyo nAsti kuta iti cedityata Aha-abheda iti paTena samaM paTasyAbhedaH / tannirupitaikArthasamavAyasya tatra 1. B omits tu. 2. B omits the reading between idaM vA....nAsti 3. B tathobhaya. 4. A na yatra ca. 5. B daNDasya. 6. B daNDasya. 7. B daNDasya A daNDatve. However as pravRtti takes place in daNDa, daNDe is used above. 8. A omits tasya. 9. B kAraNaM. 2010_05 Page #98 -------------------------------------------------------------------------- ________________ tarkataraGgiNI paTe'bhAvAdityarthaH / ekArthasamavAyasya bheda evAbhAvAdityAzayaH / tataH paTe kAryakAraNaikArthapratyAsattirUpasambandhAbhAvena tena rUpeNAkAraNatvAnna tatrAtiprasaGga ityarthaH / etadevAha-kAryakAraNabhAveti pUrvoktameva lakSaNaM dUSayati-evamapIti kAryakAraNaikArthapratyAsatte:kAraNatvasvIkAre'pi tantusaMyoge'vyAptiH tadavasthaiva / kathamityata Aha kAryeti taccoktaprAyameva / yeneti-yayA tantusaMyoge kAryeNa paTena sahaikArthasamavAyaH-ekArtha tantulakSaNaikArthapratyatAsattiH tiSThati / etasyAM ca kAraNatve vAcye 'tantusaMyoge'nyathAsiddhiH syAt, avacchedakatvena / sa cAvacchedako na bhavati, tAdRzapratIterabhAvAt / tathA ca tantusaMyogera tAdRzasambandha evAvacchedakatvena vAcyaH / yataH kAryaikArthapratyAsattirUpasambandhavattvaM tantusaMyogavattvena kAraNatvamiti / idaM tu vizeSaNaM tAdRzasambandhasya kAraNatvAbhAvArthamavacchedakatvaM kalpyam / idaM na sambhavatItvAha na hIti tathA ca tantusaMyoge eva tasyAvacchedakatvAdavyAptistadavasthaiveti bhAvaH / 'uktarUpasambandhasyApi kAraNatvAnayanArthaM zaGkayate nanviti yatra sahasratantuka: paTaH tatra saMyogAH bahavaH vA kAraNamiti vinigamanAvirahAtsarveSAM kAraNatvaM vAcyameveti / tathA ca vyadhikaraNAnAM saMyogAnAM kAraNatvAsambhavena parasparaM teSAM pratyAsattisambandho vAcya eva / teSAM parasparamanyasambandhAbhAveneyameva kAryaikArthapratyAsatti rUpasamavAyasyaiva vAcyatvAt, sambandhasyApyavazyaM paTaM prati kAraNatvaM vAcyameva / sahasratantuke paTe utpadyamAne prathamatantusaMyogasyApi kAraNatvaM dvitIyAdInAmapi / tathA ca yathAzrutervyabhicAro bhavati / tathAhi yatra samavAyasambandhena sahasratantukaH paTastatra samavAyasambandhena prathamatantusaMyogaH "sahasratantukaH paTastiSThati tRtIye tantau / tatra prathamatantusaMyogo nAsti tatrApi sahasrantukapaTasyotpadyamAnatvAd vyabhicAraH / yathA kAryasattve kAraNasattvaM vyabhicAraH / tathA ca vyabhicAravAraNArthaM kAryaikArthasamavAyasambandhena sarveSAM prathamAdInAM saMyogAnAM kAraNatvaM vAcyam / tena na vyabhicAraH / yatra samavAyasambandhena paTastatra kAryaikArthasamavAyasambandhena tantusaMyogaH, 'kAryo bhavati paTaH / tena saha tantusaMyogasyaikArthatantulakSaNaH, tatra samavAyAt / prathamatantusaMyoge'pyanena sambandhena tRtIyAditantuSu tiSThatIti na doSaH / tena kAryakAraNaikArthapratyAsattirUpasambandhavattantusaMyogatvena paTaM prati kAraNatvaM siddhamiti / tanturUpasyApyanenaiva rUpeNa kAraNaikArthapratyAsattilakSaNasambandhavattvaM tanturUpatvena paTarUpaM pratyasamavAyikAraNatvaM siddhamiti / anyeti tantusaMyogatanturUpayorsaMyogAbhAvAtsamavAyasya coktarItyA vyabhicAritvAt 1. A tantusaMyogo'nya. 2. A -saMyogasya. 3. B etAdRza. 4. This pratIka comes before the previous two pratIkas in the available text of ta. bhA. pra. 5. B omits uktarUpa. 6. B sambandhAsambhavena. 7. B -sattisamavAya.. 8. A yathA sahasra. 9. B omits the reading between kAryo....samavAyAta. tarka.-8 2010_05 Page #99 -------------------------------------------------------------------------- ________________ tarkataraGgiNI pratyAsattitvaM na sambhavatIti / vaktu (stu) rUpa eva sambandhI grAhya ityarthaH / etadeva lakSaNaM yojayati ekArtheti prathamatantusaMyogatRtIyatantusaMyogayoH kAryakAraNaikArthapratyAsattirUpeNa sambandhena kAraNatvam / yathA kAryaM bhavati paTaH, kAraNaM bhavati prathamatantvAdisaMyogaH / anayorekatra tantau samavAya ityanena sambandhena prathamatantusaMyogo'pi dvitIyAditantuSu tena sambandhena tiSThati / yathA yadyapi jale vahniH na pratIyate tathApi kAlikasambandhena jale vahnisattvaM sarvaiH pratIyate iti / idAnIM vahniriti janyamAtrasya kAlopAdhitvAt / tathA prakRte'pi prathamatantusaMyogo yadyapi dvitIyAdiSu tantuSu [na] pratIyate tathApyanena sambandhena tasya tatra sattvena vyabhicArAbhAvAnnadoSaH / 58 nanu tantu saMyogAdisthale'nyathA'nupapattyA'yaM sambandhaH svIkartavya eva, na tu tanturUpAdisthale'yaM sambandhaH svIkartavya ityAzaGkAnivAraNArthamAha- tathA ceti yathaikatra siddho'rtho'nyatra kalpyata iti nyAyena kAryakAraNaikArthapratyAsatirUpasambandhasya tantusaMyogAdisthale paTaM prati kAraNatvaM klRptam, tathA'nyatra tanturUpAdisthale'pi tasya kAraNatvaM kalpyata ityarthaH / uktalakSaNe kAryakAraNaikArthapratyAsattigarbhe vyAptimAha- karmaNIti tathA ca karmaNA ghaTAdi karmaNA yadA ghaTakAzasaMyogo janyate tadA ghaTAkAzasaMyogo bhavati kArya:, tatra karma bhavatyasamavAyikAraNam / tatredaM lakSaNaM nAsti / kathamityAha - saMyogeti karmaNi kAryaikArthapratyAsatterabhAvAt tena rUpeNa nAsamavAyikAraNatvam / yathA kAryobhavati saMyogaH, sa cAkAze tiSThati / tatra karma nAsti, iti kAryeNa sahaikArthapratyAsattirnAsti / kAraNaikArthapratyAsattirapi nAsti / kAraNaM bhavati ghaTanirUpitAkAzasaMyogaM prati ghaTa:karma / tadadhikaraNe ghaTe ghaTanirUpitasaMyogAbhAvena kAraNaikArthapratyAsattirapyabhAvena lakSaNamavyApakam / nanu yathAzrutameva mUlottamastu - ityAha nanviti tathA cedaM lakSaNaM nimittakAraNe nAsti / samavAyikAraNapratyAsannatvapadadAnAt / tadadAne cAtivyAptirevetyAha- tatreti tathA ca samavAyikAraNapadasya kRtyaM kRtamiti bhAvaH / nanu nimittakAraNasya samavAyikAraNapratyAsannatvaM kathaM nAstIti cet, adRSTalakSaNe nimittakAraNe sukhAdisamavAyikAraNAtmani samavetatvAt / tathA ca nimittakAraNe'pi samavAyikAraNaM nAsti / samavAyikAraNapratyAsannatvasambhavAdityativyApti [sa]muddhArArthaM vivakSAntaramAha - tatraiveti yathA ghaTo ghaTarUpaM prati samavAyikAraNaM bhavati, tatraiva ghaTarUpe tatkapAlarUpaM[a] samavAyikAraNaM niyamena bhavati / idameva samavAyikAraNapratyAsannapadena labhyate / na edaM nimittakAraNe / yathA ghaTadhvaMse nimittakAraNaM bhavati ghaTastatra ghaTadhvaMse samavAyikAraNatvAbhAve'pi ghaTasya kAraNatvam / tathA ca nimittakAraNasthale niyamAbhAvAt / 1. B lakSaNe. 2. A svIkArya: / 3. B tatrApi kAraNatvAt / etadevAha tatraiveti. 4. B kAraNam / 2010_05 Page #100 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 59 asamavAyikAraNasthale tu 'samavAyikAraNavyatirekeNAsamavAyikAraNAbhAve kAryAnupapatterityAha-na caivaM nimittakAraNamiti / idaM dUSayati- samavAyikAraNatveti tathA ca yatra samavAyikAraNaM kAraNaM tatrApi samavAyikAraNasyApyabhedena kAraNatvaM vartate eveti / tena samavAyikAraNe'tivyAptiH / taduddhartuM zaGkate bhedeti tathA cAyamarthaH - yatra samavAyikAraNaM kAraNaM tatraiva yatsamavAyikAraNabhinnakAraNaM tadeva samavAyikAraNapratyAsannapadena vivakSitamiti samavAyikAraNe nAtivyAptirityarthaH / nimittakAraNe'tivyAptyA dUSayati yA nimitteti ca yatra bhAvamAtraniSThakAryatAnirUpita kAraNatA tiSThati tatra nimittakAraNe'tivyAptiH / yatra samavAyikAraNaM kAraNaM tatraiva nimittakAraNasyApi kAraNatvAdityarthaH / nimittakAraNe'tivyAptivAraNArthaM vivakSAntaramAha-yaH kAraNaneti kAraNatAvibhAjakaH upaadhiH| ya upAdhinA lakSaNenAsAdhAraNadharmeNa kAraNAnAM parasparaM nimittakAraNAdInAM vibhAgo kriyate, sa kAraNatA vibhAjakaH upAdhizabdanocyate / yathA samavAyi kAraNatvamasamavAyikAraNatvaM nimittakAraNatvamiti / tathA caitanmadhye yaH kAraNatAvibhAjakopAdhiH samavAyikAraNasya yatkAryaM tanniSThA yA kAryatA, tannirupitA [ yA ] kAraNatA, tanniyatastadvyApyo yo dharmaH, tadvattvamevAsamavAyikAraNatvam / yadhA ghaTaM prati kapAlaM bhavati samavAyikAraNam, tasya kAryaM bhavati ghaTaH, tanniSThA ghaTaniSThA yA kAryatA, tannirupitA yA kAraNatA sA yathA kapAle tiSThati tathA kapAlasaMyoge'pi tadvyApyo dharmo bhavatyasamavAyikAraNatvarUpaH, tadvattvaM vartate kapAlasaMyogasya / tathA ca yatra yatrAsamavAyikAraNatvaM tatra tatra samavAyikAraNakAryaniSThakAryatAnirupita kAraNatAvyApyadharmavattvamasamavAyikAraNatvamiti / nedaM gacchati nimittakAraNe / tatra 'kAraNatAvibhAjakopAdhirbhavati nimittakAraNatvam / sa upAdhiH samavAyikAraNakAryaniSThakAryatA-nirUpitakAraNatAniyato na bhavati vyApyo na bhavatIti yAvat / yathA ghaTadhvaMse nimittakAraNaM bhavati ghaTastatra yaH upAdhiH vartate nimittakAraNatvaM sa upAdhiH samavAyikAraNakAryaniSThakAryatAnirUpita kAraNatAvyApyo na bhavati / dhaTadhvaMsasya samavAyikAraNakAryatvAditi / etadevAha - na caivamiti / idaM dUSayati vibhAgakopAdhereveti tathA cAsamavAyikAraNatvasyaiva vicAryamANatvAt pUrvaM tatjJAnAbhAvAt tadghaTitalakSaNaM na sambhavatIti bhAvaH / madhye yadupasthApitaM lakSaNaM tadapi dUSayitvA A omits kAraNa. 2. B omits iti. 3. B nimittasyApi kAraNa.. 4. B yathA nimittakAraNatvama(m)samavAyikAraNatvamasamavAyikAra. 5. B adds yA after kAraNatA, 6. B omits bhavati, 7. B kAryatA. 8. B - niSThakAraNatAkAraNatA (!) niyato. 2010_05 Page #101 -------------------------------------------------------------------------- ________________ 60 tarkataraGgiNI pUrvoktaM kAryakAraNaikArthasamavetatvAdighaTitamuTTaGkayati-nanviti tathA ca pUrvaM yaduktaM yatra kAraNaikArthapratyAsattilakSaNasambandho kAraNAvacchedako bhavati, tadavacchinnatvamasamavAyikAraNatvamiti pryvsitm| ___ tatra yadavacchinnatvabhAgamAdAya pUrvapakSayati ta [davacchinnakAraNatvamiti] tena dharmeNAvacchidyate ya kAra[Na]tA, tadavacchinakAraNatvam, tatkAraNatvaM kiM svarUpayogyaM vivakSitam, svarUpayogyatvaM nAma kAraNatAvacchedakadharmatvam, yathA ghaTaM prati vanastho daNDa svarUpayogyo bhavati, yathA kAraNatAvacchedakadaNDatvalakSaNadharmatvAt, phalopadhAnaM vA ? phalopadhAnaM nAma phalotpattiniyatam-yathA ghaTaM prati kapAlasaMyoga iti / kapAlasaMyoge vidyamAne'vazyaM ghaTotpattisambhavAt / tathA ca prakRte paTa prati tantusaMyogasya kAryakAraNaikArthapratyAsattilakSaNasambandhAvacchinnatantusaMyogatvena yatkAraNatvam, tatsvarUpayogya, phalopadhAnaM vetyAzabya krameNa dUSayati-na tadavacchinneti tathA ca yatra tantau paTa: samaveto nAsti tatrApi tantau tantusaMyogasya veSTitasUtre paTasvarUpayogyatvamasti / tatrApi kAryakAraNaikArtha pratyAsattirUpasambandhavattvasya kAraNatAvacchedakadharmasya sattvAt, tatrAsamavAyikAraNavyavahArAbhAvAnedaM lakSaNaM yuktam / dvitIyamAzakya dUSayati-phalopadhAnamiti phalopadhAnaM (?)-tantusaMyoganiSThA yA kAraNatA tiSThati sA ca tantusaMyogatvenaivAvacchidyate / na tAdRzasambandhena, pramANAbhAvAta, gauravAcceti / tathA ca tantusaMyogenApi phalopadhAnaM na sambhavati / lakSaNaM pratyAsattigarbhaM dUSayati-samavAyikAraNeti tathA ca samavAyikAraNe yA kAraNatA tiSThati sA ca yena dharmaNe tatsamavadhAnAdinA'vacchidyate / tathA'samavAyikAraNaniSThA kAraNatA nAvacchidyata iti bhAvaH / asamavAyikAraNasya lakSaNAntaraM zaGkate nanviti kAryasya yo nAzastasya yo janako nAzaH, tasya yatpratiyogI(gi) tadasamavAyikAraNam / satyantaM ca samavAyikAraNe'tivyAptivAraNArtham / yathA ghaTo bhavati kAryaM tasya yo dhvaMsa: tasya janako yo nAza:kapAladvayasaMyoganAzaH, tatpratiyogitvaM kapAladvayasaMyogasyeti / evamAtmamana:saMyoge dhvaMso'pi jJAnasukhecchAdInAM nAze kAraNaM bhavati / tatpratiyogitvaM cAtmamanaHsaMyogasyeti / idamapi dUSayati-dvitvetyAdinA tathA cApekSAbuddhAvativyAptiH / dvitvaM bhavati kAryam, tasya yo nAzaH, taM prati janako bhavatyapekSAbuddhinAzaH / tatpratiyogitvamapekSAbuddhau tiSThati / satyantamapyapekSAbuddhizcAyameko'yamekaH iti, tadanantaraM cemau dvAviti saGkhyAvizeSo jAyate / tannAzastvapekSAbuddhinAzenaivetyAtmamanaH saMyoge'vyAptizca / kAryanAzetyAdi tatra nAsti / kAryaM bhavati 1. B omits veSTitasUtre. 2. B karoti. - 2010_05 Page #102 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 61 dharmAdharmarUpam / tannAzajanakIbhUtanAzapratiyogitvamAtmamanaHsaMyogasya nAsti / dharmAdharmayoH phalena nAzAdAtmamana:saMyoganAze vidyamAne'pi dharmAdharmoM tiSThata evetyanyonyAzrayaH / / spaSTayati-nimittakAraNeti tathA ca kutracitsamavAyikAraNanAzena kAryanAzaH kutracidasamavAyikAraNanAzena kAryanAzaH / yadyasamavAyikAraNanAzenaiva kAryanAza ityucyate, tadA yatra samavAyikAraNanAzena kAryanAzastatrAvyAptireva / samavAyikAraNanAze'pyavyAptiriti / tathA ca vyabhicAravAraNArthamubhayorekena rUpeNa kAraNatvaM vAcyam / etadevAha-nimitteti tathA ca samavAyikAraNanAzAsamavAyikAraNanAzayoH kAryanAzaM prati nimittakAraNetaranAzena janakatvaM vAcyam / tena na vyabhicAraH / evaM vivakSite cAnyonyAzrayaH yathAtathA''ha-tathAcaitaditi nimittakAraNetarakAraNanAzatvarUpAvacchedakasya jJAne jAte kAryanAzaM pratyanena rUpeNa samavAyikAraNanAzAsamavAyikAraNanAzayoH kAraNa[tva] graho bhavati / kAraNatve gRhIte lakSaNajJAnaM, lakSaNajJAnaM ca nimittakAraNatAgraha iti lakSaNAntaramAha-nanviti-tathA ca bhAvakAryaM kutracijjAyate kutracineti / idameva kvacitkatvaM tasya niyAmakam / kim (martham) ? atrAnyasyAsambhavenAsamavAyikAraNatvameva / yathA yatra tantusaMyogastiSThati, tatraiva paTo jAyate / evaM paTarUpasthale'pItyasamavAyikAraNatvaM siddhamityAzaGkArthaH / dUSayati-yeneti yena tantunA saha tUrItantusaMyogo jAtastatraiva tantau paTasamavAyAduktaniyAmakasattvena tUrItantusaMyoge'tivyAptiH / __ madhye samAdhatte-tarItantusaMyogasyeti tathA ca turItantusaMyogo yathA tantuSu tiSThati tathA ca tUryAmapi paTotpattiH syAduktaniyAmakasattvAt / tena tUrItantusaMyoge nAtivyAptiH / yadyapyanayA vivakSayA tUrItantusaMyoge nAtivyAptiH, tathApyAtmamanaH-saMyoge'vyAptimAha-mana:saMyogasyeti tathA cAtmamanaHsaMyogo manasyApi vidyate / tatrApi sukhotpattiH syAt, uktaniyAmakasattvAt / tathA cAtmamanaHsaMyoge lakSaNAvyAptiH / nanu manonirUpitasaMyogasyaiva niyAmakatvena nAvyAptiH / manonirUpitasaMyogastu AtmanyevAsti / manasi cAtmanirupitaH saMyogaH / tathAhi yathA''tmasaMyogi mana : iti pratIti jAyate tathA manaH saMyogi manaH iti pratIti[na]jAyate / tena manonirUpitasaMyogitvaM manasi nAstItyAma:mana saMyoge nAvyAptiriti lakSaNaM susthmev| manolakSaNe dUSaNAntaramAha-kAryeti tathA ca kAryotpattAvidameva niyAmakam / yathA yatra ghaTAdiprAgabhAvastiSThati, tatraiva ghaTotpattirityeva niyAmakam / nanu prAguktaghaTe ta(tu) niyAmakamasamavAyikAraNaM sidhyati tathA ca pUrvamuktaM yatrAsamavAyikAraNaM tatraiva bhAvakAryotyattiriti 1. B -cAra iti. 2. In both A and B it is tathA caiveti. 3. B vartate. 2010_05 Page #103 -------------------------------------------------------------------------- ________________ 62 tarkataraGgiNI kimarthaM prAgabhAvasyaiva kAryotpatti niyAmakatvAditi bhAvaH / lIlAvatIkAramatamAzakya dUSayati-yattviti tathA cAdRSTabhinnatvaM sati samavAyikAraNapratyAsannamavadhRtAmarthyamiti tanmate lakSaNam / tadrUSayati-taditi yathAzrutamadRSTabhinnatve satItyAdikameva tUrItantusaMyoge'tivyAptaM yadi ca lakSaNe'dRSTabhinnatve sati samavAyikAraNamAtrapratyAsannatvamavadhRtetyAdikaM tadA'tivyAptivAraNe'pi, AtmamanaHsaMyoge'vyAptireva / AtmamanaH saMyogasyApi samavAyikAraNamAtrapratyAsannatvaM nAsti / samavAyikAraNAtiriktasyApi vidyamAnatvAt / tathA ca mAtrapadamapi na dAtavyam / tena tUrItantusaMyoge'tivyAptistadavasthaiveti / tathA ca tUrItantusaMyoge'tivyAptivAraNArthaM vivakSAntaramAha nimittakAraNabhinnatvamiti vidhAya 'dUSayatianyonyAzraya iti nimittakAraNabhinnatvajJAne jAte sati, asamavAyikAraNatvajJAnam', asamavAyikAraNatvajJAne sati nimittakAraNetaratvajJAnamiti / nanvadRSTasyApi lakSaNatvena tatroktalakSaNagamanamiSTameveti / tato'dRSTabhinnatvapadaM na deyameveti manasi kRtvA''ha yadyapIti-nanvadRSTasyAsamavAyikAraNatve'dRSTasamavAyikAraNamiti prayoga: syAditi cet, tatrAha-pUrveSAmiti ziSTAnAmadRSTasamavAyikAraNamiti prayogo nAstItyadRSTaM na lakSaNamityAzayaH / tathA cAdRSTe'tivyAptivAraNArthamadRSTabhinnatvapadaM dAtavyameveti bhAvaH / tatraiveti yatra ziSTAnAmasamavAyikAraNatvavyavahAro vartate, tatraivAsamavAyikAraNatvaM pratIyate ityarthaH / nanvadRSTabhinnatve satIdaM vizeSaNaM yathA'dRSTavAraNArthaM dattaM tathA jJAnatve sati, icchAbhinnatve satItyAdikamapi neyam, yadi vA'dRSTalakSyameveti cet tatrAha apasiddhAntAditi tathA cedaM lakSaNamadRSTAdAvativyAptyA dUSitamityarthaH / nanu tUrItantusaMyogasyApyasamavAyikAraNatvamiti cet tatrAha-tUrIti tathA cAsamavAyikAraNanAzena kAryanAza iti niyamAt" tUrItantusaMyoganAzAnantaraM paTanAzaH syAt / tathA ca tUrItantusaMyogo nAsamavAyikAraNamityarthaH / nyAyamate lakSaNadUSaNaM datvA mImAMsakamatamAha zaktIti kAryajanakIbhUtaH zaktivizeSaH padArthAntaramavayavasaMyogasthAnIyo'samavAyikAraNapadavAcyaH / sa ca vizeSaH kAryaconeya iti tantusaMyogamAtre nAtivyAptiH / bauddhamatamAha-kurvadUpatvamiti yathA kuzUlasthaM bIjaM nAGkurAtmakam, kurvadrUpatvAbhAvAt / kUrvadrUpatvaM nAmAGkarajanakatvam / tathA ca kuzUlasthaM bIjamaGkarajanakaM na bhavati / tadeva bIjaM 1. Both in A and B vidhAya dUSayati comes before 'nimittakAraNabhinnatvamiti' but as this does not give proper comprehension of the context, this change has been made. 2. B kAraNajJAnaM. 3. B veti. 4 B niyamena. 2010_05 Page #104 -------------------------------------------------------------------------- ________________ tarkataraGgiNI kSetrasambandhenAGkurajanakamiti cet, na / pUrvabIjasya naSTatvAdanyotpatteH kUrvadrUpatvamevAGkurajanakajanakatvamiti / na ca pratyabhijJAnaM bAdhakamiti vAcyam / yathA nyAyamate sacchidre ghaMTe ghaTAntarotpattAvapi so'yaM ghaTa iti pratyabhijJA phalabalena bhrAntA / tathA'trApItisamarthanAt / naiyAyikamate lakSaNAsambhavena kiM jAtamityata Aha-tasmAditi-bhedakAbhAvAditi nimittakAraNasamavAyikAraNAbhyAM' bhidyata iti / tathA ca kAraNadvayamevetyAha dve eveti tathA ca trividhaM kAraNamityudezAnupapattiriti bhAvaH / 63 nanu yadA kAraNadvayameva tadA yathA daNDanAze sati ghaTanAzo na bhavati tathA kapAladvayasaMyoganAzAnantaramapi ghaTanAzo na syAditi / tathA ca paTe'pyevam / na ca tatra samavAyikAraNanAzenaiva ghayadinAza iti vAcyam / tathApi paramANudvayasaMyoganAzAnantaraM dvayaNukanAzo na syAt / tatra ca samavAyikAraNanAzena dvayaNukanAza iti vaktumazakyaH (m) / tathA ca dravyanAze'samavAyikAraNanAza eva niyAmakaH / na tu nimittakAraNanAzaH / bhavanmate tu saMyogo nimittakAraNameva / tathA ca tannAze sati paTanAzo na syAt ityAzaGkya dUSayati apekSAbuddhIti nimittakAraNam, tannAzAdeva buddhinAzaH, tathA tantusaMyogalakSaNanimittakAraNanAzAdeva paTanAza iti nAsamavAyikAraNam / nanu yadi pratyekamapekSAbuddhinAzatvAdinA yadi (?) dvitvAdikAryanAzakatA svIkriyate tadA'nugama ityAha- nimittakAraNetareti - anugato dharmastu nimittakAraNetaranAzatvaM bhAvajanyakAryanAzajanake'stItyanugatam / yathA kapAladvayasaMyoganAze ghaTanAze janakIbhUte nimittakAraNetarakAraNanAzatvamanugataM tiSThati yadyanena rUpeNa kAryanAzakatA na svIkriyate tadAnugama iti bhAvaH / aSTApattiM karoti - iSTatvAditi / nanu yadi kAraNatAvacchedakamekamekam, tadA vyabhicAraH, yathA bhAvakAryanAzatvena kAryatAyAM tantusaMyoganAzatvAdinA kAraNatAyAM vAcyAyAM tantusaMyoganAzavyatirekeNApi kapAladvayasaMyoganAzAdinA bhAvakAryanAzAd vyabhicAra sphUTa eveti / vyabhicAramuddharati - anugatasyeti-kAryanAze'nugatadharmasyAsambhavenAnanugata eva dharmaH svIkAryaH / tathA ca na vyabhicAraH / yathA nAzakatAvacchedakamekaM nAsti, tathA nAzyatAvacchedakamekaM nAsti / vyabhicArastu tadA syAt yadA nAzakatAvacchedakadharmo'nekaH syAdatha ca nAzakatAvacchedakadharmo ekaH syAt / na caivaM prakRte tena [na] vyabhicAraH / keciditi samAdadhuriti zeSaH / nAnArtha iti yatra ca zakyatAvacchedakamanekaM zaktatAvacchedakamekaM tatraiva nAnArthatA / yathA 'hari' zabde / atra zakyatAvacchedakamindratvakRSNa 1. Pl. add asamavAyikAraNasya bhedakaM kiJcinnAstIti nAsamavAyikAraNAbhyAM 2. A nivezayati. 3. B -nugamanam / 2010_05 Page #105 -------------------------------------------------------------------------- ________________ 64 tarkataraGgiNI tvasUryatvAdikam, zaktatAvacchedakatvaM tu [hari] tvamekameveti 'hari' padasya nAnArthatA / asamavAyikAraNasya zakyatAvacchedakaM nAnAvayavasaMyogatvam, kutracidavayavarUpatvam kutrApyavayavarUpatvavibhAgatvam, cidavayavakarmatvamityAdyanekaM zaktatatAvacchedakaM caikamevAsamavAyikAraNatvam / 'a'kArottara'za'kArottara va'kArottarAdyuttaravarNatvam / / phalitamAha-tathA ceti dravyAsamavAyikAraNalakSaNamavayavasaMyogatvam / guNAsamavAyikAraNalakSaNamavayavaguNatvameva / akSAdivaditi yathA akSAdipadaM nAnArthaM bhavati, tacchakyatAvacchedakasyAnekatvAttathA'samavAyikAraNapadasyApi zakyatAvacchedakaM nAnArthatvAnnAnArthatvam / svaspasambandhavizeSa iti yathA paTaM prati tantudvayasaMyogo'samavAyikAraNaM bhavati tatra saMyogAnatiriktastantudvayasaMyogarUpastAdAtmyarUpa: svarUpasambandhavizeSo'samavAyikAraNatvaM sambandhAntaramantareNa viziSTadhIjanakatvameva svarUpasambandhaH / svarUpasya sambandhatve pramANamabhAva eva / yathA bhUtale ghaTAbhAvapatItiryadA jAyate, tadA bhUtalena samamabhAvasya svarUpasambandha eva / bhUtalAbhAvayoH tRtIyasambandhAsambhavena dvayo : svarUpameva-sambandha eva / anyathA sambandhavyatirekeNa viziSTapratItirna syAt / tena prakRte paTaM prati tantudvayasaMyogo'samavAyikAraNam / asamavAyikAraNatvaM tu saMyogasya svruupmev| evaM karmAdisvarUpamevAnyAsAdhAraNadharmasambandhAbhAvAt / sambandhAntarakalpane'navasthA syaat| akhaNDavatyasamavAyikAraNatvamakhaNDam / akhaNDo dharmastatraiva svIkriyate yatra jAtau kiJcida bAdhako bhavet / yathA'bhAvatvajAtAvabhAve samavAyAbhAvAt / abhAvatvamakhaNDaM naJaH zakyatAvacchedakam / maNikAramate tu nabaH zakyatAvacchedakaM saMsargAbhAvatvameva / tamanyonyAbhAvatvameveti dvayameva / atra hetumAhuH-sakhaNDAviti yatsamavAyikAraNapratyAsanna-mityAdirUpasya sakhaNDopAdhenirastatvAditi / jAtibhinnatve satyanekapadArthavRttitvamakhaNDopAdhitvaM anekapadArthaghaTitadharmatvaM sakhaNDatvam / yathA kambugrIvAdimattvam / akhaNDopAdhitvaM tvabhAvatvAt / nanvasamavAyikAraNaM jAtirastviti cet, na / saMyogatvena saGkarAt / tathAhi saMyogatvaM ghaTasaMyoge'sti / tatrAsamavAyikAraNatvaM nAsti / asamavAyikAraNatvaM ca tanturUpAdAvasthitA / "tatra saMyogatvaM nAsti / ubhayaM ca tantusaMyogvastIti saGkarAt / "iti vAde cakracUDAmaNijitAnekavAdivRndavAcanAcArya zrIguNaratnavira cita]govardhanI TippaNe-asamavAyikAraNaprakaraNam / 1. Perhaps the word azva is implied here. 2. B omits saMyogasya. 3. PI. add aneka padArthaghaTitadharmatvaMsakhaNDatvam / yathA kambagrIvAdimattvam akhaNDopAditvaM. 4. B omits the reading between tatra....nAsti. 5. B iti-asamavAyikAraNalakSaNavyAkhyA / / 2010_05 Page #106 -------------------------------------------------------------------------- ________________ 65 tarkataraGgiNI (VIII) nimittakAraNam / nimittakAraNalakSaNamAha-'yatkAryeti daNDAdInAmapIti svakIyarUpaM prati svasaMyogAdInpratyapi samavAyikAraNatvAt / cakreti bhramizabdena cakrikayA saMyogavibhAgayorasamavAyikAraNaM bhavati / tathA ca yathAzrute nimittakAraNe daNDAdAvavyAptiriti manasi kRtvA''ha-sAmAnyata iti samavAyikAraNAsamavAyikAraNabhinnaM yatkAraNamiti sAmAnyena yaducyate tadA trayANAM parasparaM bhedo na sidhyet / uktarItyA nimittakAraNasyApi kvacit smvaayikaarnntvaadityrthH| idamiti yatkArye ityAdirUpam / abhAvanimitteti-abhAvazabdena dhvaMso grAhyaH / anyathA'tyantAbhAvasya nimittAbhAvAdasaGgatiH syAditi bhaavH| tathA ca dhvaMsasya yannimittakAraNaM ghaTadistatra dhvaMsasya samavAyikAraNAdyaprasiddhyAt(-siddheH) ityabhinnatvaM vaktumazakyam / prasiddhasyaiva bhedasambhavAt / yathA prasiddhasyaiva ghaTAdeH paTe bheda upapadyate, na cAprasiddhasyAkAzapuSpAderiti tathA prakRte'pi ghaTadhvaMsanimittakAraNaM ghaTadhvaMsasamavAyikAraNAsamavAyikAraNabhinnamiti vaktu mazakyam / pratiyogiprasiddharevAbhAvakAraNatvAditi bhAvaH bhAvanimitteti bhAvasyaghaTAdeH yatsamavAyikAraNAsamavAyikAraNabhinnaM tadeva bhAvanimittakAraNamidam / bhAvanimittakAraNasyaivedaM lakSaNam, nedamabhAvanimittakAraNasyeti / nanu sarvanimittasAdhAraNaM lakSaNaM na jAtamiti cet, tatrAha-abhAve tviti dhvaMsaM prati tu yannimittakAraNaM ghaTAdilakSaNam, tasya lakSaNaM cAnanyathAsiddhaniyatapUrvavartitvameva / abhAvAniyatapUrvavartitvamevetyarthaH / idaM dUSayati-abhAvakAraNeti tathA cAbhAvanimittamityasminzabde uccAryamANe'bhAvakAraNatvamityeva bodho bhavatu / tayorabhedasyoktatvAt / vastutastu abhAvanimittamiti vAkyenAbhAvakAraNakatvaprakArake' bodho na jAyate / tathA'nanubhavAt / yathA prameyamiti padena ghaTatvaprakArako bodho na bhavati kintu prameyatvaprakAraka eveti, tathA prakRte'pyabhAvanimittapadenAbhAvakAraNakatvaprakArako bodho na jAyate / bhavanmate caitAdRzI pratItiH syAdeva / yathA ghaTapadena kalazatvaprakArako'pi bodhaH, ghaTakalazayorabhedAt / samAMdhatte-prakRtakAryeti prakRtaM yatkAryaM dhvaMsarUpam, tanniSThastadadhikaraNako yo pratiyogyanuyogibhAvalakSaNaH sambandhastasya yAvAzrayau tayormadhye ekatarasya yatsamavAyikAraNamasamavAyikAraNaM ca tadbhinatvaM vivakSitam / vartate cedaM ghaTadhvaMsanimittaghaTe / yathA prakRtakAryo bhavati ghaTadhvaMsarUpastatra ghaTena samaM sambandho bhavati pratiyogyanuyogibhAvasambandhaH / yathA pratiyogI ghaTaH, anuyogI bhavati ghttdhvNsH| ghaTanirupyo hi ghaTadhvaMsa ityanuyogitvaM nirupyatvam / anayoryo sambandhaH, sa pratiyogyanuyogibhAva eva / tasyAzrayo 1. A yatkAryamityAdi. 2. B omits api, 3. B -'bhAvatvamityeva. 4. B -prakArakabodho. 5. B tathApi, 6. B kAraNatva.. tarka.-9 2010_05 Page #107 -------------------------------------------------------------------------- ________________ 66 tarkataraGgiNI yathA ghaTadhvaMso bhavati tathA ghaTo'pIti sambandhasyobhayavRttitvAt / sambandhAzrayasya ghaTasya samavAyikAraNaM bhavati kapAlam, asamavAyikAraNaM bhavati kapAladvayasaMyogaH, tadbhinnatvaM ghaTe vartate / dhvaMsanimittakAraNe lakSaNaM yojayati-tacceti tatreti ghaTadhvaMse ghaTalakSaNapratiyoginaH samavAyikAraNAdisattvAt 'kapAlatatsaMyogayoH sattvAt tadbhinnatvaM ghaTe'stIti zeSaH / dUSayati tanneti saMyogina iti tathA ca yatra ghaTapaTayoH saMyogo vRttastadanantaraM ghaTadikriyAdinA ghaTapaTayoH saMyoganAzaH jAtaH / tasya nAzasya nimittakAraNaM yathA saMyogastathA saMyogAdhikaraNaM ghaTapaTAvapi / tathA ca tatra saMyogAdhikaraNe ghaTe saMyogadhvaMsanimittakAraNe'vyAptiH / tathAhi prakRte kAryo bhavati ghttpttsNyogdhvNsH| tasya pratiyogI bhavati tatsaMyogaH, anuyogI bhavati saMyogadhvaMsaH / saMyogadhvaMsasyAdhikaraNamapi ghaTAdikamanuyogyeva / tathA caiteSAM ghaTasaMyogadhvaMsaH, tadadhikaraNAnAM yo sambandhaH sapratiyogyanuyogibhAvalakSaNaH / tadAzrayo bhavati ghaTadiH tadbhinatvaM ghaTe nAsti / ghaTasya ghaTapaTasaMyogaM prati samavAyikAraNatvAt / tena samavAyikAraNabhinnatvAbhAvAdavyAptiH / ___kaNTakamuddharati-na ceti / tathA ca ghaTapaTasaMyogadhvaMsaM prati saMyoga eva nimittam / na tu ghaTa itiissttaapttiH| ghaTasyApi ghaTasaMyogadhvaMsaM prati nimittakAraNatAM vyavasthApayati ghaTe saMyogapratItyA ghaTasaMyogadhvaMsaM prati ghaTasyApyadhikaraNatvena nimittatvamastItyarthaH / yathedAnI ghaTa utpanna iti pratItyA "kAlasyAdhikaraNatvena ghaTaM prati nimittakAraNatvaM tathA'trApIti bhAvaH / tathA ca ghaTapaTasaMyogadhvaMsanimitte ghaTe'vyAptiH / / idaM lakSaNaM duSTam / tena samavAyikAraNAsamavAyikAraNabhinnatve sati yatkAraNaM tannimittakAraNamiti janyabhAvanimittakAraNasyaivedaM lakSaNam / abhAvanimittasya tu abhAvaM pratyananyathAsiddhaniyatapUrvavartitvameveti, na cAbhAvanimittakAraNatvayorabheda iti vAcyam / atreSTApattyA samarthayati-abhAveti tathA cAnayorabhedasvIkAre'pi doSo nAstItyarthaH / idaM tu lakSaNaM samavAyikAraNAsamavAyikAraNabhinnatve sati kAraNatvamiti lakSaNaM-bhAvanimittasyevetyarthaH / / [7] mImAMsakakRtapramANalakSaNasya nirAkaraNam / mImAMsakamata mudbhAvya dUSayati-yattviti yathAzrute tu anadhigato yo'rthaH tattvajJAnAviSayIbhUto yo'rthaH, tasya yo (yat) adhigantRjJAnaM karaNaM tatpramANam / tena ca bhramakaraNe doSe'pyetallakSaNasya sattvAdi(da) tivyAptirityanyathA vyAcaSTe-agRhIteti tena yathArthapadadAnAta 1. B kapAlavattvasaM. 2. B tannAzasya. 3. B om its yathA. 4. B kAlasyApyadhi.. 5. B om its tu. 6. B mImAMsakamevamu0. 7. B adhigantAjJAnaM. 8. B yena svayathArtha.. 2010_05 Page #108 -------------------------------------------------------------------------- ________________ tarkataraGgiNI bhramakaraNe doSe nAtivyAptirityarthaH / nanu smRtAvativyAptivAraNArthamagRhItagrAhitvamiti cet, tadApi smRtibhinnatve padameva lAghavAddAtavyam / tadapekSayA laghutvAdAvazyakatvAcca / agRhItagrAhitapadadAne'pi smRtibhinnapadaM dAtavyameva / anyathA smRtAvapyapagRhItayathArthajJAnatvaM vartate / yadA ghaTo'yamityanubhavo jAtastadanantaraM svajanyasaMskAradvArA tasyaiva smaraNaM bhavati / tasya cAgRhItayathArthajJAnatvaM vartata eva / nanu pUrvAnubhUtasyaiva smaraNAtkathamagRhItagrAhitvamiti cet na / anubhavAdhikaraNakSaNaviziSTabhinna eva padArthaH smRtyadhikakSaNaviziSTabhinna eva padArtha: ityagRhItayathArthajJAnatvaM smRtAvapyastIti "smRtibhinnatvapadaM dAtavyamevetyAha-smRtIti teSAmiti kriyAdInAM yogyatayA pratyakSatayA tadgato yo bhedaH - yathA kriyAviziSTakSaNaviziSTo ghaTaH / tasya bhedastu vibhAgakSaNaviziSTe "ghaTe'sti / evaM bhedo'pi yogya eva / tathA ca mayA ekadaivotpalazatabhinnamiti yaugapadyAbhimAno na syAt / vastugatyatA'yamabhimAnaH kSaNAnAM sUkSmatvAjjAyate ityabhiprAyaH / zaGkate nanviti tathA ca prakRte bheda evAsti / tasya yogyatayA'pi sAmagrIvirahAt indriyasannikarSAdyabhAvAt bhedajJAnaM nAstIti cet, tadA dhArAvAhikaM yatjJAnaM tad bhramarUpaM syAdityarthaH / kSaNasyeti tathA ca kSaNAnAmayogyatvaM sarvamatasiddham, tena pUrvaM yaduktaM kriyAkSaNaviziSTa ghaTa yogyastasya bhedo'pi yogya iti tadasat / kSaNasyApIndriyatvAt / tatkSaNaviziSTo ghaTosyogyastadbhedo'pyogyastena yogyatAbhAvAnna bhrama iti bhAvaH / [8] // pratyakSanirUpaNam // nAtiprasaktiriti tathA cAtmAdAvAnu[bha]vatvavyApyetyAdi pramANalakSaNenAtivyAptirvAritetyarthaH / indriyatveneti - nanvindriyatvaM na jAti:, jalapRthivItvena saGkarAt nApyupAdhi:, tadanirvacanAditi cet, na sakhaNDopAdhireva / janyasAkSAtkArajanakatAvaccheda- katvenendriyatvamupAdhiH sidhyati / tathA cAnena rUpeNa yatjJAnaM prati kAraNatvaM sAkSAtkAriNI prametyucyate'numityAdau tu manasaH kAraNatve'pi nAnena rUpeNa, kintu tatra manastvena rUpeNa kAraNatAjanyajJAnatvAvacchniM prati tu manasaH kAraNatvAt / tajjanyatvasyeti indriyatvena rUpeNendriyajanyatvasya vivakSitatvAdanumityAdau tu manastvena rUpeNa manasaH kAraNateti na tatrAtivyAptiriti bhAvaH / (I) nirvikalpasavikalpapratyakSam / 67 sambandha yatra jJAne vizeSyavizeSaNayoH sambandho na bhAsate - tannirvikalpam / 1. B bhrame nAtivyA. 2. B yAvat. 3 B -nubhavasyaiva. 4. Bomits smRti. 5. B ghaTe eva. 6. B prakRte'bheda. 2010_05 1 Page #109 -------------------------------------------------------------------------- ________________ 68 tarkataraGgiNI tathA ca yatra jJAne ghaTo bhAsate, ghaTatvaM ca bhAsate, paraM ghaTatvanirupitaH samavAyo na bhAsate'yaM ghaTa iti jJAna eva ghaTatvasambandhabhAnAt / nanu ghaTaghaTatvajJAne' tatra kiM pramANamiti cet, bhaviSyatsavikalpameva pramANam / tathA viziSTajJAnaM prati vizeSaNajJAnaM kAraNam, yathA bhUtale ghaTa iti viziSTajJAnaM pratyutpAdakasAmagrI / yathA vizeSaNajJAnaM ghaTatvajJAnam, vizeSyamindriyasannikarSo ghaTendriyasannikarSaH, tadubhayAsaMsargAgraho vizeSaNavizeSyo bhayathA saMsargAgraho vizeSyAdhikaraNayorasaMsargAgrahazca vizeSyaM ghaTAdhikaraNaM bhUtalAdistayorasaMsargAgraho viziSTabuddhi prati kAraNamityarthaH / asaMsargazabdena saMsargAbhAva ucyate / sambandhAbhAva iti yAvat / tasya sambandhAbhAvasyAgraho nAma jJAnAbhAva iti / tathA ca saMsargAbhAvajJAnAbhAvo saMsargAgrahapadenocyate ityarthaH / vizeSaNasya sambandhAbhAvastasyAgraho nAma jJAnAbhAva iti yAvat / tathA ca vizeSyavizeSaNobhayasambandhAbhAvaH jJAnAbhAvakAraNaM pUrvaviziSTabodhe vizeSaNavizeSyayorasaMsargAgraho'pekSyate / nanu vizeSaNajJAnaM yathA viziSTabodhe kAraNaM tathA vizeSyajJAnamapi tatra kAraNaM bhavatviti cet, [na] vizeSyasya pUrvamanupasthitatvAt / yathA 'daNDI puruSa : ' - ityatra daNDajJAnaM yathApUrvaM vartate, tathA "puruSajJAnaM nAsti / kathamiti cet, daNDajJAnAnantaraM puruSendriyasannikarSo vRttaH / punaH sannikarSa kSaNa eva 'puruSe daNDAsaMsargAgrahastadanantaraM 'viziSTabuddhirjAyate / yataH puruSendriyasannikarSAnanantaraM puruSajJAnakSaNe eva viziSTabuddhisambhavAt puruSajJAnaM na kAraNam / nanu vizeSaNasannikarSo'pi tatra kathaM na kAraNamiti cet, na / pramANAbhAvAt / vizeSaNasannikarSavyatirekeNApi viziSTabuddherjAyamAnatvAt / daNDasmaraNamapi kAraNam, kadAcidanubhavo'pi kAraNam kadAcidvizeSaNasannikarSo'pi kAraNam, paramAvazyakasannikarSo nAstIti vizeSaNajJAnameva kAraNam / nanu saMsargAgrahazabdena saMsarga eva sampanna iti cet, na / 'asaMsarga' iti na tatrAsambandhAbhAvo bodhyate / 'agraha' iti ca' naJA jJAnAbhAvo bodhyate / tena prakRto'rthaH / naJdvayena prakRtArthaH tatraiva bodhyate yatra prathamanaJarthena samaM dvitIyanaJarthAnvayo bhavati / yathA bhUtale ghaTa nAstIti-prathamanaJartho bhavati ghaTAbhAvastena samaM dvitIyanaJarthasyAbhAvalakSaNasyAnvayAt / prakRte ca na tathA / atra prathama naJartho bhavati sambandhAbhAvaH, dvitIyanaJartho bhavatyAdyAbhAvaH, tasya jJAnenaiva samamanvayAt / tena nAtra prakRtyarthAnvayaH / nanu vizeSaNajJAnaviziSyendriyasannikarSayoreva kAraNatvamastvati cet, na / yadA ghaTatvajJAnaM 1. B bhAne. 2. B grahe. 3. B graha eva nocyate 4 B -dvitIyalakSaNe. 5 B -jJAnamasti 6. B sannikarSeNa eva. 7. B viziSTapuruSe. 8. B viziSTaH jAyate 9. Bomits ca. 2010_05 Page #110 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 69 vartate'tha ca ghaTena samamindriyasannikarSo'pyatha ca ghaTe ghaTatvAsaMsargAgraho - yathA'tra ghaTatvaM nAstIti / tadanantaraM ghaTatvaviziSTabuddhirbhavatu, vizeSaNajJAnavizeSyendriyayoH sattvAt / tadanurodhena vizeSaNAsaMsargAgrahasyApi kAraNatvaM vaktavyam / pratibandhakAbhAvasya kAraNatvAt / prakRte pratibandhakaM ca vizeSaNAsaMsargAgrahaH / yathA 'bhUtale ghaTa' ityatra vizeSaNaM bhavati ghaTatvam, vizeSyo bhavati ghaTaH / ghaTe hi yadA ghaTatvasyAsaMsargagraho bhavati - sambandhAbhAvajJAnaM bhavati, tadA ghaTatvaviziSTadhI na jAyateityasaMsargasya pratibandhakatvaM viziSTajJAnaM prati / iti tadabhAvakAraNam, yathA dAhaM prati maNyabhAvaH / nanu vizeSaNajJAnasya kAraNatve kiM pramANamiti cet, viziSTabuddhireva pramANam / vizeSaNajJAnAbhAve tadanudayAt / na ca vizeSa[Na] sannikarSavyatirekeNaiva viziSTajJAnavilamba iti vaacym| evaM ca yadA vizeSaNendriyasannikarSavizeSyendriyasannikarSau staH, tadA samUhAlambanAtmakameva jJAnaM jAyate / yathA daNDapuruSasaMyoga iti, yathA viziSTabuddhau vizeSaNavizeSyasaMsargANAM bhAnaM tathA'trApi trayANAM bhAnam / 1 nanu samUhAlambanaviziSTajJAnayoH ko bheda iti cet, samUhAlambane ca sarveSAM vizeSyatvena bhAnam / viziSTabuddhau ca parasparaM vizeSaNavizeSyatvenaiva / yathA daNDI puruSa ityatra daNDo vizeSaNatayA bhAsate, puruSo vizeSyatayA bhAsate / tayoH sambandhastu saMsargamaryAdayA bhAsate / sambandhoparikazciddharmaHprakAro-na' bhavatItyarthaH / samUhAlambane tu naivam / yathA 2' daNDapuruSasaMyoga' ityatra sarveSAM vizeSyatvenaiva bhAnAt / tato viziSTabuddhiM prati trayamAvazyakamiti / tathA ca yadi nirvikalpaM nAGgIkriyate tadA daivavazAt yatra ghaTatvAsmaraNe sati ghaTena samaM sannikarSo vRttaH / tadanantaraM nirvikalpakaM na jAyate / bhavatAM mate tadanantaraM viziSTabuddhi rna syAt pUrvaM ghaTatvarUpavizeSajJAnAbhAvAt / asmAkaM mate tu ghaTendriyasannikarSAnantaraM .ghaTaghaTatvayorekaM nirvikalpakaM jAyate, paraM ghaTatvasamavAyo na bhAsate / tRtIyakSaNe viziSTajJAnaM ghaTo'yamiti samavAyo na bhAsate / tadbhAne ca savikalpakatvApattiH / ayamatra praghaTTa :ghaTatvanirvikalpake ghaTendriyasannikarSAnantaraM tRtIyakSaNe viziSTajJAnaM ghaTo'yamitirUpaM pramANam / yathA prathamakSaNe ghaTendriyasannikarSaH, dvitIyakSaNe ghaTaghaTatvayornivikalpakaM tadanantaraM tRtIyakSaNe viziSTajJAnameva na syAt / pUrvamanupasthitasya ghaTatvarUpasyAprakArakatvAt / tasya ca lakSaNamagRhItAsaMsargadharmadharmiviSayaikajJAnatvam / viziSTajJAnatvamekapadaM yadi cocyate tadA yatra smaraNAnubhavAtmakaM jJAnadvayaM jAyateyathA gurumate- 'idaM rajatam ' - iti grahaNasmaraNAtmakaM jJAnadvayaM rajatatvasya smaraNamidaM tvasyAnubhava iti / nyAyamate tvekameva jJAnam / dharmadharmiviSayakapadaM cennocyate tadA samUhAlambane'tivyaptiH / tatrApi dharmiviSayatvamastyeva / sarveSAM dharmitvena bhAnAt / tadvAraNAya dharmeti / 1. B kazcitprakAre / 2. B omits saMyoga. 3. B omits iti. 4. B between ghaTaghaTatva.... ghaTatvasamavAyo na bhAsate. 2010_05 om its the reading Page #111 -------------------------------------------------------------------------- ________________ 70 tarkataraGgiNI nanu dhamiviSayaikaikajJAnatvamityevAstviti cet, tadA nivikalpe'tivyAptiH / tatrApi ghaTatvAdeviSayAt / nirvikalpe yadyapi ghaTaH svarUpasan bhAsate, tadapi dharmatvena rUpeNa na bhAsate / tatsambandhaviSayatvAt / agRhItAsaMsargapadaM tu samUhAlambane'tivyAptivAraNArtham / yathA 'daNDapuruSau' ityatra daNDo bhavati dharmaH, puruSo bhavati dharmI, tadviSayatvaM ca samUhAlambane'stIti tadvAraNAyAgRhItetyAdIti na gRhIto'saMsargaH / yatraitAdRzaM dharmadharmiviSayaikajJAnaM yathA 'daNDI puruSaH' ityatra puruSe daNDAsaMsargagraho nAsti / yadA tu daNDAsaMsargAgrahastadA samUhAlambanameva, yathA 2'daNDapuruSau'ityatra puruSe daNDo nAstIti jJAne satyapi daNDapuruSo-iti jJAnodayAditi dik / aniSTeti yathA pravRttiM prati iSTasAdhanatAjJAnaM kAraNaM tathA nivRttiM pratyaniSTasAdhanamiti upakaraNe yathA sarpo'niSTasAdhanamiti jJAnAnnivartate iti dik / (II) sannikarSacatuSTayam / tadgateti pUrvamuktaM guNakriyAdravyajAtipratyakSaM prati saMyuktasamavAyasannikarSa iti / tathA ca parimANamapi yadyapi guNavizeSaM tathApi saMyuktasamavAyi(ya) sannikarSamAtreNa na gRhyate / anyApi kAcanasAmagryapekSyate / sA kA ? ityata Aha-indriyAvayavairiti - yadA ghaTagataM parimANaM gRhyate 'etAvAnghaTa' iti pratyakSe ghaTavayavaiH samamindriyAvayavAnAM saMyogo'pekSyate(1)atha ca ghaTenendriyeNa ca saMyogaH (2) atha ca ghaTavayavairindriyAvayavinA saMyogaH (3) indriyAvayavI, ghaTo'vayavI, anayoH saMyogo'pekSyate (4) / etaccatuSTayasattve evaitAvAniti parimANagraha:-nAnyatheti jIrNAH / navIna mate tu guNasAmAnyapratyakSaM prati saMyuktasamavAya eva sannikarSaH / na ca dUrasthaghaTadiparimANaM kathaM na gRhyata iti vAcyam / tatra dUratvarUpadoSasyaiva pratibandhakatvAditi catuSTayakalpane gauravam / ___ Adipadeti tathA ca parimANAdityatrAdipadena dIrghahRsvatvagrahaNam / etai ca parimANavizeSau "utkarSAditi / yadyapi 'guNaparimANapratyakSaM saMyuktasamavAyasannikarSeNaiva gRhyate tathApi tadgato tkarSAdigrahaNArthaM yathA''yaM etAvAneve'ti jJAnArthasannikarSacatuSTayamepekSyate ityarthaH / (III) SoDhA snnikrssH| atra sannikarSagranthe kinycidvicaaryte| - laukikasannikarSaH SoDheti tatrAdyena dravyasya (1) 1. B viSayakatvAt / 2. B daNDau puruSau 3. B ityarthaH / 4. B uktArthatvAdi. 5. A omits guNa. 6. A om its kiJcid. 2010_05 Page #112 -------------------------------------------------------------------------- ________________ 71 tarkataraGgiNI dvitIyena guNakarmajAtyAdInAM (2) tRtIyena rUpatvAdInAM (3) caturthena zabdasya (4), paJcamena zabdatvAdeH (5) SaSThenAbhAvAdergrahaNamiti (6) nyAyamatam / nanu ghaTAdicAkSuSaM prati cakSurghaTAdisaMyogaH kAraNaM na bhavati, vyabhicArAt / tathAhi yatra ghaTe dvayaNukAvacchedena tryaNukAvacchedena vA cakSuH saMyogo'styanyasyAvRttitvAt 'tatracAkSuSaM pratyakSaM na jAyata iti vyabhicAraH / tadvAraNArthaM sthUlAvayavAvacchedena ghaTacakSuH saMyogaH - kAraNasthaulyaM phalavalakalpyam / yaddravyacakSuHsaMyogAnantaraM pratyakSaM jAyate tadeva sthaulyaM grAhyam / tathA ca kAryakAraNabhAvadvayaM vaktavyam Atmano'vayavAbhAvenaikarUpeNa kAraNatvakalpanAnudayAt / evaM cAtmapratyakSatvena kAryatvam / evamavayavIdravyapratyakSe saMyuktasamavAyasannikarSa eva kAraNam / yadi sthUlAvayavAvacchedenendriyasaMyogasya kAraNatvaM svIkRtya ekaiva kAryakAraNabhAvaH svIkAryaH, tadA''tmani vyabhicAraH / tasya niravayatvAt / tadvyabhicAravAraNArthaM kAryakAraNabhAvadvayaM vaktavyam / AtmapratyakSaM prati AtmamanaH saMyogaH AtmanaH saMyogatvena kAraNam / AtmapratyakSatvena kAryatvamityekaH kAryakAraNabhAvaH / aparastvAtmabhinnadravyapratyakSatvena' kAryatvam / indriyasaMyogatvena kAraNatvamityaparaH / paraM cAtmabhinnadravyapratyakSatvena kAryatvam, na kAraNatvam, (?) cendriyasaMyogasyendriyasaMyogatvena rUpeNa kAryakAraNabhAva iti / na ca rUpAdyanurodhena yathA rUpagrahaNArthaM klRpto yaH saMyuktasamavAyasannikarSaH tenaiva ghaTAdigrahaNasambhave saMyogasya sannikarSatve kiM pramANam, evamavayavIdravyapratyakSe saMyuktasamavAyasannikarSa eva kAraNamiti vAcyam / yadyapi ghaTAdipratyakSasthale saMyuktasamavAyasyaiva pratyAsattitvamucitaM tathApyAtmaviSayakapratyakSArthaM saMyogaH sannikarSaH Avazyaka eva / ekatra klRpto'rtho'nyatra kalpyate iti nyAyena janyadravyapratyakSaM pratyapi saMyogasyaiva kAraNatvamiti maNikAraH / tadapi mandam / yadyapyAtmaviSayakapratyakSaM pratyananyagatyA manaH saMyogasya kAraNatvaM svIkriyate tathApi janyadravyapratyakSaM prati saMyuktasamavAyasyaiva kAraNatvamucitam / na ca vinigamanAviraheNa yathA saMyogo vA kAraNaM saMyuktasamavAyo vA kAraNamiti rUpeNa janyadravyapratyakSaM prati saMyogasyaiva kAraNatvaM saMyuktasamavAyApekSayA saMyogasyaiva laghutvamiti vAcyam / rUpAdiviSayakapratyakSasthale saMyuktasamavAyapratyAsattirAvazyakI / tayaiva pratyAsattyA yadi janyadravyapratyakSa nirvahati, tadA "janyadravyapratyakSaM prati saMyogasya kAraNatve pramANAbhAvAt / na cAtmapratyakSanirvAhArthaM saMyogapratyAsattiriti janyadravyapratyakSArthamapi saMyoga eva 'kAraNamekatraklRpta iti nirvAhAditi vAcyam / AtmapratyakSe''tmanaH tAdAtmyamAdAya saMyuktatAdAtmyasya pratyAsattitvAt / asyArthaH - manaH saMyukto bhavatyAtmA / tasya tAdAtmyaM tatsvarUpam / tena mana:- saMyuktAtmasvarUpameva sannikarSaH / asya sannikarSatve kiM pramANamiti 1. A tatracA. 2. B -tvena tu kA. 3. A omits the reading between paraM.... kAryakAraNabhAva iti. 4. B pratyakSatve. 5. B pratyapi 6. B dravyasAkSAtkAraM pra0 7 B janyapratyakSaM. 8 B kAraNamanyatra 9. B tasya. 2010_05 Page #113 -------------------------------------------------------------------------- ________________ 72 tarkataraGgiNI cet, abhAvAdiviSayakapratyakSArthamayaM sannikarSa: 'svIkArya eva / anyathA'bhAvapratyakSaM na syAt / ayameva vizeSaNavizeSyabhAvo gIyate / indriyasambaddhatAdAtmyameva vizeSaNavizeSyabhAvaH / yathA bhUtale ghaTo nAstItyatra cakSuSA yadA ghaTAbhAvapratyakSaM bhavati tadA cakSuHsaMyuktabhUtalavRttirUpam bhAvatAdAmyaM sannikarSaH / evaM ghaTe ghaTatvasamavAya iti yadA pratyakSaM jAyate tadApi cakSurindriyasaMyuktaghaTavRttitvarUpaM samavAyatAdAtmyaM sannikarSaH / anyathA bhUtale ghaTAbhAva iti samUhAlambane parasparaM vizeSaNavizeSyAbhAvAt jJAnaM na syAt / vizeSaNavizeSyabhAvavyatirekeNApyabhAvapratyakSasambhavAd vyabhicAraH syAt / tAdAtmyaM ca vizeSaNavizeSyabhAvAtiriktapadArthAbhAvAt svarUpameva / tathA cAtmaviSayakapratyakSaM prati manaHsaMyuktAtmatAdAtmyameva snnikrssH| kiM saMyogeneti / bhavatu vA''tmapratyakSatvaM saMyogasya kAryatAvacchedakam / nanu ghaTadipratyakSasthale-kAryakAraNabhAvAntarakalpanArUpAdipratyakSasthale klRptakAryakAraNabhAvakalpyanayaivopapatteH, kiJca sthaulyasyAnugatasyAbhAvenaikarUpeNa kAraNatvakalpanAnudayAt / evaM ca saMyuktasamavAyapratyAsatteH kAryatAvacchedakaM dravyasamavetatvaM janyadravyapratyakSasAdhAraNaM vaktavyam / tathA ca ghaTapratyakSe cakSurindriyasaMyuktaM bhavati kapAlaM tatsamaveto bhavati ghaTaH / ataH pratyakSaM dravyasamavetapratyakSaM bhavati dravyekapAle ghaTasamavAyAt / evaM rUpapratyakSe'pi saMyuktasamavAya eva pratyAsattiH / __ atrAhuH sthUlAvayavAvacchedenetyasya saMyoganiSThaM vaijAtyatAtparya AtmaghaTAdisaMyogasAdhAraNasaMyoganiSTaM vaijAtyaM janakatAvacchedakam / tathA ca-sthaulyasaMyoganiSTho jAtivizeSaH / tato yenAtmamanaHsaMyogavizeSaNAtmaviSayakaM pratyakSaM jAyate, tanniSThAtmapratyakSajanakatAvacchedakAtmamanaH saMyogo tiSThati / "tathA ca janyadravyapratyakSatvaM kAryatAvacchedakamindriyasaMyogatvarUpaM vaijAtyamuktarUpaM kAraNatAvacchedakamiti / tadapi mandam / yatra cakSuHkriyAsamakAlameva kapAlasya ghaTArambhaka saMyogAnukUlaM krm| tadanantaraM cakSuHkriyayA pUrvadezena samaM cakSuSo vibhAgo janitaH / tadanantaraM cakSuSaH pUrvasaMyoganAzo jaatH| tadanantaramekasminneva kSaNe cakSuSA kapAlena samaM saMyogaH / tasminneva kSaNa kapAlakriyayA ghaTArambhakIbhUta kapAladvayasaMyogo vRttastena cakSurindriyakapAlasaMyoga:ghaTAra-mbhakIbhUtakapAladvayasaMyogayoreka eva kSaNaH / tadanantaraM ghaTotpattiH / tadanantaraM ghaTapratyakSam / tanna syaat| ghaTena samaM tadA saMyogAbhAvAt ghttsyaanutpnntvaat| asmAkaM mate tu tadAnImapi ghaTapratyakSaM bhavatyeva / saMyuktasamavAyasattvAt / cakSusaMyuktaM bhavati kapAlam / tatra ghaTasamavAyAt / na ca tatra ghaTapratyakSaM na bhavatyeveti vAcyam / nizcitAvyabhicArakaM rUpaM vihAya sandigdhavyabhicArakatvena rUpeNa tatra kAraNatvakalpanAnudayAditi dik / 1. B svIkAryameva / 2. B sthaulyaM sAnugata. 3. B omits ca. 4. PI. Read ghaTendriyasaMyogo'pi tisstthti| before tathA ca. 2010_05 Page #114 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 73 tathA coktavyabhicArAdeva saMyogasannikarSaH / evamuktarItyA saMyuktasamavAyasyApi pratyAsattitvaM khaNDanIyam / rUpatvAdipratyakSasthale yA klRptA saMyuktasamavetasamavAyAdirUpA pratyAsattiH tayaiva dravyAdipratyakSanirvAhAt / tathAhi yadA ghaTaviSayakaM pratyakSaM jAyate tadA kapAlAvayavakapAlikayA samaM cakSurindriyasaMyogo jAtaH / tadA cakSurindriyasaMyuktA bhavati kapAlikA / tatra samavetaM bhavati kapAlama, tatsamaveto bhavati ghaTaH / iti saMyuktasamavetasamavAya eva pratyAsattiH / evaM rUpAdi pratyakSe'pi 'cakSurindriyasaMyuktaM bhavati kapAlam / tatsamaveto bhavati ghaTaH / tatra rUpasamavAyAt / evaM rUpapratyakSe'pi saMyukto bhavati ghaTaH, tatra samavetaM rUpam , tatra rUpatvasamavAyAt / evaM dravyaguNakarmajAtipratyakSe saMyukte samavetasamavAya eva pratyAsattiH / evamuktarItyA prathamadvitIyAbhAvaH siddhaH / samavAya ucita eva sannikarSaH zrotramindriyaM, zabdo'rthaH / anayoH sannikarSaH samavAya eva / iti samavetasamavAyasyopayogaH / zabdatvapratyakSa eva nAnyetrati dik / nanu saMyogAdisannikarSasya kAraNatve'ndhakArasthasya ghaTacakSusaMyogAnantaraM ghaTapratyakSaM kuto na bhavatIti cet, AlokasaMyogarUpakAraNAntarAbhAvAt / tatsAmagrayAM kasyApi sattvAt / na cAndhakArasya pratibandhakatvena tadabhAvasyaiva pratibandhakAbhAvatvenaiva kAraNatvamiti vAcyam / AlokAbhAvA bhAvatvApekSayA''lokatvasya laghutvAt / anyathA ghaTaM prati daNDAderapi daNDAdyabhAvatvenaiva kAraNatA syAt / nanu yadA 5bhasmatvAcchAdinA vahninA samamandhakAraghaTasaMyogo vartate tadA ghaTapratyakSaM kuto na jAyate''lokasaMyogarUpakAraNasattvAditi cet, na / pramAviziSTatejaHsaMyogasyaiva kAraNatvAt / nanu yadA kiJciddezAvacchedenAlokasaMyogo'pi tatra ghaTAdipratyakSaM kathaM na syAditi cet, na / yaddeze cakSurindriyArthasaMyogastatra deza evAlokasaMyogaH kAraNam / nanvAlokasaMyogasya kAraNatvaM kiM pratyakSamAtre vA'laukika pratyakSamAtre vA cakSurjanyalaukikapratyakSamAtre vA ? nAdyaH, sAmAnyalakSaNapratyAsattijanyapratyakSe vyabhicArAt / AlokAtirekeNApi tatsambhavAt / nApi dvitIyaH, spArzanapratyakSe vyabhicArAt / nApi tRtIyaH, ghaTapratyakSe vyabhicArAt / ghaTatvena sahAlokasya saMyogAbhAvAditi cet, nA cakSurjanyadravyapratyakSa evAlokasya kAraNam / tathA ca yatra viSayatAsambandhena cakSurjanyalaukikapratyakSaM tatra samavAyasambandhenAlokasaMyogaH kAraNam / na cAlokapratyakSe vyabhicAraH AlokasaMyogAbhAvAditi vAcyam / AloketaracAkSuSadravyapratyakSatvaiva(tvasyaiva ?) kAryatAvacchedakatvAt / yadi nIletaraghaTatvavadAloketaradravyacAkSuSapratyakSatvaM kAryatAvacchedakaM na bhavati, tadA''lokasaMyogasya 1. B omits cakSurindriya. 2. B zrotrendriyazabdo. 3. B ghaTasaMyogA.. 4. B cAndhakarAlokasya. 5. B bhasmatvAdivahninA. 6. Pl. add pratyakSatvasya nityajJAnasAdhAraNatA, IzvarajJAne pratyakSatve'pi AlokajanyatvAbhAvAt / / tarka.-10 JainEducation International 2010_05 Page #115 -------------------------------------------------------------------------- ________________ 74 tarkataraGgiNI samavAyatAdAtmyAntarasambandhena kAraNatvaM vAcyam / yatrAlokaviSayaM pratyakSaM jAyate tatra tAdAtmyena yadA dravyAdipratyakSaM jAyate tadA samavAyasambandhena pratyAsattitAvacchedakaM cAnyataratvameva / na cAlokasaMyogatvena kAraNatA, dravyacAkSuSapratyakSatvena kAryatA tadA naktacaraM biDAlolU kAdInAM vyabhicArami (ra: i) ti vAcyam / tatrApi tadIyacakSuniSThAlokanirUpitAlokasaMyogasattvAnna vyabhicAra iti cet, na / yadA tadIyacakSunisRtAlokasaMyogo'ndhakArasthaghaTe'sti tadA'ndhakArasthapuruSasyApi ghaTaviSayakapratyakSApattiH / tadvAraNArthaM tadIyacakSunisRtAlokasaMyogaH tadIyapratyakSaM pratyeva kAraNam / na caivaM kAryakAraNabhAve kalpyamAne sahasravarSaparyantaM kAraNabhAvo dunirupya iti vAcyam / "biDAlAdipratyakSataracAkSuSapratyakSaM pratyAlokasaMyogasya kAraNatvamiti maithilAH / tadasat / nIletaraghaTatvavadviDAlAdipratyakSataracAkSuSapratyakSatvaM kAryatAvacchedakaM na syAditi saMkSepaH / uktagranthe yojanArthamAbhAsaM dadAti nanviti / etAvateti abhAvagrahaM prati saMyuktavizeSaNataiva pratyAsattiruktA / yathA cakSuHsaMyuktaM bhUtalAdi tadvizeSaNatAtatsambaddhatA'bhAvo(ve ?) vartate / bhUtalAbhAvayoH sambandhatvAt / vizeSaNapadena sambaddha eveti / evamukte sati dUSaNamAhatathA satIti pIteti yadA pIte rUpe "raktatvAbhAvapratyakSaM jAyate-iha pItarUpe raktatvaM nAstIti / atrendriyasaMyuktavizeSaNatAvyatirekemapi raktatvAbhAvapratyakSodayAtpItarUpeNa samaM cakSuHsaMyogAbhAvAt / taduddhArArthaM vivakSAntaraM yojayati tdevmitiiti| paJcavidho yo sambandhaH saMyogAdirUpaH tatsambaddhavizeSaNatArUpaH sannikarSaH abhAvagrAhyo vAcyaH / tathA ca bhUtale yadA ghaTadyabhAvo gRhyate tadA saMyuktavizeSaNatA sannikarSaH / [1] yadA tu rUpe karmatvAdyabhAvo gRhyate tadA saMyuktasamavetavizeSaNatAsannikarSaH / cakSuHsaMyuktaghaTasamavetarUpasya vizeSaNatAvartate karmatvAbhAve / (2) yadA tu rUpatve ghaTatvAdyabhAvo gRhyate tadA saMyuktasamavetasamavAyavizeSaNatApratyAsattiH, cakSusaMyuktaghaTasamavetarUpasamavetarUpatvasya vizeSaNatA ghaTatvAbhAve / (3) yadA zabde ghaTatvAbhAvo gRhyate tadA samavetasamavAyasambaddhavizeSaNatApratyAsattiH, AkAzalakSaNazrotrendriyasamavetasamavAyasambaddhatvAt 'ghaTatvAbhAvasyeti / (4) yadA ca zabdatve rUpatvAbhAvo gRhyate tadA samavetasamavAyasambaddhatAsannikarSaH, samaveto bhavati zabdaH tatsamavetaM bhavati zabdatvaM tatsambaddhatA vartate rUpatvAbhAve-iti (5) / evaM samavAyo'pIti mUlam yadA ghaTe ghaTatvasamavAyo gRhyate tadA saMyuktavizeSaNatA cakSuHsaMyuktaghaTasambaddhatvAt samavAyasya / (1) yadA "rUpe rUpatvasamavAyo gRhyate tadA saMyuktasamaveta 1. B -lUkAnAM. 2. A yadi. 3. B. pratyeva pramANaM kAraNam / 4. B -dicAkSuSetaracAkSu.. 5. B omits rUpe. 6. A samavetasambandha. 7. B ghaTAbhAvasyeti. 8. A rUpeNa. 2010_05 Page #116 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 75 sambaddhatA; saMyukto bhavati ghaTaH, tatsamavetaM rUpam, tatsambaddhatA rUpatvasamavAyasya / (2) evaM samavAyagrahe sannikarSadvayameva kAraNam / idameva TIkAkAreNa - SaDvAnyatamapadena vivakSitamityarthaH / // iti sannikarSagranthavyAkhyA / / (IV) bauddhamate pratyakSavicAraH / arthajanyamiti / yadyapi bauddhamate savikalpamapi jJAnaM vartate tathA[pi]teSAM mate nivikalpasyaiva pramANatvAt na savikalpameva pramANam / asadviSayatvAt savikalpasyAprAmANyam, nirvikalpaM tu sadviSayatvAt pramANam / tatra nirvikalpake sadviSayatvaM kutaH ityata Aha-pratyakSamiti tathA ca nirvikalpake paramArthataH 'sattA vyaktiH kAraNam / savikalpake tu sAmAnyasyApi kAraNatvaM naiyAyikaiH svIkriyate / tacca nAsti bauddhamate tasya zazazRGgatulyatvAt / yathA zazazRGgaviSayakaM jJAnaM(a)pramANaM tathA'yaM ghaTa ityapi jJAnamapramANam / ghaTatvAderabhAvena tadviSayakatayA tsyaapraamaannym| savikalpakaM bhramarUpameva / nanu sAmAnyaM yadi bhAvarUpaM na sambhavati tadA'yaM ghaTa ityatra ghaTatvamapi bhAsate tatkimityata Aha-aghaTavyAvRtteriti aghaTavyAvRttipadena ghaTabhinnAnyonyAbhAva gRhyate / tena tanmate ghaTamAtre ghaTa bhinnAnyonyAbhAvaH, tatrAghaTavyAvRttiriti / tathA ca ghaTa itarebhyo bhidyate, ghaTabhinnAnyonyAbhAvavattvAtiti bhedasAdhanam / tathA ca savikalpake ghaTatvasthAnIyaghaTabhinnAnyonyAbhAvaviSayatvAt na pratyakSatvam, sAmAnyasya bhAvarUpAsattvena / abhAvasya tanmate tulyatayA'rthajanyatvAbhAvAnna pratyakSatvam / arthajanyasyaiva pratyakSatvAdityAha - arthajanyamiti svalakSaNamiti nanu bauddhAnAM mate'pramANam, tadaprAmANyasvIkArAt, ghaTamahaM jAnAmItyanuvyavasAya iti cet, tasyApi, savikalpakatvenAprAmANyasvIkArAt / ataH tatsadbhAve pramANaM vadati svalakSaNamiti / tathA ca svameva lakSaNaM jJApakaM / yasyeti nirvikalpakasattve nirvikalpakameva pramANamityAzayArthaH / / anugateti nanu sAmAnya viSayakaM savikalpakaM kathaM pratyakSamityeva vaktumucitaM kimarthamanugatAkAra iti cet, na / anugatAkArapadena sAmAnyasya tucchatvabodhanAdanyonyAbhAva evAnugato dharmaH / tadviSayakaM jJAnamanugatAkAratvapadenocyate / tanmate'bhAvapadArthaH tuccha eva svIkArAt / nanu tanmate kiM pramANamityata Aha-tanmata iti bauddhamate prAmANikaM cedaM yadyastu dezakAlAnugataM na bhavati, atha kSaNikaM bhavati ekadezasthAyi ca bhavati tadeva pramANam / yathAghaTAdyarthaH prAmANiko bhavati, tasya dezakAlAnugatatvaM nAsti / yatra deze ghaTastiSThati tatra dezevyApyaM na tiSThati, yathA 'gRhe ghaTa' iti gRhItvA'vacchedena na tiSThati / ataH dezena samamanugato'vyApakaH / evaM 1. B -samavAyastasya. 2. B sati. 3. B jJAnaM pramANam. 2010_05 Page #117 -------------------------------------------------------------------------- ________________ 76 tarkataraGgiNI kAlenApi samamavyApaka: sthUlakAlavyApakatvAbhAvAt / ghaTAdyarthaH tanmate kSaNiko'pi bhavati, ekadezasthAyyapi bhavatIti ghaTarUpo'rthaH prAmANika ityarthaH / ghaTatvAdirUpaM sAmAnyaM ca na tathA / tasya dezakAlAnugatatvAtvyApakatvAt / dezAnugatatvaM nityatvAt / kAlAnugatatvamakSaNikatvamapi, nitytvaat| anekadezavRttitvamapIti sAmAnyaviSayakaM savikalpakaM na pratyakSamiti teSAmAzayaH / nyAyamatena savikalpakasya pratyakSatvaM sAdhayati-prathamata iti yathA ghaTa ityuccAre'nyonyAbhAvatvaprakArakaM jJAnaM na jAyate, jAyate ca ghaTatvaprakArakaM tathA ghaTatvasyA "bhAvatvakalpane gorava iti bhAvaH / tuSyatu durjanyAyenetyAha-abhAvarUpatve'pIti abhAvo'pi prAmANikaH / tatra hetuH-yathA tasyApi kAryajanakatvAt / deze iti dezakAlavyApakatvaM tucchatve tvayA ya: prayojaka: uktaH sa ca dvayoH bauddhanaiyAyikayoH mate na siddhaH / naiyAyikamate dezakAlAnugatasyAbhAvasya tucchatve sAdhye'prayojakatvAt anukUlatarkAbhAvAdaprayojakatvam / naiyAyikaiH kSaNikatvamapi kutrApi na svIkriyate ityarthaH / __[vyAkhyAtaM pratyakSam // ] [9] // anumAna-nirUpaNam // (1) anumAnalakSaNam / - idAnImanumAnaM nirUpyate / liGgeti "anumAnasyedaM lakSaNam / tathA ca liGgasya-sAdhanasya parAmarzo jJAnaM tadanumAnamityarthaH / carameti caramakAraNatvaM nAma vyApArAbhAvatve sati kAraNatvam / vyApArAbhAvAtkAraNatvaM nAsti / tadabhAvAcca pramANatvAbhAvaH / tadA(da)bhAvAccAnumAnatvAbhAvaH / atra hetumAha-sAmAnyAbhAva iti pramAkaraNatvarUpasAmAnyAbhAve'numitikaraNatvarUpavizeSeNa sthAtumazakyatvAdityarthaH / / doSAntaramAha liGgeti parAmarzapadena vyAptiviSayakaM pratyakSa(pakSa)dharmatAjJAnam / tathAhi 'vahnivyApyadhUmavAnayam'-ityanumAne vyAptirviSayIbhUtA bhavati / vyApyatvaM nAma vyAptipratiyogikatvaMvyAptinirUpyatvamiti yAvat / tenAtra jJAne vyAptiH viSayatvena bhAsate, pakSadharmatA'pi matub pratyayena bhAsate / yathA-'dhUmavAnayam' iti / pakSavRttidhUme vahninirUpitA vyAptiH / parvatavartitvaM ca pakSadharmatArUpam-viSayatayA'numAnarUpajJAne bhAsate ityarthaH // 1. B -'pi na bhavati. 2. B omits ca. 3. This pratIka is not found in the available text of ta. bhA. pra. 4. B syAbhAva. 5. B -sya lakSa. 6. B -karaNaM. 7. A tadbhAvA.. 2010_05 Page #118 -------------------------------------------------------------------------- ________________ 77 tarkataraGgiNI atrAtivyAptimAha dhUme iti 'dhUmo vahnivyApyAlokaH parvatavRttiriti' smuuhaalmbne'tivyaaptiH| etasyApi vyAptiviSayakapakSadharmatAviSayakajJAnatvAt / vyApti gRhItA dhUme, pakSadharmatA cAloke iti / etadvAraNArthaM 'vivakSAM karoti-ekasminniti tathA caikatradharmiNyubhayaviSayakatvaM vivakSitaM tena nAtivyAptiH / tathApyuktalakSaNe doSAntaramAha-vyatirekIti yathA-'pRthivI itarebhyo bhidyate, pRthivItvAt,', ityatra yatretarabhedAbhAvaH tatra pRthivItvAbhAvaH, yathA jalam, tathA cAyam-itarabhedAbhAvavyApyapRthivItvAbhAvapratiyogitvavartIti parAmarzaH / atrAvyAptiH / katham ? pakSadharmaM pRthivItve vyApteraviSayakatvAt / vyAptistu pRthivItvAbhAve itarabhedAbhAvasya bhAsate / tathA caikatradharmiNyubhayaviSayakatvAdavyAptirityAzaGkArthaH / samAdhatte-eteSAmiti yeSAM jIrNAnAM mate liGgaparAmarzo'numAnaM teSAM mate phalAyogavyavacchinnaM kAraNaM karaNamiti na vyApAravattvam / tanmate nirvyApArasyApi karaNatvAt / ativyAptimavyAptiM coddharativyabhicAreti vyabhicArajJAnasya virodhI yatpakSadharmatAjJAnaM tadeva liGgaparAmarzapadenocyate / tathA ca samUhAlambane vyabhicArajJAnavirodhipakSadharmatAjJAnatvaM nAsti / kathamiti cet 'Aloko vaDhya bhAvavadvatti'riti vyabhicArajJAne satyapi dhUmo vahnivyApyAlokaH parvatavRttiriti jJAnodayAt / tathA ca vyabhicArajJAnavirodhitvAbhAvena samUhAlambena nAtivyAptiH / vyatirekiNyavyAptimuddharati-dhUme iti yathA'nvayavyAptau dhUmo vahnivyApya iti jJAne vidyamAne vayabhAvavRttidhUma iti vybhicaarjnyaanaabhaavaat| yato vyApyapadamadhye vahnisAmAnAdhikaraNyaM dhUme gRhItaM tato vayabhAvasamAnAdhikaraNyaM jJAnaM na bhavatIti vyabhicArajJAnavirodhitvam / vyatirekiNyapi yathA vahyabhAvavyApakIbhUtAbhAvadhUmAbhAvapratiyogi dhUmavAnayamiti vyatirekI parAmarza vidyamAne dhUmAbhAvo vaqyabhAvAsamAnAdhikaraNa iti vyabhicArajJAnAnudayAt vyabhicArajJAnavirodhitvamubhayoH parAmarzayorapyastIti / ubhayathApIti yadA 'dhUmo vahnivyApya' ityanvayaparAmarza jAte dhUme valyabhAvasAmAnAdhikaraNyaM gRhItumazakyam / atha ca vyatirekiNyapi valyabhAvavyApyadhUmAbhAva iti dvitIyajJAne vidyamAne dhUmo vaDhyabhAvavRttariti jJAnAnudayAdityarthaH / bhrAntaH zaGkate-nanvitIti tathA cAnumitikaraNatvAvacchedena liGgaparAmarza iti lakSaNaM kriyte| tena lakSyatAvacchedakalakSaNayowdhikaraNatvAllakSaNaM na sambhavati / lakSyatAvacchedakamanumitikaraNatvamanumAne tiSThati / liGgaparAmarzatvaM ca liGgaparAmarza iti vyadhikaraNatA / etadevAha anumAnasya lakSaNaM liGgaparAmarzatvam / lakSyatAvacchedakaM cAnumitikaraNatvam / uktarItyA'nayoH sAmAnAdhikaraNyamityarthaH / sAmAnAdhikaraNyamiti yallakSaNaM liGgaparAmarzarUpaM tadeva lakSyamanumitikaraNarUpam / tatra parAmarzatvAnunumitikaraNatvayoH vRtteH sAmAnAdhikaraNyasattvAcchaGkAkartA bhrAnta 1. B vivakSAntaraM. 2. B yatra yatre. 3. B jalamiti. 4. B anAtivyAptiH / 5. B omits iti / 2010_05 Page #119 -------------------------------------------------------------------------- ________________ 78 tarkataraGgiNI ityarthaH / (II) liGgalakSaNam / vyAptIti vyAptibalena vyAptiviziSTatvena yadgamakaM-arthajJAnajanakatvaM talliGgamityarthaH / liGgalakSaNaM pakSatAyAmiti vyAptimAzaGkate-nanviti tathA ca vyApti sahakAra(ri)NIM kRtvA pakSatayA'pyarthajJAnaMvaDhyAdijJAnaM janyata eveti mizramate pakSatAjanyatve sati parAmarzajanyatvamanumitilakSaNam / satyantaM saMzayaviparyayottarapratyakSe'tivyAptivAraNArtham / 'siSAdhayiSAvirahasahakRtasAdhakamAnasiSAdhayiSAvirahasakRtasiddhyanyonyAbhAvaH pakSatA / atra saMzayottarapratyakSe siSAdhayiSA virahasahakRtasAdhakamAnasya sannikarSasya sattvAnna pakSatA / yadyapi siddhibhAvo'sti tathApi na sAdhakamAnAbhAva iti / tathA ca yathA liGgasya dhUmAdervyAptibalenArthagamakatvaM vartate tathA pakSatAyA api vyAptibalenArthagamakatvaM vartate / dhUmapakSAdInAmapi sarveSAmapi kAraNatvAlliGgalakSaNaM pakSatAyAmativyAptamityAzaGkArthaH / uddharati-vyAptimata iti tathA ca vyAptimattve satyarthagamakaM liGgAmiti liGgalakSaNam / tathA ca pakSatAyAH sAdhakamAnAdyabhAvarUpAyAH pratibandhakAbhAvatvena kAraNatvaM sAdhakamAnAdyabhAve ca vahninirUpitA vyAptirnAstIti nAtivyAptiH / na ceti 'jalaM pRthivItvavat, ghaTatvAt'-ityatra ghaTatvarUpaM liGgasya vyAptimattve sati arthagamakatvaM vartate / tenAtivyAptirityAdau-'hRdo vahnimAn, dhUmAt;'-ityAdau svarUpAsiddhe'tivyAptiH / pakSeti tathA ca tatra hetoH pakSadharmatAbhAvAnnAtivyAptirityarthaH / (III) vyAptinirUpaNam / sAhacaryeti atra niyamapadenAvyabhicAritvamAtraM grAhyam / tathA cAvyabhicAritve sati yasya yena samaM sahacArastatra tasya sA vyAptiH / yathA yatra dhUmastatra vahnirityaM sahacAro'vyabhicAraviziSTo bhavatIti vahninirUpitA vyAptiH dhUme / anyathA niyamapadenaiva vyAptisvarUpa prApte sahacArapadaM vyarthameva, syAt / yadyavyabhicAripadaM na dIyate tadA 'dhUmavAn, vahveriti vyabhicAriNyapi dhUmasAmAnAdhikaraNyarUpasahacArasya vahnAvapi sattvAdativyAptiH / ata uktamavyabhicArIti / sahacaryaM sAdhyasAdhanayoH sAmAnAdhikaraNyam / tathA ca vyabhicAribhAvaviziSTasAdhyasAmAnAdhikaraNyarUpA sAdhyasya hetuniSThApattiH / anekapadArthaghaTitasAmAnAdhikaraNyarUpaH sambandhaH, natveka eva padArtha iti / gacchati cedaM lakSaNaM 'vahnimAn, dhUmAt'-ityatra / -yathA vayabhAvavaddhRttitve sati vahnisAmAnAdhikaraNyaM dhUme,-vahninirUpitA vyAptiH / na cedaM vyabhicAriNi gacchati / tatra dhUmAbhAvavadvRttitve sati sAdhyasAmAnAdhikaraNyaM nAsti / vahneH dhUmAbhAvavatyapi vRttimattvAt / tathA cAyaM lakSaNArtha:-sAdhyAbhAvavadvRttitve sati 1. B -sahakRtasAdhanasiSA.. 2. A liGgamiti. 2010_05 Page #120 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 79 sAdhyasAmAnAdhikaraNyam / 'satyantamAtropAdAne''kAze'tivyAptiH / tadvAraNArtham / yathA'yaM vahnimAna AkAzAt,' ityatra svarUpAsiddhe'tivyAptiH / tasyApi sAdhyAbhAvavattyavRttitvAt tsyaavRttipdaarthtvaat| ata uktaM sAdhyasAmAnAdhikaraNyapadam / satyantaM vyabhicAriNyativyAptivAraNAyeti / nanu niyama eva vyAptiH, vyarthaM sAhacaryapadamiti cet na / siddhasya sAhacaryapadasya gatizcintanIyeti nyAyAt / niyamapadena vyabhicAramAtraM bodhyate / sAhacaryeNa ca sAmAnAdhikaraNamAtram, ubhAbhyAM militvA vyAptirbodhyate / tathA ca vyabhicAraH / bhAvaviziSTasAdhyasAmAnAdhikaraNyaM vyAptiriti bhAvaH / niyamapadArthaM vicArayati-nanviti svazabdena hetuH dhUmAdiH / tatsamAnAdhikaraNo yo'tyantAbhAvo ghaTAdInAM tadapratiyogi yatsAmAnAdhikaraNyaM tadadhikaraNAdhikaraNatvahetuniSThA vyAptiH / gacchati cedaM 'vahnimAn dhUmAt' ityatra dhUmasamAnAdhikaraNo yo'tyantAbhAvo hRdatvAdInAM tadapratiyogitvaM sAdhyevahnau, tadviziSTa-apratiyogiviziSTasya vahna: sAmAnAdhikaraNyaM vayadhikaraNatvarUpaM dhUme tisstthti| na gacchati cedaM vyabhicAriNi 'dhUmavAn vahne:'-ityatra vahnisamAnAdhikaraNo'tyantAbhAvo yathA dravyatvAdInAM vartate tathA dhUmasyApi; tadapratiyogI dhUmo na bhavati / tathA taptAyogolake dhUmAtyantAbhAvasattvAtpratiyogitvameva dhUmasyeti dhUmanirUpitA vahniniSThA na vyAptiH / nanvatra svapadena sAdhyameva 'kathaM na svIkartavyamiti cet, na / vyabhicAriNyativyApteH / nanu vahnimAn dhUmAt'-ityatra saddhahetAvavyApti, dhUmasamAnAdhikaraNo vaDheratyantAbhAvaH6, tathAhi dhUmAdhikaraNedhUmAvayave vaDheratyantAbhAvasattvena tadapratiyogibhAvAt vahveriti cet, na / hetutAvacchedakasambandho na hetvadhikaraNo grAhyaH / prakRte tu hetutAvacchedakasambandho saMyogasambandhaH / tena sambandhena dhUmAdhikaraNe mahAnasAdau vaDheratyantAbhAvo nAsti / vartate ca ghaTAdInAm / tadapratiyogitvaM vahrAvastIti nAtivyAptiH / yena sambandhena hetuH kriyate saH sambandho hetutAvacchedaka iti / nanu tathApi tatraivAvyAptiH / katham ? saMyogasambandhena dhUmAdhikaraNe mahAnasAdau vahnaH samavAyasambandhenAtyantAbhAvasattvena vahnaH tatpratiyogitvAt, yadyapi mahAnasAdau saMyogasambandhena vahnistiSThati tathApi samavAyasambandhAvacchinnapratiyogitAko'bhAvo vahne--mAdhikaraNe tiSThatIti cet, n| tarhi sAdhyatAvacchedakasambandhena yasya kasyApyabhAvo hetutAvacchedakasambandhena hetvadhikaraNe grAhyaH / prakRte tu sAdhyatAvacchedakasambandho bhavati saMyogasambandhaH / hetutAvacchedakasambandho'pi saMyogasambandhaH / mibhairapyayamevArtho grAhyaH / sAmAnAdhikaraNyaM praviSTasambandhapadenocyate / ayamarthaH-yathA grAhyaM yatsAmAnAdhikaraNyaM tatra praviSTo'yaM sambandhaH / tena sambandhena hetvadhikaraNe tenaiva grAhyaH, sAmAnAdhikaraNyapraviSTasambandhenAbhAvo 1. B asatyanta. 2. B omits ataH. 3. B repeats gatizcintanIyA. 4. B -karaNarUpaM. 5. B tatkathaM. 6. A bhAvo'stIti. 2010_05 Page #121 -------------------------------------------------------------------------- ________________ 80 tarkataraGgiNI grAhya iti gIyate / prakRte tu grAhyaM yatsAmAnAdhikaraNyaM vahninirUpitaM-dhUmaniSThaM sAmAnAdhikaraNyam, tatra praviSTo yo sambandhaH-saMyogasambandhaH / tathA ca yatra saMyogasambandhena dhUmastatra saMyogasambandhena vahniriti / tathA ca saMyogasambandhena dhUmAdhikaraNe mahAnasAdau yo yo'tyantAbhAvastadapratiyatogitvaM vahnAvastIti naativyaaptiriti| nanu tathApyatraiva saddhetAvavyAptiH / saMyogasambanadhena dhUmAdhikaraNe mahAnasAdAvapi tArNAtArNobhayavayabhAvo vartata eva / tathA cobhayatvAvacchinapratiyogikAbhAvapratiyogitvAdvahanevyAptiriti cet na / abhAvasya pratiyogivyadhikaraNavizeSitatvAt / tathA ca pratiyogivyadhikaraNahetusambandhena hetvadhikaraNavRttisAdhyatAvacchedakasambandhenAtyantAbhAva-pratiyogisAdhyasAmAnAdhikaraNyaM vyAptiH / pratiyogivaiyadhikaraNyaM ca pratiyogyadhikaraNAnadhikaraNatvam / 'vahnimAn dhUmAt', ityatra dhUmAdhikaraNe yaH tArNAtArNobhayavalyabhAvo vartate saH pratiyogivyAdhikaraNo na bhavati / yadyapi tArNAtArNobhayatvaM pratiyogitAvacchedakaM tathApi pratiyogI tu vahnisAmAnya evaiti vayadhikaraNe yo vahnaratyantAbhAvaH sa tu pratiyogisamAnAdhikaraNa eveti nAvyAptiH / nanu vA bhUtatvamUrtatvobhayavat mUrtatvAdityatra vyabhicAriNyativyAptiH kathamiti cet, mUrtatvasamAnAdhikaraNapratiyogivyadhikaraNabhUtatvamUrtatvobhayAbhAvo na bhavati / mUrtatvAdhikaraNe manasi yadyapi bhUtatvamUrtatvobhayatvAvacchinapratiyogitAkAbhAvo vartate tathApi san pratiyogivyadhikaraNo manasi mUrtatvarUpapratiyoginaH sattvAt / tathA cAyaM pratiyogisamAnAdhikaraNa evAbhAvaH / pratiyogivyadhikaraNAbhAvastu mUrtatvAdhikaraNe manasi guNatvAdInAmeva, tadapratiyogitvaM ca bhUtatvamUrtatvobhayaM bhavati, tatsAmAnAdhikaraNyaM mUrtatve varIvati / tatA coktaM vyabhicAriNyativyAsiriti cet, na / pratiyogitAvacchedakAvacchinnapratiyogivyadhikaraNasya vivakSitatvAt / uktavyabhicAriNi ca yadyapi mUrtatvAdhikaraNe manasi yo vartate bhUtatvamUrtatvayo ubhayAbhAvaH, sa pratiyogivyadhikaraNo na bhavati mUrtatvasya pratiyoginaH tvatra sattvAt, tathApi pratiyogitAvacchedakAvacchinnapratiyogivyadhikaraNo bhavatyeva / pratiyogitAvacchedakaM coktarUpobhayatvam / tadavacchinnamubhayaM bhUtatvamUrtatvarUpam / tena samamasamAnAdhikaraNo bhUtatvamUrtatvobhayAbhAvo bhavati / tatpratiyogitvaM cobhasyeti nAtivyAptiH / nanu tathApIdaM jalAdidravyaM guNakarmAnyatvaviziSTasattvAdityatra saddhetAvavyAptiH / yatra guNakarmAnyaviziSTaM sattvaM tatra dravyatvamastyeveti saddhetuH / avyAptiryathA-hetvadhikaraNe guNAdau yathA ghaTatvAdInAmatyantAbhAvo vartate, tathA pratiyogitAvacchedakAvacchinnapratiyogi-vyadhikaraNadravyatvasAdhyAtyantAbhAvo'pi vartate / guNe yo dravyatvAbhAvo vartate saH / pratiyogitAvacchedakaM yadravyatvaM tadavacchinnaM bhavati dravyam, tena samaM vyadhikaraNo bhavati guNaniSTho dravyatvAbhAvaH / tatpratiyogitvaM ca 1. B repeats this line between tathA ca....vahniriti / Perhaps a scribal error. 2. B dravyarUpa.. 3. B guNa. 4. There might be some word like tathaiva after saH in order to complete the reference. 2010_05 Page #122 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 81 dravyatve'stItyatra dravyatvAbhAvapratiyogitvAt dravyatvasyetyativyAptiriti cet, na / hetutAvacchedakAvacchinnahetvadhikaraNatvasya vivakSitatvAt / prakRte ca hetutAvacchedakAvacchinno heturbhavati guNakarmAnyatva-viziSTasattArUpaH / tadadhikaraNaM ca guNAdikaM na bhavatyeva / bhavati ca tadadhikaraNaM dravyamAtram / tatra dravyamAne dravyatvarUpasAdhyAbhAvo nAsti / bhavati ca dravye'bhAvo guNatvAdInAm / tadapratiyogi bhavati dravyatvam / tatsAmAnAdhikaraNyaM ca guNakarmAnyatvaviziSTasattve'sti / dravyatvanirUpitA guNakarmAnyatva-viziSTasattArUpaM(pa?)hetuniSThA vyAptiriti nAtivyAptiH / nanu tathApi 'vahnimAna dhUmAt', ityatraitAvati vivakSite'pyavyAptiH / tathAhi hetutAvacchedaka dhUmatvarUpAvacchinnadhUmasamAnAdhikaraNo yaH pratiyogitAvacchedi(da)kAvacchinna pratiyogi-vyadhikaraNa: pUrvakSaNaviziSTavayabhAvo vartate / tathA dvitIyakSaNe pUrvakSaNaviziSTo vahnirnAsti / bhavati ca pratiyogitAvacchedakaM 'pUrvakSaNaviziSTavahnitvam / tadavacchinno bhavati ca pUrvakSaNaviziSTo vhniH| tena samaM pUrvakSaNaviziSTavalyabhAvo vyadhikaraNo bhavati / uttarakSaNe pUrvakSaNaviziSTavaterasattvAt / tatpratiyogitvAdvaDherityavyAptiriti cet, na / hetutAvacchedakAvacchinahetu-samAnAdhikaraNapratiyogitAvacchedakAvacchinna pratiyogivyadhikaraNAt yatrAbhAvapratiyogitAnavacchedakaM yatsAdhyatAvacchedakaM tadavacchinnasAmAnAdhikaraNyam / hetutAvacchedakAvacchinne sAdhyatAvacchedakAvacchinnasAdhyanirUpitA vyAptirityarthaH / tena pUrvaM yA'vyAptirdattA sA na lagati / dhUmatvAvacchinnadhUmasamAnAdhikaraNo yo vartate pratiyogitAvacchedakAvacchinnapratiyogivyadhikaraNaH pUrvakSaNavartitvaviziSTavalyAbhAvaH, tasya pratiyogitAcchedakaM pUrvakSaNavRttitvaviziSTavahnitvamanavacchedakaM ca sAdhyatAvacchedakaM zuddhaM vahnitvarUpam / tadavacchinno bhavati vahniH / tatsAmAnAdhikaraNyaM dhUme'stIti nAvyAptiH / ityalaM vistareNa / adhikaM ziromaNiTippaNe jJeyam / prakRtaM prastUyate svasamAnAdhikaraNeti atra dUSaNaM yathAzrute udbhAvayati-idamiti bhavati cAyaM saddhetuH / 'yatra dravyatvaM tatra tatra saMyogaH |'-iyN daizikI vyAptiH / dravyatvasamAnAdhikaraNo yathA guNatvAdInAmatyantAbhAvastathA saMyogAtyantAbhAvo'pi vartate / saMyogasyAvyApyavRttitvAt / tasya pratiyogI bhavati saMyogaH / tataH svasamAnAdhikaraNAtyantAbhAvApratiyogitvAbhAvAdavyAptirityarthaH / tathA ca 'vRkSaHkapisaMyogI / etattvAt' / ityatra saddhetAvavyAptiH / yathA etattvAdhikaraNe vRkSe kapisaMyogAtyantAbhAvasya mUlAnavacchedena sattvAt / 'vRkSaH kapisaMyogI, dravyatvAt / ' ayaM hetvAbhAsaH, ghaTAdau vyabhicArAt / 1. B - bhavati pUrva.. 2. tatsA.. tarka.-11 ___ 2010_05 Page #123 -------------------------------------------------------------------------- ________________ tarkataraGgiNI vastutaH vyApterlakSaNAntaramAha-sAdhyAtyantAbhAveti sAdhyAtyantAbhAvavAnyopadArthaH tatredaMgAmitvaM tadvattitvaM hetau vyAptirityarthaH / idaM dUSayati-ghaTa iti - atrabhidheyatvaM sAdhyam, prameyatvaM hetuH / abhidheyatvAtyantAbhAvo'prasiddha iti tadghaTitasAdhyAtyantAbhAvagAmitvamapyaprasiddha syAdityarthaH / nanu tathApi 'ghaTo'bhidheyaH' ityatrApyabhidheyatvAbhAvaH samavAyasambandhAdinA prasiddha eveti cet, na / sAdhyatAvacchedakasambandhena sAdhyAbhAvo vivakSitaH / hetutAvacchedakasambandhena sAdhyAbhAvavadgAmitvaM vivakSitam / yathA 'ghaTo'bhidheyaH' iti / atra sAdhyatAvacchedakasambandho bhavati svarUpasambandhaH, svataH svarUpasambandhenAbhidheyatvAbhAvasyAprasiddhyA'vyAptirityarthaH / hetutAvacchedakasambandhavivakSayA tu vyabhicAriNi nAtivyAptiH / yathA 'dhUmavAn, vahne:'-ityatra sAdhyatAvacchedakasambandhena saMyogasambandhena sAdhyAbhAvavadbhavatyayogolakam / tatra hetutAvacchedakasambandhena saMyogasambandhenAyogolakavRttitvasya sattvAnnAtivyAptiH / nanu samavAyatayA vAcyatvAbhAvo ghaTa eva prasiddha iti cet, na / vyabhicArAt / tathA hIdaM vAcyam-'jJeyatvAt' ityatra samavAyatayA vAcyatvAbhAvAdhikaraNe ghaTatvasya jJeyasya sattvAt / nanu pAribhASikamevAvyabhicaritatvaM vaktavyam / yathA yatsamAnAdhikaraNAH sAdhyatAvacchedakAvacchinnavyApakatAvacchedakapratiyogikAH yAvanto'bhAvAH pratiyogisamAnAdhikaraNAH yad(da?)vyabhicAritatvaM vyAptiH / yatpadena hetuH-tatsamAnAdhikaraNAH hetvadhikaraNakaraNAH / sAdhyatAvacchedakAvacchinnasya vyApakatAvacchedikA pratiyogitA yeSAmabhAvAnAM-tAdRzA abhAvA grAhyAH / teSAM ya pratiyogI tena samaM sAmAnAdhikaraNyaM hetoH yathA cedaM gacchati cedaM (?) 'vahnimAn dhUmAt' atra yathA dhUmasamAnAdhikaraNa: sAdhyavahnitvAvacchitravyApakatAvacchedakapratiyogitAkAbhAvo bhavati ghaTatvena vayabhAvaH / yatra yatra vahnitvAvacchinno vahniH tatra tatra ghaTatvena vayabhAvapratiyogI / tathA ca vahniniSThA yA pratiyogitA sAdhyatAvacchedakAvacchinnavyApakatAvacchedikA "jAtA / etAdRzAbhAvasya pratiyogI yo vahnilakSaNastena samaM dhUmasya sAmAnAdhikaraNyaM tiSThati / paraM dhUmasamAnAdhikaraNo vahnitvAvacchinapratiyogitAko'bhavAstu na sambhavatyeva / tasya valyadhikaraNatvAt / hetvadhikaraNe parvatAdau vyadhikaraNadharmAvacchinna pratiyogitAkAbhAva evAyAsyati / sa ca ghaTatvAdinA vayabhAva iti saddhetau lakSaNaM gatam / na gacchati cedaM vyabhicAriNi / yathA 'dhUmavAn vahne:', ityatra vahnisamAnAdhikaraNaH sAdhyatAvacchedakAvacchinnavyAptyavacchedakapratiyogitAkAbhAvAnAM madhye yathA ghaTatvena dhUmAbhAvo bhavati tathA dhUmatvAvacchinnapratiyogitAkAbhAvo'pi bhavati / tathA yatra yatra dhUmatvAvacchinno dhUmastatra tatra dhUmatvAvacchinnapratiyogitAkAbhAvapratiyogI bhavati dhUmaH / tatsAmAnAdhikaraNyaM hetvadhikaraNAvacchedena vahnau nAsti / ayogolake 1. B taduditasA.. 2. B tathA 'ghaTo.. 3. B ghaTAdau. 4. B jAtiH. 2010_05 Page #124 -------------------------------------------------------------------------- ________________ tarkataraGgiNI dhUmAdi[a] bhAvAt / dhUmasAmAnAdhikaraNyAbhAvAt vyabhicAriNi na gacchati / gacchati cedaM'ghaTo'bhidheyaH, prameyatvAt', ityatra prameyatvasya samAnAdhikaraNaH sAdhyatAvacchedakAvacchinavyApakatAvacchedakapratiyogitAko bhavati / ghaTatvenAbhidheyatvAbhAve tasya ca yatra yatrAbhidheyatvAvacchinnamabhidheyatvaM tatra tatra ghaTatvenAbhidheyatvAbhAvapratiyogyabhidheyatvameva / tatsAmAnAdhikaraNyaM ca prameyatve tiSThatIti tatrApi vyAptilakSaNagamanam / vyadhikaraNadharmAvacchinnaprati-yogitAkAbhAvamAdAya lakSaNasAmaJjasyamiti bhAvaH / nanu 'yat'padena sAdhyameva kathaM na grAhyamiti cet, na / aGgulidvayasaMyogo'bhAvavAnAkAzAdityatra sAdhyo bhavatyaGgalidvayasaMyogAbhAvaH / tathA ca sAdhyatAvacchedakAvacchinavyApakatAvacchedakapratiyogitAkA bhAvobhavatyaGgalidvayasaMyogAbhAvAbhAvo'GgalidvayasaMyogarUpaH / yatra yatrAlidvayasaMyogAbhAvatvAvacchinAGgalidvayasaMyogAbhAvAbhAva pratiyogIti, etAdRzAbhAvasya pratiyogI bhavatyaGgalidvayasaMyogAbhAvAbhAvaH / tena samaM hetorAkAzAbhAvasya hetvadhikaraNAvacchedena AkAzatvAdhikaraNAvacchedena samAnAdhikaraNyAbhAvAdavyAptiH / tadarthaM hetupadaM kRtam / tathA ca hetusamAnAdhikaraNAkAzAbhAvasamAnAdhikaraNa: aGgalidvayasaMyogAbhAvatvAvacchinnapratiyogitAko'bhAvo nAsti / katham ? aGgalidvayasaMyogatvAbhAvatvAvacchinapratiyogitAkAbhAvasyAGgalidvayasaMyogarUpatvAt / tathA caitAdRzo'bhAvo guNatvena vAcyatvAbhAvo grAhyaH / bhavati cAyaM sAdhyatAvacchedakAvacchinnavyApakatAva-cchedakapratiyogitAkaH / yatra yatrAGgalidvayasaMyogAbhAvatvAvacchinno'GgalidvayasaMyogAbhAvastatra tatra guNatvena vAcyatvAbhAvapratiyogI bhavati vAcyatvam, tatsAmAnAdhikaraNyaM hetvadhikaraNAvacchedena samAnAdhikaraNyaM tiSThatyAkAzAbhAve iti pUrvAnumAne nAtivyAptiH / nanu 'yat'padaM na dAtavyameveti cet, na / 'AtmA, jJAnAt' ityatra saddhetau tddaane'vyaaptiH| tathAhi hetusamAnAdhikaraNapadatyAge 'AtmA, jJAnAt' ityanumAne yathA''tmatvaM sAdhyaM tathA cAtmAvacchitravyApakatA'vacchedakapratiyogitAkAbhAvaH AtmatvAvacchinnapratiyogitAkAbhAvaH / tathAhi 'yatra yatrAtmatvAvacchinnAtmatvaM tatra tatrAtmatvAvacchinnapratiyogitAkAbhAvapratiyogyAtmatvarUpaM-' tatsAmAnAdhikaraNyamAtmatvAbhAvaviziSTahetvadhikaraNAvacchedena jJAne svaviziSTahetvasamAnAdhikaraNAprasiddhathA'vyAptiH / tadvAraNArthaM- 'yatsamAnAdhikaraNaM' padam / na ca hetusamAnAdhikaraNapadadAne 'vahnimAn dhUmAt' ityatrAvyAptiH, yathA sAdhyatAvac chedakapratiyogitAkAbhAvo vahnitvAvacchinnapratiyogitAkAbhAvo bhavati, yathA 'yatra yatra vahnitvAvacchinno vahniH, tatra tatra vahnitvAvacchinnapratiyogitAkAbhAvapratiyogI vahnirUpaH' tatsAmAnAdhikaraNyaM vilyabhAvaviziSTa1. B pratiyogitAko'bhA.. 2. B kRtya(tvA ?). 3. B jJAne hetvadhikaraNA.. 4. B svaviziSTayatsAmA.. 5. B padAdAne. 6. omits vahni.. 2010_05 Page #125 -------------------------------------------------------------------------- ________________ 84 tarkataraGgiNI dhUmAdhikaraNaprasiddhyA vahyabhAvaviziSTahetvadhikaraNAvacchedena dhUmo vaa|'stiiti vAcyam / dhUmAdhikaraNasyApi kAlikasambandhena valyabhAvAdhikaraNatvAt janyamAtrasya kAlopAdhitvAt / yathA valyabhAvena samaM kAla eva sambandhaH-idAnIM valyabhAva ityatrAsminkSaNe valyabhAvaH pratIyate / tathA ca 'parvatAdInAmapi kSaNatvAt parvatavatitvaM vayabhAvasya vartata eva / tathA ca 'vahnimAn dhUmAt'ityatraiva nAvyAptiriti samAdhAnam / tathA ca yatsamAnAdhikaraNAtmA jJAnAt, ityatraivAvyAptiriti dhyeym| yat padaM hetutAvacchedakAvacchinnaparaM tena dravyaM guNakarmAnyatvaviziSTasattvAditi siddhetau nAtivyAptiH / anyathA hetvadhikaraNe guNe sAdhyatAvacchedakAvacchinnavyApakatAvacchedakapratiyogitAkAbhAvo bhavati / yathA 'yatra yatra dravyatvAvacchinnaM dravyatvaM tatra tatra dravyatvatvAvacchinna pratiyogitAkAbhAvapratiyogi' tatsAmAnAdhikaraNyaM dravyatvAbhAvaviziSTaguNakarmAnyatvaviziSTasattAdhikaraNAvacchedena nAstItyavyAptireva syAt / tadvAraNArthaM hetutAvacchedakAvacchinnaparaM 'yat'-padaM kRtam / tathA ca hetutAvacchedakaM guNakarmAnyatvaM-tadviziSTaM yatsattvam, tadadhikaraNAdikaM guNAdikaM na bhavayatyeva / bhavati ca dravyameva / tathA ca hetutAvacchedakAvacchinnahetvadhikaraNe dravye sAdhyatAvacchedakAvacchinnavyApakatAvacchedakapratiyogitAko bhavati ghaTatvena dravyatvAbhAvaH / yathA-'yatra yatra dravyatvAvacchinnaM dravyatvaM tatra tatra]ghaTatvena dravyatvAbhAvapratiyogidravyatvaM rUpaM-' tatsAmAnAdhikaraNyaM hetvadhikaraNAvacchedena guNakarmAnyatvaviziSTasattve tiSThatIti nAtivyAptiH / vastutastu yadi 'yat'-padaM hetutAvacchedakAvacchinaparaM na kriyate tadA-'idamAkAzam, aSTadravyAtiriktadravyatvAt,' ityatraivAvyAptiH syAt / na pUrvatrAnumAne / nanu pratiyogitAyAM sAdhyatAvacchedakAvacchinavyApakatAvacchedakatvaM kimiti cet, atrAhu:-"vahnimAna dhUmAditi atra yo vartate ghaTatvena vahnayabhAvastatpratiyogitA vahniniSThA / tatra tAdRzAvacchedakatvaM sAdhyamidaM vahnitvAvacchinnavahnisamAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakatvam / tathA ca vahnitvAvacchinavayadhikaraNo-ghaTatvena vayabhAvapratiyogitA yA vartate vahnau, tayA pratiyogitayA-va)rabhAvo nAsti / vayadhikaraNe pratiyogitAva(va)ziSTasya vahnaH sattvAt / vartate ca vahnisamAnAdhikaraNo'tyantobhAvo hRdatvAdInAm / tasya pratiyogitAnavacchedikA vahniniSThA pratiyogitA jaataa| idameva vyApakatAvacchedakatvaM tatra tiSThatIti sarvatraiva sAdhyatAvacchedAvacchinnasAdhyasAmAnAdhikaraNAtyantAbhAva-pratiyogitAnavacchedakatvameva / tAdRzasAdhyavyApakatAvacchedakatvaM niyUMDhamiti dik| tathA cedaM lakSaNaM vyadhikaraNadharmAvacchinnAbhAvaghaTitaM jAtam / etanna saMbhavati / vyadhikaraNadharmAvacchinnApratiyogikA bhAvAnaGgIkArAt / 1. B sambandhe and A omits kAla eva. 2. and 3. B omits ca. 4. B -heto. 5. This pratIka comes after the six pratIkas that follow in the available text of ta. bhA. pra. 6. B -tvamiti vahnitvA.. 2010_05 Page #126 -------------------------------------------------------------------------- ________________ 85 tarkataraGgiNI nanu goviziSTazRMgaM nAstIti pratItyA sidhyati, atra vyadhikaraNo dharmo bhavati zazIyatvaM-tasya zRMgo (ge)'vartamAnatvAt-vyadhikaraNatvaM tadavacchinna pratiyogitAkAbhAvaH -pratIyate iti cet, na / etatpratIterasiddhaH / kathamiti cet, zazIyatvAvacchinnaMzRMgaM bAdhitamityanyathA vyAkhyeyam / gavi zazazRGga nAstIti 'pratIteH zRGgatvAvacchinnAbhAvaviSayatvAt / tathA ca gavAdhikaraNakaM zRGga zaze nAstItyarthaH / 4ayaM bhAva:-samAnAdhikaraNadharmAvacchinnapratiyogitAkAbhAva eva zRGganiSThapratiyogitA-samAnAdhikaraNo dharmo bhavati zaGgatvarUpaH / tadavacchinapratiyogitAko'yamabhAvaH / tathA ca vyadhikaraNadharmAvacchinna pratiyogitAko'bhAvo'siddhaH / yato'bhAva: pratiyoginaH sattvavirodhi bhavati / yathA'trAdhikaraNe ghaTo'sti, tatra tadabhAvo nAsti / tayoH parasparaM virodhAt / tathA prakRte yatrAdhikaraNe zRGga tiSThati tatra zRGgAbhAvo vaktumazakyaH / na ca zRGgAdhikaraNe zRGgatvAvacchinnapratiyogitAko'bhAvo viruddhaH, na tu zazIyatvAvacchinapratiyogitAkAbhAvo'pi tasya vyadhikaraNadharmAvacchinapratiyogikatvAditi vAcyam / yadi ghaTatvena paTo nAstIti pratItyA vyadhikaraNadharmAvacchinnapratiyogitAkAbhAvo'tiriktaH sidhyati tadA paTatvAcchinne ghaTe ghaTatvaM nAstIti pratItyA vyadhikaraNadharmAvacchina(nA)dhikaraNatAko'pyabhAvo'tiriktaH setsytiiti| yathA ghaTAdhikaraNe'pi bhUtale paTatvena ghaTo nAstIti pratItyA vyadhikaraNadharmAvacchinnapratiyogitAkAbhAvaH svIkriyate bhavatA, tathA ghaTatvAdhikaraNe'pi ghaTe paTatvAvacchinne ghaTe ghaTatvaM nAstIti pratItyA vyadhikaraNo dharmo bhavati paTatvam / tena ghaTaniSThAdhikaraNatA vicchidyate / ato vyadhikaraNadharmAvacchinAdhikaraNatAko'bhAvo'tiriktaH svIkartavya 'eva, tulyanyAyayAt / / na ca tatra paTatvAbhAva eva pratIyate iti vAcyam / tadA prakRte'pi tulyanyAyena ghaTAdhikaraNe bhUtalAdau paTatvAbhAva eva pratIyate / ghayabhAvasya tatre bAdhitatvAt-[i]ti vyadhikaraNadharmAvacchinna pratiyogitAkAbhAvaH siddhayati / nanvabhAvaM prati pratiyogitAvacchedakAvacchinapratiyogisattvaM virodhi, na tu pratiyogimAtram / yathA ghaTAbhAvaM prati ghaTatvAvacchedakAvacchinaghaTasattvamabhAvavirodhi / yatra bhUtale ghaTatvAvacchinno ghaTastiSThati tatra bhUtale ghaTatvAvacchinna pratiyogitAsaMsargeNa ghaTAbhAvo nAsti / ghaTavatyapi bhUtale pUrvakSaNavRttitvaviziSTagho nAsti / anyathA viziSTAbhAvo'tirikto na sidhyet / tathA ghaTatvena paTo nAstItyatra ghaTAbhAvaM prati pratiyogitAvacchedakaM ghaTatvaM, tadavacchinno yo paTaH, sa virodhI svIkriyate / yatra bhUtale ghaTatvAvacchinno paTastiSThati tatra bhUtale ghaTatvena paTAbhAvo mA tiSThatu / pratiyogitAvacchedakAvacchinapratiyogisattvasyAbhAvavirodhatvAt / ata eva vyadhikaraNadharmAvacchinnapratiyogitAkAbhAvasya 1. B pratIyate. 2. B gavyAdhika.. 3. B zaze zRGgaM nAstI.. 4. B ayaM vA bhAvaH- 5. B tasyAvyadhi.. 6. B -dharmAvacchinaH / yadi ghaTatvena. 7. B omits api. 8. B om its eva. 2010_05 Page #127 -------------------------------------------------------------------------- ________________ 86 tarkataraGgiNI kevalAnvayitvam / yato virodhinaH pratiyogitAvacchedakAvacchinnapratiyoginaH kutrApyasattvAt / yathA ghaTatvena paTo nAstItyatra pratiyogitAvacchedakaM ghaTatvaM tadavacchinno paTaH, tasya caitAdRzapaTasyAprasiddhatvAt / yadi caitAdRzaH paTaH kutracittiSThet tadA tadabhAvo na tiSThettasmAt ghaTatvena paTAbhAvaH sarvatrApyastIti kevalAnvayI vyadhikaraNadharmAvacchinnapratiyogitAkAbhAva iti / tathA ca bhUtalatvAdidharmitAvacchedakIkRtya ghaTatvAMze'nyAprakArakatvena ghaTatvena rUpeNa ghaTAbhAvajJAnaM prati bhUtalatvAdidharmitAvacchedakIkRtya ghaTatvena rUpeNa ghaTajJAnaM pratibandhakam / yathA 'bhUtale ghaTa' ityatra bhUtalatvaM dharmitAvacchedakam / dharmi ca bhUtalam / tatra ghaTatvena rUpeNa ghaTajJAnaM yadA'nayA rItyA pravRttam, tatraiva bhUtale bhUtalatvaM dharmitAvacchedakIkRtya bhUtale ghaTo nAstItyatra ghaTatvAMze'nyAprakArakatvAt / tathA ca bhUtale ghaTa iti jJAnaM bhUtale ghaye [nA]stIti jJAnasya pratibandhakam / yadi bhUtalatvAdikaM dharmitAvacchedakIkRtyeti padaM na vAcyaM tadA 'prameyo ghaTa' ityetAdRze jJAne vidyamAne'pi bhUtale ghaTo nAstIti pratItyudayAt yadyapi tatraiva bhUtale prameyatvena rUpeNa ghaTajJAnaM jAtaM tathApi bhUtalatvarUpeNa bhUtale ghaTajJAnaM jAyate / ato dharmitAvacchedakIkRtyeti padadAnamidaM pratibandhakabhAge sArthakam / pratibadhyadeze abhAvadeze yat-padaM yadi na dIyate tadA ghaTa' ityetAdRzajJAne jAyamAne dravyetvena rUpeNa tasminneva bhUtale ghaTAbhAvapratItyudayAt-yathA dravye ghaTo nAstIti pratItyudayAt, tathA ca samAnaprakArakatvenaiva pratibadhyapratibandhakabhAva iti navInAH / tathA ca bhUtale ghaTa iti jJAnaM bhUtale ghaTo nAstIti jJAnaM prati pratibandhakam / na ca- bhUtale ghaTa iti jJAne satyapi ghaTabhAvavaditi jJAnApatteH samAnaprakArakatvenaiva pratibadhyapratibandhakabhAvasvIkArAt / atra tu samAnaprakAratA nAstIti / bhUtale ghaTa ityatra pratiyogidizi bhUtalaM bhavati prakAraH, ghaTo bhavati vizeSyam; ghaTAbhAvo bhavati prakAraH, tataH samAnaprakAratA nAsti, tenaitAdRzaM jJAnaM bhavatyeveti-vAcyam / bhUtale ghaTa ityetAdRzajJAnAntaraM bhUtalaM ghaTavaditi jJAnaM svIkartavyameva / tadanantaraM bhUtalaM ghaTAbhAvavaditi jJAnaM na bhavatyeva, pratibandhakasya sattvAt / anyathA'nupapattyA bhUtalaM ghaTavaditi madhye jJAnaM kalpyate / tathA ca prakRte ghaTatvena paTo nAstItyatra samAnaprakArakatvenaiva pratibadhyapratibandhakabhAvo'pi vAcyaH / yathA'nyatrAbhAvapratItau samAnaprakArakatvenaiva pratibadhyapratibandhakabhAvaH svIkriyate, tathA vyadhikaraNadharmAvacchinnapratiyogitAkAbhAve (vo)'pi vAcyaH / idaM navInamataM na saMbhavati / vyadhikaraNadharmAvacchinnapratiyogitAkAbhAve ghaTatvena paTo nAstItyAdau pratiyogitAvacchedakAvacchinapratiyogyasattvena jJAnAsambhavAt / pratiyogitAvacchedakaM ghaTatvam / tadavacchinnapaTAprasiddhyA vyadhikaraNadharmAvacchinnapratiyogitA kAbhAvAprasiddhiH / tathA ca 'ghaTatvena paTo nAsti'-iti pratItau paTavati paTAbhAvasattvena vizeSaNatvenaiva rUpaghaTatvasyAbhAvo 1. B omits rUpeNa. 2. B ghaTajJAne jAyamAne. 3. B -kAbhAvasiddhiH / 2010_05 Page #128 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 87 viSayIbhUto bhavati / yathA 'zikhI vinaSTa' ityatra puruSe vidyamAne zikhAbhAva 'eva kalpyate, na tu puruSadhvaMsa iti vyadhikaraNa dharmAvacchinnapratiyogitAkAbhAvo'pi na svIkArya iti siddhamiti dik / ata eveti yataH sAdhyAtyantAbhAvavadgAmitvaM na lakSaNaM kevalAnvinyavyAseH, tathA sAdhyavato yo'nyonyAbhAvaH tadvattvagAmitvamavRttitvahetorityarthaH / yathA 'vahnimAn dhUmAt' ityatra sAdhyavAnvahnimAn tadanyonyAbhAvavAn bhavati hRdaH / tadavRttitvaM dhUme'sti yathA 'hRdo na vahnimAn' iti kevalAnvayinyavyApteH / 'ghaTo'bhidheyaH, prameyatvAt'-ityatra sAdhyaM bhavatyabhidheyatvaM taddhetu bhavati prameyamAtram, abhidheyatvavadanyonyAbhAvo'prasiddha ityarthaH / kevalAnvayinyavyAptivAraNArthaM lakSaNAntaramAha-sveti svazabdena hetuH, tatsamAnAdhikaraNaH, hetvadhikaraNe yo'tyantAbhAvaH kIdRzaH saH ? pratiyogivyadhikaraNaH pratiyoginA samaM yo'bhAvo vyadhikaraNI bhavati-yatrAdhikaraNe pratiyogI tiSThati tatra so'bhAvo na tiSThatIti yAvat / tasyAtyantAbhAvasyApratiyogi yatsAdhyaM tatsAmAnAdhikaraNyaM hetau vyAptirityarthaH / yathA 'vahnimAn dhUmAt' ityatra dhUmasamAnAdhikaraNaH pratiyogyasamAnAdhikaraNo hRdatvAdyabhAvaH tasyApratiyogi bhavati vahnirUpaH (paM) sAdhyam / tena sAmAnAdhikaraNyaM dhUme'stIti / na gacchati cedaM 'dhUmavAn vihne'rityatra vahnisamAnAdhikaraNAtyantAbhAvapratiyogitvAddhUmasya / gacchati cedaM kevalAnvayini-'ghaTo'bhidheyaH, prameyatvAt-' ityatra prameyatvasamAnAdhikaraNe'tyantAbhAvaHpratiyogivyadhikaraNo ghaTatvAdInAmatyantAbhAvaH, tadapratiyogi bhavatyabhidheyatvam, tatsAmAnAdhikaraNyaM prameyatve'stIti pratiyogyasamAnAdhikaraNapadamatyantAbhAvavizeSaNam / yadA pratiyogyasAmanAdhikaraNyapadaM na dIyate tadA cAyaM vRkSaH kapisaMyogI, etadakSatvAt' ityatra saddhetAvavyAptiH syAt / yathA etadRkSatvasamAnAdhikaraNo yathA ghaTadInAmabhAvo vartate tathA kapisaMyogasyApIti tatpratiyogitvaM kapisaMyogasya nAstIti / tathA ca kapisaMyogAbhAvastu pratiyogivyadhikaraNo na bhavati / pratiyogivyadhikaraNo hetvadhikaraNe ghaTadInAmeva / tadapratiyogitvaM kapisaMyogasyAstIti [a]vyAptiH / tena hetoriti / kecittu 'ghaTaH saMyogI, dravyatvAt' ityatra pratiyogivyadhikaraNapadadAne'vyAptiH / yathA dravyatvasamAnAdhikaraNo'bhAvo vartate saMyogasya saMyogo'pi vartate dravyatvAvacchedena saMyogAvRttestasyAvyApyavRttitvAditi / tapratiyogitvaM ca saMyogasyetyavyAptiH / tanna / dravye saMyogasAmAnyAbhAvasvIkArAt / yadyapi saMyogavizeSAbhAvastattatsaMyogAbhAvastiSThati tathApi saMyogasAmAnyAbhAvo dravye nAstItyavyAptiH bhavatIti / vastutastu 'vahnimAn dhUmAt' ityatraiva vyApteH kiM prasiddhAnumAnenAnyatra dhAvanam ? tathAhi dhUmasamAnAdhikaraNo vahverapyatyantAbhAvastiSThatyeva / saMyogasambandhena dravyasyApyavyApyavRttitvAt / 1. B omits eva. 2. A vahrirityatra. 3. B omits the reading between yadA prati0.....................na dIyate. 4. A saMyogasya nAstIti vyAptiH / JainEducation International 2010_05 Page #129 -------------------------------------------------------------------------- ________________ 88 tarkataraGgiNI dhUmAdhikaraNe parvate kiJciddezAvacchedena vaDhyabhAvo'pi tatpratiyogyeva vahnirasti / lakSaNe tu yathAzrutadezapadaM padatvaM (pradattaM ?) nAstIti / nanu dravyasya saMyogasambandhenAvyApyavRttitve kiM, pramANamiti cet-'nitambe hutAzano, na zikhare' iti pratItireva pramANam / tathA 'koNe sannahaM madhye tiSThAmI'ti pratItyA dravyasyAvyApyavRttitvamiti / yadi pratItibalAdapi na dravyasyAvyApyavRttitvaM tadA tadbalAt saMyogasyApyavyApyavRttitvaM na sidhyediti / idaM lakSaNaM vyabhicAriNyativyAptyA dUSayati-ayamiti vRkSa iti zeSaH / yatra yatra sattvaM tatra tatra saMyogasAmAnyAbhAvo nAsti / dravye vyabhicArAt / dravye kAlAkAzAdisaMyogasattvAditi sattvaM hetu rvyabhicArI bhavati / atrAtivyAti spaSTayati-davyaM iti sattvasamAnAdhikaraNaH pratiyogivyAdhikaraNo'bhAvo bhavati saMyogasAmAnyAbhAvAbhAvaH, ''saMyogarUpAbhAvAbhAvasya bhAvatvAt sattvAdhikaraNe dravye vartate / yathA 'ghaTaH saMyogasAmAnyA[bhAvA] bhAvavAn, sattvAt', ityatra sattvAdhikaraNaM bhavati ghaTaH / tatrAtyantAbhAvo vartate saMyogasAmAnyAbhAvasya saMyogarUpaH / tasya pratiyogI bhavati saMyogavizeSabhAvo'pi paTAdisaMyogAbhAvo'pi / tena samaM sAmAnAdhikaraNyaM saMyogasAmAnyAbhAvAbhAvasya saMyogarUpasyeti / tathA ca ya- sattvasamAnAdhikaraNaH saMyogasAmAnyAbhAvAbhAvarUpaH saMyogaH, sa ca yAvatpratiyogivyadhikaraNo na bhavati, yathA saMyogasAmAnyAbhAvAbhAvasya saMyogarUpasya pratiyogidvayaM bhavati saMyogasAmAnyAbhAvaH, saMyogavizeSAbhAvazca / yadyapi saMyogasAmAnyAbhAvena pratiyoginA samaM saMyogarUpeNAbhAvo vyadhikaraNo bhavati, tathApi saMyogavizeSAbhAvena samaM samAnAdhikaraNo bhavati / yatra dravye saMyogasAmAnyAbhAvAbhAvaH saMyogalakSaNaH tiSThati, tatraiva dravye saMyogavizeSAbhAvastiSThati / ghaTadisaMyogAbhAvasya tatra sattvAt / tenAyaM saMyogasAmAnyAbhAvaH saMyogarUpo vartate / yaH sattva hetusamAnAdhikaraNa saH pratiyogivyadhikaraNo na bhavati / pratiyogivyadhikaraNAbhAvastu gunntvaadiinaamev| tasya pratiyogI bhavati saMyogasAmAnyabhAvaH sAdhyaH / tatsAmAnAdhikaraNyaM hetau tiSThatIti / tathA ca hetusamAnAdhikaraNAbhAvasya yadi yAvatpratiyogipyadhikaraNatvaM vivakSyate tadoktAnumAne saMyogasAmAnyAbhAvasAdhAke sattve hetAvativyAptiriti / ayamatra bhAvArtha:-sattvasamAnAdhikaraNo yaH saMyogaH sAmAnyAbhAvAbhAvaH saMyogalakSaNaH tasya pratiyogidvayaM bhavati / saMyogasAmAnyAbhAvaH saMyogatvAvacchinna pratiyogitAko bhAvaH yathA-''kAze rUpAbhAvaH / atha ca dvitIyaH saMyogavizeSAbhAvo ghaTasaMyogAdyabhAvaH, yathA-ghaTatvAvacchinna1. B om its saMyogarUpa and reads abhAvAbhAvasya. 2. B omits tatra. 3. B sattvahetAvati.. 2010_05 Page #130 -------------------------------------------------------------------------- ________________ 89 tarkataraGgiNI pratiyogitAkA bhAvasya ghaTasAmAnya pratiyogi, ghaTavizeSo'pi nIlaghaTAdipratiyogI, tathA prakRte'pi yatra saMyogo dravye vartate tasya pratiyogI saMyogasAmAnyAbhAvarUpo yadyapi nAsti tathApi yaH kazcitpratiyogI paTasaMyogAbhAvAdidravye tiSThatIti pratiyogisamAnAdhikaraNa evaitAdRzo'bhAvastatra guNatvAdInAmeva, sa ca dravye pratiyogyasamAnAdhikaraNa eva dravye guNatvAbhAvo'sti / tasya pratiyogiguNatvam, tena samaM guNatvAbhAvasya sAmAnAdhikaraNyaM nAstIti / ata eva pratiyogyasamAnAdhikaraNo'yamabhAva-stasyApratiyogi bhavati sAdhyam / tatsAmAnAdhikaraNyaM hetAvastItyativyAptiH / etadvAraNArthaM yatkiJcitpratiyogyasAmAnAdhikaraNyaM vaktavyam / ato naativyaaptiH|| yadyapi saMyogasAmAnyAbhAvAbhAvo yAvatpratiyogyasamAnAdhikaraNo na bhavati tathApi yatkiJcitpratiyogyasamAnAdhikaraNo bhavati, yatkiJcitpratiyogi ca saMyogasAmAnyAbhAvarUpam, tena ca samasamAnAdhikaraNo bhavati saMyogarUpaH sAdhyabhAvaH / tatpratiyogyeva saMyogasAmAnyAbhAvarUpaM saadhym| ato nAtivyAptiH / yAvatpratiyogyasAmAnyAdhikaraNyaM yadyabhAvavizeSaNaM retadoktAnumAne'tivyAptiH / yatkiJcitpratiyogyasAmAnAdhikaraNyavivakSAyAM tu doSamAha-ayaM saMyogavizeSAbhAvavAniti ayaM saddhetuH / yathA yatra yatra sattvaM tatra samAnAdhikaraNaH saMyogavizeSAbhAvAbhAva iti vyApteH / atra sattvahetusamAnAdhikaraNaH saMyogavizeSAbhAvAbhAvaH saMyogalakSaNo vartate / tasya pratiyoginaH bhavanti ghaTasaMyogavizeSAH, bhAvAdayaH teSAM pratiyogI bhavati yaH kazcitghaTasaMyogavizeSAbhAvaH tena samaM samAnAdhikaraNo bhavati saMyogavizeSAbhAvAbhAvarUpaH saMyoga iti yAvat / tasya pratiyogI bhavati saMyogavizeSAbhAvaH sAdhyarUpaH / tathA ca hetusamAnAdhikaraNa-pratiyogyasamAnAdhikaraNAtyantAbhAvapratiyogitvAt, sAdhyasyetyavyAptirityarthaH / . vastutastu 'daNDImAn, daNDasaMyogAt', ityatra sadanumAne'vyAptiH / tathAhi hetusamAnAdhikaraNodaNDi(NDa)saMyogaH samAnAdhikaraNo vartate / daNDino'tyantAbhAvo yasya kasyApi daNDinaH san yatkiJcitpratiyogyasamAnAdhikaraNo bhavatyeva / daNDya[n]tarasya tatrAbhAvAttasya daNDimattyaM sAdhyaM pratiyogyeva, tato vyAptiriti / yadyetadvAraNArthaM yAvatpratiyogyasAmAnAdhikaraNyavivakSA kriyate tadA etadvAraNe'pi pUrvoktAsadanumAne'tivyAptiH / api ca svasamAnAdhikaraNa ityatra pratiyogyasamAnAdhikaraNAbhAvastu prasiddha eva / 'vahnimAn dhUmAt' ityatrApyetAdRzo bhAvaH ko'pi nAsti / na ca hRdatvAdyabhAva eveti vAcyam / tasyApi pratiyogisamAnAdhikaraNatvAt / tathAhi dhUmasamAnAdhikaraNo yo hadatvAdyabhAvaH tatrAbhAve yo vartate''kAzAtyantAbhAvabhedaH, saH tu hRdatvAbhAvAtirikto na bhavati / abhAvAdhikaraNakAbhAvapratiyogikAbhAvasyAtiriktasyAnaGgIkArAt / 1. B tathA yaH. 2. B tathApi bhavati yatki.. 3. B taduktAna.. tarka.-12 JainEducation International 2010_05 Page #131 -------------------------------------------------------------------------- ________________ tarkataraGgiNI asyArtho yathA'bhAva evAdhikaraNaM' yasyAbhAvasya-etAdRzo bhAvaH, atha cAbhAva eva pratiyogI yasya saH cAbhAvo'dhikaraNasvarUpameva, na cAbhAvarUpAdhikaraNAtiriktaH / ayamarthaHyasyAbhAvasyAbhAva evAdhikaraNam-abhAva eva pratiyogI sa cAdhikaraNasvarUpameva / yathA ghaTAtyantAbhAve paTAtyantAbhAvonyonyAbhAvaH / na bhavatItyatra ghaTAtyantAbhAvasvarUpameva paTAtyantAbhAvAnyonyAbhAvaH / tadatirikte pramANAbhAvAt / tathApi prakRte hRdatvAtyantAbhAvo yo vartate''kAzAtyantAbhAvAnyonyAbhAvaH, so'pyuktarItyA hRdatvAtyantAbhAva eva / tasya pratiyogidvayaM hRdatvamAkAzAtyantAbhAvazca / tathA cAkAzAtyantAbhAvena pratiyoginA samaM hRdatvAbhAvasya samAnAdhikaraNAdasambhavaH / sarvatroktarItyA prati yogyasamAnAdhikaraNAtyantAbhAvAprasiddhA'sambhava eva / hRdatvAdyabhAvasyApyuktarItyA pratiyogisamAnAdhikaraNa eveti dik / zeSaM ziromaNiTippaNe jJeyam / pUrvoktadUSaNavAraNArthaM vyApterlakSaNamAha-sAdhyasAmAnAdhikaraNyeti sAdhyasya yatsAmAnAdhikaraNyaM hetau tasya yadavacchedakaM sAmAnAdhikaraNyAtyantAbhAvavavRttitvarUpaM tadeva vyAptirityarthaH / lakSaNaM saMyojayati-yAtIdamiti prasiddhAnumAnaM uktarUpavahnisAmAnAdhikaraNyAvacchedakaM bhavati dhUmavattvam / yathA vahnisAmAnAdhikaraNyAvacchedakatvaM tu vahnisAmAnAdhikaraNyAtyantA-bhAvavavRttitvaM, tacca dhUmavattve'styeva / yathA vahnisAmAnAdhikaraNyAbhAvastiSThati hRdatvAdau, tavRttitvaM vartate dhUmatve ityuktasAmAnAdhikaraNyaviziSTaM dhUmatvaM vyAptiH / 'vyabhicAriNIti-'dhUmavAn vahneH' ityatra dhUmasAmAnAdhikaraNyAvacchedakatvaM vahnitvasya naasti| vahnitvasya ca dhUmasAmAnAdhikaraNyAtyantAbhAvavAn yo'yogolakIyo vahnistatra vRttitvAt / 'vRkSaH saMyogI, dravyatvAt, 'ityatrApi saMyogasAmAnAdhikaraNyAvacchedakaM bhavati dravyatvam / yathA yatra yatra dravyatvaM tatra tatra saMyogasAmAnAdhikaraNyamiti / dravyatvaM saMyogasAmAnAdhikaraNyAvacchedaM(dakaM) / gacchati cedaM kevalAnvayinyapItyAha-ghaTa iti prameyatvamabhidheyatvasAmAnAdhikaraNyAvacchedaM bhavati / abhidheyatvasAmAnAdhikaraNyAvacchedakatvaM tvabhidheyatvasAmAnAdhikaraNyAtyantAbhAvavavRttitvaM, tadatrastyeveti / abhidheyatvasAmAnAdhikaraNyAtyantAbhAvastu AkAzAdau prasiddhaH / yataH AkAze'bhidheyatvasyasAmAnAdhikaraNya nAsti / yato'bhidheyatvAdhikaraNAdhikaraNatvamAkAze-evaM vaktu mazakyamiti / prameyatvaM cAkAze nAsti / tasya ca prame[ya]tvAvRttitvAt / sAdhyasAmAnAdhikaraNyAvaccheda-katvamudAharati-sAdhyasAmAnAdhikaraNyAvacchedakamiti sAdhyasya yatsAmAnAdhikaraNyaM sAdhyAdhikaraNatvarUpaM tasya yadanadhikaraNaM tadadhikaraNabhinnamiti yAvat / tadavRttitvaM sAmAnAdhikaraNyAvacchedakatvam / tathA ca 1. B -dhikaraNe. 2. A athavA'bhAva. 3. B vyabhicArIti But it is as above in the available text of ta.bhA.pra. 4. It is sAmAnA. in the available text of ta.bhA.pra. But both A and B read it as above. 2010_05 Page #132 -------------------------------------------------------------------------- ________________ tarkataraGgiNI sAdhyasAmAnAdhikaraNyAnadhikaraNatvaM tu kevalAnvayinyavRttyA''kAzAdekameva prasiddham / tatrAvRttipadArthe''kAzAdau prameyatvaM na vartate / tasya ca prameyatve eva vartamAnatvAdabhidheyatvasAmAnAdhikaraNyAvacchedakatvam / kevalAnvayinyavyAptimAzaGkate-nanviti' 'idamabhidheyam, prameyatvAt-'ityatra yatprameyaM tadabhidheyamityatrAvyAptiH / tathAhi-abhidheyasAmAnAdhikaraNyAbhAva ityAkAze prameyatvasya vrtmaantvaat| tathA ca prameyatvasya sAdhyasAmAnAdhikaraNyAvacchedakatvaM nAsti / tasya ca sAdhyaM yadabhidheyaM tatsAmAnAdhikaraNyAnadhikaraNaM bhavatyAkAzam, tadvRttitvAt / prameyatvasya hetutAvacchedakasyetyavyAptimuddharati-vRttimaditi tathA ca vRttimtprmeytvNsaadhysaamaanaadhikrnnyaavcchedkmbhidheysaamaanaadhikrnnyaandhikrnne|kaashe vRttimatprameyatvAvRtteH vRttimatpadArthaghaTAdike yadvartate prameyatvam, tadvRttimatprameyatvam / idaM cAkAze nAsti / vRttimattvaviziSTaM ca prameyatvamAkAze nAstIti siddhAntaH / yadyapi hetutAvacchedakaM bhavati prameyatvaM, tathApi vyAptyavacchedakaM tu vRttimatprameyatvameva / anyathA'nupapattyA kalpyate-yatprameyaM tadabhidheyamiti vyAptyavacchedakaM vRttimatprameyatvameveti / atra pakSadharamate dUSaNaM dIyate-yathA'nanugrAhakatAvacchedakamatiriktamapi grAhyatAvacchedakaM yadi svIkriyate tadA 'dhUmavAn, vahneH' ityAdi vyabhicAramAtre'tivyAptirvArayitumazakyA / tathAhi 'dhUmavAna vahnaH' ityatrApi grAhakatAvacchedakaM bhavati vahnitvaM-grAhyatAvacchedakaM ca tadatiriktam / grAhakatAvacchedakAtiriktadhUmavadvRtti vahnitvam, yathA 'abhidheyaM prameyAt'-ityatra prameyatvaM sAdhyasAmAnAdhikaraNyAvacchedakaM na bhavati / tasyAkAzAdAvapi sattvenAtiprasaktitvAt / tathA ca vahnitvamapi dhUmasAmAnAdhikaraNyAvacchedakaM yadyapi na bhavati, tasya dhUmasAmAnAdhikaraNyAbhAvavatyayogolakIyavahnAvapi sattvAt / tataH dhUmasAmAnAdhikaraNyAvacchedakaM dhUmavRttitvaM vahnitvaM vAcyam / tathA cAnayA rItyA sarvatra vyabhicAriNyativyAptirbAdhyeta iti cet, na / tatra kevalAnvayini ziSTaiH tathA svIkArAt / vyabhicAriNi ca tathA dhUmavadvRtti vahnitvasya sAmAnAdhikaraNyAvacchedakatve'pi tathA'nubhavAnnAti vyAptiH / nanu 'yathAzrute vRkSaH kapisaMyogI etattvAt', ityatrAvyAptiH, tathAhi sAdhyasAmAnAdhikaraNyAvacchedakatvaM nAma sAdhyasAmAnAdhikaraNyAtyantAbhAvavadRttitvaM sAdhyasAmAnAdhikaraNyAvRttitvaM cetyanyadetat, ubhayathA'pi pUrvoktAnumAne'vyAptiH / tathAhi, etattve saMyogasAmAnAdhikaraNyAvacchedakatvaM nAsti, saMyogasyAvyApyavRttitvAt yadyapi zAkhAvacchedena kapisaMyogo vRkSe vidyate tathApi mUlAvacchedena nAsti / mUlAvacchedenaitadRkSatve 1. This pratIka comes after the next one in ta. bhA. pra. 2. B -tyavyAtiH / uddharati. 3. A omits ca. 4. B -nvayiviziSTa. 5. B -cchedake'pi. 6. B -ttitvAt. 7. A -'vyAptaH / 2010_05 Page #133 -------------------------------------------------------------------------- ________________ 92 tarkataraGgiNI saMyogasAmAnAdhikaraNyAbhAvavati etadvRkSatvasya sattvAdativyAptiriti cet, na / atrApi sA pratiyogyasamAnAdhikaraNasAdhyasamAnAdhikaraNasAdhyasAmAnAdhikaraNyAbhAvavadvRttirUpamavacchedakaM hetutAvacchedakasya grAhyam / tasya sAmAnAdhikaraNyAbhAvasya pratiyogisamAnA (dhikaraNatvAditi) bhAvaH / tArkikapramodArthaM sArvabhaumIyaM vyadhikaraNadharmAvacchinapratiyogitAkAbhAvaghaTita lakSaNamupadarzayate / tathAhi vRttimadvRttayo yAvantaH sAdhyAbhAvasamudAyAdhikaraNavRttitvAbhAvAH tadvattvamityarthaH / gacchati cedaM 'vahnimAn, dhUmAt' ityatra sAdhyAbhAvasamudAyAdhikaraNaM bhavati ghaTadikam / 'kIdRzaH tadvRttitvAbhAvo vartate paTatvAdau', sa ca yathA-sAdhyaM bhavati vahniH tasya yo ghaTatvAdinA rUpeNAbhAva: eka: / atha ca vahnitvavAvacchinnapratiyogitAkAbhAvo dvitIyaH / etayoH dvayoH samudAyAdhikaraNaM bhavati ghayadikam / tadvRttitvAbhAvo vartate paTAdau / sa ca kIdRzaH ?' "vRttimAn padArtho bhavati paTatvAdirUpaH / tadvRttirbhavati sAdhyAbhAvasamudAyAdhikaraNavRttitvAbhAvaH / tadvattvaM dhUme tiSThati / na gacchati cedaM vyabhicAriNi dhUmavAn vaDhe:-iti / atra yathA sAdhyAbhAva samudAyAdhikaraNaM bhavati ayogolakaM nirdhUmadezaH / nirdhUmadeze ghaTatvena dhUmAbhAvo vartate vyadhikaraNadharmAvacchinnapratiyogitAkAbhAvarUpaH / dhUmatvAvacchinnapratiyogitAkAbhAvo'pi vartate / tena sAdhyAbhAvasamudAyAdhikaraNamayogolakaM jAtam / tadRttitvAt / bhAvastu vRttirbhavati / 'tatzabdenAyogolakaM, tadvRttitvamayogolaka vRttitvam / vRttitvaM cAyogolake prasiddham / tadabhAvastu dhUmAdau / vRttimati padArthavartamAnatve na vRttimadvRtti bhavati / tadvattvaM vahnirUpe hetau nAsti / yataH vahAvayogolakavRttitvAbhAvo nAstIti / ata:lakSaNAgamanam / gacchati cedaM kevalAnvayini / yathA ghaTo'bhidheyaH prameyatvAt, ityatra vyadhikaraNadharmAvacchinapratiyogitAkAbhAva eva grAhyaH / samAnAdhikaraNadharmA-vacchinnapratiyogitA-kAbhAvAsambhavAt kevalAnvayini sAdhyatAvacchedakAvacchinna-pratiyogitAkAbhAvastu aprasiddhaH / tataH prathamata eva grAhyaH / yathA ghaTatvenA bhidheyatvAbhAvaH ekaH, dvitIyo bhavati paTatvenAbhidheyatvAbhAva iti / etAdRzAbhAvasamudAyAdhikaraNaM bhavati jagat, sarvatra ghaTatvenAbhidheyatvAbhAvasya kevalAnvayitvAt / tathA ca jagadvRttitvAbhAvo'pi / jagadvRttitvAvacchinapratiyogitAkAbhAvastu vRttimadvRttyaiva bhavati / tasya vRttipadArthame(-rthe e)va vartamAnatvAt / tathA ca ghaTatvena rUpeNa jagadvRttitvAbhAvo grAhyaH / sa tu vRttimadvRttirbhavati / ghaTadirUpavRttimatpadArthavartamAnatvAt, tasya tadvattvaM prameyatve tiSThatIti susthm| 1. B ghaTAdhikaraNam | and omits the reading between kIdRzaH....paTatvAdau. 2. B omits ekaH. 3. B omits the reading between tadvRttitvAbhAvo....kIdRzaH ?. 4. B vartamAnapa.. 5. B tatra zabdenA.. 6. B -golakaH / vRtti.. 7. B tadabhAve tu. 8. B yathA. 9. B kevalAnvayAt. ____ 2010_05 Page #134 -------------------------------------------------------------------------- ________________ 93 tarkataraGgiNI vyAvRttiryathA-vRttimadvRttipadaM kimarthamiti cet, vyabhicAriNyativyAptivArakatvAt / yathA'dhUmavAn, vahneH' iti / atra sAdhyAbhAvasamudAyAdhikaraNaM bhavati nirdhUmadezaH / 'nirdhUmavRttitvasyApi yo ghaTatvena rUpeNAbhAvaH tadvattvaM vahnau tiSThatItyativyAptiH / tadvAraNArthaM vRttimadvatIti padam / tathA ca nidhUmavRttitvAbhAvasya vRttimadRttitvAbhAvAnnAtivyAptiriti kecit / 'tanna / nidhUmavRttitvasyApi vRttimadRttitvAt / vRttimAnapadArtho bhavati dhUmaH / tadvRttitvaM nighUmavRttitvAbhAve vartate / tadvattvaM ca vahnau nAstIti vyabhicAriNi nAtivyAptiH / vastutastu tadadAne pramaye ghaTatvAdityatrAvyAptiH / kathamiti cet, atra sAdhyaM prameyatvam, prameyatvA bhAvasamudAyAdhikaraNaM bhavati jagati / yataH prameyatvena prameyatvAbhAvo'prasiddha iti ghaTatvena prameyatvena prameyatvAbhAvo'prasiddha iti ghaTatvena prameyatvAbhAvo. vyadhikaraNadharmAvacchinapratiyogitAkAbhAve grAhyaH / tadadhikaraNaM bhavati jagavRttitvam / jagadvRttitvAvacchinnapratiyogitAkAbhAvastvavRttipadArthe vartate / tadvattvaM ca hetau ghaTatve nAstItyavyAptivAraNArthaM vRttimadvRttipadam / tathA jagadvRttitvAvacchinnapratiyogitAkAbhAvastu vRttimadvRtti na bhavati / vRttimadvRttistu ghaTatvena jagaDhattitvAbhAva eva / tad vattvaM ghaTatve tiSThatIti nAtivyAptiH / yAvat padAdAne ca vyabhicAriNyavyAptiH 'dhUmavAn vahnaH' ityatra sAdhyAbhAvasamudAyAdhikaraNyaM bhavati nirdhUmadezaH / tadvRttitvAbhAvo yo vartate ghaTatvena rUpeNa sa vRttimadvRttirapi bhavati tasya kevalAnvaya(yi)tvAt / tadvattvaM vahnau tisstthtiitytivyaaptiH| ato yAvat padam / taddAne tu nirdhUmavRttitvAvacchinapratiyogitAkAbhAvasyApi saGgraho jAtaH / tena yadyapi ghaTatvena nirdhUmavartitvAbhAvAdhikaraNatvaM vahnau tiSThati tathApi nirdhUmavartitvAvacchinnapratiyogikAbhAvAdhikaraNatvaM nAsti / vahnau ni--matvasya vartamAnatvAt nAtivyAptiH / samudAyapadadAne tvidaM vAcyaM ghaTatvAdityatrAvyAptiH / sAdhyAbhAvAdhikaraNaM bhavati ghaTaH / sAdhyaM bhavati vAcyatvam, tadabhAvastu vyadhikaraNAbhAvaH / yathA guNatvena vAcyatvAbhAvaH / tadadhikaraNaM ghaTo'pi bhavati tadvRttitvAbhAvo yo vartate paTadau, tadvattvaM ghaTatve nAstItyavyAptiriti kecit, tadapi n| abhAvasya yAvatvizeSaNatvenaiva tatrAtivyAptivAraNAt / tathA ca 'vahnimAn dhUmAt' ityatra(trA ?) vyAptivAraNArthaM samudAyapadam / yathA sAdhyAbhAvAdhikaraNaM bhavati parvate, tatra ghaTatvena vahnirnAstIti vyadhikaraNasAdhyAbhAvo'sti / parvatavRttitvAbhAvastu vRttimadvRttirapi bhavati / tadvattvaM dhUme nAstIti dhUme parvatavRttitvasya sattvAt / tadvAraNArthaM samudAyapadam / tena vahnitvAvacchitrapratiyogitAkAbhAvo'pi graahyH| tadadhikaraNaM parvato na bhavatyeva / bhavati ca tadadhikaraNaM nirvahniHdezaH / tadvRttitvAbhAvastu dhUme tiSThatIti nAvyAptiH / nanu tathApi 'vahnimAn, dhUmAt'-ityatraivAvyAptiH / sAdhyAbhAvasamudAyamadhye''lokAvRttitvAvacchinna pratiyogitAkAbhAvo'pi sAdhyAbhAvo bhavati / sa cAlokamAtre tiSThati / 1. B nighUmatvasyApi. 2. B tatra ni.. 3. B prameyatvam. 4. B prameyatvAbhAvaH / 2010_05 Page #135 -------------------------------------------------------------------------- ________________ 94 tatsahitasAdhyAbhAvasamudAyAdhikaraNaM bhavatyAlokaH / punarAlokAvRttitvAvacchinnapratiyogitAkAbhAvo'pi sAdhyatAbhAvasamudAyAvRttitvAbhAvo bhavati / tadvattvaM ca dhUme nAstIti / tathA ca nirvahnivRttitvasyAlokAvRttitvena rUpeNa yo'bhAvo vartate sa AlokamAtre tiSThati / yathA ghaTayavRttitvAvacchinnapratiyogitAkAbhAvastu ghaTamAtre tathA''lokAvRttitvapratiyogitAkAbhAvastvAloke tiSThatIti / tadvattvaM ca dhUme nAstItyavyAptiriti cet, na / sAdhyAbhAvasamudAyAdhikaraNavRttitvAbhAvastu sAdhyasamudAyAdhikaraNavRttitvatvavyApakapratiyogitAko grAhyaH / tathA ca nirvahnivRttitvasya yo vartate''lokAvRttitvAvacchinnapratiyogitAkAbhAvaH saH sAdhyAbhAva samudAyAdhikaraNavRttitvatvavyApakapratiyogitAko na bhavati / yatra yatra sAdhyAbhAvasamudAyAdhikaraNavRttitvatvaM tatra tatrAlokavRttitvAvacchinnapratiyogitAkAbhAvasya pratiyogitA nAsti / sAdhyAbhAva samudAyAdhikaraNavRttitvaM tiSThati nirvahnivRttitve / AlokAvRttitvAvacchinnapratiyogitA nAstItyamabhAvo na grAhya eveti saMkSepaH / tathA ca ziromaNisthaM vyAptilakSaNamidaM vyadhikaraNadharmArvAcchannapratiyogitAkAbhAvaghaTitam, yathA sAdhyAbhAvasamudAyAdhikaraNavRttitvatvasamaniyatapratiyogitAkAH yAvanto'bhAvAvRtti - madvRttayastadvattvamiti / etallakSaNavicAro haridAsaTippaNAt jJeya iti dik / iti vyAptilakSaNaM sAdhyasAmAnAdhikaraNyAvacchedakaM TIkAkRtA kRtam / iti vyAptilakSaNavyAkhyA // tarkataraGgiNI (IV) avacchedakatvasvarUpam / - atrAvacchedakatvaM nAma svarUpasambandhavizeSaH / tasya gurudharme'bhAvAt, anekapadArthaghaTitaM yaddhetutAvacchedakaM tatgurudharmaH / yathA'yaM ghaTaH kambugrIvAdimattvAt' iti hetuH kRtaH / tatredaM lakSaNamavyAptaM syAt / sAdhyaM bhavati ghaTatvaM tatsAmAnAdhikaraNyAvacchedakaM ca kambugrIvAdimattvattvaM na bhavati / tasya gurudharmatvAt / yato gurudharme'vacchedakasvarUpasambandharUpaM kenApi na svIkriyate / 2010_05 evaM nIladhUmatvAt-ityatrApi lAghavAt dhUmatvamevAvacchedakam / 'vahnimAn dhUmaprAgabhAvAt' ityatrApyavyAptiH syAt / 'gurudharme'vacchedakatvAbhAvAt / avacchedakatvAbhAva eva paribhASA eveti nApyavicchitti pratyajanakatvaM vyAvRttibuddhijanakatvamiti yAvat / janakatvaM ca niyamaghaTitaM niyamasyAvyAptitvAdAtmAzrayAt / nApi sAmAnAdhikaraNyAnyUnavRttitvam / yathA yatra sAdhyasAmAnAdhikaraNyaM tatra tatra sa dharma iti / tathA sattA- 'dravyaM sattvAt' ityatrAvyabhicAriNyativyAptiH 1. B - lokAvacchina. 2. B nivahnitve / 3. B gurudharme tAvadane. 4. B gurudharmAbhAvAt / Page #136 -------------------------------------------------------------------------- ________________ 95 tarkataraGgiNI syAt / sAdhyasAmAnAdhikaraNyAvacchedakatvaM prakRte dravyatvasAmAnAdhikaraNyAnyUnavRttitvaM sattAtve / yathA yatra yatra sattAyAM dravyatvasAmAnAdhikaraNyaM tiSThati, sAdhyasAmAnAdhikaraNyApekSayA nyUne sattAtvaM na vrtte| ityavyAptiH / nApyanatiriktavRttitvaM sAdhyasAmAnAdhikaraNyAbhAvavadvRttitvamiti yAvat-'idaM vAcyam / prameyAt' ityatra sAdhyasAmAnAdhikaraNyAbhAvavatyAkAze prameyatvasya vRtteH / atrocyate sAdhyasAmAnAdhikaraNyAdhikaraNabhinnAvRttitvameva sAdhyasAmAnAdhikaraNyAvacchedakam / tathA ca 'vAcyam, prameyAt'- ityatra sAdhyasAmAnAdhikaraNyAvacchedakaM vRttimatprameyatvamevetyuktameveti saMkSepaH / (v) vyAptijJAnasyAnumiti prati kAraNatA / __ athavA'numiti prati vyAptijJAnaM vA kAraNam / svarUpasatI vyAptiH / svarUpamAtraM vA kAraNamityatra svarUpasatyAH kAraNatvaM dUSayati / - nanviti tathA ca vyAptijJAnameva kAraNam / anyathA vyAptisattve vyAptijJAnAbhAve'pyanumitiH syAt / vyAptedhUma eva sattvAditi bhAvaH / (VI) liGgaparAmarzanirUpaNam / tasyeti liGgasyetyarthaH / tRtIyaM jJAnam / vyabhicAravirodhIti 'vahnivyApya dhUmavAnyam'iti jJAnaM vyabhicArajJAnavirodhipakSadharmatAjJAnaM bhavati / yata etAdRzajJAne vidyamAne vayabhAvavRttidhUma iti vyabhicArajJAnAnudayAt pakSadharmatAjJAnamAtraM vyabhicAriNyapyasti / yathA'yogolakaM dhUmavat, vahnimattvAt-ityatretyarthaH / tRtIyatvamiti nanvevaM prathamadvitIyajJAne jAte satyanumiti na syAt, tatra parAmarzAbhAvAt / bhavanmate tRtIyajJAnasyaiva parAmarzatvAdivyata Aha-vyAptIti tathA dvitIyajJAnamapi parAmarzo bhavati / tathocyate granthakAreNa vyAptIti vyAptisaMskAra iti ko'rthaH vyAptiviSayako yo saMskAraH, tasya yadudbodhakaM dhUmajJAnAtiriktamadRSTAdikaM tatsadbhAve yadA dhUmena samaM sannikarSo jAtastadA vyAptidhUmayoH yugapadekadaiva smaraNe jAte sati sanikRSTe parvate prathamameva liGgaparAmarzo jAyate / mahAnasApekSayA vyAptijJAnaM prathamato yajjAtaM tadapekSayA parvate yadvahnivyApyadhUmavAnayamiti jJAnaM yajjAtaM tada dvitIyamevetyetadevAha-tasya ceti __ ayamatra "praghaTTakArtha :-yathAzrute tRtIyaliGgaparAmarzo'nayA rItyA bhavati-yathA prathamato mahAnasavRttidhUme dhUmatvAvacchedena vahninirUpitA dhUmaniSThA vyAptirgRhItA / tadanantaramAtmani tajjanyo1. B sattvAt nA[nA]tve. 2. B yadbodhakaM. 3. B yugapadeva smaraNe. 4. A praghaTTArtha:. 2010_05 Page #137 -------------------------------------------------------------------------- ________________ 96 tarkataraGgiNI vyAsiviSayakajJAnajanyo saMskAro 'vRttaH / tadanantaraM 'parvate parvatavRttidhUmena samaM sannikarSo jAtaH / tadanantaraM zuddhadhUmajJAnaM jAtam / idameva dhUmajJAnaM vyAptiviSayakasaMskArodbodhakaM bhavati / dhUmajJAne vyAptiviSayakasaMskArodbodhake sati vyAptiviSayakasaMskAreNa vyAptiviSaya[ka] smaraNaM janyate / ekatarasambandhijJAnaM ca dhUmajJAnam, anyatarasambandhijJAnaM ca vyAyAptijJAnam / yathA hastipakadarzanAnantaraM hastinaH smaraNaM jAyate "tathA parvatavRttidhUmadarzanAntaraM vyAptismaraNaM jAyate / jAte ca vyAptismaraNe vahnivyApyadhUmavAnayamiti liGgaparAmarzarUpaM tRtIyaM jJAnaM jAyate / tathA ca parvate prathamato dhUmendriyasannikarSAnantaraM dhUmajJAnaM, tadanantaraM vyAptismaraNaM tadanantaraM parAmarza iti prAcInanyAyamate / yadi dhUmavyAptidhUmayoH parvate saMskArarUpodbodhakavazAdekadaiva yatra smaraNaM bhavati tadanantaraM parAmarza iti dvitIyaparAmarza ityanumitikAraNam / idAnIM prathamajJAnasyApi liGgaparAmarzatvaM sthApayati-dhUmAditi atrapadeti yatra dhUmapadazravaNAnantaraM dhUme zaktigraho jAtaH / yathA'yaM dhUmapadavAcya iti / tadanantaramAsavAkyazravaNaM yathA 're bAlaka, vahnivApyadhUmavAnayamiti' prathamaliGgaparAmarzAdapyanumitirjAyate / tathA ca tRtIyaliGgaparAmarzenaivAnumitirjAyate iti niyamo nAstIti bhAvaH / nanu bhavatA liGgaparAmarzasya tRtIyatvaM vyutpAditaM tadapi na sambhavatItyAha-nanviti tathA ca vyaptigrAhakaM bhavati sahacAradarzanam / prathamato mahAnase dhUmavaDhyoH sahacAradarzanam, tadanantaraM goSThe, tadanantaraM catvare, tadanantaraM parvate dhUmajJAnam / tadanantaraM vyAptismaraNam tadanantaraM liGgaparAmarza ityanayA praNAlyA dhUmajJAnAnAM bahutvameva tRtIyamityAzaGkArthaH / vyAptIti tathA ca vyAptigrahamArabhya liGgaparAmarzasya tRtIyatvamuktaM na tu sahacArajJAnamArabhya / tathA ca prathamato mahAnasAdau vyAptyanubhavaH prathamaH, tadanantaraM parvatavRttidhUmadarzanAnantaraM vyAptismaraNamiti [dvitIyaM] tadanantaraM vahnivyApyadhUmavAnayamiti parAmarza iti tRtIyamityarthaH / nanu parvatavRttidhUmajJAnAnantarameva parAmarzaH kathaM notpadyate, kimarthaM vyAptismaraNApekSA iti cet, n| tatra vyAptirUpavizeSaNajJAnAbhAvAt viziSTajJAnaM prati vizeSaNajJAnasya kAraNatvakalpanAt / prakRte tu parAmarzarUpaM vahnivyApya dhUmavAnayamiti-idaM vyAptiviziSTadhUmajJAnam / atra dhUmopari vyApteH vizeSaNatayA bhAnAt / tena vyAptismaraNaM vizeSaNajJAnatvenAvazyamapekSyameva / tadvyatirekeNa tadanutpAdAditi / nanvatra kiM vyApsiviziSTadhUmajJAnaM grAhakamata Aha-bhUyodarzanamiti / nanu bhUyodarzanazabdena kimucyate ?- bhUyassu sthAneSu darzanaM bhUyodarzanamiti / bhUyasAM darzanaM bhUyodarzanamiti 1. B vRttiH / 2. B om its parvate and reads parvatavRttidhUmasannikarSo. 3. A omits ca dhUmajJAnam. 4. B yathA. 5. It is dhUmAdipadeti in ta. bhA. pra. 6. A omits prathamaH. 2010_05 Page #138 -------------------------------------------------------------------------- ________________ 97 tarkataraGgiNI vA bhUyAMsi darzanAni-itivA? nAdyaH, 'ayametadrUpavAn, etadvazAt'-iti sadvaitau vyAptyagrAhapatteH, tatra sthAnAnAM bhUyastatvAt pakSarUpAdhikaraNasyaikatvAt / nApi dvitIya: 'ayametadrUpavAn, ityatraiva vyAptyagrahApatteH / na tRtIyaH, vyabhicAriNyapi vyAptigrAhapatteH / yathA 'dhUmavAn vahniH,' ityatraikasminnavAdhikaraNe mahAnasAdau dhUmavahnisAmAnAdhikaraNyajJAnAni dhArAvAhikarUpANi vRttAni / tatrApi bhUyodarzanasattvAt vyAptigrahApatteriti pakSadvayamupekSya tRtIyapakSe doSamAha nanviti -'saptamo maitrItanayo garbhastho zyAmo bhavitumarhati, maitrItanayatvAt,-ityatra zyAmatvamaitrItanayatvayoH sAmAnAdhikaraNyagrahANAM bhUyastvAt tadadhikaraNAnAM SaNNAM ca bhUyastvAt vyAptigrahApatteH / tathA cAnvayavyabhicAro bhavati / yathA bhUyodarzanaM vartate vyAptigraho na jAyate / sarvatroktavyabhicArAdeva bhUyodarzanasya kAraNatvaM nAstItyarthaH / tathA coktavyabhicArAt bhUyodarzanaM[na] vyAptijJAnameva(sya)kAraNam / kintu vyabhicArajJAnAbhAvaviziSTasahacArajJAnameva vyAptijJAne kAraNam / tajjJAne satyeva vyAptigrahAditi siddhAntarahasyam / tatreti bhUyodarzanasya vyAptigrAhakatvapakSe yaddUSaNaM dattaM 'sa zyAmo maitrItanayatvAt' ityatra vyAptigrahApatteritirUpam, tasya vikalpadvayaM kRtvA dUSayati-vyAptIti-yadi tatra vyAptigrahasya pramAtvamApadyate tadA doSamAha viSayAbhAvAditi viSayo'tra zyAmatvanirupitA vyAptiH / sA ca maitrItanayatve nAsti / tato ca viSayabAdhAdeva na prametyarthaH / yadi bhramarUpo vyAptigraha Apadyate tadeSTApattirityAha-antyastviti nanu vyabhicAradarzane vidyamAne bhramarUpaM vyAptijJAnaM kuto na bhavatIti cet na / kAraNAbhAvAt / kAraNamAha-yadIti tathA ca vyabhicArajJAnAbhAvaviziSTadoSAbhAvaviziSTasahacArajJAnaM vyAptipramA pratikAraNam / bhramaM prati tu vyabhicArajJAnAbhAvaviziSTadoSaviziSTasahacArajJAnaM kAraNam / tathA ca prakRte yadyetAdRzaM jJAnaM tiSThati tadA vyAptijJAnaM bhramarUpaM syAdeva kAraNasattvAt / etadevAha-vyabhicAradarzaneti tathA ca vyabhicArAdarzanasahakRtaM sahacArajJAnamAtraM tatra vyAptipramA jaayte| 'yatra doSaviziSTaM vyabhicArajJAnAbhAvaviziSTasahacArajJAnaM tatra vyAptibhramaH / atra hi viSayAbhAva eva doSa iti tAtparyam / tasyeti zAkAdyannapariNati bhedasyetyarthaH / nanvatra kiM prayojakatvamiti cet, kAraNatvameva prakRte grAhyam / yathA narazyAmatvaM prati zAkAdyannapariNatibheda eva kAraNam / prayojakaceti tathA ca prayojakazabdenopAdhiH paribhASita iti bhAvaH / nanu 'vahnimAn dhUmAt' ityatrApi kazcidupAdhirbhaviSyatItyata Aha-nanviti tathA yadi dhUme hetau vahnisAdhake 'kriyate evaM nIladhUmatvAdityatra' kazcanopAdhirasti, tadA sa yogyo nAma / pratyakSo 1. B tatra. 2. B omits the reading between kriyate....tvAdityatra. 3. This portion in A is worn out by insects. tarka.-13 2010_05 Page #139 -------------------------------------------------------------------------- ________________ tarkataraGgiNI vA'tIndriyo vA ta [thA]vikalpya dUSayati mUlakAraH- na cetIti tathA ca dvitIye pakSe yo doSaH dattaH [saH]kalpayitumazakyatvarUpaH / taM vyAcaSTe - anumAneti tathA ca yadyatIndriyopAdhiH svIkriyate tadA'numAnamAtrasyocchedaH syAdityarthaH / 98 atrAdyaM tAtparyArthaH- yadi prasiddhAnumAne'tIndriyopAdhiH udbhAvyate tadA bhavatA tatsadbhAve pramANaM vAcyam / tatsadatIndriyasadbhAve pratyakSaM pramANaM vaktumazakyam / upAdheratIndriyatvAt / vaktavyaM cAnumAnam / tatrApyatIndriyopAdhirmayodbhAvyaH eveti bhavatA'pyupAdheratIndriyatvaM sAdhayituM na zakyateiti nAtIndriyopAdhirudbhAvyaH / yogyopAdhivyatireketi pratyakSopAdhyabhAvo yogyAnupalabdhyA nizcIyate / yadyatra kazcidupAdhiH syAt tadopalabhyeta / nopalabhyate, tato nAstIti tarkAkArarUpayogyAnupalabdhijJAtavya iti maNikRnmatam / prakRte yogyopAdhyabhAvo grAhyastathA cAbhAvajJAnaM prati yogyAnupalabdherapi kAraNatvaM klRptaM vartate / yathA ghaTAbhAvajJAnaM prati ghaTasya yogyAnupalabdhi kAraNaM bhavati / sA ca maNikRnmate tarkavizeSa eva / yathA ghaTAbhAva jJAnasthale'tra ghaTacet syAt tadopalabhyate, tasmAt nAstIti tarkarUpApratiyoginamAropyAtra niSidhyate / tatraivaitAdRzI tarkarUpA yogyAnupalabdhirjJAtavyA / 'udayanAcAryamate tu pratiyogivyApyetarasakalasadupalambhakasamavadhAne sati prtiyogynuplmbhH| pratiyoginaH pratyakSarUpapakSajJAnAbhAvaH pratiyogyanupalabdhireva yogyAnupalabdhiH / ayamarthaH- pratiyogI ghaTAdiH / pratiyogivyApyazca ghaTabhUtalAdisaMyogaH / yathA yatra ghaTasaMyogastatra ghaTa iti / taditarA yA tadupalambhikA tasya ghaTAdeH pratyakSarUpajJAnajanikA sakalasAmagrIpratiyogijJAnarUpA, tatsamavadhAne sati pratiyogino ghaTAdeH yo'nupalambhaH pratyakSarUpajJAnAbhAvaH sa eva yogyAnupalabdhipadena gIyate / yathA bhUtale ghaTaye nAstIti abhAvapratyakSe pratiyogI bhavati ghaTaH, tadvyApyo bhavati ghaTasaMyogaH, tadatiriktA ghaTapratyakSajJAnajanikA sAmagrI ghaTatvajJAnAdirUpA / tatsamavadhAne sati yatra ghaTAnupalambho ghaTapratyakSAbhAvaH tatra ghaTAbhAvapratyakSaM jAyate' iti yogyAnupalabdhirbhavatyabhAvajJAnaM prati kAraNam / ayaM bhAvArtha:-yatra ghaTAdijJAnajanikA sAmagrI sarvA pratiyogi[naM ] prati vyApyAtiriktA'sti tatraivAbhAvajJAnaM jAyate / ghaTendriyasannikarSo'pi ghaTavyApya eva / yatra ca samavAyasambandhena ghaTendriyasannikarSaH tatra svarUpasambandhena ghaTa iti ghaTaghaTendriyasannikarSo'pi sAmagrIH / tadatiriktaghaTAbhAvajJAnendriyasambaddhavizeSaNatAdirUpA'nyApekSyate / maNikAramatenAnupalabdhilakSaNamAha - anupalabdhau iti tarkiteti yA virodhitA saiva 1.2. This portion in A is worn out by insects. 3. B AcAryamate. 4. B jAtam. 2010_05 Page #140 -------------------------------------------------------------------------- ________________ tarkataraGgiNI yogyatetyarthaH / yathA'tra ghaTazvetsyAt tadopalabhyeta iti tarkitaM ghaTasattvamApadyate / tadvirodhibhAva nopalabhyate na dRzyate / tasmAd ghaTaye nAstItyarthaH / vAstavamiti nopalabhyata itirUpo viparyayazca zabdena tadviparItaM tarkitapratiyogisattvaviparItaM tadabhAvajJAnamityarthaH / tathA kAraNe iti viparyayaparyavasAnakaraNe'numAnam - yathA'tra ghaTo nAstIti ghaTAbhAvaH sAdhyaH / ghaTasyAnupalabhyamAnatvAdityarthaH / pratyakSeNeti mUlam - cakSurAdinetyarthaH / 99 prAcInamutthApya dUSayati nanviti anupAdhikatvamupAdhyabhAvo yatra hetau tatra sa [T]vyAptiH / idaM dUSayati-yatkiJciditi sAdhyavyApakatve sati sAdhanAvyApakatva 'mupAdhiriti / tallakSaNaM tadabhAvo vyAptiriti na saGgacchati / atra vikalpadvayaM yathA yatkiJcitsAdhyavyApakasAdhanAvyApakatvaniSedho vA kriyate - sAdhyavyApakasAdhanAvyApakatvaniSedho vA kriyate ? prathamaM dUSayati parvata iti atra prasiddhAnumAne yatkiJcitsAdhyavyApakasAdhanAvyApakarUpo' sa ca ko dharmastatrAstIti darzayati- guNavyApaketi yatkiJcitsAdhyaM bhavati guNarUpaM tasya vyApikA bhavati sattA, "yathA guNasAmAnAdhikaraNyAtyantAbhAvapratiyogitAnavacchedakadharmAvacchinnA / idameva vyApakatvam, sattAyAM guNasyeti / atha ca bhAvarUpaheto: yA kutrApi vartamAnasyAvyApikA bhavatIti bhAvatvasAmAnAdhikaraNyAtyantAbhAvapratiyoginI sattA sAmAnyAdau sattAbhAvAt / tathA ca yatkiJcitsAdhyavyApakasAdhanAvyApakadharmaH sattAlakSaNo jAtaH, sa ca dharmo vahnisAdhyake dhUme hetau tiSThatIti lakSaNAsambhavaH / dvitIyaM dUSayati-prakRteti dhUmAnumAne vahniH prakRtasAdhyaM sidhyatIti yadi vahnivyApako dhUmAvyApako dharmaH ko'pi prasiddhaH tadApi pratiyogino prasiddhatvAttadabhAvo niSeddhumazakya ityarthaH / dvitIyapakSe pratiyogiprasiddhamAnetuM zaGkate nanviti prakRteti 'prakRtasAdhyavyApakaM yasya dharmasya vyApakaM tadbhinnatvaM vyAptiH / tiSThati cedaM 'vahnimAn dhUmAt' ityatra yathA prakRtasAdhyaM bhavati vahniH / tasya vyApikA bhavati vahnisAmagrI / sA'vyApikA bhavati yasya dravyatvasya tadbhinnatvaM dhUme vartate iti kRtvA dhUme vyAptiH / vyabhicAriNi cedaM nAsti / prakRtasAdhyo bhavati dhUmaH, tasya vyApako bhavatyArdrendhanasaMyoga : / sa cArdrendhanasaMyogo'vyApako yasyAyogolakIyavahneH tadbhinnatvaM vahnau nAstIti sAdhyavyApakatvapadena vivakSitamityartha / dUSayati-yathA 'ghaTo'bhidheyaH, prameyatvAt' ityatra sAdhyamabhidheyatvam / tasya vyApako dharmo bhavati vAcyatvarUpaH / sa yasya dharmasyAvyApaka iti vaktuM na zakyate / vAcyatvasya 1. B - tvamudAharati 2. B rUpo dharmastatrA.. 3. It is guNatvavyA. in ta. bhA. pra. 4. B omits yathA. 5. B sAdhyako. 6. B prakRtisAdhyaM. 7. Pl. add tadA tadabhAvo niSeddhumazakyaH, yadi vA'prasiddhaH 8 B prakRtisA. 2010_05 Page #141 -------------------------------------------------------------------------- ________________ 100 tarkataraGgiNI sarvadharmavyApakatvAdeva / tathA caitAdRzadharmAprasiddhA vyAptilakSaNasyAvyAptiriti bhAvaH / yadyapi ceti yeSAM mate bhUyodarzanaM vyApsigrahaNaM prati kAraNam, teSAM mate tRtIyajJAnamapi bhUyo darzanaM bhavati / tRtIyasyApi bahutvAt / tanmate kenacit dUSaNaM dattam / sakRd dhUmadarzanameva vyAptigrahaM prati kaarnnm| prathamadvitIyayoravidyamAnatvAt vidyamAnaM yattRtIyaM jJAneva tadeva kAraNamiti mImAMsakAH / tatra bhUyodarzanakAraNatvavAdinA samAdhIyate / prathamadvitIyajJAnAbhyAM saMskArau janyete, tAbhyAM saMskArAbhyAM tRtIyabhUyodarzanajJAnasamaye vyAptisAmAnAdhikaraNyaM smRtirUpaM jJAnaM janyate / tena bhUyodarzanaM janyata ev| idaM vyAptigraharUpaM mAnasaM jJAnaM jAyate / tatra vyAptigraharUpasaMskArasahitena manasyeva janyate iti jIrNanaiyAyikamataM dUSayati-tadapineti / vyAptijJAnasya saMskArajanyatvena smRtitvApattiH / prathamavyAptigrAhasya nyAyamate'nubhavatvAt sahacAraviSayakasaMskAreNa vyAptiviSayakaM smaraNaM kathaM na jananIyamiti bodhyam / smRtisaMskArayoH samAnaviSayatvena samAnaprakArakatvena vA kAryakAraNa bhAvakalpanAt / anyathA ghaTaviSayakasaMskAreNa paTaviSayakaM smaraNaM janyate / tathA caitAvatA granthena mImAMsaka- mataM yatsakRdarzanameva kAraNa teSAM matenopAdhikatvarUpA vyAptiranupAdhikatvaM bhavatyupAdhyabhAvaH / sa ca hetau grAhyaH / sadupAdhyabhAvaH hetvatirikto na bhavati / teSAM mate'dhikaraNasvarUpasyaivAbhAvAt / tathA ca yadA dhUmena samaM sannikarSo jAyate, tadanantaraM dhUmajJAnaM jAyate, tasminneva kSaNe vyAptijJAnamapi jAtameva / dhUmajJAnasya vyAptitvAt / tathA ca bhavanmate vyApsigrahaM prati sakRddarzanameva kAraNam / 'tattu naiyAyikena dUSitam / anaupAdhikasya vyAptitve idaM sambhavati / tadeva na sambhavati, pUrvarItyA dUSitatvAt / prAcIna nyAyamate 'vyAptigrahaM prati sAdhyahetusahacArabhUyodarzanaM vyAptigrahe kAraNam, tadapyuktarItyA navInairdUSitam / tathA ca vyAptigrahaM prati sakRdarzanabhUyodarzanayoH kAraNatvaM na sambhavatIti kAraNAbhAvAt vyAptigraho na sambhavatIti tadgrahAbhAvat parAmarzarUpamanumAnaM na sambhavatItyanumAnaM na pramANamiti cArvAkAH / tatra naiyAyikaH samAdhatte-vyabhicArAdarzaneneti tathA ca vyabhicArAdarzanaM vyabhicArajJAnAbhAvaH / atha ca hetusAdhyasahacAradarzanametadvayaM vyAptigrahe kAraNam / tacceti uktarUpavyabhicArajJAnAbhAvasahakRtaM sahacAradarzanam / tacchaGkAsAdhAraNaMsandehasAdhAraNam / tatra ca hetau yA zaGkA jAyateyathA'yaM hetuH sAdhyavyabhicArI na veti / upAdhisandehAt vyabhicArazaGkA bhavati / tathA copAdhyabhAvasya vyabhicArazaGkAnivRttAvupayogaH tadarthamapekSyata ityarthaH / nanu tarhi bhUyodarzanasya kutra copayoga iti cet, tatrAha-bhUyodarzaneti bhUyodarzanajanyo yo saMskAraH tasyAnukUlatarke upayogaH / tenAnukUlatarko janyate / tathA ca bhUyassu sthAneSu sahacAradarzanaM jAtam / tadanantaramanukUlatarkAvatAro bhavati / yathA-yadi nirvahniH syAt tadA nidhUmaH syAditi / nanu 1. B -grahaM. 2. B -ptijJAnaM. 3. A omits tattu. 4. B omits the reading between vyAptigraha......tathA ca / 2010_05 Page #142 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 101 tarkasya bhUyodarzanajanyasaMskArajanyatve sati smRtitvApattirityata Aha-smRtitveceti / tAvanmAtraM saMskAramAtraM na kAraNam / ayaM bhAvaH-yatra jJAne saMskArodbodhakaM tiSThati tatra saMskAramAtreNa yajjJAnamutpadyate tatraiva smRtitvamiti bhAvaH / tathA ca vyabhicArajJAnAbhAvaviziSTaM sahacArajJAnaM kAraNaM vyAptigrahe iti siddhm| nanu yatra vaDhyabhAvavadvRttirghaTo vahnisamAnAdhikaraNo dhUma iti yatra samUhAlambanaM jJAnaM jAtaM tadanantaraM dhUmo vahnivyApya iti vahninirupitadhUmaniSThavyAptijJAnaM na syAt, pratibandhakasya vyabhicArajJAnasya sattvAditi cet, na / hetuniSThasyaiva vyabhicArajJAnasya pratibandhakatvAt / prakRte vyabhicArajJAnaM ghaTe vRttadhUme tu nAstIti na doSaH / nanu tathApi dravyatvaM vayabhAvavavRtti vahnisamAnAdhikaraNo dhUmazceti samUhAlambanAtmakajJAnAntaraM dhUmo vahnivyApya iti vahninirUpita dhUmaniSThavyAptijJAnaM na syAt, dravyatvena rUpeNa dhUme'pi vyabhicArajJAnasattvAditi cet, na / prakRtahetutAvacchedakarUpeNa 'prakRtahetau yadvyabhicArajJAnaM tadeva vyAptigrahe pratibandhakam / prakRte ca hetutAvacchedakaM bhavati dhUmatvam / tena rUpeNa vyabhicAra jJAnAbhAvAta 'dravyaM vahnayabhAvavadvRtti'-iti jJAnaM vahnivyAptijJAnaM pratibandhakaM na bhavatIti / tathA ca prakRte hetuniSThaM yad vahnayabhAvavadvRttitvajJAnaM tad vahnivyAptijJAnaM prati pratibandhakam / tadabhAva:vyabhicArajJAnAbhAvaH kaarnnm| nanu sahacArajJAnasya vyAptigrahe kAraNatve kiM pramANamiti cet, atra pakSadharamizrA:viruddhasthale sahacArabhrame vyAptigraho dRzyate / yathe 'yaM gauH, azvatvAt'-ityatrAzvatvaM gotvasamAnAdhikaraNa iti bhrame jAte'zvatvaM gotvavyApyamiti vyAptigraho jAyate / - ayaM bhAva:-yadA gotvAbhAvavadvatyazvatvamiti atha ca gotvAzvatvasamAnAdhakaraNamazvatvamiti tadA vyAptigraho na jAyate / vyabhicArajJAnasya pratibandhakasya sattvAt / yadA tUktarUpavyabhicArajJAnaM nAsti, atha coktarUpaM sahacArajJAnamasti tadA vyAptigraho bhramarUpo jAyate eveti sahacArajJAnasyApi vyAptigrahe kAraNatvamiti sakSepaH / vyAptijJAnasyeti-tathA cAnvayavyatirekAbhyAM vyAptijJAnamanumiti prati kAraNam yathA vyAptijJAnaM kAraNaM tathA pakSadharmatAjJAnamapyanumitau kAraNam / tathA ca vyAptiviSayakaMvyAptiprakAra yatpakSadharmatAjJAnaM tadanumiti prati kAraNam / yathA vahnivyApyadhUmavAnayamiti dhUmopari vyApteH prakAratvena bhAnAt / yadi vyAptiprakArakatvamiti vivakSA na kriyate tadA kinnu vyAptiviSayatvamiti, tadA prameyamiti jJAnAnantaraM vahnimAnityanumitiH syAt / vyAptiviSayakapakSadharmatAjJAnasattvAt / prameyamityatrApi vyApterapi viSayatayA bhAnAt / tena vyAptiprakArakaM jJAnaM vivakSitam / prameyamiti jJAnaM ca prameyatvaprakArakaM na 1. B -bhicArijJA.. 2. B prakRtakRtau. JainEducation International 2010_05 Page #143 -------------------------------------------------------------------------- ________________ 102 tarkataraGgiNI vyAptiprakArakamiti / vyAptijJAnaM kAraNamiti-uktarUpaM vyAptijJAnaM kAraNam, parAmarzo vyApAraH, anumitiH phalam / tato'numitikaraNatvAt vyAptijJAnamevAnumAnam / yeSAM mate phalAyogavyavacchinnaM kAraNaM karaNaM teSAM mate parAmarza evAnumAnam / tasya vyApArAbhAvAt karaNatvamityarthaH / athetIti nanu prathamata eva parvatavRttidhUmajJAnantaraM vaqyanumitiH kuto na jAyate-iti cet, na / tatra vyAsijJAnAbhAvAt / tathA ca nyAyaprakriyeyaM-parvatavRttidhUmajJAnAntaraM vyAptismaraNaM jAyate / yathA dhUmo vahnivyApya iti dhUmajJAnasya vyAptiviSayakasaMskArodbodhakasya sattvAt tadanantaraM vyAptismaraNAnantaraM vahnivyApyadhUmavAnayamiti parAmarzo jAyate / vyAptismaraNarUpavizeSaNajJAnasya sattvAt / tena vyAptismaraNAdirUpakAraNAbhAvAt parvatagatamAtrasya prathamadhUmajJAnamanumitijanakaM na bhavatIti prathamadhUmajJAnaM tadvyaptiviSayakasaMskArodbodhakam, tadvyatirekeNa vyAptismaraNAbhAvAt / etadevAha-ekasambandhIti ekasambandhijJAnaM dhUmarUpasambandhijJAnaM, aparasambandhijJAnaM vyAptirUpasambandhijJAnaM prati kAraNam / yathA hastipakadarzanAnantaraM hastijJAnamiti / atrAyaM praghaTTArthaH-anumitiparAmarzayoH kAryakAraNabhAvayoH kena rUpeNa parAmarzatvena kAraNatvam ? anumititvena ca kAryatvam yadi, tadA parAmarzatvaM kiM jAtirvA upAdhirvA ? nAdyaH, cAkSuSatvAdinA jAtisaGkarAt / yatra cAkSuSatvaM tatra tatra parAmarzatvaM nAsti / ghaTo'yamiti jJAne 'vA cAkSuSatve parAmarzatvAbhAvAt / parAmarzatvaM ca parAmarze / tatra cAkSuSatvAbhAvAt / ubhayaM cAkSuSaparAmarze'sti / yathA vahnivyApyadhUmavAnayamiti cAkSuSaparAmarcha / nanu cAkSuSatvavyApyaiva sA jAtiH syAditi cet, na / tvAcaparAmarzAdinA'numiti na syAt / tvAca parAmarze cAkSuSatvavyApyajAtyabhAvAt / na ca mAnasatvavyApyaiva sA jAtirastu, iti maithilAH mAnasajJAnaniSThA jAtirityarthaH iti vAcyam / tvAcatvavyApyaiva sA jAti[ra]stu / tayA saha vinigamanAvirahAt / na cobhayatvaM tvAcatvavyApyA mAnasatvavyApyA ceti vAcyam / tathA cobhayormadhye'nyataraparAmarzanAnumiti na syAt / vinigamanAvirahenobhayorapi kAraNatvaM vAcyam / tathA sati yatra tvAcaparAmarzo vidyate tatra caikataramAnasaparAmarzo bhAvAnumiti na syAditi bhAvaH / tathA sati parAmarzatva kiM vAcyam ? na cAravaNDopAdhiriti vAcyam / naiyAyikamate'khaNDopAdheranaGgIkArAt / na ca sakhaNDopAdhirevA'stu iti [vAcyam] yathA vyAptipakSadharmatvaprakAratve sati vyAptipakSadharmatvAbhAvaprakAratvaM sakhaNDopAdhiH / yathA vahnivyApyadhUmavAnayamityatra vyAptiH pakSadharmatA ca prakAro bhavati / bhavati ca vyAptipakSadharmatvAbhAvo prakAraH / nanu vyAptipakSadharmatAbhAvaprakArakatvaM kimarthamiti cet, satyantamAtragrahaNe parvato 1. This pratIka is found before the previous one in ta.bhA.pra. 2. B tatprati. 3. B omits atrAyaM. 4 B om its vA. 2010_05 Page #144 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 103 vahnivyApyadhUmavAn na veti sandehAnantaramapi vahyanumitiH syAt / atrApi vyAptipakSadharmatvaprakArakatvAt / tadvAraNArthaM vyAsipakSadharmatvAbhAvaprakArakatvamuktam / sandehe ca vyAptipakSadharmatAbhAvAprakAratvAdvAnumitiH / tatra sandehe vyAptipakSadharmatvAbhAvo'pi prakAro'stIti / nanu satyantaM vizeSaNadalaM kimarthamiti cet, tathA ca 'parvato ghaTavAn' -iti jJAnAntaraM valya[nu]miti: syAt / tatrApi vyAptipakSadharmatvAbhAvAprakArakatvaM vartate / atra ghaTavAnityatra vyAptyabhAvo'pi prakAro na bhavati / pakSadharmatvAbhAvo'pi prakAro nAsti / tataH uktarUpo viziSTaH sakhaNDopAdhirvaktavya iti cet, na / vyApte. pakSadharmatAyAzcaikasyAbhAvAt / dhUmAdiniSThavyAptInAmekatvAt, nirUpyanirUpakanAnAtvAt pakSadharmatAyAzcaikasyAbhAvAt tadaghaTitadharmeNa rUpeNAnumititvAvacchinnaM prati kAraNatvakalpanAnudayAt / atra navyAH atItAnAgatavartamAnaparAmarzaniSTha eko'nugato dharmo'numitikAraNatAvacchedako vAcya iti / sa cAyaM dharmaH-yathA etatkSaNapUrvakAlatvAbhAvaviziSTaitatkSaNapUrvakAlottarakAlavattvAbhAvAbhAvatvameva parAmarzatvam / etadvyAkhyAvartamAnakAlakSaNapUrvakAlavattvaM vRttaparAmarza''dheyatAvizeSa sambandhena tiSThati / tasya yo'bhAvaH, tadviziSTo yo vartamAnakSaNaparvakAlottarakAlatvAbhAvaH / tadabhAvastu parAmarzamAtre tiSThati ayamatra bhAva:-yathaitadghaTatvAbhAvaviziSTa etadghaTetaraghaTatvAbhAvAbhAvo ghaTamAtre tiSThati tathA vartamAnakSaNapUrvakAlavattvAbhAvaviziSTavartamAnakSaNe pUrvakAlottarakAlavattvAbhAvAbhAvaH parAmarzamAtre tiSThati / ayameva parAmarzatvadharmo'numitikAraNatAvacchedaka ityarthaH / (VII) svArthAnumAnam / vAkyAprayukta iti tathA ca svArthAnumAnaM vAkyena yadaprayuktaM bhavati pratyakSamAtraM liGgajJAnamityarthaH / sahacAreti ayaM bhAvaH-mahAnase vahnisAmAnAdhikaraNyajJAnAnantaraM vahninirUpitadhUmaniSThA vyAptiH pratyakSeNa cakSurAdinA gRhyate / tadanantaraM parvatasamIpaM gataH / tatra dhUmo dRSTaH / dhUmadarzanAnantaraM dhUmAgnayoH yo svAbhAvikaH sambandhaH pUrvaM gRhIto'sti tamavadhArayatIti vyAkhyAne mUlaviziSTapadamAtreNArthabodho na bhavati / tadarthaM viziSTapadaM vyAkhyAtam / sahacAreNetyAdi / tato nAnupalabdhiH / (a) sAmAnyalakSaNa prattyAsatti / nanu vyAptirgrahItuM pratyakSeNa na zakyate, atItAnAgatadhUmAdiniSThA vyAptiH, sannikarSavyatirekeNa gRhyate [iti]cet, na / tatrAlaukikIsAmAnyalakSaNapratyAsattistiSThati / tathA ca sAmAnyameva lakSaNaM 1. B dhUmavAnayamiti sandehA.. 2. B -katvam / tatra. 3. B ghaTavAn yatra. 4. A bhavatIti. 2010_05 Page #145 -------------------------------------------------------------------------- ________________ 104 tarkataraGgiNI svarUpaM yasyAH sA, tathA ca 'sAmAnyajJAnaM vA sannikarSaH / sA ca pratyAsatti tatraiva bhavati / tadAzrayeNa yena-kenacitsamaM laukikasannikarSastiSThati / yathA dhUmAdisthale mahAnase yadA vahninirUpita dhUmaniSThA vyApti guhyate cakSuSA tadA dhUmavattvena rUpeNa yAvatAM dhUmavatAmupasthitirjAtA, vahnimattvarUpeNa yAvatAM vahnimatAmupasthitirjAtA vahnitvena vA rUpeNa yAvatAM dhUmavatAmupasthitirjAtA tathA cAsanikRSTAdi yAvaddharmajJAnamapekSyate tatsAmAnyalakSaNapratyAsattyaiva bhavati / tatra sannikarSAntarAbhAvAt / tato vyAptipratyakSaM prati sAmAnyalakSaNapratyAsattyaiva bhavati [iti]siddhAntaH / / nanu sAmAnyalakSaNapratyAsattisadbhAve kiM pramANamiti cet, na / jJAnecchAkRtInAM krameNa kAraNatvam / jJAne [ne ?]cchA janyate, icchayA ca prakRtiH (kRtiH ?) / tathA cecchA'siddhaviSayiNI jAyate, yathA-pAko me bhavatviti siddhapAkasya jJAnaM vartate / tatrecchA na jAyate, tasya siddhatvAt siddhe cecchAvirahAt / tathA ca yasya "pAkasyAlaukikasannikarSAbhAvena jJAnAsambhavenAsiddhe pAke icchaiva na syAt / tathA cAsiddhapAkajJAnArthaM pAkatvarUpA sAmAnyalakSaNA svIkriyate, ajJAte pAke icchAvirahAt / tato bhaviSyatpAkena samaM sannikarSAntarAbhAvAt pAkatvameva sannikarSaH / evaM kRtAvapi "kRtitvena rUpeNAgAminI yA kRtiH tasyAM api jJAnaM kRtitvarUpasAmAnyalakSaNayA bhaviSyatIti kecit, tnn| pAkatvaprakArikecchAM prati pAkatvaprakArakaM jJAnameva kAraNam / tathA ca pAkatvaprakArakaM jJAnaM siddhapAkaviSayakaM jAtam / yathA pAka iti-etajjJAnAnantaraM pAko me bhavatvityAkArikecchA pAkatvaprakArakA'siddhaviSayiNI jAyate / jJAnecchayo: sAmAnaprakArakatvenaiva kAryakAraNabhAvakalpanAt, AvazyakatvAt / na tu samAnaviSayatvenApi / ayamatra praghaTTaH-prasiddhapAkajJAnArthaM bhavatA sAmAnyalakSaNA pratyAsattiH svIkartavyA / anyathA pAke icchA eva na syAt / tasyAM pAkajJAnasAdhyatvAt / yasya pAkasya jJAnaM vartate sa tu siddha ev| siddhe cecchA virahAditi / atra dUSaNaM yathA-pAkatvaprakArakecchAM prati pAkatvaprakAraM jJAnaM kAraNaM na tu samAnaviSayakamA ko'rthaH ? yadviSayakaM jJAnaM tadviSayiNI eveccheti na / gauravAt / tathA pAkatvaprakArakaM jJAnaM siddhapAkaviSayatvaM jAtam / tadanantaramapi siddhe pAke icchA jAyate / nanu jJAnecchayo: samAnaprakArakatvenaiva kAryakAraNabhAvo na samAnaviSayatvenApi tadA'ti prsnggH| yathA ghaTatvaprakAratvajJAnAntaraM ghaTatvaprakArikA paTaviSayiNIcchA bhavatu, samAnaprakArakatvenaiva jJAnecchayoH kAryakAraNabhAvakalpanAt / bhavatA samAnaviSayatvaM klRptaM nAsti / tadvAraNArthaM samAnaviSayatvamapi kAryakAraNabhAve nivezanIyam / tathA ca samAnaprakArakatve sati samAnaviSayatvena jJAnecchayoH kAryakAraNabhAvo vAcyaH / tathA cAsiddhapAkajJAnArthaM sA mA svIkartavyeti cet na / 1. A sAmAnyasAmAnyajJAnaM. 2. B omits yena. 3. PI. add atha ca dhUmatvanirUpaNena yAvatAM dhUmAnAmupasthitirjAtA. 4. B pAke'lau. 5. B kutakatvena. 6. B omits na. 2010_05 Page #146 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 105 samAnaprakArakatvenaiva kAryakAraNabhAvakalpanAt / na coktAtiprasaGgaH / yaddharmaprakArakaM jJAnaM jAtaM taddharmAzraye yatra kutracidicchA jAyate, tataH ghaTatvaprakArakaM jJAnAnantaraM paTe icchA na jAyate taddharmAzrayatvAbhAvAditi sAmAnyalakSaNA na svIkartavyA / kecittu tatsvIkAre sannikRSTadhUme vyAptisandeho na syAt / sannikRSTadhUmena samaM vahnisAmAnAdhikaraNyaM gRhItameva / dhUmo vahnivyApyo na veti sandehastu sarvajanasiddha eveti / ayaM ca sannikRSTadhUme na jAyate, jAyate cAsannikRSTadhUme / asannikRSTadhUmajJAnArthaM sA mA svIkartavyA / sandehaM prati dharmajJAnasya kAraNatvAditi / tadasat / sandehaM prati tanmate dharmijJAnasya kAraNatvAbhAvAt / sannikRSTa eva dhUme vahnivyApya tvasya sandehAt / na ca sannikRSTadhUme vahnivyApyatvaM pratyakSeNa gRhItamiti kathaM tatsandeha iti vaacym| sannikRSTe dhUme kimetaddvahnivyApyatvaM vA gRhItaM vahnitvAvacchinnavahnivyApyatvaM vA gRhItam / yadyetadvahnivyApyatvaM gRhItaM tadaitadvahnivyApyatvaviSayakasandeho'pi na jAyate / yadi dvitIyaH pakSaH tadA vahnitvavyavacchinnavahnivyApyatvajJAnAnantaraM sandeha eva na jAyate / jAyate ca yadA vahnitvAvacchinnavahnivyApyatvaM na gRhItamiti / tathA cAyaM sannikRSTe dhUme yadyapyetadvahnivyApyatvagrahAnantaraM etadvahnivyApyatvasandeho' bhaviSyatyeva / sannikRSTe dhUme vahnitvAvacchinnavahnivyApyatvAgrahAt / tathA ca vyApyatvasandehArthamapi sAmAnyalakSaNA svIkartavyeti bhAvaH / nanu sAmAnyAbhAvajJAnArthaM sA svIkartavyA, yathA bhUtale ghaTo nAstIti, atra ghaTatvAvacchinnapratiyogitAkAbhAvo budhyate, tadabhAvasya pratiyoginaH bhavantyatItAnagatavartamAnAH ghaTAH, teSAM jJAnaM prakArAntareNa na sambhavati, taiH saha sannikarSAbhAvAt, sAmAnyameva pratyAsattiriti cet, na / abhAvajJAnaM prati pratiyogitAvacchedakAvacchinnaM yatra kiJcitpratiyogijJAnaM kAraNatvam, lAghavAt / na ca yAvatpratiyogijJAnaM gauravAt / ghaTatvaprakArakaM jJAnamapekSyate'tItAnAgatajJAnApekSaNAt / vastutastu abhAvajJAnaM prati pratiyogijJAnasya kAraNatvameva nAsti, vyabhicArAt / yatrAbhAvasyedaMtvena rUpeNAbhAve pratyakSatA bhavati tatra pratiyogijJAnaM vinA'pyabhAvajJAnam / yathedaM tamodarzane idaMtvena rUpeNa jJAne tamasi bhAvatvAbhAvatvasandehAt / ata evedaMtvena rUpeNopasthite tamasi bhAvatvAbhAvatvasandeho jAyate / bhavanmate'pyabhAvatvasAmAnyalakSaNapratyAsattyA pratiyogijJAnavyatirekeNApi abhAvamAtrapratyakSatvAt / na ca pratiyogivizeSitAbhAvajJAnaM prati pratiyogijJAnaM kAraNam, yathA ghaTo nAstIti pratiyogivizeSitAbhAvajJAnaM bhavatIti vAcyam / idaM tu "viziSTavaiziSTyaM bodhaM prati vizeSaNatAvacchedakaprakArakaM jJAnaM kAraNam / na tu pratiyogijJAnAdikam yathA nIla1. Pl. add na bhavati, tathApi vahnitvAvacchinnavahnivyApyatvasandeho. 2. A omits tamasi 3 B - yogijJAnavize.. 4. viziSTavaiziSTyabodhAnnAtiricyate / tathA ca. tarka. - 14 2010_05 Page #147 -------------------------------------------------------------------------- ________________ 106 tarkataraGgiNI ghaTavadbhUtalanIlarUpaviziSTo yo ghaTastasya vaiziSTyaM bhUtala(le) bhAsate / atra ca vizeSaNaM bhavati ghaTaH, taniSThA yA vizeSaNatA tasyAvacchedakaM bhavati nIlarUpamiti tatprakArakaM jJAnaM kAraNam / tathA ca viziSTavaiziSTyena bodhatvena vizeSaNatAvacchedakaprakArakajJAnatvena bhinna eva kAryakAraNabhAvaH / ayaM tvabhAvajJAnaM prati pratiyogijJAnakAraNatAvAdinA'pi svIkriyate / tathA ca pratiyogivizeSitAbhAvajJAnaM pratyapi pratiyogijJAnasya kAraNatvaM nAsti / na ca pratiyogijJAnaM vinA 'yadA'bhAvena samamindriya sambaddha vizeSaNatA vartate tadA neti buddhirbhavatu / na caivaM kasyApIti vAcyam / indriyasambaddhavizeSaNatAyAH pratiyogivizeSitAbhAvajJAnatvasya kAryatAvacchedakatvakalpanAt / yathA bhUtale ghaTa nAstIti, atrendriyasambaddhavizeSaNatAsamatve pratiyogI bhavati ghaTaH / tadvizeSitAbhAvajJAnaM kAraNamiti tena neti buddhirna bhavati / tathA ca sAmAnyeti / lakSaNA sAmAnyAbhAvapratiyogijJAnArthamapi na sidhyati / 'pakSadharamizrAstu yAvattejaH saMsargAbhAvaH tama iti andhakArarUpAbhAvakUTapratyakSaM prati tejorUpapratiyogijJAnaM kAraNam / tathA ca yasya tejasA'ndhaso vRttaH prAgabhAvo vA tiSThatIti, yasya tejastatpratiyogijJAnamapi kAraNam, tajjJAnaM ca sAmAnyalakSaNAvyatirekeNa, ataH sA svIkartavyA / tanmandam / tejaH sAmAnyAbhAvasyaivAndhakAratvAt / kimarthamandhakAratvaM tejobhAva]kUTasya / tathA coktarItyAsAmAnyAbhAvajJAnaM prati yatkiJcitpratiyogijJAnaM kAraNam / tathA ca vartamAnatejojJAnameva kAraNamiti na sAmAnyalakSaNAsiddhiH / vastutastu ghaTaprAgabhAvapratyakSArthaM sA svIkartavyA / tathAhi yatheha kapAle ghaTaprAgabhAve etajjJAnaM prati anAgataghaTajJAnaM kAraNaM nAtItavartamAnaghaTajJAnam / atItavartamAnayoH prAgabhAvapratiyogitvAbhAvena ghaTAbhAvapratyakSa prati kAraNatvaM bhramaH / prAgabhAvapratiyogI tvanAgata eva ghaTa iti tajjJAnaM ca "na sAmAnyalakSaNapratyAsattivyatirekeNa tatpratyakSe ghaTatvameva sannikarSa iti / (ba) jJAnalakSaNA pratyAsattiH / __ alaukika prasaGgAt jJAnalakSaNA / yathA-'surabhi candanam' ityatra saurabhyasya jJAnaM jAyate / "jJAnalakSaNapratyAsattyA pUrvaM ghrANena yasmiJcandanakhaNDe candanakhaNDatvAvacchedena 'vA saurabhaM gRhItaM tasminneva candanakhaNDe candanakhaNDatvAvacchinne vA 'surabhi candanam' iti kAlAntare cakSurAdinA gRhyate, tadA cAkSuSaH surabhigandhena samaM, jJAnarUpA pratyAsattiH sA tu saurabhalakSaNadharmasyaiva / na caivaM surabhitvarUpasAmAnyalakSaNayaiva pratyakSaM bhavatviti vAcyam / sA sAmAnyalakSaNA dharmiNaH pratyAsattiH / yathA ghaTatvarUpo dharmo ghaTasya dharmiNaH pratyAsattiH, jJAnalakSaNA ca dharmasyaiva / yathendriyAntareNa 1. B yo'bhAvena. 2. B mizrAstu. 3. B tejastva. 4. bhramaH, kaH ? prAga.. 5. B on its na. 6. B - lakSaNam / yathA. 7 B. -lakSaNe yathA. 8. A omits vA. 9. B tathaiva. 10. B pratyAsattitvaM. 2010_05 Page #148 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 107 ghrANAdinA yadgRhItaM 'saurabhAdikaM tadindriyAntareNa cakSurAdinA gRhyate, tadA jJAnalakSaNapratyAsattyaiva / (ka) yogajadharmalakSaNA pratyAsattiH / yogajadharmalakSaNA pratyAsattistu IzvarasAkSAtkArArthaM svIkriyate / IzvareNa samaM sannikarSAntarAbhAvAt, yogajadharma eva sannikarSaH / tathA ca yogAbhyAsaM kRtvA jAto yo dharmaH Atmani saMskAravizeSaH sa eva yogajadharma ityucyate / yadA yogInAmIzvaraviSayakanirvikalparUpasAkSAtkAro jAyate tadezvareNa samaM yogajadharma eva sannikarSa iti dik / (VIII) parArthAnumAnam // vAkyeti vAkyena prayukto vAkyajanyo yaH parAmarzaH tatparArthAnumAnam / yathA kiJcitprati kenaciduktaM paJcAGgaviziSTaM parvato vahnimAnityAdirUpamanumAna-kathA vAdaH / tathA ca 'vAdinA saha paJcAvayavaprayoganiyamaH kriyate, ubhAbhyAM paJcAvayavaprayogaH kartavya eveti, tadAnImekatareNa nyUnAvayavakaraNa[mi]tarasya nigrahasthAnamAyAtItyarthaH / atathAbhUtavAdIti tathA ca paJcAvayavaprayogAntareNa parAmarzotpattireva na syAdityAdi dUSaNamalagnameva / ata evAha-Apteti vahnivyApyadhUmavAnayamityAdi lakSaNA[NamA ?]savAkyAdityarthaH / anApta iti 'AbhAse uktaM-zabdenaiva sAdhyasya vahne: bodho bhavatu, kimarthamanumAnam ? tathA ca zAbdI pramA'numitiriti / taduparyucyate-anApta iti / na hi vahnisambandhapratipAdakavAkyAbhAvAt tadbodhatAtparyeNoccArita: yo zabdo vahnivyApyadhUmavAnityAdi vAkyamanAptoktameva matubarthasya dhUmena samamanvayAnna vahnisamamityarthaH / yathA ghaTazabdoccArAnantaraM paTabodhaH na bhavati, yathA-vahni vyApyo yo dhUmastadvAnayamiti zabdoccArAnantaraM dhUmavattvasyaiva bodho na vahni(he)riti anAptokatvamiti bhAvaH / (VX ) hetutrayanirUpaNam // vyApakanivRttimiti yatra vyApakanivRttirabhAvastatra vyApyasya sA'pi nivRttiratyantAbhAvaH / yathA dhUmasya vyApako bhavati vahniH, saMyogasambandhena yatra vayabhAvo vartate, tatra saMyogasambandhenaiva dhUmAbhAvarUpa vyApakasyAvazyaM bhAvAt / tatA cAnvayavyAptau yadvyApakaM vahnirUpaM tasya yo'bhAvaH, sa ca vyatirekavyApyo bhavati / anvayavyAptau yadvyApyaM dhUmarUpaM tadabhAvo vyatirekavyAptau vyApako bhvti| tatha ca vaqyabhAvavyApakatvaM dhUmAbhAvasya cedaM vaqyabhAvasamAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakadhUmAbhAvatvam / yathA yatra yatra valyabhAvastatra tatra dhUmAbhAva iti vytirekvyaaptiH| 1. B saurabhyAdi.. 2. A bhyAsena kR.. 3. A yathA. 4. A omits ata evAha. 5. B abhAse. 6. B tathodbodha.. 7. B anyA''ptokta.. 2010_05 Page #149 -------------------------------------------------------------------------- ________________ 108 tarkataraGgiNI tasmAditi mUlam anvayavyApyavyApakAbhAvAdityarthaH / tadetanniSTheti mUlam / tadeva vyApakaM y| vyApyaM vihAyApi tiSThati / yathA dhUmaM vihAyApyayogolake vahnistiSThati / dhUmastu vahniM vihAya na tisstthti| yacchabdeti yatra yacchabdeti-yat prathamata uccAryate tasyaiva vyApyatvam / yathA yatra dhUmastatra vahniriti, tacchabdena pazcAduccAryate tasya vyApakatvam / prAthamyaM nAma prathamata uccAraNam / anyathA tatra vahniryatra dhUma ityuccAre'pi vyApakAvyApakabhAvapratItiH "syAt / na ceSTApattiH / ziSTAnAM tathA'nAcArAt / yathA parvato vahnimAnityevAnumiti: parvatavizeSyikA svIkriyate / na tu parvate vahnirityanumitiriti / anyatheti mUlam vyatirekavyAptAvityarthaH / Adhikyeti yadubhAbhyAM vAdibhyAM niyamatve klRpto bhavati parasparamanvayavyAptirevoccAraNIyA, tadA vyatirekavyAptyuccAre''dhikyaM nAma nigrahasthAnaM bhavatItyarthaH / anvayavyAptyaiva caritArthatvena vyatireka vyAptinirUpaNe''dhikyaM nAma nigrahasthAnasambhavAditi bhAvaH / yadA tUbhayavAdibhyAM vyatirekavyApti pradarzanasyaiva niyamaH kRtaH, tadA 'vyatirekavyAptireva prayujyA, nAnvayavyAptirityatAha-vyatirekyapIti idaM tviti yadA vAdibhyAM paJcAvayavaprayogasaGketakRtaH bhavettadA'nvayavyAptiH prayojyA / yadi sAmAnyato vyAptimAtraM pradarzanIyamiti saGketaH kRtastadA vyatireka vyAptirapi pradarzanIyeti bhAvaH / nanviti yadyanvayamAtreNaivasAmAnAdhikaraNyamAtreNaivAnvayitA tadA vyatireko'pi heturna syAt / yathA kevalavyatirekIheturbhavati-'pRthivI itarebhyo bhidyate, pRthivItvAt'-iti "etasyApyanvayitvameva, pakSe sAdhyenetarabhedena samaM hetoH pRthivItvasya sAmAnAdhikaraNyAdityarthaH / tathA cAnvayitve sapakSahetusAdhyayoH sAmAnAdhikaraNyaM prayojakam, na tu pakSa ityAzaGkArthaH / 'vyatirekamAnaM darzayati-jIvaditi jJAnAvacchedakaM zarIramityarthaH / sAtmakatvamiti / nanu sAtmakaM kimAtmasaMyogitvaM cet, tadA'sAdhAraNyaM syAdityatrAha-jJAnasamAnAdhikaraNajJAnakAraNIbhUtasaMyogAzravatvakAryatvam / asyArtho-yathA jJAnasamAnAdhikaraNazvAsau jJAnakAraNI bhUtazcAsau saMyogaH zarIrAtmasaMyogaH / tadAzrayatve sati kAryatvam / jJAnasamAnAdhikaraNo nAma-jJAnAdhikaraNe vartamAnaH-jJAnajanakIbhUto nAma jJAnakAraNamapi bhavati / etAdRzo yo saMyogaH zarIrAtmasaMyogaH tadAzrayatve sati kAryatvamityarthaH kAryatvamityukte ghaTAdAvativyAptiH, ata uktaM saMyogAzrayatveti / tathApi tatraivAtivyAptiH, ata uktaM jJAnakAraNIbhUteti / tathA ca ghaTasya yadyapi saMyogAzrayatve sati 1. B anvayavyAptivyApakabhA.. 2. A omits vyApyaM. 3. B vihAyAyo.. 4. A syAdiSTA.. 5. B -ptipadasya tasyaiva. 6. Bomits vyatireka. 7. B -nvayatva.. 8. B vyatirekI jIvaditi. 9. B omits the reading between nanu...........syAdityatrAha. 2010_05 Page #150 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 109 kAryatvaM vartate tathApi jJAnakAriNIbhUtasaMyogAzrayatvaM nAsti / tathApi tvagindriye'tivyAptiH, tasyApi jJAnakAraNIbhUtatvagmana:saMyogAzrayatve sati kAryatvAt / tata uktaM-jJAnasamAnAdhikaraNeti padam / jJAnaM cAtmani, tvagamanaHsaMyogastvaci manasi ca / tatra jJAnAbhAvAt sAmAnAdhikaraNyatvaM nAstIti / jJAnasamAnAdhikaraNastu zarIrAtmasaMyoga eva / yadyapi maraNAvasthAyAmapi zarIrAtmasaMyogo vartate, 'AtmanA nityatvavyApakatvAbhyAM tathApi 'sa: na jJAnajanakIbhUtAdRSTavizeSo nAstIti / __ athavA bhogasamavAyikAraNatAtirikte bhogAdhAratvaM sAtmakatvam / bhogasya samavAyikAraNamAtmA, tadatirikto bhogAdhAro bhavati zarIraM tadAdhAratvam / pakSa eveti yatrApi karaNe sAdhyaM nizcita nAsti, sa eva pakSapadena gIyate / anyateti yadi ca sAdhyatvenaiva pakSatA tadA pakSasyApi sapakSatvAditi virodhaH syAt / kutracitpakSo'pi sapakSo'stIti virodha: syAdityarthaH / nanvanvayinI vyatirekiNI cAnumityoH ko bhedaH, ityata Aha anvayinIti 'parvato vahnimAn' ityevAnumitiH / vyatirekiNI tu vaDhyabhAvAbhAvavAniti bheda ityarthaH / anyasyeti parvato (te)vahniH, parvate vaqyabhAvAbhAva ityAdInAmapramANikatvamityarthaH / nanu vyatirekitvaM kimiti-ata Ahavyatirekitvamiti tathA ca 'pRthivI itarebhyo bhidyate, pRthivItvAt' ityatretarabhedarUpasAdhyasya vipakSo bhavati jalAdiH, tato vyAvRttirvatate pRthivItvasya, tena pRthivItvaM vyatirekI hetuH / nanu vyatirekamAtreNAbhAvo yasya vartate iti, etAvanmAtreNa vyatirekitvamiti; tathA' sati kevalAnvayini vyatirekitvaM syAdityata Aha ayamiti 'ayaM ghaTaH AkAzAtyantAbhAvavAn, kAlAtyantA bhAvAt;-ityatrAkAzAtyantAbhAvo bhavati sAdhyaH, kAlAtyantAbhAvo bhavati hetuH / yatra yatra kAlAtyantAbhAvastatra tatrAkAzAtyantAbhAvaH / kAlAkAzAtyantAbhAvayoH sarvatra vartamAnatvAt kevalAnvayitvam / yadi vyatirekitvamAtreNa vyatirekitvamucyate tadA kAlAkAzayorapi vyatirekaH prasiddhaH vartate / AkazAtyantAbhAvavyatirekasyAkAzasvarUpAt kAlAtyantAbhAvasya vyatirekasya kAlatvAt / tathA ca kevalAnvayinyapi vyatirekaH prasiddhaH eva / na cAtyantAbhAvapratiyogitvaM kevalAnvayitvamiti kevalAnvayilakSaNaM duSTaM jAtam, AkAzAtyantAbhAvasyAkAzAtyantAbhAvapratiyogitvAt AkAzarUpAtyantAbhAvasya pratiyogI bhavatyAkAzAbhAvastathAcAkAzAtyantA bhAvasyAtyantAbhAvapratiyogitvena kevalAnvayitve'vyAptiriti vAcyam / vRttimadatyantAbhAvApratiyogitvasyaiva kevalAnvayitvAt / vRttimAn yo'tyantAbhAvastadapratiyogitvam / tathA cAkAzAtyantA 1. B AtmAnAtmatvavyApakatvAbhyAM. 2. B omits saH na. 3. B nanvayena vyatirekeNa cAna.. 4. B tathA ca sati-. 5. A kevalAnvayinaH. 6. B ayaM praghaTTaH. 7. B -tyantAbhAvastu. 2010_05 Page #151 -------------------------------------------------------------------------- ________________ 110 tarkataraGgiNI bhAvAbhAvastu AkAzasvarUpa eva / sa ca vRttimAn bhavatIti AkAzAtyantAbhAvaH kevalAnvayI / evaM kAlAtyantAbhAvo'pi kevalAnvayI paramAkAzaM kevalAnvayi na bhavati / AkAzasya vRttimAna yo'tyantAbhAvastatpratiyogitvameva vartate''kAzasyeti nAkAzaM kevalAnvayi sarvatrAkAzAbhAva eva tiSThati, AkAzaM ca na kutrApi tiSThatIti AkAzaM kevalavyatirekI dharma(mi)iti / tathA yadi vyatirekidharmatvenaiva vyatirekitvamucyate tadA pUrvoktAnumAnasyApi vyatirekitvaM syAditi / anyathA vyAcaSTe-vipakSavyatirekitayA vyatirekitvamuktArthatvAt / tathA cAkAzAtyantAbhAvasya vipakSo bhavati-AkAzam / tato vyAvRttirAkAzAtyantAbhAvasya nAsti / tatrApyAkAze''kAzAtyantAbhAvasya vartamAnatvAt / tenAnvayitvamevoktAnumAnasyeti bhAvaH / / velavyatirekI heturyathA-'pRthivI itarebhyo bhidyate, pRthivItvAt, yatretarabhedAbhAvaH tata(tra) pRthivItvAbhAvaH, yathA jalaM, tathA cAyam-itarabhedavyApyapRthivItvavatI / tasmAditarabhedavyApyapRthivItvAt tathA cetarabhedAbhAvAbhAvavatItyanumitiH / nanu pRthivItarabheda- kutra prasiddha iti cet, "ghaTAdAveva tatprasiddhiH / na ca tadA'nvayitvApattiriti vAcyam / pakSAtirikte hetusAdhyayoH yadi sAmAnAdhikaraNyaM gRhItaM bhavati tadevAnvayitvam / atra tu pakSatAvacchedakAzraye ghaTAdau pRthivItve saadhysaamaanaadhikrnnygrhaannaanvyitvm| tathA ca ghaTasyApi pRthivItvAt pakSAtirikte sAdhyasAmAnAdhikaraNyagrahAbhAvAt nAnvayitvam / na ca yadi pakSatAvacchedakAzraye sAdhyasiddhirjAtA, tadA siddhasAdhanemeveti vAcyam / anumityuddezastu pakSatAvacchedakAvacchedenAtra kRto'sti / tathA ca pakSatAvacchedakAvacchedenAnumiti prati pakSatAvacchedakAvacchedena sA sAdhyasiddhivirodhinI / na pakSatAvacchedakAsAmAnAdhikaraNyenApi sAdhyasiddhivirodhinI / tathA ca yadyapi ghaTadau pakSatAvacchedakaM yad pRthivItvaM tatsAmAnAdhikaraNyaM netarabhedarUpasAdhyasiddhirvartate, tathApi sA na virodhinI / yata: pakSatAvacchedakAvacchedanAnumiti prati pakSatAvacchedena sAdhyasiddhevirodhitvAt / prakRte tu yadyapi pRthivItvasAmAnAdhikaraNyenetarabhedarUpa sAdhyasiddhirjAtAsti tathApItarabhedarUpasAdhyasiddhiH pRthivItvAvacchedena na jAtA'stIti / saiva jAtA cet, tadA virodhinI bhavati / prakRte ca sA nAstIti na siddhasAdhanam / / tathA cAyamarthaH-pakSatAvacchedakasAmAnAdhikaraNyenAnumitizca yaduddezyA bhavati tadA tadanumiti: pakSatAvacchedakAvacchedenaiva jAyate / kadAcit pakSatAvacchedakasAmAnAdhikaraNyenAnumiti rjAyate, kadAcit, pakSatAvacchedakAvacchedenAnumiti rjAyate / prakRte ca pakSatAvacchedakAvacchedenaiveti na siddhasAdhanamiti jAtam / na ca ghaTAdau sAdhyasya prasiddhatve[ta]danvayitA bhavatviti vAcyam / ghaTasyApi 1. A AkAzAbhAvaH. 2. B omits ca. 3. B omits iti. 4. B ghaTAbhAvai(va e?)va. 5. B tadviro.. 2010_05 Page #152 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 111 pakSAntaHpAtitvAt, pakSatArikte sAdhyaprasiddharanvayitA bhavatIti / nanu vyatirekiNi sAdhyAbhAvaH kutra prasiddhaH kathaM 'sAdhyAbhAvasya sAdhanAbhAvavyApyatvaM tadA sambhavati yadA kasmiMzcidadhikaraNe sAdhyAbhAvaH prasiddho bhavati / atra sAdhyaM bhavati pRthivItarabhedaH, tadabhAvaH kutrapi prasiddho nAsti / itarapadena jalAdikaM grAhyam / bhedapadena tadanyonyAbhAvaH / tadabhAva: kutrApi prasiddho nAsti / na pRthivItarabhedAbhAvo jalAdau prasiddhaH, itarabhedasya pRthivImAtre sthititvAditi vAcyam / jalAdAvapItarabhedasya vartamAnatvAt / tadabhAvo'prasiddha iti-yathA 'pRthivItaro bhavati vAyuH, tadbhedo vartate jale,' atha ca pRthivItaradbhavati jalam, tadbhedo vartate vAyau, iti sarvatra parasparamitarabhedaH bodhyaH / tathA cetarabhede jalAdau vidyamAne kathaM tadabhAvaH na prasiddhaH iti na cetaratvAvacchinnabhedAbhavo' vAcyaH yataH pRthivItaratvAvacchinnaM jalAdi sarvaM bhavati, tadbhedastu na jalAdau, vartate ca tadbhedaH pRthivyAmeva, tadabhAvo jalAdau prasiddha eveti vAcyam / jalAdAvapi itaratvAvacchinnabhedasya sattvAt / tathAhi jalaM na pRthivItarad yAvaditi pratItyA itarabhedo jalAdApyasti / tathA cetaratvAvacchinnasyaikasyAprasiddhayA tadbhedo'pyasiddhaH / tadabhedAprasiddhayA tadabhAvo'pyasiddhaH / iti cet na / atra bhedakUTasyaiva sAdhyatvAt / tathAhi yadA jalatvAvacchinna pratiyogika bhedastejastvAvacchinnapratiyogikabheda: bhedaH / evaM vAyutvAvacchinnapratiyogikabhedAdInAM pRthivyAM prasiddhatvAt / punastadbhedAbhAvAnAmapyanayaiva rItyA pratyekaM jalAdau prasiddhiH / yathA jalatvAvacchinapratiyogitAkAnyonyAbhAvAtyantAbhAvo jale yathA jalatvAvacchinnapratiyogitAkAnyonyAbhAvo bhavati pRthivyAm / tasyAnyonyAbhAvAtyantAbhAvo jalatvarUpastiSThati jale / evaM tejastvapratiyogikAnyonyAbhAvAtyantAbhAvastiSThati tejasi / evamanyatrApi / tathA cAnayA rItyA itarabhedo'pi prasiddhaH / tadabhAvo'pi prasiddhaH / pUrvoktarItyetidhyeyam / tathA ca sAdhyaprasiddhirbhavatu mA bhavatu vA, vyatirekiNyaprasiddhasAdhyake evAnumitirjAyate / paraM sAdhyAbhAva prasiddhiravazyamapekSaNIyeti sA darzitA / nanu vyatirekavyAptijJAnaM kathamanumitikaraNaM, vyAptiviziSTapakSadharmatAjJAnasyaivAnumitikaraNatvAt, tacca tatra nAsti, yathA vyAptirabhAvaniSThA, yathe[tre]tarabhedAbhAvastatra pRthivItvaniSThA tathA ca vyAptiH pradarzitA pRthivItvAbhAve, pakSadharmatA ca pRthivItve, vyAptirUpaM vizeSaNaM pRthivItvarUpe vizeSye na vartate iti vyadhikaraNatvAt vyAptivaiziSTyaM vyAptiprakArakatvaM pakSadharmatAyAM nAstIti cet, na / vyatirekiNi vyatirekasahacAreNAnvayavyAptireva gRhyata ityAcAryAH / _ayamartha:-vyatirekasahacAreNa sAdhyasAdhanayorabhAvasahacAreNAnvayavyAptireva gRhyate / yadabhAvayoH sahacAraH gRhItaH tatpratiyogirUpabhAvayoreva vyAptiH gRhyate nAnyayoH / yathA yatretarabhedA 1. B sAdhyate / bhAvasya. 2. B bhedasya bhAvo. 3. B -'pi siddhaH / 4. B -gikabhede'pyasiddhaH / tadbhedAprasiddhyA, evaM 5. B -dhyasi. 6. B -prakAratvaM. JainEducation International 2010_05 Page #153 -------------------------------------------------------------------------- ________________ 112 tarkataraGgiNI bhAvaH pRthivItarabhedAbhAvaH tatra pRthivItvAbhAva iti sahacArajJAnAnantaraM pRthivItvasamAnAdhikaraNAtyantAbhAvapratiyogitAnacchedaketarabhedatvAvacchinetarabhedasAmAnAdhikaraNyarUpA'nvayavyAptiH pRthivItvaniSThA vyatirekasahacAreNa gRhyata ityarthaH / tathA ca vyAtiviziSTapakSadharmatAjJAna-sattvenAnvayavyAptisattvena vyatirekiNyapi na lkssnnsyaanupttiH| __ vastutastu vyatirekasahacAreNa vyatirekavyAptigrahaNe'pi na doSaH / sAdhyAbhAvavyApakIbhUtAbhAvapratiyogitvarUpA yA vyatirekavyAptiH, pakSadharme sattvAt, tathA ca pakSadharmatAyAM vyAptivaiziSTyamastIti nAnupapattirlakSaNasya / yathA 'pRthivI itarebhyobhidyate, pRthivItvAt,' ityatra vyatirekiNi sAdhyAbhAvo bhavati pRthivItarabhedAbhAvaH, tatpratiyogitvaM pRthivItve pakSadharme tiSThati, tato nAnupapattiH / tathA ca pRthivItarabhedavyApyaM, itarabhedAbhAvavyApakIbhUtAbhAvapratiyogitvAt, anvayavyatirekivat / yatretarabhedAbhAvavyApakIbhUtAbhAvapratiyogitvaM vartate tatra pRthivItarabhedo vartate / yathA'nvayavyatirekiNi dhUme hetaaviti| vyatirekavyAptirapi pakSadharmopariprakAratva' iti siddham / rUpacatuSTayameveti tathA ca vyatirekiNi sapakSe sattvaM nAsti, tasya sapakSAbhAvAt / kevalAnvayini tu vipakSAd vyAvRttirnAsti, tasya vipakSAbhAvAt / tathApyanayoH catuSTayamevAGgamadhikasyAnupayogAdityarthaH / paJcAGgayAM tvanvayavyatirekiNyevopayoga iti bhAvaH / (x) pakSatAlakSaNam / pakSatAM vicArayati-nanviti tathA ca yatra sAdhyaM nizcitaM cakSurAdinA tatraiva punarapyanumitsayA tarkarasikeNa sAdhyamanumIyate / tatredaM pakSatAlakSaNamavyAptam, sAdhyamacakSurAdinA nizcayena sandehAbhAvAt / tathA ca mUlakRduktaM sandigdhasAdhyadharmI pakSaH [iti]| dharmapadasyAnupayogAt vaiyarthya, lAghavAt dharmI eva saMdigdhasAdhyo grAhyaH / nanu kathaM nizcite'numAnamiti cet, cakSurAdinA nizcite'pi padAnumAnenAnizcite tarkarasikANAmanumAnena jJAna(tu)micchA jAyate / tathA cAnumitsayaiva tatrApyanumAna bhayatIvyarthaH / icchAghaTitA sAmagrI balavatIti bhAvaH / anumAnAdhigate'pi zabdAdIcchA-sambhavAcchabde'pi pramANam / tatra tathA cAnumitsAghaTite pakSatAlakSaNaM karoti-anumitsAviraheti-anumitsA anumAtumicchA / tasyAM viraho'tra saMsargAbhAvaH / tadviziSTA yA siddhiH 'pratyakSAdijJAnaM tadabhAvaH pakSatetyarthaH / tathA cAyaM viziSTAbhAvo grAhyaH / vizeSaNaM bhavati siSAdhayiSAviraho'numitsAviraha iti yAvat / vizeSyaM bhavati siddhiH, tadabhAvo viziSTAbhAvaHpakSatA'bhAvapadArthakaH', tasyA pratibandhakAbhAvatvena "kAraNatvam / pratibandhikA bhavati siSAdhayiSAvirahaviziSTA siddhiH / anumitau tadabhAvaH / pratibandhakAbhAvatvena 1. B -tara bhinnaM bhedatvA. 2. B prakAra iti. 3. B omits pakSatA. 4. B inserts after kathaM nizcayena .....mUlakRduktaM but it is a mere repetition of the previous sentence. 5. B pratipakSAdi. 6. B -virahAditi. 7. B -padArthaH / 8. B kAraNam. 2010_05 Page #154 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 113 kAraNam / tathA ca pakSatA'numitau svAtantryeNa kAraNam / yadyapi prAcInaiH pakSasyaiva lakSaNaM kRtamasti tathApi pakSapadena pakSatA grAhyA / pakSajJAnamanumitau kAraNam / na tu pakSatAyAH jJAnaM kAraNam / pakSatAyAH svarUpasatyA evAnumitikAraNatvAt / viziSTabhAva: tridhA kAraNaM bhavati-eko vizeSaNAbhAvaprayuktaH (1) dvitIyo bhavati vizeSyAbhAvaprayuktaH, (2) tRtIyo bhavatyubhayAbhAvaprayuktaH (3) / tathAhi vizeSyarUpA siddhirvartate'thavA'numityA'pi vartate / tatra vizeSaNAbhAvaprayukto viziSTAbhAvastiSThati / vizeSaNaM bhavatyanumitsAvirahaH / tadabhAvo bhavatyanumitsA / tatA cAnumitsA'tha ca siddhirityubhayaM yatra tiSThati tatrAnumitsAvirahaviziSTasiddhyabhAvo vartate / yatra siddhirvartate vahnimAnetAdRzI tatra yadyanumitsAjAtA'numAnameva vahnijJAnaM bhavatvityanumitsA / tadAnImanumitsAvirahaviziSTasiddhyabhAvo vartate / ayaM ca vizeSaNAbhAvaprayukto viziSTAbhAvo vartate / anumitsAviraharUpaM 'yadvizeSaNaM tadabhAvo bhvtynumitsaa| tadviziSTA siddhiryatra vartate yatra yadyapi vizeSyaM siddhirUpaM tiSThati tathApyanumitsAviraharUpavizeSaNaviziSTaM siddhirUpaM vizeSyaM nAstIti / (1) iyamevaikapakSatA / vizeSyAbhAvaprayukto viziSTAbhAvaH-yathA yatra cAnumitsAviraho vartate-ityevaM rUpaM vizeSaNaM vartate, atha ca siddhirnAstIti vizeSyaM nAsti, tatra vizeSyAbhAvaprayukto viziSTAbhAva: "iyamapi vizeSyAbhAvaprayuktaviziSTAbhAvarUpA pakSatA (2) / ubhayAbhAvaprayukto viziSTAbhAvo yathA yatrAnumitsA'pi vartate iti vizeSaNAbhAvo'sti yatra ca siddhyabhAvo'pi vizeSyo bhAvarUpo'sti tatrobhayAbhAvaH(va)prayukte viziSTAbhAvastiSThati, tatrApi pakSatA (3) / etAdRzadharmaviziSTo yo dharmI, saH pakSaH, pakSatAyAH pakSadharmatvAt / etdevaahanumitsaavirhetyaadi| nanu viziSTAbhAvasya vizeSaNAbhAvavizeSyAbhAvAtiriktatve kiM pramANamiti cet, pratItireva / yatheha gRhe daNDI nAstIti pratIti hi yatra daNDo vartate'tha ca puruSo nAsti tatrApi daNDI nAstIti pratIti rjAyate / yatra puruSo vartate'tha ca daNDo nAsti tatrApIyameva pratItiH / yatra cobhayaM nAsti tatrApyetAdRzyeva pratItiriti tathA cAnugatadharmavyatirekeNeyaM pratItiranupapannA bhavatIti viziSTAbhAvatvarUpo'nugato dharmaH svIkartavya eveti / anyathA yatra daNDaviziSTo puruSo vartate tatrApi daNDI nAstIti pratItiH syAt / yadyapi daNDaH haste vartate tathApi bhUtale nAstIti daNDAbhAvaviSayiNI daNDI nAstIti pratIti zcedbhavati, tadA yatra daNDaviziSTo puruSo vartate tatrApyetAdRzI pratIti bhavatu / asminnaye tu na bhavati / daNDaviziSTo bhavati puruSaH / tasya bhUtale vartamAnatvAt / tato viziSTAbhAvastu tadubhayAbhyAmatirikta eveti dik| 1. B omits yad. 2. This be more suitable after iyamevaikapakSatA. 3. B omits tatra. 4. B -bhAvo yathA iyamapi. 5. A eva / tarka.-15 2010_05 Page #155 -------------------------------------------------------------------------- ________________ 114 tarkataraGgiNI (XI) vipakSalakSaNam / nizcitasAdhyAbhAvavAn vipakSaH-ityukte yatrAvyAptavRttisAdhyaM bhavati saMyogavibhAgAdikaM tadadhikaraNIbhUto yaH pakSastasyApi vipakSatvaM syAdata uktaM vyApyavRttIti sAdhyavizeSaNam / tathA cara vyApyavRtti yatsAdhyaM tasya yo'tyantAbhAvastadvAn yaH sa vipakSa ityucyate / yathA 'idaM dravyam guNavattvAt' ityatra dravyatve sAdhye vipakSo bhavati guNAdiH, vyApyavRttisAdhyaM bhavati dravyatvam, dravyatvasamAnAdhikaraNAtyantAbhAvapratiyogitvAt / tasya vyApyavRttitvaM dravyatvAdhikaraNe, dravyatvAtyantAbhAvo nAsti / bhavati ca guNatvAdInAM, tadpratiyogitvAt / dravyatvasya vyApyavRttitvaM saMyogasya ca saMyogasamAnAdhikaraNAtyantAbhAvapratiyogitvAt / yataH saMyogAdhikaraNe vRkSe saMyogAtya-ntAbhAvo'pi tiSThati / tatpratiyogitvaM saMyoge vartate iti tena saMyogarUpasAdhyasyAvyApyavRttitvamityarthaH / nanu 'parvato vahnimAn'-ityAdau vaDherapyavyApyavRttitvamastyeva, kiJciddezAvacchedena tadabhAva iti cet, n| prAcInamate dravyasyAvyApyavRttitvaM parvate vahniriti pratIteH na ca bAdhAt sA pratItirdhAntA yato nitambe hutAzano na zikhare iti vAcyam / nitambAdi bhavati tadavayavaH / tathA ca parvatAvayave vahnirnAsti kintu parvate vahnirastyeva / ziromaNimate saMyogasambandhena dravyamavyApyavRttireva / tathA ca pratiyogyasamamAnAdhikaraNasAdhyAtyantAbhAvavAn vipakSa iti pratiyogyasamAnAdhikaraNo yaH sAdhyAtyantAbhAvaH, tadvAniti / tathA ca yatra saMyogasAdhyo bhavati tatrApi yadyapi dravye'pi saMyogasAmAnyAbhAvo vartate tathApi saH pratiyatogyasamAnAdhikaraNo na bhavati dravye saMyogasyApi vartamAnatvAt / pratiyogyasamAnAdhikaraNo yo saMyogAtyantAbhAvaH vartate guNAdau sa eva saMyoge sAdhye vipakSo guNAdike / vipakSa iti evaM vahnau sAdhye'pi parvate yo vayabhAvo vartate kiJciddezAvacchedena sa pratiyogyasamAnAdhikaraNo na bhavati tatpratiyogino vahnarapi sattvAt / tatra ca pratiyogyasamAnAdhikaraNo vaDherabhAvo hRda iti / [pakSa] sapakSavipakSA iti / // hetvaabhaasaaH|| (I) vyaapytvaasiddhH| sahacArAbhAvAditi vyAptigrAhakaM yatpramANam, tannAsti / sahacAro bhavati vyAptigrAhakaH pramANaM, tadabhAvAdityarthaH / [a] upAdhisvarUpam "vyabhicArAdityartha iti upAdhisadbhAve cAvazyaM vyabhicAra ityarthaH / sattve iti 'dRSTAnte 1. B Repeats tasyApi. 2. A omits ca. 3. Pl. add vahni rvatate, kiJcidezAvacchedena. 4. B vartate / vahni. 5. B ayaM. 6. B tathA 7. It is avya in ta.bhA.pra. 8. B dRSTAntena. 2010_05 Page #156 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 115 ghanarUpe hetusAdhyasAmAnAdhikaraNyaM nAsti / sattvaM]bhavati hetuH, kSaNikatvaM sAdhyam / anayoH sAmAnAdhikaraNyagrAhakaM pramANaM nAsti / dRSTAnte ghane kSaNikatvasattvayoH sahacAro nAstIti bhAvaH / kvaciditi yadi cAyamapi sopAdhikatvenaiva hetvAbhAso'GgIkriyate, tadA kSaNikatvaM ca kutrApi prasiddhaM cedbhavati tadA tatropAdhivaktuM yujyate / upAdheH sAdhyavyApakatvAt / yadi ca sAdhyaM kSaNikaM kutracitprasiddhaM bhavet tadA tena saha vyApakatva sidhyet / ayaM dRSTAntaH ubhayavAdisaddhaH na bhvti| ubhayavAdisiddhastu caramazabdo bhavati / sa ca yathA yo zabda- utpannaH tadvyavahitottarakSaNe pralayakAlo vRttastatra janyamAtrasya dhvaMso bhavati / tato dvitIyakSaNa eva tasya nAzAt / kSaNikatvamiti yadi dvitIyakSaNe zabdastiSThet tadA pralayatvAnupapattiriti kenacidvyAkhyAtamupAdhivAdamavatArayati / sAdhyavyApaka itIti sAdhyasya yodharmo vyApako bhavati, sAdhanasya cAvyApako bhavati dharmastatra sAdhane upAdhiH / yathA 'dhUmavAn varte-rityatrA!ndhanam, ArTendhanaprabhavavahnimattvaM copAdhiH 'vaa| sAdhyaM bhavati dhUmaH / tadvyApakatvaM dhUmasamAnAdhikaraNatyantAbhAvApratiyogitvarUpamArdaindhane''rdaindhanaprabhavavahnimattvevA tiSThati / sAdhanAvyApakatvaM ca vahnisamAnAdhikaraNAtyantAbhAvapratiyotogitvarUpaM tiSThati / etAdRzo dharmaH 'vahnimAn dhUmAt'-ityatra ko'pi nAstyeva / / nanvAi~ndhane 'pIdaM lakSaNaM na gacchati / sAdhyavyApakatvAbhAvAt / tathAhi dhUmasamAnAdhikaraNo'tyantAbhAvo''rdaindhanasyApi vartate / dhUmAvayave yathA dhUmAdhikaraNaM bhavati dhUmAvayavastatrAvayave''rdaindhanasyApyatyantAbhAvo'(va)rUpe ca tadartham / atrApi sAdhyatAvacchedakasambandhena sAdhyasamAnAdhikaraNo'tyantAbhAvo grAhyaH / tathA ca sAdhyatAvacchedakasaMyogasambadhena dhUmAdhikaraNaM dhUmo na bhavati / bhavati ca tathA'dhikaraNaM mahAnasAdikam / tatrATTaindhanAtyantAbhAvo naasti| atyantAbhAvo vartate guNatvAdInAm / tadapratiyogitvaM cArTendhanasyAstIti / na ca saMyogasambandhena dhUmAdhikaraNe mahAnase samavAyasambandhenAi~ndhanAtyantAbhAvo vartate, tatpratiyogitvamArTendhana syApyastItyavyAptiriti vAcyam / / sAdhyatAvacchedakasambandhenAyaM ca vyadhikaraNasambandhAvacchitrapratiyogitAkAbhAvo nyAyamate svIkriyate / paraM vyadhikaraNadharmAvacchinapratiyogitAko nA (na) svIkriyate / [tatsam]bandhena sAdhyAdhikaraNe sAdhyatAvacchedakasambandhenaiva yasya kasyacidatyantAbhAvaH, tadapratiyogitvamupAdhau sAdhyavyApakatvaM vAcyam / tathA ca saMyogasambandhena sAdhyatAvacchedakasambandhena dhUmAdhikaraNe mahAnasAdau ya sAdhyatAvacchedakasambandhenAtyantAbhAvo vartate guNatvAdInAM tadapratiyogitva 1. B omits vA. 2. B -syAstI. 3. B omits the reading between sAdhyatAva... .....sAdhyAdhikaraNe 4. B omits ca. 2010_05 Page #157 -------------------------------------------------------------------------- ________________ 116 tarkataraGgiNI mArTendhane'stIti nAvyAptirArdaindhane / evaM hetudizyapi hetutAvacchedakasambandhenaiva hetvadhikaraNe hetutAvacchedakasambandhena yo'tyantAbhAvastatpratiyogitvaM sAdhanAvyApakatvarUpaM grAhyamiti / nanu tathApi ''dravyaM sattvAt'-ityupAdhirbhavati saMyogaH / yathA yatra yatra dravyatvaM tatra tatra saMyogaH, yatra yatra sattvaM tatra tatra saMyogo nAsti / guNe vyabhicArAditi / atroktalakSaNe'vyAptiryathA-atra sAdhyaM bhavati dravyatvaM tadvyApakatvaM saMyoge cedaM sAdhyatAvacchedakasambandhena-samavAyasambandhena dravyatvAdhikaraNe ghaTadau sAdhyatAvacchedakasambandhena samavAyasambandhenaiva yo'tyantAbhAvo guNatvAdInAM tadapratiyogitvaM saMyoge vAcyam / tattu saMyogarUpopAdhau na sambhavati / tathAhi sAdhyatAvacchedakasambandhena-samavAyasambandhena dravyatvAdhikaraNe dravye sAdhyatA'vacchedakasambandhena samavAyasambanadhena saMyogAtyantAbhAvasyApi vartamAnatvAt saMyogasyAvyApyavRttitvAt saMyogasya sAdhyasamAnAdhikaraNAtyantAbhAvapratiyogitvaM nAstItyavyAptiH / tadvAraNArthamabhAve vizeSaNaM pratiyogivyadhikaraNaM dAtavyam / tathA ca dravyatvAdhikaraNe dravye yaH saMyogAtyantAbhAvo vartate sa pratiyogivyadhikaraNo na bhavati / sa tu pratiyogisamAnAdhikaraNa eva / tathA ca dravye pratiyogitvavyadhikaraNo'tyantAbhAvo guNatvAdInAmeva tadapratiyogitvaM saMyoge tiSThatyeveti saMyogasyopAdhau nAvyAptiH / tathA cedaM lakSaNaM jAtam-sAdhyatAvacchedakasambandhena-sAdhyasamAnAdhikaraNasAdhyatAvacchedakasambandhena pratiyogyasamAnAdhikaraNAtyantAbhAvApratiyogitve sati hetutAvacchedakasambandhena hetusamAnAdhikaraNahetutAvacchedakasambandhenAtyantAbhAvapratiyogitvarUpaM lakSaNamupAdheH paryavasannam / arthastu pUrvaM kRta eva / . atra lakSaNe'vyApti zaGkate-nanviti sAdhaneti sAdhanAvacchinasAdhyavyApako yaH upAdhiH, atha ca pakSadharmAvacchinnasAdhyavyApako yaH upAdhiH tatredaM lakSaNamavyAptam / Adyo yathA-'saH zyAmaH, maitrItanayatvAt' ityatropAdhirbhavati zAkapAkajatvam / sa ca zuddhasAdhyavyApako na bhavati / zuddhaM sAdhyaM bhavati zyAmatvam / tadvyApakatvaM zAkapAkatvarUpopAdhau nAsti / tathAhi yatra [yatra]zyAmatvam, tatra tatra zAkapAkajatvaM nAsti / zyAmatvaM vartate kAke, aMgArAdau ca, tatra zAkapAkajatvaM nAsti / zuddhasAdhyavyApakatvAbhAvAt / ayaM sAdhanAvacchinnasAdhavyApakaH upAdhiH / sAdhanaM bhavati maitrItanayatvam, tadavacchinaM yatsAdhyaM zyAmatvarUpaM tadvyApakatvamupAdhau vartate / tathA ca sa yatra yatra maitrItanayatvAvacchinnatvaM maitrItanayatvAdhikaraNe zyAmatvaM tatra tatra zAkapAkajatvam / yatra yatra maitrItanayatvaM tatra tatra zAkapAkaja[tvaM] nAsti / gauramaitrItanaye vyabhicArAt / ataH zAkapAkajatvarUpopAdhau sAdhyavyApakatve sati sAdhanAvyApakatvAbhAvAdavyAptiH / 1. B omits dravyaM. 2. B tathA vyA. 3. B repeats the reading between dravyatAdhikaraNe.... ........sambandhena. 4. A tathA pAkatvaM (!). 5. B omits sa. 2010_05 Page #158 -------------------------------------------------------------------------- ________________ 117 tarkataraGgiNI na cAvyAptivAraNArthaM sAdhanAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvamupAdhiriti vaacym| tathApi pakSadharmAvacchinnasAdhyavyApakopAdhAvavyAptiH / tathAhi 'vAyuH pratyakSaH, udbhUtasparzAzrayatvAt'-ityatrodbhUtarUpatvamupAdhiH / ayaM ca zuddhasAdhyavyApako na bhavati / zuddhaM sAdhyaM bhavati pratyakSatvaM, tadvyApakatvamudbhUtarUpatve nAsti / tathAhi yatra yatra pratyakSatvaM tatra tatrodbhUtarUpatvaM nAsti / AtmAdau vyabhicArAt / Atmani mAnasapratyakSatvaM vartate / tatrodbhUtarUpavattvaM nAsti / udbhUtatvaM ca rUpe pratyakSatvakAraNatAvacchedako jAtivizeSaH / tena rUpatvavyApakA vijAtirUpaniSThA tiSThatIti / sAdhanAvyApakatvaM- yathA yatra yatra pratyakSasparzAnvayatvaM tatra tatrodbhUtarUpatvaM nAsti / vAyau vyabhicArAt / hetuvyApakatvavyabhicAra upAdhau na tu sAdhyavyApakatvavyabhicAro' hetAvucyate / tena na pakSe-pakSatalye vyabhicAro doSAyetyalagnakaM veditavyam / tathA cAyaM pakSadharmAvacchinnasAdhyavyApakopAdhiH / tathAhi pakSadharmo bhavati vahniH / dravyatvaM tadavacchinnaM yatsAdhyaM pratyakSatvaM tasya vyApako bhavatyudbhUtarUpavattvalakSaNopAdhiH / tathA ca yatra yatra vahnidravyatvAvacchinnaM pratyakSatvaM tatra tatrodbhUtarUpavattvam / yatra yatra pratyakSasparzAzrayatvaM tatra tatra rUpavattvaM nAstIti sAdhanAvyApako'yamupAdhirbhavati / atropAdhau sAdhanAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvarUpaM lkssnnmvyaaptm| zuddhasAdhyavyApakaH upAdhirvA / ArTendhanAdAvavyAptezca / yadi ca pakSadharmA-vacchinnasAdhyavyApakatve sati sAdhanAvyAkatvamupAdhilakSaNam, tadA sAdhanAvacchinnAsAdhya-vyApakopAdhau zuddhasAdhyavyAkopAdhau vA''rdaindhanAdAvavyAptezcetyupAdhilakSaNayoH parasparamavyAptivAraNArthaM kAcana vivakSA kartavyA / tadvAraNArthaM yatkiJcitsAdhyavyApakatve sati sAdhanAvyapakatvamiti / tathA ca yatkiJcitapadaM sAdhanAvacchinasAdhyavyApakapakSadharmAvacchinnasAdhyavyApakopAdhisAdhAraNyaparam / tathA ca yatra maitrItanayatvAvacchinnaM zyAmatvaM atha ca bahirdravyatvAvacchinnaM pratyakSaM tatra zAkapAkajatvam atha ca tatrAnudbhUtarUpavattvaM ceti krameNa jJeyam / evamukto'pi 'vahnimAn dhUmAt'-ityatrApi vyajanavattvamupAdhiH syAt / tasyApi yatkiJcitsAdhyaM bhavati mahAnasIyo vahniH, tadvyApakatvaM vyajanavattvaM lakSyavizeSavattvaM, tasya dhUmAvyApakatvaM parvatIyadhUmavyApakatAbhAvAt / nanu sAdhyatAvacchedakAvacchinnasAdhyavyApakatvaM vivakSitaM yena' vaDheLa'janatvaM vyApakaM na syAt / asyArthaH' sAdhyatAvacchedakaM bhavati ca vAhnitvaM tadavacchinnaM bhavati vahnimAtram tadvyApakatvaM vyajanatve nAsti / vyajanavattvasya pArvatIyavahnivyApakatvAbhAvAt / idaM vivakSitaM nAsti / yadIha vivakSyate tadA sAdhanAvacchinnasAdhyavyApakapakSadharmAvacchinnasAdhyavyApakayoravyAptiH / tadvAraNArtha 1. B -katvasya vya. 2. B yathA na vaDhe. 3. The both of the Mss read vyaJjana it has been changed as vyajana (=a fan) to suit the proper context. 4. B ayamarthaH. 5. B -vacchadekaH. 2010_05 Page #159 -------------------------------------------------------------------------- ________________ 118 tarkataraGgiNI yatkiJcit sAdhyavyApakatvaM vivakSyate-ityeva manasi kRtvA''ha-na ceti / tathA ca yatkiJcit sAdhyavyApakatve sati sAdhanAvyApakatvaM yadi vivakSyate tadA vahnimAna dhUmAt-ityatra saddhetAvapi vyajanavattvamupAdhiH syAdityAzaGkArthaH / atrAtivyAptivAraNArthaM sAdhanAvacchinnAdi sAdhAraNyArthaM ca vivakSAM karoti-yaddharmeti yaddharmAvacchinnasya sAdhyasya yo vyApakaH sa eva dharmaH, taddharmAvacchinnasAdhanasya yadavyApaka: sa dharmaH 'taddhatAvupAdhiH / yathA 'sa: zyAmaH, maitrItanayatvAt' ityatra zAkapAkajatvam, yathA yatpadena maitrItanayatvaM tathA ca yatra yatra maitrItanayatvAvacchinnaM zyAmatvaM, tatra tatra zAkapAkajatvaM / yatra yatra maitrItanayatvAvacchinnaM maitrItanyatvamabhede'pyavacchedakasvIkArAt-tatra tatra zAkapAkajatvaM nAstItyupAdhiH / evaM pakSadharmAvacchinnaM sAdhyavyApakopAdhAvapi lakSaNaM tiSThati / yathA vAyuH pratyakSaH, pratyakSasparzAzrayatvAdityatropAdhiH / pakSadharmAvacchinnasAdhyavyApako(kaM) bhavatyudbhUtarUpavattvam / yathA pakSadharmo bhavati bahirdravyatvaM tadavacchinnaM yatsAdhyama, yatra yatra bahirdravyatvAvacchinatvaM pratyakSaM tatra tatrodbhatarUpavattvamaH yatra yatra bahirdravyatvAvacchinna pratyakSasparzAzrayatvam, tatra tatrodbhUtarUpavattvaM naasti| yathA vAyau zuddhasAdhyavyApakopAdhAvapi gacchati / dhUmavAn vahnaH, ityatropAdhirbhavatyAi~ndhanam, AIndhanaprabhavavahnirvA bhavati cAyam / yaddharmapadenAtra dravyatvaM pRthivItvaM grAhyam / tathA ca yatra yatra dravyatvAvacchinno dhUmastatra tatrArdaindhanamaH yatra yatra dravyatvAvacchinno vahnistatra tatrATTaindhanaM nAsti, ayogaloke [tasya]abhAvAt / idaM sAdhAraNyamitivyAptivAraNArtha-yato vyajanavattvopAdhau yaddharmAvacchinna ityatra yatpadena mahAnasIyatvaM grAhyam / yathA ca yatra yatra mahAnasIyatvAvacchino vahniH, tatra [tatra]vyajanatvamasti / yatra yatra mahAnasIyatvAvacchinno dhUmastatra tatra vyajanavattvaM tiSThatyeva / tathA cAsya sAdhanAvyApakatvamevetyarthaH / evamativyAptinirastA / nanu tathApi pakSetaratvamupAdhiH syAt, tathAhi 'vahnimAn dhUmAt'-ityatra parvatetaratvamupAdhiryathAyatra yatra dravyatvAvacchinno vahnistatra tatra parvatetaratvam, yatra yatra dravyatvAvacchinno dhUmastatra tatra parvatetaratvaM nAsti, parvate dhUmasyAvidyamAnatvAditi cet, na / vyatirekitvasyAsAdhAraNyAt / tathAhi 'parvatovayibhAvavAn-pakSetaratvAbhAvAditya'numAne'sAdhAraNyaM jAtam / pakSamAtravRttirasAdhAraNaH / pakSetaratvAbhAvastu parvatetaratvAbhAvaH / sa ca parvatamAtre tiSThati / asya sapakSAbhAvAt / upAdhizca sa eva bhavati yad vyatirekeNa sAdhyAbhAva sAdhayituM zakyate, yathA dhUmavAn, vahnaH, ityatrATTaindhanaprabhavavahnirbhavatyupAdhiH / tathA cArTendhanaprabhavavahnayabhAve dhUmAbhAvaH sAdhayituM zakyate / 1. A tatra hetAvu. 2. B omits vA and reads bhavatIti vAcyam / 3. B omits vahniH. 4. A omits yatra yatra. 5. B -nyabhAvo. 2010_05 Page #160 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 119 yathA'yogolaka:dhUmAbhAvavat (vAn), ArdaindhanaprabhavavahnayabhAvAt / yathA hRdaH / tathA cAndhanaprabhavavahnivyatirekeNa dhUmAbhAvaH sAdhayituM zakya iti| dhUmavAn vahnirityatrATTaindhanaprabhavavahnirbhavatyupAdhiH / kecittu yadvyatirekeNa sAdhyavyabhicAraH sAdhayituM zakyate sa upAdhiH yathA 'dhUmavAn vahnaH' ityatra vahniH dhUmavyabhicArI, ArTendhanaprabhavavahnivyabhicAritvAt / yatra yatrArdaindhanaprabhavavahnivyabhicAritvaM tiSThati, tatra tatra dhUmavyabhicAritvam, yathA hRdatve iti / pakSetaravyabhicAreNa sAdhyavyabhicAraH sAdhayituM na zakyate / yathA dhUmo vahnivyabhicArI, parvatetaratvavyabhicAritvAdityayaM heturvyabhicArI / parvatetaratvaM vyabhicAritvaM vartate / parvatIyavahnau parvatetaravyabhicArA(ri)tvaM nAma parvatetarAtyantAbhAvavadvRttitvam / idaM ca parvatIyavahnau tiSThati / parvatetarAtyantAbhAvavAn bhavati parvataH / tadRttitvaM parvatIyavahnau tiSThatIti / tatra vahnivyabhicAritvaM nAstIti na saH upAdhiH / bAdhonItaH / pakSetaro'pyupAdhireva / tathAhi 'vahniranuSNaH kRtakatvAd' ityatropAdhirbhavati vahItaratvam / tathA ca vahItaratvavyatirekAnuSNatvAbhAvaH sAdhayituM zakyate / yathA 'vahniruSNaH vahnItaratvAbhAvAt / yatra yatra vahnItaratvAbhAvaH tatra tatroSNatvam, yathA vahrAviti / vahItaratvavyatirekeNAnuSNatvAbhAvaH uSNatvarUpaH sAdhayituM zakyate / evaM vahItaratvavyabhicAreNAnuSNatvavyabhicAraH sAdhayituM zakyate / yathA kRtakatvaheturanuSNatvavyabhicArI vhiitrtvvybhicaaritvaat| yatra yatra vahItaratvavyabhicAritvaM tatra tatrAnuSNatvavyabhicAritvaM vartate / yathA vahnitve iti / upAdhivyabhicAreNa sAdhyavyabhicAraH sAdhayituM zakyate iti bAdhonItaH pakSetaratvamapyupAdhirbhavatIti dik / upAdherdUSakatAbIjakatvaM satpratipakSotthApakatvaM vyabhicAronnAyakatvaM vyAptivirahonnAyakaM vA? nAdyaH, satpratipakSe upAdhyudbhAsanaM na syAt / tathAhi yadhupAdhinA satpratipakSaH kartavyaH, yathAmUlAnumAnaM 'zabdo'nityaH, kRtakatvAt / ' dvitIyaH satpratipakSa: yathA 'zabdo nityaH, vyomaikaguNatvAt', ityatra sthApanAnumAne dhvaMsavattvamupAdhiH / bhavati cAyaM sAdhyavyApakatve sati sAdhanAvyApakaH / yathA yatra yatrAnityatvaM tatra tatra dhvaMsatvam / yatra yatra kRtakatvaM tatra tatra dhvaMsatvaM nAsti, dhvaMse vyabhicArAt / atrAnumAne'yamupAdhiH / anenopAdhinA yadi satpratipakSa eva kartavyaH tadopAdheH 'pUrvameva satpratipakSasya vidyamAnatvAt, satpratipakSAntarotthApane vyarthatA syAt / ayamatra bhAvaH-mUlAnumAnaM bhavati 'zabdo'nityaH kRtakatvAd'-iti, etasyopari pratipakSo bhavati nityatvasAdhakamanumAn-yathA 'zabdo nityaH vyomaikaguNatvAt' iti dvitIyam / anayamormadhye prathamAnumAnaM duSTam / tatropAdhevidyamAnatvAt / upAdhirukta eva / yadi upAdhinA satpratipakSaH kartavya:tathAhi 'zabdo nityaH, dhvaMsatvAbhAvAt' iti / idamapyupAdhyabhAvena zabde "yadi 1. B pUrvameva syAt, pakSasya vidya.. 2. B etasya vipakSo bha.. 3. B vartamAnatvAt / 4. B omits yadi. ___ 2010_05 Page #161 -------------------------------------------------------------------------- ________________ 120 tarkataraGgiNI 'sAdhyAbhAvarUpanityatvamanumeyaM tacca dvitIyAnumAnena vyomaikaguNatvarUpeNAnumitisatpratipakSottthApanaM vyarthameva syAditi na dvitIyaH / yadi vyabhicAronnAyakatvenopAdherdUSakatA, tadA doSaH / yathA dhUmavAn vahne:'-ityatrA!ndhana prabhavavahnivyabhicAreNa dhUmavyabhicAro vahniH sAdhanIyaH / tadA yathA bhavatA sAdhyavyApakopAdhivyabhicAreNa sAdhanasya sAdhyavyabhicAra: sAdhyate tathA sAdhyavyApyake hetvavyApakatvena hetunA sAdhyAvyApakatvamupAdhiniSThaM sAdhanIyam / yathA upAdhiH sAdhyAvyApakaH saadhyvyaapyaavyaapktvaat| yatra yatra sAdhyavyApyAvyApakatvaM tiSThati tatra tatra sAdhyAvyApakatvaM tisstthti| yathA 'vahnimAn dhUmAt' ityatra sAdhyavyApyo bhavati dhUmaH, tadvyApakatvaM tiSThati parvatAdau / yathA yatra[yatra]vahnivyApyo dhUmastatra tatra parvatatvaM nAsti, mahAnase vyabhicArAt / tasya sAdhyAvyApakatvamapi tiSThati / evaM copAdhAvapi / 'dhUmavAn vaDhe:'-ityatropAdhi rbhavatyA!ndhanaprabhavavahniH / tatra dhUmavyApyavahnivyApakatvahetunA dhUmAvyApakatvaM sAdhanIyam / yathA''rdaindhanaprabhavo vahniH dhUmavyApaka: dhUmavyApyavahnayavyApakatvAt / tathA cArTendhanaprabhavavahnaH sAdhyAvyApakatvenopAdhimattvameva syAditi / upAdhestu sAdhyAvyApakatvaniyamAt / nApi tRtIyaH / yadi vyAptivirahonnAyakatvenopAdherdUSakatvaM yathA vahni hetu: dhUmAvyApyaH dhUmAvyApakArTendhanaprabhavavahnayavyApakatvAditi vyAptivirahonnAyakatvaM doSaH / atra yathA dhUmavyApakAIndhanaprabhavavahnayavyApakatvena hetunA dhUmAvyApakatvaM vahnau sAdhitaM tathA vahnayavyApakatvena hetunA''rTendhanaprabhavavalyavyApyatvamapi sAdhanIyam / yathA dhUma ArTendhanaprabhavavalyavyApyaH vayavyApakatvAdityanumAnenopAdhyavyApyatvaM sAdhyasya dhUmasya sAdhayituM zakyate / tena vyAptivirahonnAyakatvenopAdherdUSakatvaM nAsti / atra maNikAra: / satpratipakSonnAyakatvenaiva dUSakatvam / na ca satpratipakSe satpratipakSAntaraM na syAditi vAcyam / satpratipakSe'pi satpratipakSopaSThabhakatayA satpratipakSasambhave kSati: na syAditi sNkssepH| // ityanumAnagranthavyAkhyA // // upamAnam // athopamAnagranthavyAkhyA / upamAnasya lakSaNamAha atidezeti atidezavAkyArthasya yatsmaraNaM tatsahakRtaM taddvArA yatgosAdRzyaviziSTapiNDaviSayakaM jJAnaM tadupamAnamityanvayaH / yathA kenacinnAgarikeNa AraNyakaH puruSaH pRSTaH 'kIdRg gavaya' iti tadA''raNyakenoktaM 'gosadRzo gavaya' iti1. B - bhAvanitya.. 2. B tathA yadA yathA. 3. B -katva:. 4. B -ndhanasaMyogaprabhava. 5. B -vyApyahetunA. 2010_05 Page #162 -------------------------------------------------------------------------- ________________ 121 tarkataraGgiNI idamevAtidezavAkyam / tajjJAtavyamityatidezavAcakam / anena janito yo bodhastena praSTurAtmani gosAdRzyaviziSTagavayaviSayakasaMskAro janitaH / punaH praSTA kAlAntare vanaM gataH / tatra gosAdRzyaviziSTo piNDo gavayayarUpo janito dRSTaH / tadanantaramatidezavAkyArthasya pUrvaM zrutasya vAkyasya smaraNaM jAtam'gosadRzo gavaya' iti / tadanantaraM purovarti' piNDena samamatidezavAkayArthasyAbhedabuddhirjAtA / yathA gosadRzo gavayabhinno'yamiti / tadanantaramayameva gavayapadavAcya ityupamitirgavayapadazaktiviSayiNI / tasyAH kAraNamupamAnam / purovartisAdRzyaviziSTapiNDajJAnamupamAnaM upamitiruktarUpA phalamiti nyAyapaddhatiH / atra dUSaNadvayamAha - nanviti tathA cAtidezavAkyArthasmaraNasahakRtamiti padaM gopadaM ca lakSaNavAkye vyartham / sAdRzyaviziSTapiNDajJAnamupamAnamityetAvanmAtrasya caritArthatvAt / gopade datte upamAnAntare'vyAptizca / yathA yatrAtidezavAkye 'citrakasadRzo vyAghraH' itya etidezavAkye gopadAbhAvAt / tajjanyasaMskAraH, tena kAlAntare purovarticitrakaMsAdRzyaviziSTavyAghrarUpapiNDadarzanAnantaraM jananIyaM `yatsmaraNaM tadviziSTaM yatpurovartivyAghrarUpapiNDajJAnaM tadbhavatyupamAnam, tasyopamitikaraNatvAt / atropamA lakSaNamidamavyAptam / gopadAbhAvAt / tatrAtidezeti vyartham / yathA "yadi atidezeti padamupamAnakukSau dAtavyaM tadA'numitikaraNe parAmarze vyAptismaraNasahakRtaparAmarzo 'numAna mityevAnumAnasyApi lakSaNaM kartuM 5 yuktam / tatra vyAptijJAnasya kAraNatve'pi tatpadaM lakSaNe na dAtavyameva, gauravAt / tathA prakRte'tidezavAkyArthasmaraNaM yadyupamAne'pekSyate tathApi na dAtavyameva dvArapratipAdakaM vAkyaM lakSaNavAkye kutrApi nivezitaM na dRzyate / tathA ceha sahakRtAntabhAgo vyarthaH / kaNTakamuddharati na ceti tathA ca lakSaNamityeva sAdRzayaviziSTapiNDajJAnam, idaM dUSayativaidharmyeti / yadi sAdRzyaM pratipiNDaviziSTajJAnamupamAnamupapadyate tadA vaidharmyApamAne'vyAptiH / yathA kena ciduktaM kIdRguSTra iti praznAnantaraM pralambauSThaH kaNTakAzIti pratyuttaraM dattam / atra vAkye sAdRzyapratipAdakavAkyAbhAvAt vaidharmyApamAnatvam / anena vAkyena zroturyajjJAnaM jAtaM tena jJAnenA'tmani tadviSayArthakaH saMskAro jAtaH / tena saMskAreNa pralbauSThakaNTakAzitvaviziSTapiNDadarzanAnantaraM pUrvavAkyArthasmaraNaM jananIyam / tad dvArA'yamuSTrapadavAcya ityupamitirjAyate / tatkAraNaM bhavatipralambauSThakaNTakAzitvaviziSTapurovartipiNDajJAnamupamAnam / atra vaidharmyApamAne sAdRzyaviziSTapiNDajJAnamiti lakSaNamavyAptamityarthaH / sAdRzyavaidharmyApamAnasAdhAraNyArthaM lakSaNAntaraM karoti-anavagateti anavagatA - ajJAtA yA 1. B - vartini 2. B omits iti. 3. B tatsma 4. Bomits yadi 5. A yuktaM yadyucyate tatra. 6. B - nAtmanA 7. A omits tad. tarka. - 16 2010_05 Page #163 -------------------------------------------------------------------------- ________________ 122 tarkataraGgiNI saGgatirartharUpA, tasyA yA saMjJA tatpratipAdakaM padam, tena samabhivyAhRtaM-sahoccAritaM yadvAkyam, tasya yo'rthaH, tasyArthasya saMjJini saMjJApratipAdye'rthe yadanusandhAnaM jJAnaM tadupamAnamityarthaH / vartate cedaM lakSaNaM sAdRzyaviziSTapiNDajJAne / yathA 'gosadRzo gavaya' ityatrAnavagatA saGgAtirbhavati gavayarUpe'rthe / tasya yA saMjJA gavaya iti padarUpA, tatsahakRtaM yadvAkyaM-tena sahoccAritaM yadvAkyaM gosadRzo gavaya itirUpam, tasya yo'rtho vAcyo gavayarUpaH, tasya yatsaMjJini gavaye yadanusandhAnaM jJAnam, tadupamAnam / upamAnamiti ayaM gavayapada vAcya iti saGketagraha ityevaM vaidhopamAne'pi-yathA pralambauSThaH kaNTakAzItyatrAnavagato'rthaH bhavatyuSTrarUpaH / tasya yA saMjJA uSTrapadarUpA tatsamabhivyAhataM yadvAkyaM pralambauSTaH kaNTakAzI uSTraH iti vAkyaM tasya yo'rthaH tasya saMjJini uSTre'nusandhAnaM yajjJAnamayamuSTrapadavAcya itirUpaM tadvaidhopamAnamityarthaH / __anaSTeti saMskAranAzastu yadi kAlena rogeNa vA jAtastadopamAnaM na bhavatIti bhAvaH / yathA vidyAviSayakaH saMskAro'bhyAsAbhAvaviziSTasaMskAreNa nAzyate tadvat janmAntarAnubhUta viSayakasaMskAranAzAt / yathAzrutamiti yadi saMskAramAtraM kAraNam, tadA dhvastasaMskAro'pi smaraNaM janayet / taddvArA upamitirapi janyate ityarthaH / vaidhopamAnaM spaSTayati kIdRgityAdi [iti]-upamAnagrantha vyAkhyA / // zabdapramANa // (I) zabdalakSaNam / "pramANazabdasya lakSaNamAha-AptavAkyamiti Atena puruSeNa tAlvoSThapuTavyApAreNa yaduccAritaM vAkyaM tacchabdapramANamityarthaH / atrAptavAkyaM zabda iti vAkyena zabdasya vA lakSaNaM kriyate zabdapramANasya vA lakSaNaM kriyate ? yadi AdyaH pakSastAdA'nAptavAkyasyApi zabdatvAt, tadA vAkye 'vyAptiH / tatra proccAritvAbhAvAt / yadi dvitIyaH pakSastadA'tra lakSaNe pramANapratipAdakapadAbhAvAt prAmANyaM zabdasya kena padena bodhanIyam ? tathA cAtra lakSaNe pramANapadaM deyameva / tathA cAptavAkyaM "zabdapramANamityarthaH / 1. B -rUpo'rtho. 2. B gavayapada iti saGketa. 3. A yathA zrute iti; It is yathAzruti in ta.bhA.pra. 4. guNaratna has used pramANazabda throughout in the discussion of this section. However zabdapramANa could have been a better reading. 5. B omits atra. 6. B pramAprati. 7. B zabdaH pramANami.. 2010_05 Page #164 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 123 agrimeti-AkAzA ityAdinA granthena yadane uktaM tadanusAreNaiva lakSaNaM pramANa]zabdasyaitAdRzaM paryavasannam / yathA''setyAdiH / AptajanyatvaM 'padAnAM vizeSaNam / tata AptajanyAni yAnyAkAzAdipadAni, teSAM samUhaH pramANazabda iti / Asajanyeti vizeSaNam pramANAnApta-vAkye'tivyAptivAraNArtham / AkAMkSAdimatpadaM ca nirAkAMkSAdivAkye'ti vyAsivAraNArtham samUhapadaM caikapade'tivyAptivAraNArtham / ekapadena vAkyArtho janayituM na zakyate / yathA ghaTamAnayetyukte vAkyArtho bhavati ghaTakarmakAnaya[na]kriyArUpa: / ayaM tu ghaTa iti padena bodhayituM na zakyate / ekapade''kAGkSAdi virahAt / ___ idaM lakSaNaM vikalpya dUSaNArthaM bhUmikAM racayati-tatrApteti 'tatrAgrimaprakAreNAptalakSaNaM granthakRtA kRtam / yathA'nubhUtArthopadeSTA puruSa Apta iti / tatropadeSTatvaM nAma yadi padaprayoktRtvaM padoccArakatvaM tadA saMvAdizukabAlAdivAkye'vyAptirbhavati / tatra vastugatyA yatra bhUtale "ghaTo vartate tatraiva bhUtale zukAdinoktaM ghaTavadbhUtalamiti vAkyaM saMvAdivAkyam / yadvAkyaM tadarthaviSayakamuccAryate tadarthasattve saMvAdaH / tata idaM vAkyaM bhavati pramANam / yadyapi zukasya yathAnubhUtArthopadeSTatvaM na sambhavati tathApyetAdRzopadeSTA Izvara eva / tena saMvAdizukabAlAdivAkyasthale''pta Izvara eva, yadyAptalakSaNaM 'yathAbhUtArthasyopadeSTatvam / atra lakSaNe yo vartate upadeSTutvabhAgaH, tadarthaH zukabAlAdijJAnArthavattve sati tAlvoSThapuTavyApAre zabdakartRkatvam / tadA zukabAlAdivAkye'vyAptireva / Izvarasya tAlvoSThapuTavyApArAbhAvAtprayoktRtvaM na sambhavati / atheti yadi prayoktRtvaM nAma zabdajanakatvaM tadA dUSaNamAha-vaiyarthyamiti AptapadaM vyartham / AptapadaM tu visaMvAdyanAptavAkye'ti vyAptivAraNArthaM dattamasti / tatrAtivyAptistu "yogyatApadenaiva vAritA / visaMvAdi vAkyaM tu ghayabhAvavati bhUtale kenaciduccAritaM ghaTavad bhUtalamiti pratItyapramANaM vAkyaM bhvti| etadvAkyArtho ghaTasaMsargarUpa: 'tatpadAbhAvAdapramANam / etadvAraNaM ca yogyatApadenaiva jAtam / yogyatA bhavati prakRtavAkyArthabodharUpA / prakRtavAkyaM ghaTavad bhUtalamiti / tadartho bhavati ghaTabhUtalasaMsargarUpastasya bAdhAna yogyatA / ata eva mizrAdibhiH yogyatAlakSaNaM kRtam |-ek padArthe'parapadArthaH niSThAtyantAbhAvapratiyogitvam / etadartho yathA-yatra bhUtale vastugatyA gho vartate tatraiva bhUtale ghaTasattvAbhiprAyeNa vAkyamuccaritaM ghaTavad bhUtalamiti / atraikapadArtho bhavati ghaTaH, tatra ghaTe'parapadArtho bhavati bhUtalam / tanniSThaHtatra vartamAno yo'tyantAbhAvo paTadInAM tadapratiyogitvaM ghaTasyAstIti / idaM yogyatAlakSaNaM visaMvAdivAkyasthale nAsti / yogyatAbhAvAdevAtivyAptina bhavatIti vyarthamAptapadaM visaMvAdivAkye'tivyAptivAraNArtham / yogyatApadenaivAtivyAptivAraNAt / 1. B padavizeSaNam / 2. B taM taM pratyagrima-. 3. B padaprayojakatvaM. 4. B omits ghaye. 5. B yathA bhUtale'rthasyo.. 6. A 'tivAraNArthaM. 7. A yogyapadenaiva. 8. B miti tatpramA.. 9. A tadabhAvAda. 10. B ghaTe'padArtho. 2010_05 Page #165 -------------------------------------------------------------------------- ________________ tarkataraGgiNI ukta lakSaNe eva dUSaNAntaramAha AkAGkSeti / AkAGkSApadaM ca nirAkAGkSa vAkye'tivyAptivAraNArthaM dattamasti / nirAkAGkSA tu aho vimalaM jalaM, nadyAM kacche mahiSazcaratIti vAkyam / atra jalapadasya nadyAM samamanvayabodho bhavatItIcchAyAmuccAritamidaM vAkyam / nadyAH kacchena samamannavayabodhe jananIye kacchapadaM nirAkAGkSam nadIpadasya' jalena samamanvayasya jAtatvAt / tathA cedaM vAkyamanvayAnubhAvakatvAnnirAkAGkSam / anena vAkyena kacchena samaM nadyA anvayabodho na bhavati / etAdRzavAkyasya prAmANyaM vArayituM sAkAGkSa padaM dattam / 124 idaM vikalpya dUSayati-taditi tatsAkAGkSyaM dvividhaM bhavati / visaMvAdIti visaMvAdivAkye uktarItyA yogyatApadenaivAtivyAptirvAritA / dvitIyamapi dvividham zAbdabodhe ekaM svarUpayogyamaparaM ca tathAbhUtaM svarUpAyogyam / etayormadhye'ho vimalamityAdivAkyaM nadyAM jalena samamanvayatAtparyeNoktamapi kacchenApi samamanvayasambhavAt svarUpayogyameva / tathA ca kimarthamidaM vAraNIyam ? etadvAraNArthaM sAkAGkSapadaM na dAtavyameva / etad dvitIyaM tu svarUpAyogyaM nirAkAGkSam / tatgaurava puruSo hastIti vAkyaM nirAkAGkSam / gopadasyAzvena samamAkAGkSA nAsti / evamanyasyAnyena samamAkAGkSA nAsti / atrAtivyAptiryogyatApadenaiva vAritA / yogyatAmAha-arthAbAdhasyeti prakRtavAkyArthAbAdho yogyatA / atra tu prakRtavAkyArtha eva nAsti / goravena samaM saMsargasya prakRtavAkyAvAcyatvAt / gorazvena samaM yaH saMsargaH so'nena vAkyena na pratipAdyate / tathA cAtra prakRtavAkyArthAbAdharUpA yogyatA nAsti / tadvirahAdeva / etannirAkAGkSAvAkye' vyAptivAraNaM yogyatApadenaiva 'jAtam / kimarthaM "tadvAraNArthaM sAkAGkSapadam ? etadevAha - svarUpAyogye iti gaurazva ityAdivAkyaM svarUpAyogyam / yato goravena samamabhedAnvayo kadAcidapi na bhavati / ata idaM svarUpAyogyam / svarUpayogyaM ca pUrvamuktamahovimalamityAdi / ataH sAkAGkSapadaM vyartham / yogyatApadenaiva nirAkAGkSavAraNAt / nanu nirAkAGkSa yadvAkyaM bhavati tatra yogyaM vA'yogyaM veti nocyate, kintu yena vAkyenAvazyaM phalaM zAbdabodharUpaM janyate tadevAtra pramANazAbdasya lakSyam, tathA cAho vimalajalamityAdi vAkyaM kacchena samaM nadyAM bodhAjananAnna lakSyam / pUrvaM tUktaM svarUpayogyatvAdidamapi lakSyam, tathA cAho vimalamityAdi vAkyaM phalopahitaM na bhavatIti na lakSyam, tathaiva tadvAraNArthaM avazyaM sAkAGkSapadaM dAtavyamiti cet, na / yogyatAkukSau phalopadhAnavizeSaNamapi deyam / tathA ca phalopadhAnatve sati prakRtavAkyArthAbAdho yogyatA / satyantamaho vimalamityAdi svarUpayogyanirAkAGkSavAkye'tivyAptivAraNArtham / tathA ca yogyatApadenaiva nirAkAGkSavAkye'tivyAptirvAritA / vyarthaM sAkAGkSapadam / 1. B bhavatvitI. 2. B padena. 3. B omits etad 4. B omits jAtam. 5. Bomits tadvAraNArthaM. 2010_05 Page #166 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 125 evamAsattipadamapi vyarthamityata Aha evamiti-AsattipadaM cAsanne'tivyAptivAraNArtham / yathA ghaTamAnayetyatra 'gha'-kAroccAraNAnantaraM prahAranantaraM 'Ta'kAroccAraNe zAbdabodho na bhavati / AsattivirahAt / tadvAraNArthamAsattipadamavazyaM dAtavyamiti granthakRdabhiprAyaH / tadapi na / tatrApi yogyatAvirahAdeva na zAbdabodhaH / tatra phalopahitatve sati prakRtavAkyArthAbAdharUpA yogyatA nAsti / anena vilambitena vAkyena zAbdabodharUpaM phalamavazyaM janyata iti nAsti / tathA ca phalopahitatvAbhAvAt tatra yogyataiva nAsti / tena yogyatAbhAvAdeva na tatrAtivyAptiH / tathA ca yogyatApadenaiva nAsannavAkye'tivyAptirvAritA / vyarthaM tatrAtivyAptivAraNArthamAsattipadamityarthaH / kenacit pramANazAbdasya lakSaNaM kRtaM padasamUha iti / tadapi netyAha yatraiketi / yatraikapadasyArthadvayaM tayoH parasparaM yatrAnvayabodho vRttaH, 'tatpratipAdakaM padaM pramANaM bhavati, bhavatAM mate tatra samUhAbhAvAt tatpramANaM na syAt / ___ yathAkhyAteti AkhyAtapadArthadvayaM bhavati-kRtireko'paro vartamAnakAlAdizca / tathA ca pacatIti vAkye liGgo'rthadvayam / kRtiH, vartamAnakAlazca / anayoH parasparamanvayabodhAt / yathA vartamAnakAlasya kRtyA samamanvayaH / yathA vartamAnakAlInA kRtiH, tadanantaraM pAkAnukUlavartamAnakAlInakRtimAn devadatta iti zAbdabodhaH devadattaH pacatItyAdivAkyasthale / tathA ca padasamUhAH pramANazAbda iti lakSaNaM na smygityrth| prAktanaM lakSaNaM dUSayitvA pramANazAbdasya lakSaNAntaraM karoti-yogyatAvaditi yogyatAviziSTaM zAbdatvameva pramANazAbdasya lakSaNam / 'tenAyogye'gninA siJcedityayogye'tivyAptirna bhavati / tatra "yogyatAvirahAt / nirAkAkSe gaurava ityAdikAnAsanne ca vilamboccAritenAtivyAptiH / tatra yogyatAyAH abhAvAt / yogyatA tu phalopahitatve sati prakRtavAkyArtha[I] bAdharUpA / tathA ca nirAkAGkSe'ho vimalamityAdivAkye phalopahitapadenAtivyAptirvAritA / atrAsanne prakRte vAkyArthAbAdhapadenaivAtivyAptirvAritA / ekapadArthAvacchedake tu aparapadArthaniSThAtyantAbhAva-pratiyogitAnavacchedakarUpA yogyataiva bodhyeti dik / maNikAro'pyAha-prayogahetubhUtArthatattvajJAnajanyaH zabdaH pramANamiti / asyArtha:prayogazabdena zabdoccAraNaM, tasyaM hetubhUtaM yadarthatattvajJAnaM padArthayathArtha jJAnaM, tajjanyopAyaH zabdaH pramANazAbda ityarthaH / ayaM bhAvaH-arthajJAnavyatirekeNa zabdoccAraNaM na sambhavati / yadyapi zukabAlAdivAkyasthale'rthatattvajJAnA-bhAve'pi zAbdaH prayogaH sambhavati tathApi tatrezvarIyArthatattvajJAnaM grAhyam / visaMvAdivAkye zukAdivAkye ca tadA'rtha viSayayIbhUtamIzvarasyApi tattvajJAnaM nAsti / Izvarasya 1. B tatra prati.. 2. B tenAyogyatA / agninA. 3. A -tyayoge'ti. 4. B omits the reading between yogyatAvirahAta....abhAvAt / 2010_05 Page #167 -------------------------------------------------------------------------- ________________ 126 tarkataraGgiNI bhramAbhAvAt / 'tajjanyatvaM tatra nAstIti visaMvAdivAkyaM na pramANamiti / nUnam (nanu ?) Adau lakSaNaM zabdasya kriyate pramANazAbdasya vA ? yadi zabdamAtrasya tadA visaMvAdo vAkye nAsti, yadi pramANamAtrasya-pramANasya-lakSaNaM tadA pratyakSAdAvavyAptimiti cet-na / zabdapadaM kAkAkSagolakanyAyena dehalIdIpanyAyena' cobhayatra yojanIyamiti / tathA ca prayogahetubhUtArthatattvajJAnajanyaH zabdaH zAbdapramANamityarthaH / bhUtAntAnupAdAne'gninA siJcedityayogyavAkye'tivyAptiH syAt / ata uktaM prayogahetubhUteti / agnisekarUpaviSayakaM yadyapi tattvajJAnaM na bhavati tathApi vAkyAntaratattvajJAnamAdAyAtivyApti AhyA / yathA ghaTamAnayetyatra vAkyArtho bhavati ghaTakarmakAnayanarUpaM (paH) / tadviSayaka tattvajJAnam Izvare / tajjanyatvamagninA siJcediti vAkye'pi tiSThati / tasya kAryamAnaM prati janakatvAt / tato'gninA siJcedityatra vAkye'pyarthatattvajJAnajanyatvamastyeveti / tadvAraNAya bhUtAntam / yadyapi taddAne'pyativyAptivAraNaM bhavati IzvarajJAnasyApyayogya prayogahetubhUtatvAt, tathApi prayogahetubhUtArthatattvajJAnatvena rUpeNa "tannirupitajanyatvaM vivakSitam / IzvarajJAnasya tu na prayogahetubhUtArthatattvajJAnatvena rUpeNa janakatvaM kintvaparokSajJAnatvena rUpeNa / tathA cAyogye vAkye nAtivyAptiH / yadavacchedeneti yathAzrutaM tu TIkAkAreNa dUSitaM samAdhAnaM karoti yadavacchedeneti / yadavacchedena yatkAlAvacchedena yena sambandhena saMyogAdisambandhena yatra bhUtalAdau sambandho ghaTAdiH tadviruddharumbandhena saMyogAdinA tena kAlAvacchedena tatra bhUtalAdau tadupadeSTA ghaTopadeSTA''pta ityarthaH / eteneti nirastamityantenAnvayaH / yathAzrutaM mUloktaM dUSayati-yathAbhUtatvamiti yathAbhUtasya vidyamAnatve doSamAha-tadeti yo ghaTaH pUrvaM zyAma AsIttadanantaramagnisaMyogAdinA rakto 'ghaTo vRttaH, tadanantaraM "raktatAdazAyAM pUrvakAlatAtparyakeNa kenacidAptena yaH zyAmo'yamityetAdRzaH zabdaprayogaH kRtaH, tasyAprAmANyaM syAt / zyAmatvasya vidyamAnatvAbhAvAdvartate idaM pramANam / pUrvakAlAvacchedenAyaM ghaTaH zyAmo bhavatyeva / tathA ca zyAmatvAviziSTe tadghaTapratipAdakaM yadvAkyaM tatpramANameva / pUrvakAlAvacchedena yena sambandhena samavAyasambanadhena yatra ghaTe zyAmatvaM tatra pUrvakAlAvacchedena zyAmatvasambaddhaM tadviziSTam / pUrvakAlaviruddho bhavatyetatkAlaH / tadanavacchedena samavAyasambandhena zyAmatvasya tatropadeSTA yaH puruSaH sa Apta ityarthaH / idAnIM zyAmo'yamityAptavAkyaM pramANameva / zyAmatvakAlaviruddhakAlAvacchedakasyedAnImityasya vartamAnakAlasya bhAvAt / tathA ca tatra zyAmatvaM vidyamAnaM nAsti / tadaitAdRzazabdaprayoktA mUlakAramate'nAptaH syAt / ato'smaduktayA kadAciditi 1. B saH tajja.. 2. B omits dehalIdIpanyAyena. 3. B reads vA in place of cobhayatra. 4. B bhUtAntopAdhidAne. 5. A jJAnamIzvarIyamidaM janyatvam. 6. A tatkA. 7. B tannirUpeNa tantri. 8. B-stamatyantenA.. 9. B omits ghaTo. 10. B raktadazAyAM. 2010_05 Page #168 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 127 mUloddhAraM karoti / vidyamAnatvamapi yadA kadAcidapekSitam / tathA ca yo ghaTa pUrvaM zyAma AsIt tathApyetatkAlAvacchedena zyAmatvaM nAsti, tathApi pUrvakAlAvacchedena zyAmatvasya vartamAnatvAt tatpratipAdakaM vAkyaM pramANameva / tatprayoktA cApta eveti samAhitam / idaM dUSayati- idAnImiti yaH pUrvaM zyAma AsIt tasminneva ghaTe raktAdazAyAmidAnIM zyAma ityetasya vAkyasya prAmANyApattiH / tatpratipAdye'rthe zyAmatvasya yadAkadAcitsattvAt / tathA ca yadA kadAcidapi vidyamAnatA nApekSitA / vidyamAnatArthavAdI zaGkate na ceti yadanavacchedena yatkAlAvacchedena svapratipAdyapadArthasattvaM tatkAlAvacchedena tatpramANameva pUrvakAlAvacchedena tatpramANameva / pUrvakAlAvacchedena tatpratipAdakaM vAkyaM, pramANam / tathA ca raktatAdazAyAM zyAmo'yamityuccAritaM vAkyaM etatkAlAvacchedena yadyapi pramANaM na bhavati tathApi pUrvakAlAvacchedena tatpramANameva / pUrvakAlAvacchedena zyAmatvarUpapadArthasya sattvAt / tathA ca tatpadArthasya pUrvakAlAvacchedena vidyamAnatvAt pramANameva tadvAkyamiti zaGkArthaH / etAvanmAtrakRte doSamAha-avacchedamAtreti tathA ca yadi sambandhavivakSA na kriyate tadA saMyuktasamavAyasambandhena gandhasya vidyamAnatvena samavAyasambandhatAtparyeNa yaH zabdaprayogo jale gandha iti kRtastasyApi prAmANyaM syAjjale saMyuktasamavAyasambandhena gandhasya vidyamAnatvAt / tathA ca yatkAlAvacchedena jale gandho vartate tatkAlAvacchedenaiva gandhasattvapratipAdakaM vAkyamuccAritaM tadeva pramANaM syAt / na cedaM pramANaM samavAyasambandhAbhiprAyeNa jale gandha iti vAkyaM yadoccAritaM tatpramANameveti vAcyam / 'tatra jale `samavAyasambandhena gandhAbhAvAditi / atastadvAkyamapramANam / bhavanmate tu pramANameva syAt / bhavatA samavAyasambandhena vivakSA na kRtA / asmAbhistu pUrvalakSaNe' sambandhavivakSA kRtaivAsti / tathA jale gandha iti yadA samavAyasambandhAbhiprAyeNa tadA vAkyamuccAritaM tadA'pramANam / yadA tu saMyuktasamavAyasambandhAbhiprAyeNa tadA tu pramANameva / tathA ca prakRtena lakSaNena yayo ghaTaH pUrvaM zyAmaH AsIt tatra raktatAdazAyAmidAnIM zyAmo'yamiti vAkyam / atha ca samavAyasambandhAbhiprAyeNa 'jale gandha' ityuccAritaM vAkyam, anayoraprAmANyena prAmANyalakSaNaM vAritamityarthaH / ekatreti agninA siJcediti vAkye yogyatA nAsti / gaurava ityatrAkAGkSAvirahAt / yadyapi prAdhAnyena gavAdInAmupasthitirabhedarUpe ca tathApi gavA bhinno'zvaH ityAdyabhedabodhAbhiprAyeNoccAritaM gaurazva iti vAkyamAkAGkSAvirahAdapramANamityarthaH / (II) AkAGkSAvicAraH / idAnImAkAGkSA vicAryate / nanviti tathA ca padAnAM parasparamanvayo nAsti / 1. B atra. 2. B samavAyAdisambandhavivakSA gandhA. 3. B pUrvalakSaNa sambandha 4. B omits the reading between tadA .. bhiprAyeNa. 2010_05 Page #169 -------------------------------------------------------------------------- ________________ 128 tarkataraGgiNI anvayabodhajanakatvaM yadyapi padAnAM vartate tathApi padaniSThAnvayarUpA''kAGkSA nAsti / anvayasya padArthadharmatvAt / tata pade'pyAkAGkSA nAstItyAzaGkArthaH / AkAztitvAditi tathA ca [paJca] phalAdInAM tIrAdAvanvitatvenasambanadhatvena' padArthAnAmeva sAkAkSatvam / yadA paJcaphalAni santItyAdi vAkyamuccAritaM tadAdhArarUpatIraviSayiNyAkAGkSA jAyate-paJcaphalAni kutra santItirUpA tato'rthAnAmeva sAkAkSatvaM siddham / 'yogyatayeti padAni tu yogyatayaiva gatArthAni / yAni hi padAni yogyAni bhavanti tAnyevArthabodhaM janayanti / na ca tadarthaM sAkAkSyamapi padAnAmapekSyate / nirAkAGkSANi yAni padAniaho vimalamityAdIni, teSAM yogyatAbhAvAdeva nArthabodhakatvam / na caivaM sarvatra yogyatayaiva nirvAhe kimarthamAkAGkSAsattA'pekSyate iti vAcyam / zAbdabodho'nvayavyatirekAbhyAM tayorjJAnaM kAraNam / paraM sAkAGkSAdighaTitalakSaNaM na kartavyam / yogyatAghaTitaM cAvazyaM kartavyameva / ayogyena zAbdabodhAjananAt / etAvatAgranthena padAnAM sAkAGkSatvaM nirAkRtam / idAnIM padAnAmapi sAkAGkSatvavyutpAdanArthaM prakAramAha-sAkAGkSati-sAkAGkSAM ye padArthAH tatpratipAdakaM vAkyamapi sAkAGkSamityarthaH / jijJAseti kenacidAkAGkSAlakSaNaM kRtamasti / jijJAsA evAkAGkSA / tatra doSamAha Atmeti tathA ca jijJAsAyA icchAtvenAtmA eva sAkAGkSaH syAt / icchAyA AtmadharmatvAt / nArthAH na vA padAni / icchAyA padArthadharmAbhAvAdityarthaH / nanu tarhi artheSu sAkAGkSatvaM kiM nAm ? AkAGkSAyA AtmamAtravRttitvena teSu padArtheSu AkAGkSAbhAvena padArthAH sAkAGkSA iti vyavahAra eva na syAt / syAdityata Aha-svetareti svazabdenaiko ghaTAdipadArtho grAhyaH / taditare ca ye padArthA yA AnayAdayaH teSAM tadviSayiNI yA jijJAsA tadanukUlA upasthitiH / jJAnamicchAkAraNIbhUtaM tadviSayatvamapyartheSu vartate / arthAnAM jJAnavyatirekeNa jijJAsAnudayAt / tathA ca jijJAsAyAH pUrvamarthajJAnamapekSyate eva / taddharmamAdAyaivArthA sAkAGkSA ityucyate / nanvarthAnAmeva yadi sAkAGkSatvaM tadA padAni sAkAGkSANIti vyavahAraH kathaM jAyate ityata Aha lakSaNayeti / atra kA lakSaNA' ? tAM spaSTayati / - sAkAGkSArthapratipAdakatvarUpo yo sambandhaH padeSu sa eva lakSaNetyarthaH / iyamajahatsvAthaiva pUrvaprakAreNa noktaM mUlakAreNa / arthAnAM mukhyaM sAkAGkSatvaM padAnAM ca lAkSaNikam / idAnImagrimaprakaraNenocyate / Atmana eva mukhyaM sAkAGkSatvaM padapadArthAnAM tu tadgauNamevAha-sampratIti / 1. B omits sambandhatvena. 2. B yogyateti. 3. B satItyapekSyate. 4. B kathaM na jA.. 5. B atha lakSaNAM spaSTayati. 2010_05 Page #170 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 129 jijJAsAyAH AkAkSatvaM dUSayati-zAbdabodha iti / yadA vAkyena zAbdabodho janyate tadA jijJAsayaiveti niyamo nAsti / yasya jijJAsA'sti tasyApi zAbdabodhodayAt / yathA kasyacit paJcaphalAni santIti vAkya zravaNAnantaraM jAtA kutretirUpA tadA vakroktaM nadItIra iti / tadanantaraM yathA jijJAsoH zAbdabodho bhavati, tathA tannikaTavartino'jijJAsA(soH)'pi bhavatIti / tathA ca jijJA(sA)tvaM nAkAGkSA bhavati ceyam / paraspareti tathA ca padAnAM zAbdabodhe jananIye parasparaM yA sahakAritA, saivAkAGkSA / sahakAritvaM svetarapadajanyajanakatvameva padaniSTham / nirAkAGkSe gaurazva ityAdau yogyatAvirahAt parasparaM sahakAritA nAsti / parasparaM sahakAritA tatraiva bhavati yatra yogyatA bhavet / (III) yogytaa| __ yogyatAmAha - abAdhitAnvayatvamiti tathA ca prakRtavAkyArthAbAdharUpA yogyatA / sA ca mukhyatayA'rtheSveva tiSThati, na padeSu / padeSu ca tadvyavahAro lAkSaNika evetyata Aha-upacArAditi padeSu yogyatAmAha-'evamiti yogya-vAkyArthapratipAdakatvenaiva padeSu yogyatAvyavahAra ityarthaH / (IV) AsattiH / AsattimAha-sannihitatvamiti padaniSThA''sattirAnIyate-anvayeti anvaya pratiyoginaH ye padArthAH yathA ghaTamAnayeti, atrAnvayo bhavati ghaTakarmakAnayanarUpaH tatpratiyoginastannirUpakA bhavanti ghaTakarmatvAnayanarUpAH arthAH / tadupasthApakAni yAni padAni-ghaTa-am, AG-nI dhAturUpANi santi, teSAM madhye'nvayavirodhipadArthaH, padArthapratipAdakapadAvyavadhAnena yaduccAraNaMavilambenoccAraNaM tadeva sannihitatvam / avyavadhAnapadaM tu ghaTapuruSasaMyogaH / ghaTaM vA''nayeti zravaNAnantaraM ghaTakarmake''nayanamiti zAbdabodho na bhavati, tatrAsatterabhAvAt / nanu kAvyAdau vyavadhAne kathamanvayabodhaH iti cet, na / AvRttyA dUrasthapadaM tadavyavahitottaraM yadApadyate tadanantaraM bodho bhavati nAnyatheti hArdam / (V) padAnAM samUhAlambanatvam / ekajJAneti tathA ca sakalapadAnAmanubhUtAnAM samUhAlambanAtmakaM yatsmaraNaM tadviSayatvameva padAnAM "samUha iti / anyathA padAnAM samUho na bhavatyeva / teSAmAzutaravinAzitvAdityarthaH / ekajJAnaviSayatvamapi zaGkate-nanviti / tathA ca ghaTamAnayeti vAkye yadA 'mA' - kArarUpavarNasyotpattirjAyate tadA ghaTarUpaprathamayo zAt, tadAnIM "nAzasamaye ghaTAkArarUpayolaukikaM pratyakSaM kathaM bhavati ? 'atra hetumAha-viSayasyeti / 'gha'kAra'Ta'kAra rUpayorabhAvAt / laukikapratyakSe 8. It seems that some such schon might have been here though not found in both A and B. P.B padaniSThA. 3. B snnikrsstvm| 4. B samUhAH.5. B nAzatvAdi0.6.B -yo na syAt. 7. B nAma sa.8. B tatra. tarka.-17 JainEducation International 2010_05 Page #171 -------------------------------------------------------------------------- ________________ 130 tarkataraGgiNI viSayasyApi kAraNatvAt / (VE) zabdasyAnityatvanirUpaNam / nanvanekavarNaviSayakamapi samUhAlambanAtmakaM jJAnaM sambhavatyeva, zabdasya nityatvAditi cet, na / zabdasya nityatve pramANAbhAvAt / nanvanumAnameva pramANam-tathAhi zabdo nityaH, vyomaikaguNatvAt parimANavat / yadi vA zabdo na 'dhvaMsapratiyogI, zrotragrAhyatvAt, zabdatvavat / yadi vA zabdo nityaH vizeSaguNAntarAsamAnAdhikaraNatve satyekapadArthamAtravRttiguNatvAt, kAlaparimANavat / yadi vA zabdo nityaH, pRthivItara nityabhUtavizeSaguNatvAt, yathA'pAkajatve sati nityaikasamavetatvAt, "jalaparamANurUpavat / yadvA'vyApakavyAsajyavRttitve satyanAtmakaguNatvAt, kaalprimaannvt| vipakSe bAdhakaM tu pratyabhijJeti tRtIyahetuvyAkhyA / yathA vizeSaguNAntareNAsamAnAdhikaraNatve sati ekapadArthamAtra guNatvAt kAlamAtra vRtti o guNasattvAdityarthaH / sukhAdau guNAntareNa jJAnAdinA samAnAdhikaraNatvAt zabdasya ca vizeSaguNAntareNa samAnAdhikaraNyaM nAstItyarthaH / "pRthivItaretipRthivItarat yannityabhUtaM tasya yo vizeSaguNasattvAt pRthivItarapadAdAne pRthivIparamANurUpe vyabhicArastatra nityabhUtavizeSaguNatvarUpaheturasti / nityatvarUpasAdhyAbhAvAd vyabhicAraH / tadvAraNArthaM pRthiviitrpdm| tathA ca 'jalaparamANurUpAdau pRthivItaranityabhUtavizeSaguNatvaM vartate nityatvamapIti vyAptiH / apAkajatve iti satyantaM pRthivIparamANuniSTharUpAdau vyabhicAravAraNArtham / avyAsajyeti satyantaM ghayakAzanirUpitadvitve vyabhicAra vAraNArthaM tasyAnityatvAt / tatra nityaikasamavetatvaM vartate / paraM nityatvarUpaM sAdhyaM nAsti / ataH satyantamuktadvitvasya vyAsajyavRttitvam / tacca svAzrayaniSThAtyantAbhAvapratiyogitvam / svAzrayo bhavati ghaTaH, AkAzaM ca / tathA ca ghaTe kevale''kAze ca nAsti, ubhayoreva sattvAt / paryAptAkhyasambandhenobhayatra tiSThatIti pUrvapakSaH / (ii) tatra zabdasyAnityatvam / 19anumAneti-yathA zabdo'nityaH, sattve satyutpattimattvAt / [(1)]asmAdAdibahirindriyagrAhyatve sati jAtimattvAt / (2) asmadAdipratyakSaguNatvAt / (3) avyApyavRttitvAt / (4) atra hetau na cezvarajJAne vyabhicAraH / ghaTAdAvIzvarajJAnAbhAvAt / IzvarAtmanyapi jJAnaM vyApya na tiSThati / tasya vyApyatve3 pramANAbhAvAt / avyApyavRttitve cAnumAnaM pramANam / tathAhi-IzvarajJAnamavyApyavRtti, 1. B -pratiyoginityayogI. 2. B iSTatvavat. 3. B omits nitya. 4. B jalaparimANavat. 5. B yadvA'vyAsajya. 6. Bomits the reading between guNatvAt....kAlamAtra. 7. This is nota pratIka. but is a word of guNa's own sentence. pl. see line no. 7 of this page. 8. B jalaparimANAdau. 9. B omits ca. 10. B - nobhayatvaM. 11. A reads a footnote here - saMyogasyAnityatvAt / 12. B omits heto. 13. B vyApyatvapramANA. 2010_05 Page #172 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 131 jJAnatvAd, asmadAdijJAnavaditi vAcyam / IzvarajJAnasya nityatvenAvyApyavRttiprayojakakAraNAbhAvAt / asmadAdijJAnamavyApyavRtti bhavati, 'tatprayojakazarIrarUpakAraNa sattvAt / zarIrAvacchedenaiva jnyaanotpttiH| IzvarajJAnaM ca na tathA / tasya zarIrAbhAvAt / tathA ca tatrApi hetorapyasattvena na vyabhicAraH / prathamAnumAne satyantaM dhvaMse vyabhicAravAraNAya / (1) satyantaM dvitIyAnumAne pari(ra)mANau vyabhicAravAraNArtham, bahirindriyagrAhyaya iti / tathApi yogibahirindriyagrAhyatve sati tatraiva jAtimattvamastIti vyabhicAravAraNArthamasmadAdipadam / (2) / tRtIyanumAne'smadAdipadaM yogipratyakSaguNatvaM jalAdiparamANurUpe'sti / tatra sAdhyasattvena vyabhicAravAraNArtham / [(3)] / yasya mate''tmana ekatvamapi pratyakSaM, tanmate vizeSaguNatvAdityapi hetuH vyApakasamavetapratyakSavizeSaguNatvAt (1), anAtmapratyakSaguNatvAdvA (2), bahirindriyavyavasthAhetu-guNatvAdvA (3) bhUtapratyakSaguNatvAdvA (4), utkarSApakarSazabdapravRttinimittajAtimatvAdvA (5)-ityAdi hetvH| na ca sarveSvanumAneSu sAdhanAvacchinnasya pakSadharmAvacchinnasya vA sAdhyavyApakaH sparzavatsamavettvamupAdhiH / tathAhi upAdhiyojanaM yatra yatra sattve sati utpattimattvAvacchinnamanityatvaM tatra [tatra] sparzavatsamavetatvamasti / yathA ghaTaH / ghaTe sattve satyutpattimattvAvacchinnamanityatvaM vartate / tatra ca sparzavat bhavati kapAlam / 'tatra samavetatvaM vartate / 6+sarvatra varNAtmakazabdapakSIkaraNe vyomaguNeSvanityeSu dhvaniSu sAdhyAvyApakatvAt / -iti sAdhanAvacchinnasAdhyavyApakatvam+ (1) pakSadharmo bhavati janyatvam / tathA ca "janyatvAvacchinnamanityatvam, tatra (2) sparzavatsamavetatvam, yathA ghaTaH / prathamahetau 'vyApakasamaveta' iti padaM jalaparamANurUpe vyabhicAravAraNArtham (1) / dvitIye'nAtmeti padaM Atmaikatve vyabhicAravAraNArtham (2) / yaducyate''tmaikatvaM vizeSaguNapadenaiva vAritaM tadezvarajJAne vyabhicAravAraNArthamanAtmeti padam / bahirindriyeti padaM hetutve sati guNatvamIzvarajJAne nAsti, tatra vyabhicAravAraNArtham / (3) utkarSApakarSazabdapravRttinimitta padaM jalaparamANurUpAdau vyabhicAravAraNArtham / zabde ca pravRttinimittamutkarSApakarSarUpA jAtistiSThati zabdatvavyApyA / yadvazAt tAratvamandatvAdipratItiriti, sA jAtirjalaparamANurUpAdau nAsti / upAdhinirAsaH-yathA sarvatreti-sarveSu hetuSu yaH dattA (ttaH) upAdhiH sparzavatsamevatatvarUpaH tasyopAdhitvaM na sambhavati / tasya sAdhyAvyApakatvAt / tathAhi sarvatra varNAtmakaH zabdaH pakSIkRtaH, vyomaguNeSvanityeSu nityeSu [ca] dhvaniSu sAdhyamanityatvaM vartate / tatra sparzavatsamavetatvaM nAsti, 1. B tatprayojakaM. 2. B -kAraNatvAt. 3. Though found in both A and B satyantaM seems to be redundant here. 4. A + 6 B reads the sentence between + -+before tathAhi. 5. B tatsa. 7. B janyatAtvAva. 8. B nimitta eva. 2010_05 Page #173 -------------------------------------------------------------------------- ________________ 132 tarkataraGgiNI niHsparzasamavetatvAttasya / tasmAt zabdo'nitya eva / (VII) pratyabhijJayA zabdagrahaNam / anukUlatarko'pyasti / kolAhalo na [za]bda iti pratItiH / na ca nityatvasAdhane'pi pratyabhijJArUpo'nukUlatarko'sti 'yathA so'yaM 'ga' kAra iti vAcyam / so'yaM 'ga' kAra iti pratItistu tajjAtIyo 'ga' kAra ityAlambate / yathA seyaM dIpakaliketyatra tajjAtIyadIpakaliketi kalpyate tathA prkRte'pi| pUrvapUrveti / yatra pUrvapUrvavarNAnAM nAzo jAtastatra tadviSayakaH saMskAraH smaraNaM, varNAnAM pratyAsattiH / carameti zravaNendriyeNa yadA caramavarNaviSayakaM pratyakSaM janyate tadA zravaNendriyaM samavAyaH varNAnAM yatpratyakSaM sannikarSaH caramaviSayakaM pratyakSaM phalam / dhvasta jAyate tatra smaraNaM vA saMskAraH (vA) pratyAsattirityarthaH / evaM ceti tathA ca vAkyaviSayakaM yajjJAnaM tallaukikamalaukikaM ca bhavati / 'yadaMze smaraNaM sannikarSaH tadaMze laukikapratyAsattyajanyatve satyalaukikapratyAsattijanyatvam / caramavarNa jJAnAMze tu laukikapratyAsattividyamAnatvena laukikameva jJeyam / tathA cedamanekavarNaviSayakaM samUhAlambanAtmakaM jJAnaM 'laukikAlaukikapratyAsattijanyaM bhavatIti siddham / - idamiti yadupanItaM, jJAnavizeSaNatvena ye jAtAH / ko'rthaH ? yeSAM smaraNa jAtaM tatra tu smaraNameva pratyAsattiH / yatra ca caramavarNAnubhave caramavarNo vizeSatvena jAtastatra samavAya eva pratyAsattirityayaM pUrvoktapanthAnaH samIcInaH / kathaM caramavarNAnubhavAnantaraM sarveSAM varNAnAM smaraNameva bodhyam / sarvaiH varNaiH samaM saMskAraH smaraNaM vA pratyAsattiH / caramavarNasyAnubhavAnantaraM naSTatvAt / tathA cAnekavarNaviSayakamalaukikameva samUhAlambanAtmakaM jJAnamutpadyate / athAnayA paripATyA yAvatpadapratyakSaM jAyate tasya ca kiM prayojanamiti cet, idameva-yena puruSeNa zaktirarthapadayorvAcyavAcakabhAvarUpA-asmAcchabdAdayamartha bodhavyo itIzvarecchArUpA yena gRhItA tasya puruSasya kAlAntare padoccArAnantaraM zrotuH padapratyakSaM jAyate / padasmaraNena padArthasmRtirjanyate / padArthasmRtyA padArthAnAM parasparamanvayo vAkyArtharUpaH tadbodho janyate, idameva padajJAnasya prayojanam / padajJAnavyatirekeNa vAkyArthajJAnAnudayAt / yathA caitreNa maitraM pratyuktaM ghaTamAnayetivAkyaM maitrasya 'gha' kArAdInAM varNAnAmekadA sarveSAmanubhavAsambhavAt / prathamataH pratyekaM ghakArAdi viSayakAnubhavAvRttAstairanubhavaiH pratyekaM "sva viSayakAH saMskArA utpAditAH / taiH saMskAraiH kAlAntare udbodhakavizeSaM tatpadavyaktyAdikaM prApyatAvatAM 'gha' kArAdivarNAnAM smaraNaM jnyte| tena 1. B omits yathA, 2. B yaddeze. 3. B -pratyAsattyA ja.. 4. B varNAMze. 5. B laukikapratyA.. 6. B samavAyi. 7. B omits yena. 8. B svaviSayAH. 2010_05 Page #174 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 133 smaraNena ghaTakarmatvAdirUpapadArthasmRtiH janyate / padArthasmaraNAnantara padArthAnAM parasparaM yo'nvayo ghaTakarmakAnayanakriyArUpaH sa eva vAkyArtha iti 'mIyate sa ca vAkyArthaH padArthasmRtyA janyate / tathA ca padajJAnaM karaNam / padArthasmaraNamavAntaravyApAraH / vAkyArthajJAnaM phalam / tatA ca padajJAnasya vyApArakhattvena kA(ka)raNatvaM - - zAbdIpramAkaraNatvam / tathA ca zabdapramANasyedameva lakSaNaM bodhyam / yathA zAbdapramitikaraNaM zabdapramANam / na tu padajJAnameva / na ca jJAyamAne pade naSTe padasthale jJAyamAnaM padaM nAsti, paraM padajJAnamastyeva / nanu padajJAnasya pramANatve padasya zabdarUpasya prAmANyaM nAgatamiti cet, na / padajJAnaviSayatvena padasyAprAmANyaM zabdaH pramANamiti vyavahAreNa pramANarUpaM padajJAnaviSayatvena zabdasya prAmANyaM kalpyate iti / etatsarvaM manasikRtva(tvA) TIkAkRtkrameNAha nanviti dvayamiti / laukikasannikarSajanyatvaM caramavarNaviSayakajJAnaM pratyalaukikasannikarSajanyatvaM ca dhvastavarNaviSayakaM jJAnaM prati smaraNaM sannikarSaH / idaM dvayamayuktam / pUrvanyAyeneti / tathA ca yatra bahavo varNAstiSThanti teSAmanubhavarUpaM . samUhAlambanAtmakaM jJAnaM na sambhavati / teSAM ca 'gha' kArAdInAM pratyekaM nAzAttadanubhavAsambhava iti pUrvanyAyaH / ghaTamAnaye tyAdisthale yadA zravaNendriyeNa etA varNA gRhyante tadA taiH sArdhaM zrotrasya laukikasannikarSo nAsti / teSAM dhvaMsatvAt / tato laukikasannikarSAbhAvAt kathaM teSAM graha ityarthaH / uttarayati-tAvaditi 'gha'kArAdInA yadyapyekadAnubhavaH samUhAlambanAtmako na bhavati tathApi teSAM pratyekaM yojyate'nubhavaH / taiH pratyekaM janyAH ye saMskArAH taiH kAlAntare udbodhakavazAt samUhAlambanAtmakaM smaraNaM janyate / tato varNasmaraNAnantaraM padArthajJAnaM, tadanantaraM vAkyArthajJAnaM jAyate, 'iyameva ca zAbdI pramA 'upanayeti tathA ca sarvavarNaviSayaka jJAne upanItAH varNA vizeSaNatvena bhAsante / tacca mAnasajJAnamanuvyavasAyAtmakaM tadanantaraM padArthajJAnaM tato vAkyArthajJAnamiti vA / nanu dhvastavarNAnAM sarveSAmekadA samUhAlambanAtmakaM smaraNamapi na sambhavati, ekadaiva sarvavarNAnAM samUhAlambanAtmakAnubhavAbhAvAt, anubhavasmaraNayoH kAryakAraNabhAvastu samAnaprakArakatve samAnaviSayatvena rUpeNa / tathA ca yatra ghaTamAtraviSayakAnubhavena ghaTaviSayakaH saMskAro janitastatra kAlAntareNaiva saMskAreNa ghaTamAtraviSayaM smaraNaM janyate / yatra tu ghaTapaTAdiviSayakaH samUhAlambanAtmakAnubhavena saMskAro janitastatra tena saMskAreNa kAlAntare udbodhavizeSaM prApya samUhAlambanAtmakameva 'smaraNaM janyate / prakRte tu samUhAlambanAtmako'nubhava ekadA jAta eva na 1. B omits mIyate. 2. B jJAyamAnaM padaM. 3. B pramANarUpapada. 4. B viSayakajJAnaM. 5 B evaM ca. 6. It is upanayeneti in ta. bhA. pra. 7. Bomits tena. 8. B smaraNameva. 2010_05 Page #175 -------------------------------------------------------------------------- ________________ 134 tarkataraGgiNI punastena saMskAradvArA samUhAlambanAtmakaM smaraNaM kathaM na janyate iti cet, na / pratyekavarNAnubhava saMskAreNApi yatra sarveSAM varNAnAmekadaiva smaraNasAmagrI militA, tanmahimnA ekadaiva tAvadvarNaviSayakaM samUhAlambanAtmakaM smaraNaM jAyate eva / tena vAkyArthajJAnamiti / nanu smRtiM pratyanubhavasya kAraNatve kiM pramANam, lAghavAdanubhavadhvaMsa eva kAraNam, bhavatA madhye saMskAraH kalpanIyaH, idameva bhavanmate eva gauravam / bhAvakakalpanApekSayA'bhAvasya gurutvAnmate'nubhavatvena kAraNatA, saMskAradvArA smRtitvena kAryatA / tadapi na anubhavatvasya zAbdAnumAnikAdisAdhAraNasyaikasyAbhAvAt / anubhavatvaM tu na jAtiH / pramANAbhAvAt / na ca kAryakAraNabhAva eva pramANaM smRtitvAvacchinnakAryatAnirupitakAraNatAvavacchedakatvenAnubhavatvaM jAtirUpam, sa pratyakSazAbdAdisAdhAraNaM sidhyatIti vAcyam / sAkSAtkArajJAnAtiriktAnumAnAdi-jJAne'nubhavatvaM nAstyeva, pramANAbhAvAt / yadi zabdAdijJAne'pyanu- bhavatvaM tiSThati 'tadA svargamiti zabdena yajjAtaM jJAnaM tatrApi bhavanmate'nubhavatva vidyamAnatvAt svargamanubhavAmIti pratyayaH syAt / svargaM zAbdayAmItyAdipratItiH, na tvanubhavAmIti pratItiH kasyApIti / atha ca yatra kSaNe sukhamutpannaM tasminneva kSaNe duHkha viSayakamAnumAnikaM jJAnaM 'vRttam / tadanantaraM sukhAvasthitiH / duHkhakSaNe duHkhamanubhavAmIti pratyayaH syAt / na ceyaM pratItervaiparItyAt / tathA sukhamanubhavAmi duHkhamanubhavAmIti tathA caitad bAdhakabalAdanubhavatvamanumAnAdisAdhAraNaM vaktumazakyam / pUrvokta kAryakAraNabhAvaH mizrokte pramANaM nAsti / tathA cAnubhavatvaM sAkSAttvameva ghaTatvakalazatvAdivaditi ziromaNayaH / na ca sAkSAtvAnubhavatvayoH aikyamapi pramANAbhAvAditi vAcyam / tatrAnuvyavasAyasya pramANatvAt / yatra bhUtalAdau ghaTayadiviSayakaH sAkSAtkAro jAyate tatra ghaTaM sAkSAtkaromIti pratatiH / tathA ghaTamanubhavAmItyapi pratItiH / tadA sAkSAttvAnubhavatvayoranyUnAtiriktavRttitvenAbheda eveti kumbhatvaghaTatvayoriti / tathA cAnubhavatvasya zAbdAdijJAnameva vRttitvena nyUnavRttitvena vyabhicArAdanubhAvatvAvacchinnakAraNatAnirupita-kAryatAzrayatvaM smRtau nAstyeveti / atha jJAnena smRtitvena ca kAryakAraNabhAvo vAcyaH / jJAnatvasya ca zabdAdisAdhAraNatvAt / tadapi na / tathA sati sandehAtmakajJAnenApi smaraNaM janyate / tajjanyate ca sAmagryabhAvAt / tathAvidhe saMskAro nAsti / kathamiti cet, sandehAtmakajJAnena saMskArAjananAt / nizcayatvena saMskAravatvena ca kAryakAraNabhAvAt / na ca yatphalaM prati kAraNaM tadeva dvAraM pratyapi, tathA ca smaraNarUpaphalaM prati jJAnatvena 1. B tathA 2. B vRttiH 3. B omits the reading between jJAnatvena rUpeNa yadi. 2010_05 Page #176 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 135 rUpeNa yadi jJAnasya kAraNatvaM tadA saMskArarUpadvAraM pratyapi jJAnatvena rUpeNa kAraNatvamiti vAcyam / tathA niyame pramANAbhAvAt / yathA ghaTatvAvacchinnaM prati daNDasya daNDatvena rUpeNa kAraNatvaM, bhramirUpadvAraM prati tu komaladaNDavyAvRttara padRDhadaNDatvena rUpeNa kAraNatAGgIkArAt, komaladaNDena bhramyajananAt / yathA tadajanane komaladaNDasya pratyakSaM pramANaM tathA smaraNaM prati yajjJAnatvena rUpeNa jJAnaM kAraNam, tatsaMskArarUpadvAraM prati sandeharUpajJAnavyAvRtti nizcayatvena rUpeNa kAraNam / tathA ca sandehAtmakajJAnena saMskAro na janyate saMskArarUpasAmagryabhAvAt sandeharUpA smRti na janyate / yadyapi sundalopAdhyAyamate sandeharUpA'pi smRtiH sambhavatyeva, tathApi taddUSaNaM hetvAbhAsagranthe satpratipakSAvasare bodhyamiti dik / api ca yadi jJAnatvena smRtitvena kAryakAraNabhAvastadA nirvikalpakenApi smaraNaM janyeta / samAnaprakAratvenaiva kAryakAraNabhAvaH / nirvikalpakasya ca niSprakArakatvAt / tathA ca smRti prati jJAnasya jJAnatvena rUpeNApi kAraNatvavirahAt / tAvatvarNaviSayakaM smaraNaM kathaM sidhyet, kAraNAbhAvena smaraNAsambhavAt / na ca nizcayatvena smRtitvena ca kAryakAraNabhAvaH / tathA sati sandehAnantaraM smaraNaM kalpayituM na zakyate / tatra nizcayatvAbhAvAt / nirvikalpakasthale'pi smaraNaM na jAyate / nirvikalpake nizcayatvAbhAvAt / nizcayatvaM ghaTakatvAdiprakArakatve sati ghaTAbhAvAprakArakatvaM nirvikalpakasya niSprakAratvAditi vAcyam / nizcayatvasyApyekasyAbhAvAt / nizcayatvena smRtitvena ya kAryakAraNabhAvo vktumshkyH| atra navInAH samAdadhuH / jJAnatvena smRtitvena kAryakAraNabhAvaH / na ca pUrvoktadoSaH / ekatra sandehasthale saMskArAbhAvAdeva smRti na jAyate / anyatra nirvikalpakasthale'pi saMskArAbhAvAdeva / saMskArastu nizcayAtmakajJAnenaiva janyate iti sakSepaH / vistarastu ziromaNiprakAze bodhyaH / (VIII) cArvAkamatanirAsaH / atra cArvAkaH zaGkati (te)| - pratyakSAtiriktaM pramANaM nAstyeva / sarvatra pratyakSeNaivandriyeNa viSayasya bodhasambhavAt / tathA hi yatra hi parvatAdisthale vaDheranumiti rjAyate tatrApi cakSurAdinA vahverjJAnaM sambhavatyeva / na ca vahninA samaM sannikarSAbhAvena kathaM vahniviSayakaM pratyakSamiti vAcyam / "tatrAlaukikasannikarSasya sAmAnyalakSaNasannikarSasya vidyamAnatvAt / tathAhi parvatIyavahnAnaM vizeSaNajJAnArthaM bhavatA'pi svIkAryameva / tatra bhavanmate'numAnAtpUrvasannikarSAbhAvena varjJAnaM kathaM 1. B omits api. 2. B -mazakya iti / 3. B -kAraNabhAvena ca pUrvo. 4. B atrA. 2010_05 Page #177 -------------------------------------------------------------------------- ________________ 136 tarkataraGgiNI bhaviSyati ? [ata:]sAmAnyalakSaNaiva pratyAsattirvAcyA / tathA ca dhUmavattvena rUpeNa mahAnasasthale dhUmAdhikaraNe vahnirgRhItaH / tathA ca vahninA samaM cakSurindriyasya sannikarSaH / cakSurindriyasannikRSTadhUmAdhikaraNavRttitvameva sannikarSaH / tato'nena sannikarSeNa parvatIyavahnaviSayakaM pratyakSameva sambhavati, kimarthamanumAnam / evamatIndriyasthale'pi bhavanmate'pi sAmAnyalakSaNArUpasannikarSasattvAt pratyakSameva sambhavati / manmate tu atIndriyapadArthasyAbhAvAdeva nAnumAnam / evaM zabdasthale'pi zrotreNa zabdaviSayakapratyakSadvArA padaviSayakapratyakSadvArA vAkyArthasaMsargarUpaM pratyakSajJAnameva sambhavati / nyAyamate tu gauravam / yathA prathamato varNotpattiH, tadanantaraM zrotrendriyasya vaNe : samaM 'samavAyarUpaH sannikarSaH / tadanantaraM zrotreNa tAvat varNaviSayakArANi pratyakSANi / taiH pratyakSaistAvat varNaviSayakasaMskAro janyate / tadanantaraM saMskAraiH kAlAntaraiH padasmaraNaM kartavyam / tena smaraNena padArthasmRtiH kartavyA / tadanantaraM padArthasmRtyA padArthAnAM parasparaM saMsargabodho janyate / a(i)yameva zAbdIpramA phalam, padajJAnaM karaNam, padArthasmRtistu avAntaravyApAreti / atra dUSaNam-jJAnalakSaNapratyAsattyaiva vAkyArthabodhasambhavAt / tathAhi yathA pUrvaghaTadipadazaktigrahArthaM ghaTadijJAnaM yatkhyAtaM cakSurAdinA, tadanantaraM tena jJAnena saMskAro janitaH / punaH kAlAntare tenaiva saMskAreNa vAkyarUpamudbodhakaM prApya ghaTAdi padArthasmaraNaM kriyate / tathA ghaTakarmakAnayanakriyAdirUpaiH padArthaiH saha zravaNendriyasya manaso vA smaraNarUpajJAnalakSaNA prtyaasttiH| tayA sannikRSTAnAM ghaTAdInAM parasparamanvayabodho jAyate / etaccakSurindriyamanasoH phalam, padArthasmaraNamavAntaravyApAreti pratyakSameva pramANam / __ tadapi mandam / vahnimanuminomIti pratyayenAnumititvajAtiH sidhyati / sA tu "sAkSAtkArarUpajJAnavyAvRttyA tatra sAkSAtkaromIti pratyayo na bhavatyeva / vartate ca vahnimanuminomi, na sAkSAtkaromIti pratyayAt / zAbdasthale'pi ghayadInAM saMsargaH, zAbdayAmIti pratyayAt na prtyksstvm| prtiitiblaadbhedH| (IX) zaktiH / zaktiyA'yamate viziSTezvarecchaiva / yathA'smAcchabdAdayamartho bodhavya itirUpA / tadgraho'pi zAbdabodhaM prati kAraNaM bhavati / vAcyavAcakasambandhagrahavyatirekeNa zAbdabodhAnudayAt / lakSaNA tu "svazakyasambandha eva saMyogAdiH / yathA cakSurindriyeNa ghaTAdiviSayaM jJAnaM janyate tadA ghaTacakSusaMyogamapekSyaiva janyate tathA zabdena ghaTadiviSayakaM jJAnaM janyate / tadA ghaTena samaM zabdasya 1. B samavAyasani. 2. B taccakSu.. 3. B phale. 4. B rUpajJAnavRttiH / tatra. 5. Pl. add zAbdasthale'pi ghaTadInAM saMsargaH, zAbdayAmIti pratyayAt- 6. B omits bhavati. 7. B svarUpasambandhazakya eva. 2010_05 Page #178 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 137 zaktireva sannikarSa: / tena sambandhena vAcyatAsambandhena zabdo ghaTe tiSThati, vAcakatAsambandhena ghaTo ghaTapade tiSThati / (X) zabdapramANe lakSaNAvicAraH / evaM lakSaNA'pi vRttirbodhyA / yadA gaGgApadenAhatya sAkSAdeva tIrasya bodho na janyate / tatra tIreNa samaM zaktirUpasambandhAsambhavAt svazakyasaMyogitvarUpasambandho vAcyaH / saiva lakSaNA / yathA gaGgApadaM svazakyasaMyogitvasambandhena tIre tiSThati, gaGgApadavattIramiti pratIteH tathA ca gaGgAyAM ghoSa iti vAkyazravaNAnantaraM gaGgApadena svazakya saMyogitvasambandhenAhatya tIrasyopasthitiH kRtA / ghoSapadena ghoSasya vAcyatAsambandhenopasthitiH kRtA / saptamyA cAdhikaraNasyopasthitiH kRtA / tadanantaraM tIrAdhikaraNako ghoSa iti lakSaNayA bodho bhavatIti navInAH / navInamate lakSaNAsambandhenAhatya padArthasmRtirjanyate / na ca tatra svazakyabAdhapratisandhAnamapi sahakArIti vAcyam / pramANAbhAvAt / prAcInAstu vAkyazravaNAnantaraM svazakyabAdhapratisandhAnaM bhavati / tadanantaraM lakSaNayA padArthAntarasya smaraNaM bhavati / tadanantaraM vAkyArthabodha: / yathA gaGgAyAM ghoSa ityatra gaGgApadena zaktisambandhena pravAhasya prathamata upasthitirjanyate / tato ghoSasya pravAhena samamanvayabAdhakajJAne jAtilakSaNayA tIrasyopasthitirgaGgApadena jAtA tadanantaraM tIreNa samaM ghoSAnvayabodho bhavatIti / nanu gaGgApadasya tIre svazakyasaMyogarUpA lakSaNA / sA tu tIre sambhavati tathApi tIratvena nAsti / tIratvena samaM saMyogAbhAvAt / tathA ca tIratvabodhakapadAbhAvAt tIratvaprakArakaH tIrabodha eva na sambhavati / na ca yena rUpeNa padArthe yasya padasya lakSaNA gRhItA tenaiva rUpeNa tasya padArthasya tena padena tasya ca rUpeNa bodho janyate, yathA gaGgApadasya tIratvena rUpeNa tIre pravAhasaMyogarUpA lakSaNA gRhItA punaH kAlAntare gaGgApadena saMyogasambandhena' tIratvena rUpeNa tIrasyopasthitiH kriyate, tathA ca tIratvena samaM lakSaNA kimarthamapekSyate iti vAcyam / evaM sati ghaTAdipadAdInAM ghaTatvAdyaMze zaktirna 6 syAt / tathA ca ghaTapadasya ghaTatvena rUpeNa ghaTe zaktirgRhItA / punaH kAlAntare saMskAradvArA ghaTapadena ghaTatvena rUpeNa ghaTasya smaraNaM janyate / tato ghaTatvAdyaMze zakti' napekSyate / yaducyate ghaTapadasya ghaTatvena rUpeNa ghaTatvAMze zaktirnAsti tadA ghaTatvasya bodha eva na syAt / tadA prakRte'pi samAnam / yadi gaGgApadasya tIratvAMze lakSaNA nAsti tadA tIratva bodha eva na syAt / 1. B ghaTeti vAcakatA. 2. B omits na. 3. B padArthasya 4 A sambandhe tIra. 5. A evaM ca sati. 6. B reads after syAt-na ca tIratvena samaM saMyuktasamavAyalakSaNA tiSThatveveti - It is an unwanted repetition. Pl. see note 1 of page 138. 7 B zakti rna syAt. 8. B rUpeNa ghaTe za. 9. Bomits tadA. tarka. - 18 2010_05 Page #179 -------------------------------------------------------------------------- ________________ 138 tarkataraGgiNI 'na ca tIratvena samaM saMyuktasamavAyalakSaNA tiSThatyeveti vAcyam / saMyuktasamavAyasya tIreNa samamasambhavAt / na ca tIreNa samaM saMyogarUpA lakSaNA, tIratvena samaM saMyuktasamavAyalakSaNeti vAcyam / zabdenaikadaiva vRttidvayena zAbdabodhAjananAt / anyathA pravAhasya parvatAdinA'pi samaM sambandhasya vidyamAnatvAttenApi sambandhena gaGgApadena parvatAdInAMpi jJAnaM janyet / tasmAttIratvabodhArthaM 'kAcanAnyA lakSaNA kalpanIyA, na saMyogAdirUpA / tIratvasaMyogAbhAvAt / tataH tIratvasAdhAraNA lakSaNA'tIvanavInamate / yathA gaGgApadasya tIre tIratve ca lakSaNApravAhatIre iti samUhAlambanAtmakajJAnaviSayatvarUpA / ayaM sambandhastIre tIratve ca samAna ityubhayatra lakSaNA / sA ca maNikAramate "dvividhaiva / ekA sAmAnyarUpA, ekA niruDhilakSaNA / AdyA yathA-svazakyabAdhapratisandhAnottarabhAvazAbdabAdhaviSayitA nirUpitaviSayatAzAlijJAnajanakatvarUpA / -yathA gaGgAyAM ghoSaH, maJcAH krozanti-ityAdikA / ayamarthaH-svazakye yo bAdhastasya yatpratisandhAnaM taduttaraM yaH bhAvIyaH zAbdabodhaH 'tIre ghoSaH' ityevaMrUpaH, tanirupitA yA viSayatA tIre'sti, tannirUpitA yA viSayatA jJAnaniSThA, tacchAli yajjJAnaM tajjanakatvarUpaH sambandhavizeSaH zakyena samaM saMyogarUpa iti / dvitIyA yathA-zaktitulyakSaNA / yathA svazakyabAdhapratisandhAnottarabhAvizAbdabodhaviSayatA'tiriktavRttisvazakyasambandho niruDhilakSaNeti prAJcaH / yathA 'dhUmAd' ityatrAhatya pratijJArthe vahnau "dhUmajJAnajanyaM jJAnaviSayatvam / vahnijJAne vA dhUmajJAnajanyatvaM budhyate / nanu svazakyabAdho'pi tatra sahakArI, ato nirUDhilakSaNA zaktitulyaiveti gIyate, / tathA ca dhUmAditi paJcamyartho(tha) hetutvaM dhUme na sambhavati / kuta iti cet, vahnimAnityatra pratijJArtho bhavati vahniH / tatra dhUmAdityaM hetuH vahni samaM nAnveti / dhUmahetuko vahniriti zAbdabodhAnudayAt / tasmAdatra paJcamyA jJAne lakSaNA / tathA ca dhUmajJAnajanyajJAnaviSayo vahniH / athavA dhUmajJAnajanyaM vahnijJAnamiti zAbdabodhaH / atra tu paJcamyA''hatyaiva dhUmajJAnaM janyate / yadyapyatroktarItyA bAdho vartate tathApi tasya jJAnaM nApekSyate / Ahatyaiva tajjJAnajananAt sAmAnyAyAM cetarabAdho'pi sahakArIti vivekaH / yathA gaGgAyAM ghoSaH ityatra prathamata: pravAhabodha tadanantaraM tatra bAdhajJAnaM tadanantaraM tIrAdhAratAbodhaH, tataH zAbdabodhaH iti bAdhasahakAriteti rIti niruDhAyAM nAsti / atra bAdhajJAna sahakAritA nAsti / paraM mukhyArthabAdha eva lakSaNA bhavati / jahat svArthAjahatsvArthayorantarbhAva: sAmAnyAyAmeveti "jJeyam / 1. A Please see note no. 6 on page 137. 2. B kAcana lakSaNA. 3. B omits tIre. 4. B dvividhaa| 5. B tIraghoSaH. 6. B yathA lakSaNaM yathA sva.. 7. B pratijJAte'rthe. 8. B -jJAnajanyajJAnaviSayatvam / 9. B yathA. 10. B sahakAratA. 11. B omits jJeyam / 2010_05 Page #180 -------------------------------------------------------------------------- ________________ .139 tarkataraGgiNI yathA 'gaGgAyAM[ghoSa:]' iti jahatsvArthA / 'kAkebhyo dadhi rakSyatAm 'ityajahatsvArthA / atra bAdhasahakAryAdyAyAmevAntarbhAvaH / vastutastu sAvacchinnArthasambandhatAvacchedakayadrUpAtiriktAvacchedaviSayatA-nirUpitaviSayatAzAlibodhajanakatvaniyatasamabhivyAhAravizeSaviziSTatadrUpavat padam, tasminnarthe nirUDhilAkSaNikaM tadrUpAvacchinnaM tatsvArtha-sambandho niruDhilakSaNeti niSkarSaH / ___ asyArtha:-yathA svapadena zakyatAvacchedakaM tadavacchino yo'rthaH, tatsambandhitAvacchedakaM yadrUpaM tadatirikto yo dharmastenAnavacchedyA yA viSayatA, tannirupitA yA viSayatA, tacchAlI yo bodhastajjanakatvaniyato vyApyo yaH samavyavahAravizeSaH, tena viziSTo yaH zabdarUpastadrUpavatpadaM tasminnarthe niruDhilAkSaNikaM bhavati / tadrUpAvacchinno yastatsvArthasambandhaH, sA nirUDhilakSaNeti' giiyte| yathA dhUmAdityatra paJcamIsamabhivyAhAra viziSTadhUmatvena dhUmajJAnatvAtiriktAnavacchedyA yA ca viSayatA, tanirUpitA yA viSayitA, tacchAlI yo bodhastajjanakatvaniyatatvAt paJcamyA / ayamartha:-dhUmapadena dhUmajJAne nirUDhilakSaNA / gaGgAghaTapadAdau tvevaM samabhivyAhAraH ko'pi nAsti / tadviziSTatvena gaGgApadAdeH pratiniyatatAdRzabodhamAtrajanakatvAt / tathA ca nirUDhilakSaNAyAmitarabAdhaH sahakArI na bhavati sAmAnyAmitarabAdhaH sahakArIti bhedaH / iti maNikArANAM mate lakSaNAdvayameveti dik| (XI) zabdapramANalakSaNavicAraH / atha cedaM lakSaNaM vicAryate / zabdastadupajIvipramANAtiriktapramANajanyapramityaviSayArthake sati zabdajanyavAkyArthajJAnAjanyapramANazabdatvam / asyArtho yathA zabdo'tha ca zabdopajIvi yatpramANamanumAnavizeSa: zabdajanyaM yalliGgajJAnAtmakaM tadariktaM yatpramANaM pratyakSaM tajjanyA yA pramItiH, tadviSayArthakatve sati, etAdRzI yA pratyakSarUpA pramItistanirUpitA viSayatA yasya zabdasyArthe nAsti, tattve sati zabdajanyaM yadvAkyArthajJAnaM tajjanyatve sati pramAkaraNazabdatvam / (XII) prasaGgAt vedalakSaNam / ____vedatvaM-yathA svargakAmo yajetetyatredaM vAkyaM bhavati vedaH / atredaM lakSaNaM yojyate-yathA zabdaH zabdopajIvi pramANam / tadariktaM ca yatpramANaM pratyakSaM, tajjanyA yA pramitiH etAvatA zabdAnumAnAtiriktaM pratyakSaM pramANaM, tajjanyApratyakSamAtrajanyA yA pramitiH tadviSayArthakatvaM svargakAma iti vAkyasyAsti / tadvAkyArthasya zabdasya pratyakSajanyapramityaviSayakaraNAditi vizeSaNadalaM tiSThati 1. B omits iti. 2. B viSayatA. 3. B devatvaM (?). 4. B -pajIvatpramANam / 2010_05 Page #181 -------------------------------------------------------------------------- ________________ 140 tarkataraGgiNI vedavAkye / atha ca vizeSyadalamapyasti / yathA zabdajanyaM yadvAkyArthajJAnaM ghaTamAnayetyAdisthale'smadAdivAkyArthajJAnaM tadajanyatvaM vartate'sminvAkye / idaM ca vAkyamIzvarajJAnajanyam / tat IzvarajJAnazabdajanyanvAkyArthajJAnaM na bhavati / tasya nityatvAt / atha ca tatra prmaannshbdtvmpysti| ayaM bhAvaH - yasya vAkyasyArthaH pratyakSajanyapramitiviSayo na bhavatina, atha ca zabdajanyaM yadvAkyArthajJAnamasmadAdivAkyArthajJAnam, tajjanyaM yadvAkyaM pramANavAkyaM svargakAma ityAdirUpamityarthaH / yadyapi vedArthaH zabdajanyapramitiviSayo bhavati tathApi pratyakSajanyapramitiviSayo na bhavati / sa eva pramANazabda veda ityarthaH / satyantaM laukikavAkye'tivyAptivAraNArtham, vizeSyadalaM zabdajanyavAkyArthajJAnAjanyatve sati pramANazabdatvaM tatra vartata eva / yathA ghaTamAnayeti laukikavAkye prAmANyamasti / ghaTamAnayeti vAkyasya pratyakSajanyapramitiviSayatvAt ghaTadikamapi pratyakSeNa gRhItuM "zakyata eveti / zabdastadupajIvipramANAtiriktapadasambhavavAraNArtham / tathA sati lakSaNaM vede'pi na gacchati / vede pramANajanyapramityaviSayArthakatvaM nAsti / pramANaM bhavati zabdastadajanyaM yajjJAnaM tadaviSayArthakatvaM vedarUpavAkyArthe nAsti / tatra vAkyajanyajJAnaviSayatvasya sattvAt / tadA'sambhava eva syAt, kutrApi lakSaNAgamanAt / tathA ca pratyakSapramANajanyapramityaviSayArthakatvaM vede paryavasannam / vedArthasya pratyakSapramANajanyapramityaviSayArthatvAt svargAdeH pratyakSajanyajJAnaviSayatvAbhAvAt / caramapramANaM padaM cAyogye vAkye'tivyAptivAraNArtham / yathA vahninA siJcedityayogyavAkyam / zabdastadupa-jIvipramANAtiriktapramANAjanyapramityaviSayArthakatve sati zabdaja nyavAkyArthajJAnAjanyazabdatvaM vartate ! paraM tasyApramANatvAt pramANAtiriktamAtrasya pramANatvAsambhavAdityasambhavavAraNArthaM zabda:-zabdopajIvipadam / nanu zabdopajIvi pramANe (Nami)tyAdikameva vAcyaM kimarthaM zabdatve vartate padamiti cet, n| tadA vedarUpavAkye'vyAptiH / zabdopajIviyatpramANamanumAnaM tadatiriktaM yatpramANaM zabdarUpaM tajjanyA yA pramitiH tadaviSayArthatvaM vedarUpavAkyArthe nAsti / ataH zabdapadaM dattam / tathA ca zabdazabdopajIvipramANAtiriktatvaM zabdasya nAstyeveti nAtivyApti / vede tu paramAptazrImahezvereNatyasya prasaGgAt vedalakSaNaM darzitam / // iti zabdapramANaM vyAkhyAtam // 1. B reads here na bhavati, tasya nityatvAt / atha ca tatra pramANaM-a mere repetition without context. 2. A The line is repeated. Please see note 1. 3. B janyAnumAnajananamativiSayo. 4. B zakya ev|. 5. A om its jJAna. 6. B -mitiviSa. 7. B zrIparamAptama. 2010_05 Page #182 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 141 [13] // arthApattivicAraH // anupapattiriti divase yena na bhujyate tasya rAtribhojanavyatirekeNa pInatvaM na sambhavatItyanupapattiH / pInatvaM rAtri bhojanamAkSityarthaH / nanu rAtribhojanamanumeyameveti cet, na / vyadhikaraNatvAditi / vyadhikaratvam, yathA gotvAzvatvayoH / anumAnaM yathA-'devadattaH, rAtrau bhuGkte, divA'bhuJjAnatve sati piintvaat|' pInatvaM ca viziSTatvaM hetuH zarIre sarvatra vartate / 'rAtribhojanaM tu vartate kaNThAvacchedeneti vaiyadhikaraNyam / tathA pakSadharmatAvirahamapi darzayati-devadatteti devadattastu jIvavizeSaH, tasya pInatvAbhAvAt pakSadharmatA nAstItyarthaH / devadattasya zarIramiti pratIterdevadattazarIrayorbhedAditi bhAvaH / ___ati ayamiti tathA ca pInatvarAtribhojanayoH sAmAnAdhikaraNyaM tiSThati / rAtribhojanaM tiSThati kaNThAvacchedena zarIre pInatvamapi sarvAvayavacchedeneti sAmAnAdhikaraNyaM pakSadharmatA cAsti / devadattapadena lakSaNayA zarIrameva pakSIkRtamityarthaH klRptenaiveti anumAnenaiva rAtribhojanajJAnaM cet sambhavati tadA'rthApatteH pramANAntaraM kimarthaM kalpanIyamityarthaH / tathA ca yadyapyarthApattirapi pRthak pramANaM svIkriyate tadA rAtribhojanamarthApayAmItyanuvyavasAya: syAt / anuminomIti[na] syAt / pratyuta jAyate'numinomIti / tathA "cArthApattepramANAbhAva iti dik / [ityarthApattattinirAsaH / ] [14] anupalabdhipramANAntaravicAraH / anupalabdheriti tathA cAbhAvajJAnaM pratyupalabdheH yogyAnupalabdheH kAraNatvamubhayasiddham / naiyAyikamImAMsakobhayasiddham / tathA ca yogyAnupalabdherevAbhAvagrAhakatvenaiva pramANatvaM sviikrtvym| tathA hi yadA bhUtale ghaTo nAstItyabhAvaviSayiNI cakSuSA pratIti rjAyate tadA'bhAvena samaM cakSuSaH ko'pi sannikarSo vizeSyavizeSaNabhAvarUpo vAcyaH / tathA ca sambandhAntarakalpane gauravam / lAghavaM ca yogyAnupalabdheH pramANatvasvIkAre / ___ atra sambandho na kalpyate / yathA 'bhUtale ghaTo nAsti' etAdRza ghaTAbhAvajJAnaM prati yogyaH bhavati ghaTaH / tasya yA'nupalabdhiH-pratyakSajJAnAbhAvaH, sa eva svatantrapramANam / tasya kAragatvambhAvajJAnaM pratyubhayavAdisiddhameva / tathA cAnupalabdhireva pramANam, abhAvajJAnaM phalaM nirvyApAratvameva / 1. B omits the reading rAtribhojanaM tu vartate. 2. B pakSatAvira.. 3. B omits ca. 4. B tathA'rthA. 2010_05 Page #183 -------------------------------------------------------------------------- ________________ 142 tarkataraGgiNI ___ atra tu phalAyogavyavacchinnaM karaNamityabhiprAyeNa yadA'bhAvajJAnArthamindriyaM karaNaM tadendriyeNAsambaddhasya jJAnaM na' janyate ityabhAvena samamindriyasya sannikarSo vAcyaH sarvendriyasambaddhavizeSaNatArUpaH / tatkalpane gauravamityarthaH2 / tathA ca karaNatvamubhAbhyAM svIkriyate / mayA tvanupalabdheH / karaNatvena prAmANyaM "svIkRtamiti bhATTAH nanvabhAvagrahe'nupalabdheH pramANatve'ndhasyApyabhAvapratyakSaM bhavatu, yogyAnupalabdhe sattvAdityata Aha-yogyAnupalabdhiriti "tasyA sahakAritvamubhayavAdisiddham / tathA ca bhATTamate prAmANyakalpaneindriyaprAmANyakalpane gauravam / yogyAnupalabdhereva prAmANyatvam / yogyAnupalabdhimAha-takiteti tarkita yad yo'sya pratiyoginaH sattvaM tadvirodhitAmAtra yogyAnupalabdhiH / yathA'tra yadi ghaTaH syAt tadopalabhyeta / nopalabhyate na 'dRzyate, tasmAnnAsti iti pramANenaivAbhAvo gRhyate / kimarthamabhAvagrahaNe cakSuSaH pramANatvam ? ____ atra yogyapadaM tvatIndriyapadArthAbhAve'ti prasaktivAraNArtham / anyathA stambho pizAco na bhavatItyatra pizAcAnyonyAbhAvaH stambhaniSThaH pratyakSaH syAt / atrApi "tAdRzatarkasya vaktuM shkytvaat| yathA'yaM stambhaH pizAco yadi syAt tadopalabhyeta, nopalabhyate, tasmAnAstItyanupalabdhiH tiSThati / paraM yogyAnupalabdhirnAsti / pizAcasyAyogyatvAt / tathA cAyamatIndriyapratiyogiko'bhAvo'pratyakSaH / evamAkAzAtyantAbhAvAdInAmatIndriyasya pratiyogikatvAt [a] pratyakSatvam / tato yogyA'nupalabdhyA'bhAvo gRhyate / tathA ca yogyapratiyogiko'bhAvo yogya iti / iyaM tu tarkitapratiyogisattvavirodhitA'nupalabdhiH maNikAra mate'sti / AcAryamate tvanekapratiyogItyAdikalpane gauravamiti jJeyam / tathA ca bhATTenApi anupalabdhimAtreNAbhAvo gRhyate iti nocyate / andhasyApyabhAvagrAhaprasaGgAditi / tatra cakSuSo'pi tatra sahakAritA vAcyaiveti lAghevenendriyasya pramANatvameva vAcyamiti siddham / atra pUrvapakSayati-nanviti tathA cAbhAvagrahe indriyasya pramANatve sannikarSakalpane gauravamityarthaH / zarIre iti vijJAnakAraNatvaM vartate zarIre, tatra vastuprApyaprakAzatvaM nAsti / yadA ghaTAdiviSayakaM jJAnamutpadyate tadA zarIrasya kAraNatvamanvayavyatirekAbhyAmasti / zarIre vyatirekeNAjJAnAnutpatteriti / paraM vastuprApyaprakAzatvaM nAsti / ghaTAdInAM samaM zarIreNa samaM 1. B omits na. 2. B om its ityarthaH. 3. A karmatvamubhA. 4. B omits svIkRtamiti bhATTAH. 5. B omits the reading between tasyAH .........siddham. 6. It is tarkatvamiti in both A and B but is as above in ta. bhA. pra. 7. B tarkitaM saMyogasya prati. 8. A omits yadi. 9. B omits na dRzyate. 10. B etAdRza.. 2010_05 Page #184 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 143 sambandhAbhAvAd vyabhicAraH / -hetvarthaH yadveti cakSuH zrotre ityanumAne indriyatvAdayaM hetuH / cakSu zrotre iti pakSaH / vastu prApyaprakAzakatvaM sAdhyam / tathA ca yatra yatrendriyatvaM tatra tatra vstupraapyprkaashktvm| atra manasi vyabhicAravAraNArthamindriyatve hetoH bahirpadaM vizeSaNaM deyam / tathA ca bahirindriyatvAda iti hetuH / tena manasi heturapi nAstIti bhAvaH / sampAtayAtamiti arthAdAyAtamityarthaH / tathA cakSurindriyAdinA ghaTAdyabhAvaviSayakaM pratyakSaM janyate tadA ghaTAdyabhAvena samaM cakSurAdi vizeSaNavizeSyabhAva eva sambandhaH / asambaddhasyendriyeNa jJAnAjananAt / yatheha bhUtale ghaTo nAstIti abhAvapratyakSaM cAkSuSaM bhavati / indriyasambaddhe bhUtale'bhAvasya vizeSyatvAt, bhUtalasya vizeSaNatvAt / tata indriyeNa sambaddhaM yad bhUtalavRttimattvamevAbhAvena samaM sannikarSaH / cakSuH saMyuktabhUtalavRttitvameva sambandhaH / bhUtale vRttitvaM cAtrAtiriktaH padArtho [na]bhavati, kintvabhAvarUpameva / ayameva vizeSaNavizeSyabhAvaH sambandhatvena gIyate / ___ idaM mUlakAro dUSayati-na ca vizeSaNa vizeSyabhAvastatheti tathA eko'yaM na bhavati, ubhayAzrito na bhavati sambandhAbhyAmatirikto na bhavati-iti na sambandha ityanvayaH / bhinnatvAbhAvAditi tathA ca vizeSaNavizeSyabhAvo na sambandhaH / sambandhibhyAM bhinnatvAbhAvAt / evamubhayAzritatatvAbhAvAt, ekatvAbhAvAcca / ghaTapaTobhayAdivat / davyAdIti yathA ghaTAbhAvavadbhUtalamityatra ghaTAbhAvo bhavati vizeSaNam / tatra vizeSaNatvaM nAma abhAvasvarUpameva / na ca tatrAbhAve dravyAdyanyatamatvameva [iti]vAcyam / tatrAbhAve dravyAdyanyatamatvasyAtiriktasyAbhAvAt / tathA ca vizeSaNatvaM ca vizeSyatvaM cAbhAvasya svarUpasambandhaH / yathA yadA ghaTAbhAvavadbhUtalamiti pratyakSaM jAyate tadA ghaTAbhAvo bhavati vizeSaNam, bhUtalaM bhavati vizeSyam / "yadA ca bhUtale ghaTa nAstIti pratyakSaM jAyate tadA ghaTAbhAvo vizeSyo, bhUtalaM bhavati vizeSaNam / -prathamapakSe bhUtalAdhikaraNako ghaTapratiyogiko'bhAvaH / tathA'dhikaraNatvopari bhUtalaM vizeSaNatvena bhAsate / yadA ca bhUtalamiti prathamAntaM tadA'bhAvaniSThAdheyatAnirUpakAdhAratAvada bhUtalamityatrAdheyatoparyabhAvo vizeSaNatvena bhAsate iti pratItibhedaH / jJAnasyobhayatra prakAratvaM kRtaM vailakSaNyamiti vizeSyo jJeyaH / prakAratvaM bhAsamAnavaiziSTyapratiyogitvam / vaiziSTyaM nAma sambandhaH / tannirUpakatvaM vizeSaNanirUpitaM vaiziSTyaM vizeSo bhAsate / yato vizeSaNajJAne prathamato viziSTabodho bhAsate / tatastannirUpitaM vaiziSTyaM vizeSye bhAsate iti dravyAdIti / abhAve dravyAdyanyatamatvaM padArthAntaraM na vartate / tatastatra yadi padArthAntaraM kalpyate tadA gauravameva doSa ityarthaH / 1. B tatra. 2. B omits the reading between ghaTAdyabhAva....janyate. 3. B na tadA. 4. B omits the reading between yadA ca....bhavati vizeSaNam / 5. B -syobhayaprakA.. JainEducation International 2010_05 Page #185 -------------------------------------------------------------------------- ________________ tarkataraGgiNI nanvabhAve vizeSaNatvadharmo'tiriktaH sidhyatIyatyAha-svarUpameveti tathA ca vizeSaNatvamabhAvasya svarUpamevetyarthaH / Adi padAdvizeSyatvamapi svarUpameva jJeyam / nanu yadi vizeSaNaM tatsvarUpameva, abhAvayoH tadA vailakSaNyabheda kena kartavyaH ? vizeSaNaM yadi tAbhyAmatiriktaM vastu bhavati tadA'nyataH tena vyAvRttiH kartavyA / na caivamasti / tathA ca vailakSaNyamabhAvAbhAvasvarUpeNa bhinnenaiva kartavyam / bhAvasthale tu bhAvasvarUpameva sAmAnyakAraM bhAsate, abhAvasthale tu abhAvasya svarUpameva sAmAnyAkArameva vyAvRttiH kartavyetyarthaH / evamiti yadi vizeSaNavizeSyabhAvasambandho na bhavati tadA vyApyavyApakabhAvAdayorapi sambandhA na syuH ityAkSepa ityarthaH / 144 nanviti tathA cAbhAvasthalAdau yadi kazcana sambandho'tirikto na svIkriyate tadA'bhAvAdiviziSTabuddhireva na syAt / tato'tiriktaH kazcitsambandhaH viziSTabuddhijanakaH svIkartavya eva / abhAve tu sambandhAntarAsambhavena dravyAdyanyatamatvameva sambandha upAdhirUpaH / dravyAdisaptAnyatamatvamabhAve vartate / sa ca [ sva] rUpasambandho bhavatu atirikto vetyanyadetat, tenaiva [vi] ziSTabuddhirjanyate dharmibhyAmityabhAvabhUtalAbhyAmatirikto bhavatyeva sa dharmaH / yato yogyatAyA abhAvaviziSTabuddhijanakatvayogyatArUpasya dharmasya yogya padArtho'bhAvabhUtalAdirUpa ityarthaH / nanvabhAve dravyAdyanyatamatvaM pUrvadUSitam, idAnIM kathaM tatsamarthanIyamityata Aha na[cAbhA]veti' tathA cAbhAve'pi dravyAdyanyatamasyopAdheH sambhavAt / etadevAha - dvividhamiti yadyapyabhAve gatirna sambhavati tathApyupAdhirUpaM sAmAnyaM sambhavatyeva / etAvatA'bhAvaniSTho viziSTabuddhijananayogyo dravyAdyanyatamarUpa upAdhirastIti vizeSaNavizeSyabhAva evAyamityarthaH / evamiti tathA ca vyApakatvaM vyAptinirUpakatvaM vyApyatvaM ca vyAptyAzrayatvamiti vyApyavyApakasambandho'pyatirikta evetyAha nApIti tathA ca yadi sa sambandho 'tiriktaH eko bhavati tadobhayAzritatvaM tasya syAt / na caivamasAdhAraNyaM vineti / tathA cobhayaniSTho'sAdhAraNarUpa eko dharmo nAgataH / vizeSyabhAvo vizeSyatvaM vizeSaNabhAvo bhavati vizeSaNatvam / tacca parasparaM vizeSya vizeSaNe ca nAstyevetyasAdhAraNyaM nAstItyarthaH / nanu vizeSaNavizeSyabhAvasya sambandhatvena tarhi kathaM pratItirityata Aha ubhayeti ubhayaviSayakaM yatsamUhAlambanAtmakaM jJAnaM yadA bhUtalaghaTAbhAvAvitirUpaM tadviSayatvenopacAreNa sambandhatvapratItirUpapAdanIyA / na tu vastugatyA sambandhatvamiti bhAvaH / pratyAsatteriti tathA ca yatra ghaTo vartate tatrApyabhAvasya kazcidatirikto sambandho nAsti / yatra ghaTo na vartate tatrApyabhAvasyAtiriktaH sambandho nAsti / tena yathA ghaTAbhAvavati bhUtale ghaTo nAstIti pratItirjAyate tathA ghaTavatyapi bhUtale nAstIti pratItiH syAt / sambandhAbhAvasyobhayatra tulytvaaditi| 1. B AdizabdAdvi. 2. B padArthe'pi abhA. 3. It is nacAbhAveti in ta. bhA. pra. and as it suits the context it is preferred. 4. B na. 2010_05 Page #186 -------------------------------------------------------------------------- ________________ 145 tarkataraGgiNI atiprasaktivAraNArthamavazyaM bhUtalena 'samaM kazcitsambandho vAcyaH / pratyAsattipadena sambandha evavizeSaNavizeSyabhAva eva / tathA ca yatra bhUtale ghaTo vartate, tena bhUtalena samamabhAvasya vizeSaNavizeSyabhAvaH / sambandhAbhAvena na tathApi pratItiH / yatra ghaTo nAsti tatra tena bhUtalena samamabhAvasya vizeSaNavizeSyabhAvasambandhasattvena bhUtale ghaTayabhAvapratIti rjAyate ityarthaH / tata uktarUpA pratyAsattirAvazyakIti tatkalpane gauravaM nAstIti bhAvaH / nanu yathA bhUtale ghaTa iti pratItyA saMyogarUpo'tiriktaH sambandhaH sidhyati tathA bhUtale ghaTo nAstIti pratItyA'bhAvasyApi bhUtalena samamatirikto ko'pi sambandha AyAsyati / atiprasaGgAbhaGgArtha sa svIkartavya eva / tathA ca siddhAntabhaGga ityata Aha-vastutastviti vizeSatApIti naiyAyikenendriyasAvaddhavizeSaNa-tArUpa: sambandho'bhAvena samaM svIkriyate / indriyasambaddhaM ca bhUtalAdikam, tatra vizeSaNaMbhavatyabhAvaH / yathA ghaTAbhAvavadbhUtalamiti / bhUtalamindriyasambaddhaM vizeSyam, tatrAbhAvasya vizeSaNatvAt / anyathA ghaTAbhAvavadbhUtalamiti viziSTabuddhireva na syAt / yatra ca jJAne saH vizeSaNa vizeSyasambandho na bhAsate tatra tasya viziSTajJAnAnaGgIkArAt / yathA ghaTaghaTatvayoH nirvikalpakatvam tatra ghaTasambandhasyAbhAnamiti nirvikalpakasya viziSTabuddhitvam tathA prakRte'pIti / evamiti anayA ca yuktyA pUrvoktyA sambandhakalpanA''vazyakI tathA ca cakSuSo'bhAvena samamindriyasambandhavizeSaNatArUpa: sambandhastayA'pi vAcya eva / anyathA ghaTAbhAvavadbhUtalamiti pratIteviziSTajJAnatvameva na syAt / atiprasaGgabhaGgArthaM sa svIkartavya eva / na pramANAntarakalpnayeti yogyAnupalabdheH pramANAntaratvaM na kalpanIyamityarthaH anupalabbyeti tava mate'pi yogyAnupalabdhyA'pi kutracidabhAvo gRhyate kutracinneti tatra kiJciniyAmakaM vaktavyam / tatra ca bhavatAmapIndriyasambaddhavizeSaNatArUpaH sambandho vAcya eva / tathA cobhayamate saH sambandho''vazyako bhavati / na tatkalpane gauravamiti yogyAnupalabdhirnapramANamityarthaH / ityabhAvagranthavyAkhyA // [15] // prAmANyavAdaH // prAmANasyeti - prAmANyaM prasaGgAdvicArayati / pramANaM nirUpitam / tanniSTho dharmaH praamaannym| tatsvato vA grAhyaM parato veti / paratastvaM nyAyamate ityarthaH / vipratipatiriti viruddhArthadvayapratipAdakaM vAkyaM vipratipattiH / yathA jJAnaprAmANyaM 1. B saha. 2. B zabdena. 3. B repeats the reading between siddhyati............svIkartavya after bhaGga. 4, 5. naiyAyikamate indri.. 6. B ghaTasyAbhA. 7. B pramANAntaraM. 8. B omits saH. tarka.-19 2010_05 Page #187 -------------------------------------------------------------------------- ________________ 146 tarkataraGgiNI tadaprAmANyAgrAhakaM yAvat jJAnagrAhakasAmagrIgrAhyaM na vA ? atra vidhikoTiH mImAMsakAnAm, yAvat jJAnagrAhakasAmagrIgrAhyayatvarUpA pratiyoginI bhAvarUpA / naiyAyikestu jJAnaniSThaprAmANye tadabhAvaH sAdhyata iti niSedhakoTiH / tathA ca jJAnaniSThaM yatprAmANyaM saH pakSaH tadvatitatprakArarUpaH, tatra yAvatjJAnagrAhakasAmagrIgrAhyatvarUpaM sAdhyaM svAzrayagrAhakagrAhyatvAt 'tRtIyA vipratipattiH / yatra[yatra]svAzrayagrAhyatvaM tatra tatra jJAnagrAhakasAmagrIgrAhyatvamasti, yathA jJAnatve svazabdena prAmANyaM tasyAzrayIbhUtaM yajjJAnaM tasya grAhikA yA sAmagrI anuvyavasAyAdirUpA tadgrAhyatvaM vartate jJAnatve / 'tatrAprAmANyAgrAhake yAvad jJAnagrAhakasAmagrIgrAhyatvamapi sAdhyamasti / athavA heturyathA tajjJAnaviSayakajJAnAjanyajJAnagrAhyatvAt / yadA vA dvitIyA vipratipattiH kriyate sAdhyaM tadA prathamA vipratipattirhetuH kriyate / atha vyAkhyA-jJAnagataM prAmANyaM jJAnaprAmANyam / jJAnapadadAne prAmANyamAtrapakSIkaraNe cakSurAdiniSThe prAmANye bAdha: syAt / tatra yAvat jJAnagrAhakasAmagrIgrAhyatvarUpasya "sAdhyasyAbhAvAt / jJAnagrAhakasAmagryA'nuvyavasAyarUpayA cakSurAdiniSTaM yatprAmANyaM tanna gRhyate / jJAnaviSayakajJAnena cakSuniSThaprAmANyasyAtIndriyasya grahitumazakyatvAt / tadvAraNArthaM jJAnapadaM deyam / tathA ca jJAnaniSThaM yatprAmANyaM saH pakSaH, tatra pakSe tadaprAmANyeti tatpadena prAmANyAzrayIbhUtaM jJAnaM grAhyam / tathA ca prAmANyAzrayIbhUtajJAnAprAmANyagrAhikA yAvatI jJAnagrAhikA sAmagrI tadgrAhyatvaM jJAnaniSTha prAmANye tiSThati / tathA cendriyaniSThaprAmANye tadasattve'pi na kSi(kSa)tiriti / tasya pakSatAbhAvAt pakSe ca sAdhyasattvaM bAdhaH / indrayaniSThaprAmANyasyatu pakSatvameva nAstIti na bAdha iti cet, na / tathApi jJAnapade datte'pi bAdha tadavastha eva syAt / jJAyate'neneti vyutpattyA karaNasAdhAraNaM jJAnapadaM jAtaM tanniSThaprAmANye punarbAdhaH / pakSadharamate jJaptireva jJAnaM tanniSThaM yatprAmANyaM sa: pakSaH / tathA ca taniSThaprAmANye na bAdhaH / tasyApakSatvAt / tadapi na vAkyArthapramAkaraNaM bhavati padajJAnaM taniSTham / yatpramAkaraNatvarUpaM prAmANyaM tadapi pakSa eva / tasyApi jJAne niSThatvAt / tatra tadaprAmANyagrAhakasAmagrIgrAhyatvarUpasAdhyAsattvena bAdhastadavastha eva / tathA ca jJAnapade datte'pi bAdho jAta eva / tena prAmANyapadena tadvati tatprakAratvarUpaM grAhyam / tathA cedamicchAsAdhAraNaM jAtam / tatrecchAvattayAniSThaprAmANye jJAnagrAhakasAmagrIgrAhyatvAbhAvAdbAdha eva / tasyecchAgrAhakasAmagrIgrAhyatvAt / tadvAraNArthaM pakSe jJAnapadam / vastutastu jJAnaprAmANyapadena jJAnatvaviziSThaM prAmANyaM prApyate / tathA ca tadvati tatprakArakajJAnatvaM phalitArthaH / etAvAnartho jJAnapadopasandhAnenaiva prApyate / sAdhye jJAnapadasya svAzrayatvamAtramarthaH / tathA 1. A omits tRtIyA vipratipattiH. 2. A omits yatra. 3. B yajjJAna. 4. B sAdhanasyA.. 2010_05 Page #188 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 147 ca prAmANyAzrayatvAttadgrAhakagrAhyatvametAdRzaprAmANyAzrayIbhUtaM ca' / arthAt jJAnamevAyAsyati / tathA ca tadgrAhikA yAvatI sAmagrI tadgrAhyatvaM prAmANye tiSThatyeveti na bAdhaH / ajJAyamAnaprAmANye bAdhavAraNAya jJAnapadaM jJAyamAnaparamityapi kazcit / ayamarthaH-yasya jJAnasya prAmANyaM kenacidajJAtaM nAsti, tatra yAvad jJAnagrAhakasAmagrI grAhyatvaM nAstIti bAdhavAraNAya jJAnapadam / atha prAmANyagrahaprakriyA yathA tatra jJAnaM gho'yamitirUpaM tanniSThaM yatprAmANyaM ghaTatvavati ghaTatvaprakArakatvarUpaM sa pakSaH, tatra sAdhyaM tAdRzaprAmANyAzrayIbhUtaM yajjJAnaM gho'yamitirUpaM tasya yadaprAmANyaM ghaTatvAbhAvavati ghaTatvaprakArakatvarUpaM tasyagrAhikA yAvatI jJAnagrAhikA sAmagrI tadagrAhitvam / gurumate jJAnagrAhikA sAmagrI jJAnameva svaprakAzarUpam / mizramate jJAnagrAhikA sAmagrI anuvyavasAya eva / bhATTamate jJAtatAliGgakAnumitireva tathA ca gurumate gho'yamiti jJAnenaiva jJAnaM, jJAnatvaM jJAnaniSThaM ca prAmANyaM gRhyate / grahaviSayIbhUtaM prAmANyam / tathA ca tanmate svAzrayajJAnaviSayatvaM prAmANye tiSThatItyarthaH / mizramate pUrvaM ghaTo'yamiti jJAnamutpadyate vyavasAyaH, tadanantaraM ghaTamahaM jAnAmItyanuvyavasAyaH / tena tasya jJAnasya prAmANyaM gRhyate / bhATTamate tu jJAtatAliGgakAnumityA prAmANyaM gRhyate / yathA jJAto'yaM ghaTa iti ghaTatvamiti ghaTatvaprakA rakatvanirupitaviSayatAzrayatvAd ghaTasya / tathA ca prathamato jJAnaM gho'yamiti jAtam / tadanantaraM jJAto'yaM ghaTaH iti pratijJA / tadanantaraM jJAtatAsAdhanArthaM hetuprayogaH / yathA ghaTatvavati ghaTatvaprakArakatvanirupitaviSayatAzrayatvAditi hetuH / teSAM mate liGgopahitalaiGgikabhAnaM vartate / yathA dhUmAd vahnimAn ityanumitiH / tathA prakRte'pi ghaTatvavati ghaTatvaprakArakatvanirupitaviSayatAzrayo'yaM ghaTaye jJAtatAzraya ityanumityA ghaTaviSayakajJAnaniSThaM yad ghaTatvavati ghaTatvaprakArakatvarUpaM prAmANyam / tad gRhyate iti svatastvam / tadabhAvastu naiyAyikena sAdhyate / sAdhye vyAvRttiryathA tadaprAmANye (Nyami ) ti / tatra jJAne yadaprAmANyaM-prAmANyavirodhi / virodhitvaM nAma ekAvacchedena tajjJAnavirodhijJAnaviSayatvam / tacchabdena prAmANyaM tadviSayakaM yajjJAnaM tadvirodhi yadajJAnaM tadviSayatvam / tathA caikatarAprAmANyaM gRhItvA na doSaH / tathA cAprAmANyavirodhinI yAvatI jJAnagrAhikA sAmagrI tada (d ) grAhyatvam / tajjanyagrahaviSayatattvaM, tathA ca jJAnajanakasAmagryA'nuvyavasAyAdirUpayA gRhyate viSayIkriyate / tathA ca yAvatjJAnagrAhakasAmagrIgrAhyatvamAtraM yadi sAdhyaM kriyate, tadedaM jJAnamapramA- iyamapi jJAnagrAhikA sAmagrI bhavati / anayA prAmANyAgrahAd bAdha iti tadvAraNArthamaprAmANyAgrAhakAntam / iyaM ca sAmagrI apramANagrAhikeveti / nanu yAvatpadaM kimarthamiti cet, 'na / tadA naiyAyikena mImAMsakaM prati siddhasAdhanaM kartavyam / 1. A vA. 2. B - grahaprakRti 3. B tadA jJAnaM. 4 B omits ca. 5. A omits na. 2010_05 Page #189 -------------------------------------------------------------------------- ________________ tarkataraGgiNI naiyAyikamatenApi prAmANyajJAnagrAhakasAmagrIgrAhyatvaM svIkriyate eva / yathA jJAnagrAhikA sAmagrI bhavati prAmANyAnumitiH yathA - idaM jJAnaM pramA - iti / iyaM prAmANyaviSayiNI anumitiH / asyAM jJAnamapi pakSajJAnatvena bhAsate / tathA cAnumitirUpayA'pi sAmagryA prAmANyamapi gRhyate eveti siddhasAdhanam / tadvAraNarthaM yAvatpadam / tathA ca yAvatsAmagrImadhye jJAnAnuvyavasAyAdikamapi patitaM tenaiva' prAmANyaM naiyAyikamatena gRhyate iti siddhasAdhanam / 148 jJAnapadaM cecchAniSThaprAmANyasiddhasAdhanavAraNArtham / icchAniSThaprAmANyamapi apramANyagrAhaka yAvatsAmagrIgrAhakagrAhyatvamasti / tavcecchAniSThaprAmANyamicchAgrAhakasAmagryA' - icchAviSayakajJAnAdirUpayA gRhyata iti / jJAnagrAhakapadaM tu ghaTapratyakSasAmagrI cakSurindriyaghaTasaMyogAdirUpA tayA prAmANyaM na gRhyate iti bAdhavAraNAya / jJAnagrAhiketi ghaTendriyasaMyogAdirUpA ca sAmagrI jJAnajanikA bhavati na tu jJAnagrAhikA / jJAnagrAhakatvaM nAma jJAtaviSayakajJAnajanakatvam / taccendriyasaMyoge nAsti / tatpratyAtmamana:saMyogaH kAraNam anuvyavasAye ghaTendriyasaMyogasyAkAraNatvAt / yatra khaNDazarIramutpannaM tatra jJAnagrAhikA yAvatkAraNamaprasiddhaM tatra khaNDazarIre 'hastAdirahitazarIre jJAnamutpannam pUrvaM saMpUrNazarIre hastAdizarIre jJAnAvacchedena jJAnamutpannam / tadgrAhakaM yAvatkAraNaM saMpUrNazarIramapi bhavati / tacca khaNDazarIrAvacchedenAnuvyavasAyakAle nAstIti bAdhavAraNAya sAmagrIpadam / tathA ca sAmagrIpadena caramakAraNamucyate / 'taccAnuvyavasAyarUpa eveti sAmagrIpadadAne na bAdhaH / tadgrAhakatvaM ca tatrAstyeveti na bAdhaH / api ca yadi sAmagrIpadaM na dIyate tadA tadaprAmANyAgrAhakayAvatjJAnagrAhaka grAhyattvam / grAhyatvaM nAma " tajjanyagrahaviSayatvam / tathA cAtmajanyaM ghaTAdiviSayakajJAnamapi bhavatyeva / tathA ca ghaTaviSayakajJAnaviSayatvaM ghaTe vartate / na ca prAmANye tadbodhaH / tadvAraNArthaM sAmagrIpadam / AtmA tu jJAnaM prati kAraNaM yadyapi bhavati tathApi sAmagrI na bhavati / sAmagrI ca saivocyate yadanantaramavilambena kAryotpattiriti / tadapi nAtmanaH / aprAmANyagrAhakapadenaiva vAraNAt / aprAmANyamapyAtmanA gRhyate iti tadvAraNam / vidhiprasiddhastu tadjJAnatadviSayAdAveva / yathA ghaTo'yamiti jJAne jJAnagrAhakasAmagrI ghaTendriyasaMyogarUpaH (pA) iyaM jJAnagrAhikA sAmagrI bhavati / tadgrAhyatvaM ghaTAdInAM vartate iti jJAnagrAhakagrAhyatvaprasiddhi / nanu 'yAvat' iti kasya vizeSaNam ? jJAnasya grahasya vA ? sAmagryA vA tajjanyagrahasya vA ? yaducyante yAvanti tAdRzajJAnAni teSAM yA grAhikA sAmagrI tadgrAhyatvam, tadA naiyAyikena siddhasAdhanaM kartavyam / tathAhi yAvanti prAmANyAzrayIbhUtajJAnAni tadviSayako yo grahaH, sAmAnyalakSaNApratyAsattijanyajJAnatvaM sAmAnyalakSaNApratyAsattyA jJAnamAtraviSayakaM jJAnaM jAtam / 1. A tena ca 2. B sAmagryamicchA. 3. Bomits jJAta 4 B omits hastAdirahitazarIre. 5. Pl. add pUrvaM saMpUrNazarIre = hastAdizarIre jJAnAvacchedena jJAnamutpannam / 6. B tathA cAnu.. 7. B tadajanya.. 2010_05 Page #190 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 149 tajjanikA yA sAmagrIvizeSaNatvajJAnAdisamavahitA' sAmagrI tajjanyo yaH sAmAnyalakSaNApratyAsatijanyo grahastadviSayatvaM prAmANyamAtrasyAstIti siddhasAdhanam / nApi dvitIyaH / tathA ca tAdRzaprAmANyAzrayajJAnaviSayakayAvatjJAnajanakasAmagrIgrAhyatvamiti paryavasito'rthaH / tathA cAprasiddhiH / tAdRzayAvadgrahajanakasAmagryaprasiddhaH / na ca sAmagryaiva yAvatvizeSaNamiti vAcyam / tAdRzaprAmANyAzrayajJAnaviSayakagrahajanakayAvatsAmagrIjanyagrahAprasiddhaH / ayamarthaH-etAdRzaM jJAnaM nAstyeva / yajjJAnaM yAvatsAmagryA janyate ghaTAdisAmagryA jnnaat| na tajjanyeti pakSaH sAmagrIjanyagrahasya vizeSaNaM yAvattvamiti vAcyam / ghaTatvavati ghaTatvaprakArakatvaM paTatvavati paTatvaprakArakatvAdi / tatra prAmANyAzrayajJAnaviSayakaM grahajanakasAmagrIjanyaM yAvada grahaviSayatvasya kasmiMzcidapi prAmANye'sattvAdvadhaH / ayamarthaH-prAmANyaviSayakaM yAvajjJAnaM tajjanikA kApyekA sAmagrI na bhavatIti bAdhaH / tasmAt yAvatpadaM kasya vizaSaNamiti cet, ucyate / yAvatvaM vyApakatvam / tathA ca jJAnaprAmANyaM tadaprAmANyagrAhakajJAnagrAhakasAmagrIjanyagrahatvavyApaka-viSayatvapratiyogiviSayatAzrayi iti sAdhyam / asyArthaH-tasya jJAnasya prAmANyagrAhikA jJAnagrAhikA yA sAmagrI tajjanyo yo graho jJAnaM tattvasya jJAnatvasya vyApakaM yadviSayatvaM tatpratiyoginI yA viSayatA tadAzrayatvaM prAmANye tiSThati / yathA ghaTo'yamiti jJAnaniSThaM yatprAmANyaM tatrAprAmANyAgrAhikA jJAnagrAhikA yA sAmagrI jJAnatvajJAnAdikA, tajjanyo yo graha: ghaTamahaM jAnAmItirUpa: "saH tvasya vyApikA yA viSayitA sambandhavizeSA[tad] phale ekoneyaH / tatpratiyoginI viSayitA prAmANye tiSThati, tadAzrayatvaM prAmANye'stIti bhAvaH / tathA ca yAvatpadasyArthaH taadRshsaamgriijnygrhtvvyaapiketysyaarthH| nanu grAhyatvaM kiM nAma ? yadi jJAnamAtrajanakatvaM tadA ghaTajJAnajanakatvaM kAlAdAvapyasti / tasyApi prAmANyagrAhakatvaM syAt / tathA ca prAmANyAzrayIbhUtajJAnaviSayakajJAnajanakatvaM grAhakatvaM kAlAdAvidaM nAsti yadyapi janyamAnaM prati kAlasya kAraNatvamasti / tadA ghaTendriyasannikarSa iti prasaGgo deyaH / yathA ghaTo'yamiti jJAnaniSThaM yatprAmANyaM tadAzrayIbhUtaM yajjAnaM ghaTo'yamitirUpaM tadgrAhakatvaM tadviSayakajJAnajanakatvam / "tadviSayakaM jJAnaM bhavati tadanuvyavasAyaH / tajjanikA yA sAmagrI saiva tadgrAhakapadenocyate / tathA ca prAmANyAzrayIbhUtajJAnaviSayakajJAnajanikA yA sAmagrI sA jJAnagrAhakapadenoccayate / tigrAhyatvaM tu tajjanyagrAhaviSayatvam / jJAnagrAhikA ca sAmagrI 1. B samavetA. 2. B tvamiti prAmANyaM paryavasannamato yAvadarthaH / 3. A sAmagrI grahajanyasya, 4. B tattvasya. 5. B omits the reading between tadviSayakaM...............jJAnajanikA. 6. B tadagrA.. 2010_05 Page #191 -------------------------------------------------------------------------- ________________ 150 tarkataraGgiNI AtmamanaHsaMyogAdirUpA jAtA / tadgrAhyatvaM-tajjanyo yo graho'nuvyavasAyAdirUpaH tadviSayatvaM yathA jJAne tiSThati tathA prAmANye'pIti / mizramate yathA'nuvyavasAyasya viSayo bhavati vyavasAya: 'tathA prAmANyamapyanuvyavasAya viSayaH anuvyavasAyena janyate / murArimate caitat / gurumate tu jJAnagrAhikA sAmagrI Atmamana:saMyogAdirUpA / tadviSayakaM jJAnaM tadeva tajjanikA yA sAmagrI AtmamanaH saMyogAdirUpA tajjanyaM jJAnaM tadeva vyavasAyarUpaM tadviSayakatvaM yathA jJAne tiSThati tathA prAmANye'pyastIti gurumtm| bhATTamate 'tu jJAnagrAhikA sAmagrI jJAtatAliGgakAnumitiryalliGgajJAnaM pUrvakRtahetuH, tajjanyA yA'numiti: jJAtatAliGgakAnumitiH, tadviSayatvaM-tatsambandhitvam / ___ ayamatra praghaTTaH-jJAnagrAhakatvaM nAma jJAnaviSayakaM yajjJAnamanuvyavasAyAdirUpaM tasyAnuvyavasAyAderyajjanakaM-AtmamanaH saMyogarUpA-manoghaTitA, nyAyamate cAnumAnaghaTitA, tayA manoghaTitayA prAmANyaM gRhyate / ko'rthaH ? tajjanyajJAnenAnuvyavasAyAdirUpeNa / nyAyamate caitadanumAnajanyaM jJAnamanumitirUpam / tayA ca prAmANyaM viSayIkriyate / tathA ca prAmANyAnuvyavasAyayoviSayaviSayibhAvaH sambandhaH / prAmANyaM bhavati viSayaH, anuvyavasAyo bhavati viSayI / yathA'nuvyavasAyasya ghaTo'yamiti jJAnaM viSayaH, yathA jJAnasya viSayaH jJAnam / yataH mAnasaM pratyakSamanuvyavasAyarUpaM tattu Atmamana:saMyogajanyaM tathA prAmANyasyAnuvyavasAya eva jJAnam / tenAnuvyavasAyena prAmANyaM viSayIkriyate / nanvanuvyavasAyAdinA prAmANyaM gRhyate cAnuvyavasAyAdijanakasAmagryA manoghaTitAdirUpatayA / yathA cakSurindriyeNa ghaTo gRhyate, cakSurindriyajanyajJAnena viSayIkriyate, tadvadanuvyavasAyAdeH prAmANyaM viSayaH / svatastvaM ca prAmANyasya yAvat jJAnagrAhakasAmagrIgrAhyatvaM paribhASikam / yathA ghaTamahaM jAnAmItijJAne ghaTo viSayo bhavati ghaTatvaM ca viSayaH, tadviSayakaM ca vyavasAyarUpaM jJAnaM viSayaH, ghaTaghaTatvayoH5 sambandho'pi viSayaH / atha ca jJAnaniSThaM yajjJAnatvaM tadapi viSayaH, tadvyavasAyaniSThaM prAmANyamapi ghaTatvavati ghaTatvaprakArakatvamapi viSayaH / yathA'nuvyavasAye ghaTo bhAsate, ghaTatvaM bhAsate, ghaTaghaTatvayoH sambandho bhAsate tathA ghaTe ghaTatvamapi bhAsate / idameva mImAMsakamate svatastvam / naiyAyikenocyate-prAmANyamuktarUpaM na bhAsate / tasyAnuvyavasAyAt pUrvamabhAvatvAdasthitatvAnna bhAsate'nuvyavasAye / tathA pUrvamanupasthitasya prakArakatvaM na sambhavatIti paratastvam / atra mImAMsakAnAmayamA zayaH-ghaTo'yamiti jJAne prAmANyaM cedaM ghaTatvAvacchinaghaTaniSTha1. B omits the reading between tathA..............nuvyavasAya. 2. B yathA'numAne. 3. B om its tu. 4. B omits viSayaH. 5. B -tvayorapi. 6. B omits 'pi. 7. A -yamabhiprAyaH. ___ 2010_05 Page #192 -------------------------------------------------------------------------- ________________ tarkataraGgiNI vizeSyatAnirUpitaviSayatvamidamekaM dalam / (1) dvitIyaM ca ghaTatvaniSThaprakAra-katAnirUpitaprakAritvam (2) / tRtIyaM dalaM yathA ghaTatvanirupitasamavAyiniSThasaMsargAravyaviSayatA nirUpitaviSayatvam / (3) idaM tryAtmakaM 'svarUpaM bhavati prAmANyam / idaM ca yogyavyaktivRttitvAd yogyameva prAmANyam / naatiindriym| tathA ca yathA'nuvyavasAyena vyavasAyarUpajJAnaniSThaM jJAnatvaM viSayIkriyate, tasya yogyavyaktirjJAnarUpA, tadvRttitvena tasyApi yogyatvAt / tathA ca jJAnatvamapi yogyam / tadapyanuvyavasAyena viSayIkriyate / tathA ca pUrvoktaM tryAtmakaMprAmANyamapi vyavasAyaniSThamanuvyavasAyAdinA viSayIkriyate / tasyApi yogyatvAt / yadi cAnuvyavasAyAdinA prAmANyaM viSayIkriyate tadA jJAnatvamapi na viSayIkriyatAm / tulyanyAyAt / tataH svatastvameva / na ca tasya pUrvAnupasthitatvAt kathaM prAmANyaviSayaH tasya jJAnadharmatvenAnuvyavasAyAt pUrvajJAnasya jJAnaM jJAtameva nAsti iti kathaM taddharmopasthitiriti vAcyam / kvacit pUrvAnupasthitima(ra)pi viSayIbhavatyeva, pratiyogitvAbhAvatvavat / yathA ghaTaye nAstItyatra ghayabhAvapratyakSe pUrvamanupasthitaM ghaTAbhAvatvaM ghaTaniSThapratiyogitvaM ca bhAsate / tathA prakRte prAmANyaM pUrvoktatrayAtmakaM jJAnadharmAnupasthito' (ma)pi viSayIbhavatIti dik / ayamatra tAtparyArthaH-vyavasAyaniSThaM yatra trayAtmakaM prAmANyaM tacca naiyAyikairapi vyavasAyarUpajJAnAdatiriktapadArthatvena nAGgIkriyate / nyAyamate'pi prakAritvaM vizeSyIyatvaM saMsargitvaM svarUpasambandhavizeSa eva / tathA ca vyavasAyAtmakaM jJAnasvarUpameva prAmANyaM jAtam / taccAnuvyavasAyAdinA viSayIkriyate / anuvyavasAyena vyavasAyarUpajJAnaM viSayIkriyate eva / jJAnagrahe ca tatsvarUpaM viSayo bhavatyeveti prAmANyagrahArthamatiriktagrAhakalpanA jyAyasIti mImAMsakAH / prakRtaM prastUyate - atra vipratipattiriti pUrvoktArthaprAmANyamiti pakSaH / mImAMsakamAtra sammatA yA prAmANyagrAhikA sAmagrI tadgrAhyatvam / atra 'mAtra' padena mImAMsakAbhimatA sattvApi sAmagrI grAhyA / mImAMsakatrayAtiriktena yA prAmANyagrAhakatvena sAmagrI na svIkriyate, atha ca mImAMsakaireva yA sAmagrI svIkriyate tadgrAhyatvaM mImAMsakAnAM mate sAdhyam / - 2010_05 151 atreti - yadi mAtrapadaM na dIyate sAdhye tadA naiyAyikena mImAMsakaM prati siddhasAdhanaM kartavyam / tadevAha naiyAyikAbhimateti naiyAyikAbhimatA sAmagrI anumitirUpA tayA'pi prAmANyaM viSayIkriyate / iyaM sAmagrI prAmANyagrAhakatvena mImAMsakAbhimatA bhavati / kadAcit prAmANyasyAnumAnenApi grahAt / tathA cAnabhyAsadazAyAM prAmANyamanumAnenApi grahAt / tathA cAnabhyAsadazAyAM prAmANyamanumAnena viSayIkriyate / abhyAsadazAyAM cAnuvyavasAyAdinA'pi viSayIkriyate / tathA ca prAmANye''numAnikajJAnaviSayatvamAdAya siddhasAdhanaM kRtam / tadvAraNArthaM mAtrapadaM dattam / etadastu / AnumAnikajJAnAdisAmagrI mImAMsakamAtrAbhimatA na bhavati / 1. B omits svarUpaM 2. B ghaTatvaprati 3 B siddhisA and omits kRtam 4. B kRtam / Page #193 -------------------------------------------------------------------------- ________________ 152 tarkataraGgiNI naiyAyikairapi tasyAM prAmANyagrAhakatvenAGgIkRtatvAdityarthaH / mAtrapadadatte'pi bAdhaH / zaGkate-1 na ceti yasminnaprAmANyavizeSe mImAMsakamAtrAbhimatA sAmagrI na militA='nuvyavasAyAdijanakA sAmagrI na militA, tatra sAdhyasattvena bAdha ityAzaGkArthaH / uttarayati-jAteti tathA ca jAtA utpannA yA mImAMsakAbhimatA sAmagrI, tayA jJAnaprAmANyaM gRhyata iti pakSaH / tathotpannasAmagrIkaprAmANyasya na pakSatvamiti na bAdha iti bhAvaH / eSaiveti mImAMsakamAtrAbhimatA yA prAmANyagrAhikA sAmagrI tadgrAhyatvamiti vidhikoTirbhAvarUpA prApyata ityarthaH / jJAneti-jJAnagrAhikA yA'nuvyavasAyajanakIbhUtA sAmagrI manoghaTitA manaHsaMyogAdirUpA tadatiriktA'numAnAdirUpA sAmagrI, tadapekSatvameva svatastvam / asyApIti "jJAnagrAhikA'tiriktetyAdikA yA mImAMsakamAtrAbhimatA' prAmANyagrAhikAsAmagrI [tad]grAhyatve tAtparyamityarthaH / tadartha iti jJAnagrAhakAtiriktAnapekSatvasyArtho na jnyaangraahkgraahytvm| etAvatyukte hi naiyAyikenApi siddhasAdhanaM kartavyam / tathA ca pUrvama[sma]duktatAtparya evArthaH / yAvaditi siddhasAdhanatAvAraNArthaM yAvaditi vizeSaNIyam / tathA'tra yAvadjJAnagrAhakagrAhyatvaM phalitam / idaM dUSayati-jJAnamastItyAdiketi tathA ca jJAnagrAhikA sAmagrI jJAnapadamapi jAtam / tattu padaM jJAnagrAhakaM bhavatyeva / tena prAmANyaM na gRhyata iti bAdhaH / "yAvat sAmagrI madhye etasyApi saMgraho vRttiriti bhAvaH / punardUSaNAntaramAha aprAmANyeti yAvat jJAnagrAhakasAmagrImadhye'prAmANyagrAhikA'pi sAmagrI patitA-idaM "jJAnamaprametirUpA, tayA prAmANyaM na gRhyata iti bAdhaH / tathA cedameva lakSaNaM kartavyam / mImAMsakamAtrAbhimataprAmANyagrAhikA yA sAmagrI tadgrAhyatvameva saadhym| aprAmANyagrAhikA tu sAmagrI mImAMsakamAtrAbhimatA na bhavati / 10aprAmANyagrAhikAyAH prAmANyagrAhikatvaM mImAMsaka naiyAyikAnAmaGgIkArAditi bhAvaH / parata iti nyAyamate paratastvamupapAdayatItyarthaH / jalAdIti etadArabhya vastugatirityanto mUlagranthaH nyAyamatasiddhAntArthaH / kasmiMzciditi jalavizeSe jalajJAnaM jAtam / tataH prAmANyagraha: pratyakSAnumAnAdinA 90 jAtastadanantaram / tadRSTAnteneti tdRssttaantvidhyaa| tajjAtIyatvenetati liGgena hetunA tajjAtIyatvena prAmANyamavadhAryate'numIyata ityarthaH / yathA-'idaM jalajJAnaM pramA, samarthapravRttijanakatvAt, pUrvavartijalajJAnavat / , sAjAtyaM tu samartha pravRttijanakatvena rUpeNa dvayorapyucitam / tathA cedamevamanumAnena prAmANyajJAnamAtrasya paratastvam / / 1. It is nahIti in ta.bhA.pra. 2. B mImAMsakAbhimatA. 3. It is eSeti in ta.bhA.pra. 4. It is tasyApi in ta.bhA.pra. 5. B mImAMsakAbhi. 6. B tathA ca. 7. B Inserts here - tathA cedaM lakSaNaM. Pl. see 9.8. B jJAnaM prame.. 9. B PI. See footnote no. 7. 10. A prAmANyagrA. 2010_05 Page #194 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 153 kazciditIti tathA ca prAmANyajJAnameva prakRtyaGgam / na tu prAmANyanizcaya eva / tathA sati prAmANyasandehe jalAthinaH pipAsoH pravRtti na syAt / tathA ca nyAyamate sandehanizcayasAdhAraNyama prAmANya jJAna pravRttyaGgamityarthaH / upalakSaNamiti - yasya puruSasya prAmANyanizcayo 'pi nAsti sandeho'pi nAsti, tasyApi puruSasyArthajJAnamAtrAdeva 'jalAdijJAnamAtrAdeva pravRttadRzyate / tathA ca sandehanizcayasAdhAraNya prAmANyajJAnapravRtti prati kAraNaM na bhavati / pravRttistu jalajJAnamAtrAdeva / __zaGkate-3 prAmANyanizcayatvAGgatvena veti niSkampA pravRttinizcayajanya pravRttau prAmANyanizcaya eva heturityAzaGkArthaH / aprAmANyeti aprAmANyazaGkAzUnyo yo'rthanizcayaH tasmAdeva pravRttirbhaviSyatIti kimarthaM tatra prAmANyanizcayasya hetutvam / yatra jJAne'prAmANye zaGkAH nAsti tatrArthamAtrAdeva pravRttiH / arthanizcayAMcca niSkampA pravRttirityarthaH / nyAyamatahArdai spaSTayati-evaM ceti - iti naiyAyikAzayaH / itIti kimanumitau pakSajJAnaM kAraNam / tadanurodhena pakSatAjJAnAnurodhena / tathA ca prathamataH prAmANyajJAnamavazyamapekSyate / "sandehe ceti sandehaM prati dharmijJAnaM kAraNam / yathA purovartini uccastvAdini dharmiNi puruSatvasthANutvasandeho jaayte| tadanurodhena sandehAnurodhena mImAMsakAbhimatA'pi sAmagrI vRttA / tasyAH prAmANyagrahaNena svatastvaM vaktuM yuktam / ayamatra bhAvaH-yathedaM jJAnaM prametyAdyanumitirjAyate tatra pakSo bhavati jJAnam / tajjJAnaM ca prAmANyAnumitteH pUrvamubhayamate'pyaGgIkartavyameva / pakSajJAnatvAt / tathA ca jJAnasya yajjJAnaM tadanuvyavasAya eva, tajjanikA ca sAmagrI manoghaTitA tiSThatyeva / iyaM ca sAmagrI ubhayasammatA bhvti| tathA ca prAmANyaM na gRhyate agre'numitirbhaviSyatvAt / anyathA prAmANyaviSayiNI anumitireva na syaat| prAmANyasiddheH sattvAdanumiti prati siddheH pratibandhakatvasvIkArAt / tathA ca tatra prAmANyAnumitireva viSayo, nAnuvyavasAyasyAnumityanutpAdakarUpabAdhakAdevetyAzayaH / tathA ca paratastvaM prAmANyasya siddhamityarthaH / ayaM bhAvArtha:-yatra prAmANyaviSayiNyanumitirjAyate idaM jJAnaM prametirUpA tatra pakSajJAnaMjJAnameva-jJAnamapekSate / pakSajJAnaM cobhayamate'numiti prati kAraNaM bhavati / tathA ca "prAmANyaviSayakAnumitisthale mImAMsakAbhimatA sAmagrI pakSajJAnarUpA tiSThatyeva ca / punaH saMzaye dharme jJAnAnurodhenedaM jJAnaM pramA na veti sandehaH / taM prati dharmi yatra jJAne prAmANyaviSayaka: sandehaH, taddharmijJAnam / tathA 1. B omits the reading between 'pi....................sandeho'pi. 2. B omits jalAdijJAnamAtrAdeva. 3. It is prAmANyanizcayatvena prAmANyajJAnatvena veti in ta.bhA.pra. 4. It is saMzaye in ta.bhA.pra. 5. A prAmANyAnamiti. take.-20 2010_05 Page #195 -------------------------------------------------------------------------- ________________ 154 tarkataraGgiNI ca jJAnasya yajjJAnaM tasyaiva dhamitvam / tatastasya jJAnamavazyamapekSaNIyameva / iyamapi mImAMsakAbhimatA sAmagrI vartate / tathA ca prAmANyaM na gRhyate / tathA cAnumityaiva prAmANyaM grAhyamiti na svatastvamiti bhAvaH / idAnIM mImAMsakamatAzayaM darzayati prAmANyajJAnatveneti prAmANyajJAnaM janakam, pravRttizca janyA-iti pravRtti prati kAryakAraNabhAvAnurodhena prathamataH prAmANyajJAnamapekSyate / anyathA pravRttireva na syAt / kAraNavyatirekeNa kAryAnupapatteH / pravRttizca jalajJAnAnantaramavyavahitottarakSaNe jalArthino dRshyte| tato jalajJAnasamaye prAmANyajJAnamapi jAtamiti svIkartavyameva / tathA ca gurumate svenaiva prAmANyaM gRhyate / mizramate tu prathamato jalajJAnaM jAtam / tato dvitIyakSaNe'nuvyavasAyaH / tenaiva prAmANyaM dvitIyakSaNe viSayIkriyate / tathA cAvyavahitottarakSaNe prAmANyamanuvyavasAyAdinA viSayIkriyate / 'avyavahitottaratvaM ca svAdhikaraNakSaNadhvaMsAdhikaraNa iti dhvaMsAnAdhikaraNatve sati svAdhikaraNakSaNadhvaMsAdhikaraNatvam / yathA svazabdena jalAdijJAnaM tasya yaH kSaNo'dhikaraNamutpattikSaNastasya yo dhvaMsaH, 'tasya yadadhikaraNa kSaNo dvitIyakSaNastasya yo dhvaMsastadanadhikaraNatve sati dvitIyasya zabdenApi jalajJAnam / tasya yadutpattikSaNastasya yo dhvaMsa: tadadhikaraNatvamidaM jalajJAnotpattikSaNApekSayA dvitIyakSaNamAtre tiSThati nAnyatreti jalajJAnAvyavahitottaratvaM satyantakRtyam / yathA tRtIyakSaNe'vyavahitottaratvavAraNAya dvitIyakSaNena vyavadhAnAt / anyathA vizeSyabhAgamAtropAdAne svAdhikaraNakSaNadhvaMsAdhikaraNatvam, yathA dvitIye kSaNe tiSThati tadA tRtIyakSaNAdAvapyastIti / tadvAraNArthaM satyantaM vizeSaNam / tathA ca vizeSaNapadaM svAdhikaraNakSaNadhvaMsAdhikaraNakSaNadhvaMsino 'dhikaraNatvaM tRtIyakSaNAdau nAsti / tRtIyakSaNasya jalajJAnotpattikSaNadhvaMsAdhikaraNadvitIyakSaNadhvaMsAdhikaraNatvAt / dvitIyakSaNastu dvitIyakSaNadhvaMsA-dhikaraNo na bhavatIti vizeSaNadalam / vizeSyadalaM tu jalajJAnotpattikSaNAt tatpUrvakSaNAdivAraNArtham / tathA ca jalajJAnottarakSaNApekSayA tatpUrvakSaNasyAvyavahitotaratvaM nAsti / tasya pUrvakSaNatvAt / yadi ca vizeSyamAtropAdAnaM jalajJAnotpattipUrvakSaNe'tivyAptiH, tatrApi svAdhikaraNakSaNa-dhvaMsAdhikaraNakSaNadhvaM-sAnadhikaraNatvasya vartamAnatvAt / tadarthaM vizeSyadalam / prathamakSaNastu vizeSyadalenaiva vAritastatra yadyapi vizeSaNadalaM satyantaM tiSThati tathApi svAdhikaraNakSaNadhvaMsAdhikaraNatvasya vartamAnarUpaM vizeSyadalaM nAstIti / tathA ca jalajJAnAvyavahitotarakSaNe yojyate'nuvyavasAyaH yathA jalamahaM jAnAmItyevarUpaH, tena prAmANyaM mizramate viSayIkriyate / tadanantaraM tRtIye kSaNe pravRtirjAyate / prAmANyajJAnarUpakAraNasya 1. Pl. add tathA ca cAvyavahitottarakSaNe prAmANyamanuvyavasAyAdinA viSayIkriyate / 2. B omits the reading between tasya........yo dhvaMsa. 3. B -yatretyutpatti. 2010_05 Page #196 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 155 sattvAt / prAmANyagrahaNAnuvyavasAyayorekakSaNotpattistadanantaramanuvyavasAyotpattikSaNApekSayA dvitIyakSaNe pravRttirjAyate / saH tu kSaNo'nuvyavasAyasya sthitikSaNaH / tathA ca 'pravRttipUrvakAle'pi prAmANyaviSayAnuvyavasAyarUpakAraNasya sattvAd yadi mImAMsakAbhimatasAmagryoktarUpayA prAmANyaM na gRhyate tadA prAmANyajJAnarUpakAraNAbhAvena pravRttireva na syAt / tasyAH sAmagryA:naiyAyikAbhimatatvaM dUSayati- na ca taditi tadanuvyavasAyarUpaM jJAnaviSayaka jJAnaM prAmANyagrAhakatvena naiyAyikAbhimata-sAmagrIrUpaM na sambhavati / tathA ca pravRtteM pUrvaM nyAyamate prAmANyajJAnaM na vRttameva / tathA ca prAmANyajJAnatvena pravRttitvena ca kAryakAraNabhAvasvIkAraH / tadA nyAyamate prAmANyajJAnavyatirekeNa pravRtti na syAt / tanmate pravRtteH prAmANyagrAhakasAmagryabhAvAt, tadgraha eva na jAta iti / tathA ca pravRttyanyathA'nupapatteH pravRtteH pUrvaM praamaannyjnyaanmvshympekssymev| tathA ca prAmANyaM svataH eva grAhyamiti siddham / nyAyamataM dUSayati-sarvatreti tathA ca naiyAyikaiH yaducyate'numAnena prAmANyaM gRhyate, tathAhi kutracit pratyakSeNa jalAdijJAnaM jAtaM tatra jJAne prAmANyaM gRhItam / tathA ca tatraiva jalAdijJAnatvAvacchedena prAmANyaM gRhItam / dhUmavattvAvacchedena vyAptigrahavat / tataH kAlAntare jalajJanAnantaramanumAnaM 'jaayte| yathA-idaM jalajJAnaM pramA, jalajJAnatvAt, pUrvajalajJAnavaditi / tathA cAnenAnumAnena yA janyA'numitiryathedaM jJAnaM prameti anayA prAmANyaM viSayIkriyate / tathA ca jalajJAnatvena jalajJAne yena puruSeNa prAmANyaM gRhItaM tasya puruSasya kAlAntare tajjAtIyena liGgena kadAcidanumitirbhavati / yadA ca vyAptijJAnAdirUpA sarvA sAmagrI milati tadA'numitirbhavati / tajjAtIyatvaM tu jalajJAnatvena rUpeNa, jalajJAnatvaM tu pratyakSa rUpam / yajjalajJAnaM jAtaM tavRtti yajjalajJAnatvaM tatrApi jalajJAnatvasya vartamAnatvAt / tathA ca jalajJAnatvenAnumAnasyApi sAjAtyamiti nyaayprkriyaa| idaM sarvatra na sambhavatIti dUSayati sarvatreti / tathA ca "vyAptijJAnamuktarUpaM na vRttaM, liGgajJAnamapi na vRttam / tatra prAmANyagraho bhavanmate na jAta eva / bhavadabhimatasAmagryabhAvAt / tathA ca bhavanmate pravRtti na syAt / asmanmate cAnuvyavasAyAdi prAmANyagrAhikA'styeveti jAyate / tatra liGgaM dUSayitvA dRSTAntaM dUSayati-prAthamiketi yasya puruSasya prathamataH prAmANyajJAnatvena jalAdijJAnameva na vRttaM tatra dRSTAntAsambhava eva / atha hetvantaramutthApya dUSayati-nApIti idaM jalajJAnaM pramA, samarthapravRtti janakatvAt / anenApi hetunA prAmANyaM sAdhayituM na zakyate / "hetujJAnasya pravRttyuttarakAlatvAt / 1. A pravRttikAle pravRttipUrvakAle. 2. B prAmANyarUpa.. 3. B grAhika. 4. B -ptigrahAt. 5. B -mAnaM yathA jAyate. 6. B jalajJAnaM. 7. B -ptijJAnatvasya vartamAnatvAduktarUpaM. 8. B yathA hetu.. 2010_05 Page #197 -------------------------------------------------------------------------- ________________ 156 tarkataraGgiNI samarthapravRttijanakatvarUpo yo hetuH sa tu pravRttyanantarameva jA(jJA)yate / mImAMsakamatamupasaMharati nyAyamataM dUSayitvA / tasmAditi / yata iti pravRtti 'prAmANyagrahAdhInA / prAmANyAvadhAraNAnantarameva puruSaH pravartata ityarthaH / atra prAmANyAvadhAraNaM nizcayasandehasAdhAraNapravartakam / bhavaditi mImAMsako naiyAyikaM prati svasAmagrI dRDhayati bhavaditi / bhavatA yoktA'numitistAM prati pakSajJAnaM bhavati kAraNam / tadanurodhena ca punaH saMzayaM pratyapi dharmijJAnaM bhavati kAraNaM / jJAnaM dharmi bhavati tasya jJAnaM dharmijJAnam / tadapi saMzayAnurodhenApyapekSyate bhvnmte'pi| tadeva jJAnaM manmate prAmANyaviSayakam / tathA cobhayavAdisiddhaM yajjJAnaM tenaiva prAmANyaM vissyiikriyte| bhavanmate ca gauravamapi / yathA bhavatAM pUrva pakSajJAnam tadanantaraM hetujJAnam, tadanantaraM vyAptismaraNam, tadanantaraM vyAptiviziSTapakSadharmatAjJAnarUparAmarzaH, tadanantaraM prAmANyaviSayiNyanumitiryathA 'idaM jalajJAnaM pramA'-iti / tato bhavanmate gauravam / mama mate ca pakSajJAnenaiva bhavadabhimatena prathamata eva prAmANyaM viSayIkriyate iti lAghavameva / prakAraddhayeti yathA pakSajJAnAnurodhena jJAnasya jJAnamanuvyavasAyarUpaM bhavatA'pi svIkAryam, idamanumAnasthale'yamekaprakAra: / dvitIyastu sandehasthale dharmijJAnAnurodhena jJAnasya jJAnamapekSyate / tathA ca pakSajJAnadharmijJAnaM cobhayavAdisaddhamityatra vivAdo nAsti |-ityevNruupaa mImAMsa kA bhimatA bhavatA svIkriyate eva / anyathA'numitireva na syAt / asmAbhistu naiyAyikAbhimatA sAmagrI anumAnarUpA prAmANyagrAhakatvenAGgIkriyate / pakSajJAnAdidharmamanumAnAdisAmagrInA'pekSyata eva / tathA ca pakSajJAnadharmijJAnarUpAyAM sAmagryAM bhavatA saha vivAdo nAsti / paraM prAmANyagrahastayetyatra vivAda ityavaziSyate / sa: vizeSyagraho'pi yathA bAdhitastathA darzayati-sa tu iti tathA pravRttyanyathA'nupapattayA prAmANyasyAnvayavyatirekAbhyAM jJAnagrAhakasAmagryaiva grAhyatvamiti prAmANyamapi prathamata eva gRhItam / anyathA pravRttireva na syAt / tathA ca dharmijJAnaM pakSajJAnaM ca yadi vRttaM tadA pravRttyanurodhena prAmANyamapi pakSajJAnadharmijJAnAbhyAM viSayIkriyate eveti bhAvaH / iti murArimizragusmate svatastvaM saMpAditam / idAnIM bhATTamate svatastvaM vyutpAdayati bhATTAnAM mate iti tanmate jJAnaM pratyakSaM na bhavati / jJAnasyAtIndriyatvAt / tathA tanmate'nuvyavasAyarUpamAnasajJAnAbhAvAdanumAnameva tatra pramANam / tadeva saMpAdayati-jJAtatAnAmaka iti tathA ca viSayaniSTho jJAnenaiko jJAtatArUpo dharmo jAyate / sa tu pratyakSo bhavati / tatra jJAto'yaM ghaTa iti jJAtatAyAM pratyakSameva pramANam / tadanyathA'nupapattyA jJAtatAnyathAnupapattyA 1. B prAmANyaprAmANyagrahA.. 2. B uttA'nu. 3. B mImAMsakamatA. 4. B -mANyAgrahasta. 5. B omits api. 6. B tathA cendriyaM (?) yadi dharmijJAnaM. ___ 2010_05 Page #198 -------------------------------------------------------------------------- ________________ tarkataraGgiNI jJAtatA jJAnamiva prAmANyamapi grAhyati / ayamarthaH: - yathA prathamato jJAtatayA kRtvA parizeSeNa jJAnasiddhiH / yathA jJAtatA kenacijjanyA, utpattimatvAdityanumAnena jJAtatAyAH kiJcitkAraNaM siddham / tacca parizeSAnumAnenAtmano guNavizeSo jJAnarUpaH sidhyati / parizeSastu granthakRtA svayaM darzayiSyate / sa tu iti jJAtatA nAmako dharmaH pratyakSajJAto'yaM ghaTa iti vyAvahArAdityarthaH / nanu tarhi jJAtatAyAH prAmANyaM kthaM grAhyamityata Aha- tadanyathAnupapattiriti yathA jJAtatAnyathAnupapatti rjJAnaM grAhyati tathA prAmANyamapi grAhyati / bhATTamate jJAnamatIndriyaM bhavati / tatra prAmANyaM jJAtataiva / ghaTAda jJAtatArUpo dharmo yaH pratyakSatayA dRzyate so'kiJcitkAraNako bhavati / tathA cAnyAkAraNakatvena jJAnameva tatkAraNaM sidhyatIti jJAtatAliGgakA yA'numitiH tatra prAmANyamapi viSayo bhavati / 157 tathA cAnumAnaM ghaTo ghaTatvavati ghaTatvaprakArakajJAnaviSayaH, ghaTatvavati ghaTatvaprakArakajJAnajanyajJAtatAzrayatvAt, yannaivaM tannaivaM yathA paTaH / sAmAnyavyAptirapyasti / yaH padArtho yaddharmavati, yaddharmaprakArakajJAnajanyajJAtatAzraya bhavati saH taddharmavati taddharmaprakArakajJAnaviSayo bhavatIti / ghaTastu ghaTatvavati ghaTatvaprakArakajJAnajanyatAzrayo bhavati / sa ghaTatvavati ghaTatvaprakArajJAnaviSayo bhavatiityanumitizca / asyAM cAnumitau prAmANyamapi bhAtameva viSayatvena rUpeNeti jJAtatAliGgakAnumityA prAmANyamapi viSayIkriyate iti bhATTamatAbhiprAyaH / idaM naiyAyiko dUSayati prAmANyajJAnasyeti / mImAMsakena prAmANyasya svatastve pravartakatvAnyathAnupapattireva "mAnaM yuktam / tathA hi yadi yAvatparyantaM jJAnasya prAmANyaM na gRhyate tAvatparyantaM pravRttirna bhavati / tasyoktarItyA pravartakatvAt / tathA ca pravRtteH pUrvaM prAmANyajJAnamAvazyakamiti dUSayati na ceti / naiyAyikena prAmANyaM jJAnasya pravRttijanakatvameva na svIkriyate / tadanurodhena tvayA prAmANyasya svatastvaM vAcyam / mama mate tu pravRttirarthajJAnAdeva bhavati / yathedaM jalaM madiSTasAdhanamiti jJAnAdevapravRtteH sambhavAt / nanvarthamAtrAdeva niSkapA- ni: zaGkApravRttiH kuto bhaviSyati ? tatastadarthamavazyaM prAmANyagraho niSkampapravRtteH pUrvaM vAcyaM evetyAha-pravRttimAtrasyeti / pravRttimAtre tvarthajJAnaM kAraNam / niSkampapravRttyA` tvaprAmANyazaGkAzUnyo yo'rthanizcayastasmAdeva niSkampapravRtti bhaviSyati / nanvaprAmANyazaGkAvirahaH prAmANyagra havyatirekeNa kathaM bhaviSyatItyata Aha 1. B parijJAtatAli. 2. A omits iti. 3. B Repeats the reading between ghaTatvavati...... .. jJAnaviSayo. 4. B adds svatastve here. 5 B - prasRttau . 2010_05 Page #199 -------------------------------------------------------------------------- ________________ 158 tarkataraGgiNI aprAmANyazaGkAviraheti yadA dharmijJAnaM nAsti tadA tacchaGkA'pi na bhavati / sandehaM prati dhamijJAnasyApi kAraNatvAt / yathA'yaM sthANu ne veti sandehaH tadaiva bhavati yadA dharmijJAnaM ca purovartisannikRSToccaistvaviziSTadharmijJAnam / tadavat prakRte'pi prAmANyarUpadharmijJAne'prAmANyazaGkA na bhavatIti / . ___ ayamarthaH-aprAmANyazaGkAtvaprAmANyaviSayaH sandehaH / sandehe tu koTidvayaM viSayo bhavati / atra tvaprAmANyarUpA ekA koTiH, aparA ca prAmANyarUpeti koTiddhayamasti / tathA cAprAmANyazaGkA prAmANyarUpakoTijJAnavyatirekeNa na sambhavati / tato'prAmANyazaDkAvirahasya prAmANyajJAnavilambeneti / tathA ca yadA daivavazAt prAmANyarUpA yA koTiH sA nopasthitA, tadA tvaprAmANyasandeho na bhavati / aprAmANyasandeho prAmANyarUpakoTerapi viSayatvAt / zaGkA tadaiva syAt yadobhayakoTyupasthiteH sandehaM prati kAraNatvAt / tathA 'cAprAmANyazaGkAzUnyArthajJAnAdeva niSkampA pravRttiH prAmANyagrahavyatirekeNApi sambhavatIti na pravRttyanyathAnupapattayA prAmANyasya svatastvamiti nyAyamArgeNa dUSaNaM jJeyam / etadevAhaityAzayenAheti / bhATTamataM dUSayati-jJAtatAtveneti atha jJAtatAM dUSayati-nanviti tasya jJAtatArUpadharmasya jJAnajanyatvaM kutrApi gRhItaM nAsti / paramanumIyate / tenAjJAtadharmasyAnumAnaM na sambhavatItyAzaGkArthaH / nanu jJAtatAyAH jJAnajanyatvagraho na sambhavati, jJAnasyAtIndriyatvAt / tato jJAnatvena kAraNatA jJAtatvena kAryateti kAryakAraNabhAvaH pratyakSeNa grahItumazakyaH / tasyeti tatra-kAryakAraNabhAvagrahe syaat| tasyAtIndriyarUpajJAnasya pratyakSaM na sambhavatItyasAmarthyam / atra bUma iti yadyapi nyAyamate jJAtatA nAsti tathApi bhATTamatAbhiprAyaM prakaTayati / yaduktaM jJAnasyAtIndriyatvAt jJAnatvena jJAtatAtvena kAryakAraNabhAvo'nvayayavyatirekAbhyAM na sambhavatIti / atha ca jJAnajanyatvAprasidhdhyA jJAtatAyAM jJAnajanyatvAnumAnaM na sambhavatIti / tatra samAdhIyate jnyaattaamiti| yadi jJAtatayA kadAcitpratyakSaM bhavati, tadanantaraM tatra "kAdAcitkatvamavadhAritam / tatra jJAnajanyatvamanumIyate / yathA-iyaM jJAtatA kAraNajanyA, bhAvavattve sati kAdAcitkatvAt / tathA ca kAdAcitkatvena hetunA jJAtatAyAM kAraNajanyatvAnumAnam / tasminnanumite parizeSAnumAnaM kartavyam / tathAhi, jJAtatA jJAnajanyA, jJAnetarAjanyatve sati janyatvAt, yathA jJAnadhvaMsaH / parizeSamAha na tAvadeSeti nanu jJAtatA jJAnajanyA kimarthaM vAcyA / saMskAradharmA dharmAnyatarajanyA bhaviSyatIti / tatrAha prathamataH saMskArajanyatvaM dUSayati-saMskArAviSayeti saMskArAviSayo yo padArthaH, yasya padArthasya prathamata eva jJAnaM jAtaM saMskArastvagre bhaviSyati / jJAnakAle tasyAbhAvAt / tadAnIM saMskArAsattvena jJAtatAyArutpattireva na syAt / 1. B na sambhavati / 2. B ca prAmANyazaGkA. 3. B omits iti. 4. B -katvameva dhAritam / 2010_05 Page #200 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 159 nanu sA dharmAdharmajanyaiva bhaviSyatItyata Aha-dharmAdharmAti upekSaNIyA yA 'jJAtatA, tasyA anupapattireva syAt / tathAhi pravRttinivRttyajanakIbhUtaM yajjJAnaM tadupekSAtmakam / tajjanyA' tadviSaye jJAtatotpadyate / tasya dharmAdharmajanyatve tUtpattireva na syAt / tathAhi pravRttiprasaGgaH dharmAdharmayoH bhogaH, tajjanakAnyataraM pratikAraNatvAt / jJAtatA tu na vA bhogo na vA bhogajanaka(nikA) iti / / jJAtatA icchAjanyA'pi na bhavati / tadviSaye viSayAdAvapi icchAvyatirekeNApi jJAtatAyAH jJAyamAnatvAt / evaM dveSaprayatnAviSaye'pi candrAdau jJAtatAyAH utpatteH / tadanutpAde'pIti yadA sukhaduHkhayonirutpattirnajAtA tadapi yasya jJAnamAtraM jAyate tatrApi jJAtatotpatteH / nanu tarhi Atmadharmajanyaiva jJAtatA bhaviSyatItyata Aha-pratyAtmanIti / Atmani pratiniyato yo dharmaH jJAnarUpastajjanyatvAt tasya janyatvAt, tasyAH nanu jJAnamAtreNa jJAtatAyAH janyatve zAbdAnumitirjanyatvamapyAyAsyatItyata Aha zAbdAnumityoriti / tayoH jJAtatAM pratyajanakatvAdityarthaH / jJAtatAyAH pratyakSajJAnajanyatvAdanumityAdisthale vahniranumita ityeva na tu jJAta iti prAmANyam / anumAneneti uktaparizeSAnumAnenAtmani jJAnasiddhirjAtA / nyAyamate svamate / ___ bhATTamate'rthApatyA'pi jJAnasiddhimAha-"evaM ceti tanmate'rthApattiH pRthak pramANaM bhavati / tenaiva pramANena bhATTamate''tmani jJAnasiddhiH / atha nyAyamatena jJAtatAM dUSayati-jJAto'yamiti / tathA ca nyAyamate jJAnaviSayatvameva jJAtatA padArthasvarUpameva / atirikto vA padArtha- navInamate / yathA'yaM ghaTa ityatra jJAnaviSayo ghaTo bhavati / tatra ca viSayatA vartate / viSayatAyAH viSayadharmatvAt prAcInamate viSayatA vissysvruupmeveti| asminnapIti / yasminpakSe naiyAyikena viSayataiva jJAtatA sthApitA tasminnapi pakSe jJAto'yaM ghaTa iti pratItyA jJAtatAsiddhirbhavatyeva / tatreti tathA ca jJAtatAdhAratvameva naiyAyikAbhimatA vissytaa| yadi nyAyamate jJAtatAtiriktapadArtho na bhavati kintu viSayataiva tadA nyAyamate viSayatAsvarUpasambandhavizeSa eva / sa tu jJAnasvarUpaM viSayasvarUpaM vA / tathA ca viSayaniSTho dharmo nAgata eva / yato viSaye ghaTadau viSayo nAsti / jJAne ca jJAnaM nAsti-iti jJAtatA'tiriktaiva sviikaaryaa| yadi naiyAyikena jJAnajanakatvameva jJAtatA vAcyA, tadA cakSurAdAvapi tadvRttiH syAt / ato na jJAtatA'tiriktA / dUSayati zakyetyAha-jJAnabhinnatvamiti / naiyAyikaH svamatena jJAtatAtiriktaM dUSayitvA svamate viSayatAM sthApayati / svarUpa sambandhavizeSa eveti tathA ca mImAMsakena yaduktaM-ayaM ghaTa iti jJAne ghaTa eva viSayo bhavati na paTadirityatra kiM niyAmakam ? manmate [mImAMsakamate ]tu 1. B yajjJAtatA. 2. B tajjanyatadviSaye. 3. It is pratyAtmeti in ta. bhA. pra. 4. This pratIka is not found in ta. bhA. pra. 5. It is evamiti in ta. bhA. pra. 6. B atra. 7. B naiyAyike tu jJAna.. 2010_05 Page #201 -------------------------------------------------------------------------- ________________ 160 tarkataraGgiNI jnyaattaiv| yena jJAnena yatra padArtho jJAtatArUpo dharmo janyate tadviSayakameva jJAnamiti niyAmakam / tatra naiyAyiko vadati-arthajJAnayoriti / ayaM ghaTa iti jJAne ghaTa eva jJAnaviSayo bhavati na paTAdiH / atra svabhAva eva 'niyAmakaH / yatra yo bhAsate sa eva tatra viSayaH nAnya iti svabhAvaH / nanu viSayatA'pi svarUpasambandho yadi so'nekaH atItAnAgatasthale yadi viSayasvarUpameva viSayatA, sA ca tatra na sambhavati / atItAnAgatAbhAvAdityarthaH / jJAnasyaiveti / yadyapyatItAnAgatasthale vastu nAsti tathA ca maNikAramate viSayatA jJAnaniSThaiva / lAghavAt / tathAhi ghaTapaTastambhA iti samUhAlambanAtmakamekaM jJAnamanekapadArthaviSayamutpadyate / tatraikasminjJAne viSayatAsvIkartavyA'nekeSu padArtheSu, lAghavAt |-eksminjnyaane viSayatA svIkartavyeti mnnikRnmtm| tathAca yadyapyatItAnAgatasthale viSayaniSThA viSayatA na sambhavati tathA ca jJAnaniSThaiva sA'stIti bhAvaH / sampratIti / yadyapi kathaMcit jJAtatA'pi sidhyatu tathApi tayA prAmANyaM durgrahaM svata ityAha jJAtateti yayA yuktyA pUrvaM jJAtatAliGgakAnumitau prAmANyaM viSayo bhavatItyuktaM tadeva na sambhavati / tathAhi yadi ghaTo 'ghaTatvavati ghaTatvaprakArakajJAnaviSayo, ghaTatvavati ghaTatvaprakArakajJAjanyajJAtatAzrayatvAdityanumAne prAmANyamanumitau viSayo bhavati / etadsvIkAre'pi jJAtatAyAM jJAnajanyatvaM prakArAntareNApi sambhavatItyAha-jJAtateti nanu pramArUpajJAnajanyeti / tathAhi-asyA[ma]numitau prAmANyaM pUrvadarzitaM na viSayaH / yadi procyate jJAtatA "pramArUpajJAnajanyA tadA vyabhicAraM darzayatibhrameti / yadi jJAtatA pramArUpajJAnajanyA, jJAtatAtvAdityanumAne prAmANyaM viSayo bhavati / na caitatkartuM zakyate / atra yadi jJAtatApramArUpajJAnajanyatvaM sAdhyate, tadA bhramajanyajJAtatAyAM vyabhicAraH / bhramajanyajJAtatAyAM jJAtatAtvarUpaheturasti / paraM pramArUpajJAnajanyatvaM nAstIti / yadi ca jJAtatAvizeSaNa pramArUpajJAnajanyatvaM sAdhyate tadA naiyAyikena siddhasAdhanaM vidheyamityAha-iyaM jJAtateti / jJAtatA pramArUpajanyA pramAhitajJAtatvAdityanumAne prAmANyaM viSayIbhavati / siddhasAdhanamiti tathA cAnumAnena prAmANyaM gRhyate / tadA (d) naiyAyikenApi svIkriyate / iti siddhasAdhanamityarthaH / dUSayati mImAMsakaH-jJAtatAtvAditi tathA ca yathA jJAtatArUpo viSayaniSTho dharmo vartate tathA viSayaniSThaH ekaH pramito'pyakhaNDa: ekapadArthaghaTitaH sviikriyte| tena "pramitatAdharmeNAnumAnaM kartavyam / yathA-jJAtatA pramArUpajJAnajanyA, pramitatAtvAdityatrAnenAkhaNDadharme pramArUpajJAnajanyatvaM setsyati / tathA ca na siddhasAdhanam / naiyAyikAnAM mate pravRtteH pUrvaM hetujJAnAbhAvena tAdRzAnumAnaM na sambhavatIti na siddhasAdhanam / tathA caitadanumitau prAmANyamapi viSayo bhavatIti svatastvamityukte 1. B niyAmakam. 2. B ghaTAH paTAH stambhA iti. 3. B omits api. 4. B omits ghaTatvavati. 5. B jJAtatArUpajJAna.. 6. B omits 'pramAhita'. 7. It is jJAtatAvad in ta.bhA.pra. 8. B pramitakatA. 9. B pramitatvAdi.. 2010_05 Page #202 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 161 naiyAyiko dUSayati-na caivamiti / pratibandhimudrayA prAmANyasya svatastvaM dUSayati-apramiteti / yadi ca pramitatArUpadharmeNa jJAtatAniSThena prAmANyaM tadanumAne viSayIkriyate tadA pramitatArUpadharmeNa yajjJAtatAyAmapramArUpajJAna janyatvAnumAnaM tatra prAmANyamapi viSayo bhaviSyati / tathA ca prAmANyamapi svato grAhyaM syAditi bhAvaH / svamatamiti / naiyAyiko mImAMsakamataM dUSayitvA nyAyamataM sthApayatItyarthaH / tathA ca bhATTamate jJAnamatIndriyaM bhavati / tajjJAnaM cAnumAnena bhavati / anumAnaM tu tatsAdhakam / parizeSAnumAnaM prAguktameva / tenAnumAnena jJAnasiddhi vidhAya punarviSayaniSThajJAtatAyAM jJAnajanyatvAnumAnena prAmANyamapi viSayIbhavati / idaM hi tadA sambhavati yadA jJAnamatIndriyaM bhavati / naiyAyikena tu jJAnamatIndriyameva na svIkriyate / jJAnasya mAnasapratyakSatvAt / tathA ca prAmANyaM na svato gRhyate / tathA ca nyAyamate prAmANyaM parato gRhyate / tadanumAnena sambhavatIti zaGkate / nanviti prAthamimiti (ta.bhA.pra. pR.6.7) tathA ca nyAyamate yasya puruSasya prathama ta evAnumAnena prAmANyamanumiti rjAtA, tanmate prAmANyaM pratyakSeNa na gRhyata iti / tatra sAdhyaprasiddhi' reva kutracinnAstIti sAdhyAprasiddhyA dRSTAntAbhAvAt tadanumAnamanvayi na sambhavatItyAzaGkArthaH / na ca vyatirekIti yathA-idaM jJAnaM pramA samarthapravRttijanakatvAt, yatsamarthapravRttijanakaM na bhavati, tatpramArUpamapi na bhavati / yathA zuktau rajatamiti vyatirekyanumAnamapi na sambhavati / sAdhyAprasiddhyeti / tathA ca yena puruSeNa prAmANyaM prathamata: kutrApi gRhItaM nAsti, tasya prAmANyamaprasiddham / katham ? sAmAnyenAjJAtasyAnumAnaM na sambhavati / viziSTajJAnaM prati vizeSaNajJAnasya kAraNattvAt / viziSTajJAnaM cedaM jJAnaM prametyanumitijJAnam / tatra jJAne prAmANyaM vizeSaNatayA bhAsate / jJAnamuktarUpaM ca vizeSyatayA bhAsate iti vizeSaNajJAnAbhAvAt vyatirekAnumAnamapi na sambhavatItyarthaH / samAdhatte-janmAntarIyeti / tathA cAsminjanmani tenAprAmANyamanubhUtaM nAsti / tathApi janmAntare pUrvajanmani yadprAmANyaM jJAnaM jAtam, tena jJAnena prAmANyaviSayakaH saMskAro janyate / tena caitasmin janmani udbodhakAdRSTAdisAmagrIsahakAreNa tasya smaraNaM bhavati / tathA ca prathamataH prAmANyajJAnaM smrnnruupprsiddhmev| na ca prAcInajanmani prathamataH prAmANyagrahaH kathaM jAta: tatrApi sAdhyapratIteH sattvAditi vAcyam / tajjanmanyapi janmAntarIyasmaraNameva grAhyam / na cAnavastheti vAcyam / bIjAGkaranyAyeneyamanavyasthA doSAdhAyikA na bhavatItidhyeyam / api ca yadyapi vizeSataH tadvatitatprakArakatvarUpaM prAmANyajJAnaM nAsti, 1. B jAyate. 2. B -prasiddhareva. 3. B na sambhavati / 4. B omits api. tarka.-21 2010_05 Page #203 -------------------------------------------------------------------------- ________________ 162 tarkataraGgiNI tathApi prameyatvasAmAnyapratyAsattijanyaM jJAnaM prameyamAtrasya tiSThatyeva prameyamAtrAntaM prAmANyamapi bhvtyeveti| atha ca naiyAyikairyo'rtho svIkriyate'thavA manaHpadazaktigraho manasi syAt / zaktigrahastu yo padArthaH pratyakSAdinA jAyate tatraiva bhavati / manaso'pratyakSatvAttatrAnumAnamapi na sambhavati / manasaH sAmAnyajJAnAbhAvAt / tathA ca manaH padasya zaktigrahaH katham ? tatra' naiyAyikAH samAdadhuH-atra moSa eva svIkartavyaH / tathAhi moSasyaivAyamarthaH / yathA prameyatvasAmAnyalakSaNapratyatAsattyA caitrasya sarvaviSayakaM jJAnaM jAtam / idaM ca prameyatvaprakArakaM jJAnaM bhavati / tadanantaraM manaH-padazaktigrahakAle pUrvAnubhUtaprameyatvasya manasaH moSo jAtaH / tasya prameyatvAMzasya smaraNaM na jAtamiti, yAvatpUrvaM yataH sAmAnyalakSaNapratyAsattyA prameyatvaprakArakaM yatprameyamAtrasya jJAnaM jAtamabhUt, tadanantaraM tena jJAnena prameyatvena rUpeNa prameyamAtraghaTAdiviSayakaH saMskAro janyate / tena saMskAreNa manaHpadazaktigrahakAle manomAtrasya smaraNaM janyate / na ca ghaTAdiviSayakamapi smaraNaM tena jananIyamiti vAcyam / tadaMze ghaTAdyaMze'nyathAnupapattyA moSaH svIkriyate / ghaTAdhubodhikA'dRSTAdikA sAmagrI na militA / militA ca manomAtrodbodhikA / tayodbodhikayA manomAtrasyaiva smaraNaM janyate / ayameva mossshbdaarthH|| tathA prakRte'pi prameyatvasAmAnyalakSaNayA prameyamAtrasya jJAnaM vRttamiti / prAmANyasAmAnyasyApi kAlAntare prAmANyAtiriktaM viSayaM vihAyoktarItyA tajjanyasaMskAreNa prAmANyamAtrasya smaraNaM janyata iti na sAdhyAprasiddhiH / tathA ca vyatirekyanumAnaM "sambhavatyeva / prayogazcetIti / tathA ca yaduktaM vivAdAspadIbhUtaM jalajJAnaM pramANamiti, tatra dUSaNaM zaGkate nanviti tathA cAtra vivAdapadena prAmANyAprAmANyasandeha viSaya idamapramANarUpe'pi smbhvti| zuktau yajjAtaM rajatajJAnaM tatredaM prAmANyaM na veti vivAdAspadIbhUtaM bhavatyeva / tathA ca vivAdAspadIbhUtaM jalajJAnaM bhramarUpamapi sambhavatyeva / tathA ca bhramarUpajalajJAnapakSe sAdhyAbhAvena bAdha ityarthaH / iti doSaM mUlakAro manasi vicArya vivakSAM karoti-atreti tathA ca 'bhramarUpe jJAne' iti vivakSitaM pakSatvaM nAstyeva / tasyaiva bhramajJAnasya phalavatpravRttijanakatvAbhAvAdityarthaH / yAthArthyamiti mUlam / atra prAmANyapadena pramAkaraNatvaM nocyate, kintu yathArthatvameva / smRtyeti mUlam / smRtau phalavatpravRttijanakatvarUpo heturvatate, paraM sAdhyaM pramAkaraNatvarUpaM nAstIti vyabhicAro na syAt / prAmANyapadasya yathArthatvasya vivakSaNAt / tathA ca smRtau yathA 1. B tatra. 2. B -padazaktigraho kAle. 3. B omits militA ca. 4. B na sambhavatyeva / 2010_05 Page #204 -------------------------------------------------------------------------- ________________ 163 tarkataraGgiNI phalavatpravRttijanakatvarUpo heturvartate tathA tadvati tatprakAratvarUpaM sAdhyamastIti bhAvaH / bAdhApatterityapi dRSTavyamiti jalAdijJAne pramAkaraNatvarUpasAdhyAbhAve bAdha ityarthaH / ___ atha mImAMsako naiyAyikaM prati zaGkate-nanviti tathA ca yatra kSaNe pravRtti na jAtA'gre ca pravRtti bhaviSyati, tasminnapi kAle kadAcijjJAnasya prAmANyaM gRhyata iti naiyAyikenApi svIkriyate / abhyAsadRzApannakAle pravRtteH pUrvamapi prAmANyaM gRhyate / atha ca samarthapravRttijanakatvaliGgavyatirekeNApi prAmANyaM kathaM gRhyeta ? tatra hetorabhAvAt / atha cAnena liGgena prAmANyagraho na sambhavati / tadvyatirekeNApi kAryasambhave kAraNatAvyabhicAra ityAzaGkArthaH / svata eveti / tathA ca prAmANyasya svatastvamucitamiti bhAvaH / / naiyAyikaH samAdhatte anabhyAsadazeti / tathA cAnabhyAsadazApannaM yadajJAnaM sa pakSaH / anabhyAsadazApanatvaM vyutpAdayati-anavadhRteti anavadhRtaM-anizcitaM yatprAmANyaM tatsajAtIyatvam / tathA ca yajjalajJAnaM jAtaM tatra yatprAmANyaM tatrAnavadhRtasajAtIyatvaM tiSThatyeva / yatra jJAne prAmANyanizcayo na jAtastad sajAtIyatvam / sAjAtyaM tadadhikaraNaM jJAnatvena / tathA naiyAyikairapi anuvyavasAyena prAmANyaM vissyiikriyte| iti' svIkriyate'bhyAsadazAyAmeva / yathA prathamato ghaTe'numitijJAnaM jAtaM tadanantaraM ghaTamahaM jAnAmItyanuvyavasAyo vRttaH, tadanantaraM dvitIyAnuvyavasAyena prAmANyaprakArakaM jJAnaM jAyate-yathA 'idaM jJAnaM pramA'-ityabhyAsadazAyAm / etAdRzajJAnasAdhAraNaH pakSo na kriyate / kintvanabhyAsadazApannasya jJAnasya pakSatvam / tathA cAnabhyAsadazApannajJAnasya prAmANyamanumAnenaiva gRhyate / / __ abhyAsadazeti - vicArayati / avadhRteti / jJAtaprAmANyaM sajAtIyatvaM sajAtIyapadaM ca yena dvitIyAnuvyavasAyena prAmANyaM viSayokriyate, tatra yA vartate jAtiranuvyavasAyatvaM sA tu prathamAnuvyavasAye'pi tiSThati / tathA ca prathamAnuvyavasAyo'nabhyAsadazApanno bhavati / abhyAsadazApannastu tadaiva yadA dvitIyAnu vyavasAyasyotpattirbhavati, nAnyatheti / sajAtIyapadenaivaitAvAnarthaH prApyate / . ayamatra bhAvaH-yatrAnuvyavasAyadvayatrayAdikaM jAtaM tatrAnuvyavasAyenaiva prakAraprAmANyaM gRhyate / yatra vyavasAyamAnaM tatrAnumAnamAtreNeti hRdayam / atredaMtvamiti / pUrvamImAMsakamataM vyutpAdayati / prabhAkarANAmiti / tathA ca prAbhAkAramate svaprakAzarUpaM yajjJAnaM tena yathA svasvarUpaM gRhyate tathA svaprakAzatvAt prAmANyamapi 1. B omits tathA ca. 2. B omits iti svIkriyate. 3. B -vyavasAyidvaya.. ____ 2010_05 Page #205 -------------------------------------------------------------------------- ________________ 164 tarkataraGgiNI tenaiva gRhyate / tanmate prAmANyaviSayakajJAnasyAyamAkAra ityAha-sarvasyeti / tathA ca ghaTatvena ghaTamahaM jAnAmItyatra dvitIyArtho ghaTamiti vizeSyam / tRtIyArtho ghaTatvenetirUpaH prakAraH / tathA ca ghaTatvavati ghaTatvaprakArakatvarUpaM prAmANyaM bhAtameva / nanu ghaTatvaprakArakatvaM ghaTavizeSyakatvaM jJAne viSayo bhavatIti tathA ca prAmANyaM na gRhItameveti ceta, ata Aha-ghaTavizeSyatve satIti satyantaM yatra paTe ghaTajJAnaM jAtaM tatra ghaTatvaprakAratvamastIti bhrame'tivyAptiH syAt / ataH satyantam / tathA ca tasya ghaTavizeSyatvaM nAsti / tatra pttvishessyktvaat| tasya ceti / tathA cedaM yathA ghaTatvena ghaTaM jAnAmIti pratItirjAyate tadA prAmANyagraho jAta eveti svatastvaM prAmANyasyeti siddhm| bhATTamate hArdai darzayati-bhATTAnAmiti' jnyaattaatvlinggjnyaanumiterymevkaarH| yathA ghaTaM ghaTatvena jAnAmi, ghaTatvavati ghaTatvaprakArakajJAnajanyajJAtatAzrayatvAt / yatra yatra ghaTatvavati ghaTatvaprakArakajJAnajanyaviSayatvAbhAvaH', tatra tatra ghaTatvavati ghaTatvaprakArakajJAnajanyajJAtatAzrayatvAbhAvaH / yathA paTa iti / tadanantaraM parAmarza:-yathA ghaTatvavati ghaTatvaprakArakajJAnaviSaya (tva)vyApya ghaTatvavati ghaTatvaprakAraka jJAnajanyajJAtatAzrayatvavA-nayamitirUpaM. tadanantaramanumitirjAyate-ghaTaM ghaTatvena jAnAmItyetAdRzI / atrApi dvitIyArthasya vizeSyatvAt tRtIyArthasya prakAratvAt / tenAsyAmapyanumitau ghaTatvavati ghaTatvaprakArakatvarUpaM prAmANyaM bhAtameva / etatspaSTayatijJAne iti / jJAnasya yajjJAnamanuvyavasAyo'numitirUpaM vA gusmate tatsvarUpaM vA tadvizeSyakatvarUpa prAmANyasyedameva nirNAyakam / tannirNayArthametadanyA sAmagrI na kalpyate / prAmANyanirNAyakasya jJAnajJAnAtiriktasyAbhAvAt / jJAnajJAnAtiriktena vastunA'numAnAdinA naiyAyikAbhimatenAgrahaNAt / nanvagraha eva kathamiti cet, tAdRzAnumAnAt / pUrvameva prAmANyagrAhakasAmagrIsattvena pakSajJAnAdirUpasAmagrIsattvAt prAmANyagrahAt / tathA ca siddhisattve'numiti na jAyate / tatra pksstaabhaavaaditi| murArIti / tAhageveti anuvyavasAyo'pi ghaTatvena ghaTaM jAnAmItirUpa eva prAmANyazarIra ghaTakIbhUtAH6 ye padArthAH ghaTaghaTatve etayo sambandhaH punarghaTatvIyatvaM ghaTanirupitavizeSyIyatvaM ghaTatvanirUpite samavAyanirUpitasaMsargIyatvamityete padArthA bhavanti prAmANyazarIraghaTakIbhUtAH / eteSAmanuvyavasAye bhAsamAnatvAtprAmANyaM bhAsata iti mImAMsakamatahArdam / ___ atra tArkikAH vadanti-yadi pravRtte pUrvameva prAmANyaM svata eva gRhyate tadA ghaTAdijJAnAnantaraM 1. B omits ca. 2. B omits paTa. 3. This pratIka is not found in ta. bhA. pra. 4. B -numitira. 5. B omits janya. 6. B bhUyaH. 2010_05 Page #206 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 165 prAmANyasandeho na syAt / bhavanmate prAmANyasya nizcitatvAt / nizcite prAmANye sandeho na syAt / na ceti / tathA ca prAmANyasandehaH / prAmANyasya yajjJAnaM tatra yatprAmANyaM tatsandehAt / vyavasAyaniSThaprAmANyasyApi sandeho bhavati / tathA ca prathamato ghaTo'yamiti jJAnaM jAtam, tadanantaraM dvitIye kSaNe ghaTaM ghaTatvena jAnAmItyanuvyavasAyaH / anenAnuvyavasAyena ghaTo'yamiti vyavasAyarUpaM yajjJAnaM tanniSTha prAmANyaM viSayIkriyate / tathA ca vyavasAyaniSThaprAmANyasya jJAnamanuvyavasAyarUpam / tanniSThaM- anuvyavasAyaniSThaM prAmANyamanyadeva vyavasAyaniSThaprAmANyAdatiriktameva / tathA cAnuvyavasAyaniSThaprAmANyasya prathamataH sandeho jAyate / ghaTaM ghaTatvena jAnAmItijJAnaM pramANam / na cetyAkArakaH anuvyavasAyaniSThaprAmANyasyAnizcitatvAt / tathA ca vyavasyAyaniSTha prAmANye nizcite'pi vyavasAyaniSThaprAmANyajJAnaM yadanuvyavasAyarUpaM niyataprAmANyaM tatsandehAhita- tatsandehakRtavyayavasAyaniSThaprAmANyasyApi sandeho bhavatIti na ca vAcyam / tatrApIti / vyavasAyaniSThaprAmANyaviSayakAnuvyavasAyAdau api bhavanmate prAmANyasandehAnudayAt / yayA yuktyA vyavasAyaniSThaprAmANyaM svato grAhyamityuktaM, sA yuktiratrApyanuvyavasAye'pi tiSThati / gurUmate prAmANyaM svAzrayeNaiva viSayIkriyate / tathA cAnuvyavasAyaniSThaM yatprAmANyaM tasyAzrayo bhavatyanuvyavasAyastenaiva svaniSThaM prAmANyaM viSayIkriyate / tato'nuvyavasAyaniSThaprAmANyasyApi nizcitatvAt / tathA ca prAmANyajJAnaniSThaprAmANyasya nizcitatvAt prAmANyajJAnaniSTha prAmANyasandehAbhAvena vyavasAyaniSThaprAmANyasandeho'pi na sambhavatIti bhAvaH / anyathA svajJAnAniSThaprAmANyasandehenApi yadi viSayasandehaH kriyate tadA bhUtale ghaTa iti jJAne prAmANyasandehAnantaraM bhUtale ghaTaye na veti sandehaH syaat| anyasandehAdanyasandeho na bhavati / tatrobhayakoTijJAnAbhAvAt / tathA ca prAmANyasya paratastve saMzayAnupapattireva bAdhikA / mImAMsakaH saMzayopapatti prakArAntareNa zaGkate na ceti / tathA ca sandehastrividhiH / ekaH samAnadharmadarzanajaH (1), anyo'sAdhAraNadarzanaja: (2) eko[: tRtIya: ]vipratipattijanyaH (3) / prathamo yathA- sthANurvA puruSo vetyAdau / atra sAdhAraNadharmo bhavatyuccaistvarUpaH / sa sthANupuruSasAdhAraNa iti (1) / dvitIyo yathA - zabdo nityo'nityo vA / 'atrAsAdhAraNadharmo bhavati nityatvAnityatvavyAvRttaH zabdatvarUpaH / tasya zabdAtirikte'nitye nitye vA'bhAvenAsAdhAraNa:' [2] / tRtIyo yathA jJAnaprAmANyamityAdau (3) / 1. A omits prAmANye. 2. A prAmANye'nyadeva. 3. B omits api. 4. Bomits anya 5 B - bhAvAditi / 6. B Omits atra and reads asA.. 7 B -dhAraNa iti / 2010_05 Page #207 -------------------------------------------------------------------------- ________________ tarkataraGgiNI atra tu' sandehaH-prAmANyasandehaH sAdhAraNadharmadarzanajJaH / sAdhAraNadharmastu jJAnaviSayatvarUpaH / tathA cAnuvyavasAye'pi yadyapi prAmANyaM nizcitameva, tathApi jJAnaviSayakatvarUpasAmAnyadharmamAdAya prAmANyasandeho bhaviSyati, samAnadharmadarzanarUpakAraNasya sattvAt / 166 idaM dUSayati-samAneti / yadi samAnadharmamAtreNApi sandeho janyate tadA sandehasya kutrApyucchedo na syAt / samAnadharmasya kasyApi kutracit sattvAt / tathA ca sarvatra sandeha eva syAt [na] nizcaya iti / upasaMharati tasmAditi / nyAyamate'yamupasaMhAraH - nizcite yaH sandehaH saH prAmANyasandehAdeva bhavati / yataH sandehaM pratyetAdRzaM jJAnaM pratibandhakaM bhavati / yathA cAha- aprAmANyazaGketi / tathA ca yatrAprAmANyazaGkAkalaGkazUnyo yo nizcayaH saH sandehaM prati pratibandhako bhavati / na tu nishcymaatrm| jAyate tatra yadyapi vizeSyarUpo nizcayastiSThati tathApi tatrAprAmANyazaGkAkalaGkazUnyarUpaM vizeSaNaM nAsti / tathA ca vizeSaNAbhAvaH / yato vizaSTibhAvo nizcayAbhAvo vartata eva / tathA cAbhyAsadazAyAM prAmANyasya svatograho prAmANyasandeho'prAmANya-zaGkAkalaGkazUnyarUpanizcayAbhAvena kartavyaH / tena sandehaM prati tAdRzaviziSTaM pratibandhakaM tAdRzAbhAvazca kAraNamiti sandeho'pyupapadyata eva / svatastvamidaM dUSayitvopasaMharati-tasmAdititi / tathA ca pUrvaM yaduktaM rajataM rajatatvena jAnAmItyanuvyavasAye rajatattvavati rajatatvavizeSyakatvarUpaM prAmANyaM viSayo bhavatIti prAmANyasya svatastvam / idameva dUSayati- nanviti / yathedaM rajatatvena jAnAmItyeva lakSaNo'nuvyavasAya: 5 / na tu rajatalakSaNaM vizeSyaM rajatatvena jAnAmItyanuvyavasAyaH / tathA ca yathA tAdRzaM jJAnaM jAtaM tadA sandeho na syAdityuktaprAyam / tathA ca yadyapyanuvyavasAye rajatatvAdiprakArakatvaM viSayIbhUtaM bhavati tathApi dvitIyo aMzo rajatAdivizeSyakatvarUpo viSayo'nuvyavasAyena viSayIbhavatIti parata eva prAmANyaM sandehAnupapattyA svIkartavyamiti bhAvaH / iti prAmANyavyAkhyA / zrImannArAyaNamizrAtmajapuSkaramizramukhAdadhigamyavAcakaguNaratnagaNinA vyAkhyAtam [ pramANam ] / zrImadanavizAlAkhya svaziSyAdhItihetave / guNaratnagaNiH cakre TIkAM tarkataraGgiNIm // 1. B omits tu. 2. B omits yadyapi 3 B -rUpaprAmANyaM. 4. A tyevaM. 5. Pl. add na tu rajatalakSaNaM vizeSyaM rajatatvena jAnAmItyanuvyavasAyaH / 2010_05 Page #208 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 167 [16 ] // prameyapadArthanirUpaNam // atha sUtrasaMgatyoddezAnukrameNa prameyaprastAvAt prameyasUtraM-Atmeti / parasparaM prameyANAM padArthAvacchedakabhedamAdAya pRthaktvenopAdAnam / (I) AtmA / jAtitvamiti / sukhAdisamavAyikAraNatAvacchedakalakSaNaM vyaJjakatvenAtmatvaM jAtiH / sA tu pratyakSA / tasyA yogivyaktau vRttitvAt / anukUlatarkastu kAryakAraNabhAva eva / Atmatvena sukhatvAdinA ca kAryakAraNabhAvAvagamAt / ___ nanu paramAtmani IzvarAtmani kathamAtmatvam ? tatra sukhAdyabhAvAt, yadi tatra sukhamaGgIkriyate tadA tasyApi nityatvAduktarUpakAryakAraNabhAvAnurodhena tatrAtmatvaM jAti na sidhyatIti / atra tasya sukhe nitye pramANaM veda eva / yathA 'nityavijJAnamAnandaM brahma' iti Anandapadena sukhameva grAhyam / tatrApi nityatvasyAnvayAditi cet, na / Izvare''tmatvajAteranaGgIkArAt / athavA tatsAdhAraNaM jJAnecchAkRtyapi kAraNatAvacchedakatvena tatrApyAtmatvajAtiH sidhyati / sAmAnyagrahaNamiti / lakSaNaM tu AtmanaH Atmatvameva / tasyaivAsAdhAraNadharmatvAt / sAmAnyapadamAtmatvasya jAtitvabodhArtham / upAdhi(dhe)zca bhramanirAsaH kRtaH / nirbaadhksaamaanytvaat| tajjAtireveti bhAvaH / matubiti / idaM cAtmatvasya sambandhavizeSaNasamavAyasambandhena lakSaNatvadyotanArtham / tathA cAtmatvajAti samavAyItayAtmanaH lakSaNam / anyathA sambandhavizeSaNAtmatvaM lakSaNaM na kriyate / tadA''tmatvasya zarIrAdAvapi saMyuktasamavAyena vartamAnatvAt / AtmanaH idaM lakSaNaM kartuM na yuktam / Atmani saMyuktasamavAyena tasya vartamAnatvAt / na ca tayoriti / zarIratvendriyatvayo oNtitvaM nAsti / pRthivyAdinA jAtisAGkaryAt / yatra yatra pRthivItvaM tatra tatra zarIratvaM nAsti / ghaTAdAvabhAvAt / yatra yatra zarIratvaM tatra tatra pRthivItvaM nAsti / teja(jo)zarIre vyabhicArAt / ubhayoH, saGkara pArthivazarIre iti / tathA ca jAtisAGkaryAdevendriyatvaM na jAtiH / tejasatvAdinA sAGkaryAt / vibhuritIti / yadi zarIramAtmA syAt, tadA''tmano vibhutvaM na syAt / Atmanazca vibhutvaM yuktisiddham / tathAhi-'AtmA vibhuH, dezAntarasaMsthitavastubhojakatvAt', vyatirekI / anyathA Atmano vibhutvAbhAvena kAzmIradezotpannavastuno gurjarasthapuruSasya bhogo na syAt / tatrasthavastuno hi 1. B ca. 2. B nirbAdhasAmA.. 3. B -tvAt / grahaNamiti lakSaNaM cAtmane (naH ! )''tmatvameva / tasyovAda (?) (tasya yogAd !)jAtiriti bhAvaH / 2010_05 Page #209 -------------------------------------------------------------------------- ________________ 168 tarkataraGgiNI etad dRSTajanyatvameva niyAmakam / yad bhojakAdRSTenotpAditaM tasyaiva bhogAt / tathA cAdRSTasyAtmaguNatvAt adRSTasya dezAntarasthiti (ta) vastunA samaM sambandhAbhAvena kathamadRSTasya tajjanakatvam ? sambandhavyatirekeNa kAraNatvAbhAvAt / tathA kAryakAraNabhAvAnurodhenAdRSTavadAtmasaMyogarUpaH sambandho vAcyaH / ayaM ca sambandhaH Atmano vyApakatvavyatirekeNa na sambhavati / yadi cAtmA zarIramAtravRttireva bhavet tadA'dRSTAdAvAtmasaMyogaH taddezasthitibhojyavastunA sa[maM]na syAt / tathA ca zarIrAtiriktadeze'pyAtmanaH sattvAt vyApakatvam / adRSTasyAvyApyavRttitvenAtmatvAzraye yatra kutrApi sthiti rvAcyA / na ca dehAvacchinnAtmano vA'dRSTamiti vAcyam / Atmani kriyAbhAvAccharIrasya sakriyatvAt / zarIrAvacchinnAtmanyeva nAdRSTasattvam / tato vibhutvena hetunA AtmanaH zarIrAbhAvatvaM sAdhanIyam / 'Atmani zarIraM, vibhutvAt, kAlavaditi' / athavA vibhutvena hetunA nityatvaM sAdhanIyam / nityatvena hetunA zarIrAnyonyAbhAvaH / zarIraratvAtyantAbhAvaH sAdhanIyaH / anyathA yadyAtmano vibhutvaM nAsti kintu yAvaccharIravRttirAtmeti tadA Atmano madhyamaparimANavattvaM syAt / zarIravat / na ceSTApattiH / madhyamaparimANattvena ghaTAdivattasyAnityatvaM syAt / yathA - 'AtmA'nityaH, madhyama' parimANatvAt ghaTAdivat' / na cAtrApi iSTApattiriti vAcyam / tathA sati bAlakAderjAtamAtrasya stanapAne pravRttireva na syAt / pravRttiM pratISTasAdhanatAjJAnasyaiva kAraNatvAt / jAtamAtrasya tadAnImanubhavAbhAvena smaraNameva vAcyam / smaraNaM ca saMskAra vyatirekeNa na sambhavati / saMskArastu janmAntarIya eveti tasya nityatvamiti / nanvanayA yuktyA tasya dehavyatiriktatvaM sidhyatu / paramindriyavyatiriktvaM na sidhyatIti zaGkate zrotrasyeti / tathA ca zrotrasyAkAzAtmakatvena vibhutvAt, manasazca paramANutvena nityatvAt / tathA ca vibhutvena nityatvena ca hetunA indriyatvAbhAvaH sAdhayituM na zakyate / AkAzamanaso vyabhicArAt / vibhutvaM ca nityatvaM cAkAze'sti / tatrendriyatvAbhAvarUpaM sAdhyaM nAsti / karNazaSkulyavacchinnanabhasa eva zrotratvAt / tathA cendriyatvAbhAvasAdhane vibhutvaM nityatvaM ca heturvyabhicAra vRtta iti bhAvaH / * tathA cendriyatvAbhAvamAtmanaH prakArAntareNopapAdayati sa cetIti yathA cedamanumAnam'AtmA nendriyam mAnasapratyakSatvAt, sukhAdivaditi / ' indriyaM tu pratyakSaM na bhavati / tato'nukUlatarko'yam-'yadyAtmA indriyaM syAt, tadA mAnasapratyakSo na syAt / bhavati ca mAnasapratyakSaH, tasmAnnedriyamiti / ' - 'pratyakSamapIti / ahamiti mAnasajJAnaviSayatvena pratyakSatA / na cedaM zarIraviSayam / tathA sati mama zarIramiti bhedabuddhirnasyAt / jAyate ca bhedabuddhiriti ahamiti pratyakSaviSayo na zarIramiti / na 1. B - parimANatvena. 2. A repeats here the whole previous sentence. 3. B vRtti:. 4. Bomits the reading between pratyakSama.... zarIramiti / 2010_05 Page #210 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 169 cAhaM gauraH, sthUlaH kRzaH iti buddheH zarIraviSayatvamiti vAcyam / idRzapratIte rdhAntatvAt / bAdhakaM ca-yoginAM 'ca tathA pratItyabhAva eveti / vipratipattAviti-AtmA zarIrabhinno na veti vipratipattau zarIra bhinnasAdhanAyAmanumAnamAha ekendriyamAtreti / prathamato buddhAdInAM guNatvaM sAdhayati yatheti mUlam / anyathaikendriyagrAhyatvaM vartate / ghaTAdau cakSurindriyeNApi gRhyate sparzenApi gRhyate / tathA ca dviindriyaadigraahytve'pyekendriygraahytvmpystiiti'| ghaTadau tu hetusattve sAdhyaM guNatvarUpaM nAstIti vyabhicAraH / tathA ca mAtrapade datte vyabhicaravAraNaM vRttam / ghaTAdau ekendriyamAtragrAhyatvarUpo heturapi nAstIti bhAvaH / idaM ceti ekendriyamAtragrAhyatvamapi hetuH rUpatve vyabhicArI bhavati / rUpatvasya cakSurindriyamAtragrAhyatvAt / tatra ca guNatvarUpaM sAdhyaM nAstIti vyabhicAraH / tadvAraNAyAnityatve satIti vizeSaNaM deyamiti bhAvaH / tAvanmAtramiti / yadi "nityatvAdityeva hetuH kriyate tadA ghaTAdAvapi vyabhicAraH syAt / ato viziSTarUpo heturvAcya ityarthaH / dhvaMsAvacchinnasattAyogitvamiti / uktavyabhicAravAraNAyAnityatvasya vivakSAM karoti dhvaMsa iti / dhvaMsenAvacchinnAvyAptA sattA / tadyogitvaM tadasamavAyitvam / tathA ca rUpaprAgabhAve dhvaMsAvacchinasattAyogitvarUpamanityatvaM nAsti / sattAyAstatrAbhAvAt / tathA ca yatrAdhikaraNe sattA vartate tasya yo dhvaMsaH tasya yo pratiyogI so'nityarUpa iti / na tatreti rUpaprAgabhAvasya yadyapi dhvaMso vartate tathApi tatra sattAyogitvaM nAsti-iti kRtvA tatra heturapi nAstIti na vyabhicAraH ityaashngkaarthH|| idamapi dUSayati / viziSTo'pi hetu rghaTavizeSye vyabhicArI vRttaH / yathA yo ghaTazcakSurmAtragaucaro vRttastadanantaraM tasya nAzo jAtaH / tatra ghaTe dhvaMsAvacchinnasattAyogitve sati ekendriyamAtragrAhyatvarUpo hetustiSThati / sAdhyaM ca guNatvavarUpaM tatra nAstIti vyabhicAra ityAha-yo ghaTeti na ceti ekendriyamAtretyatra dvIndriyagrahaNayogyatA rAhityamityartho vivakSitaH / tathA cAyaM hetuH paryavasannaH / tathAhi dhvaMsAvacchinnasattAyogitve sati dvIndriyagrahaNayogyatArahitvAditi yadyapi pUrvoktaghaTavizeSe dhvaMsAvacchinasattAyogitvaM vartate tathApi dvIndriyagrahaNayogyatArAhityaM nAstIti hetorapyabhAvAnna vyabhicAra ityarthaH / dUSayati-atIndriyeti / tathA ca dvayaNukendriyAdau coktahetuH dhvaMsAvacchinnasattAyogitve sati dvIndriyagrahaNayogyatArAhityarUpo heturvartate / paraM tatra guNatvarUpaM sAdhyaM nAstItyarthaH / na ceti tathA ca dvayaNukAdau pratyakSatvaM nAstIti na tatra vyabhicAra iti bhAvaH / ekendriyeti / tathA coktarUpo vyabhicAro ghaTavizeSye tadavastha eva / dvIndriyagrahaNayogyatAvirahAbhAvavati ekendriyagrahaNayogyatA vartate eveti kRtvA heturvartate uktarUpaH / paraM guNatvarUpaM tatra sAdhyaM 1. B omits ca. 2. B grAhyamapya.. 3. B -guNarUpaM. 4. B anityatvA.. 5. B -'nitya iti / tarka.-22 2010_05 Page #211 -------------------------------------------------------------------------- ________________ 170 tarkataraGgiNI nAstIti vyabhicAra ityarthaH / atra hetumAha-vyAsajyeti / kadAcid bhavatA vaktavyam, ekendriyagrahaNayogyatA dvIndriyagrahaNayogyatobhayatvAvacchinna pratiyogitAko'bhAvo vAcyaH / yathA ghaTapaTau na staH ityanayA pratItyA ghaTapaTobhayatvAvacchinapratiyogitAko'bhAvo vyAsajyavRttidharmapratiyogitAko'bhAvo ghaTatvAvacchinnapaTatvAvacchinna pratiyogitAkAbhAvAvacchinna eva viSayIkriyate / ghaTavatyapi bhUtale ghaTapaTau na staH iti pratIterudayAt / tathA ca yadi ghaTatvAvacchinnapratiyogitAkAbhAvAdatirikto vyAsajyavRttidharmAvacchinnapratiyogitAko'tirikto na svIkriyate, tadA ghaTavati bhUtale ghaTapaTau na sta iti pratItirna syAt / na ca ghaTavati bhUtale ghaTapaTau na sta iti pratIti: paTAbhAvaviSayiNyeva, tatra ghaTavati bhUtale paTAbhAvasya sattvAditi vAcyam / tathA ca yadi ghaTapaTau na staH iti pratIti: paTAbhAvaviSayiNyeva tadA paTavati bhUtale ghaTapaTau na staH iti pratIti na(na)syAt / tatra ca paTasya sattvAt / paTatvAvacchinnapratiyogitAkAbhAvo vaktuM na zakyate / tatra paTasya vidyamAnatvAt / paTatvAvacchinapratiyogitAkAbhAvaM prati paTasattvameva virodhi / tathA ca yatra bhUtale paTo 'vartate tatra paTatvAvacchinapratiyogitAkAbhAvo na tisstthti| tathA cAtirikto dvitvAvacchinnapratiyogitAko'bhAvaH svIkartavya eva / tena dvitvAvacchinapratiyogitAkAbhAvaM prati dvitvAvacchinna pratiyogitAkAbhAva sattvaM virodhi / tathA ca yatraikapadArthoM vartate tatra dvitvAvacchinapratiyogyasattvena tadavacchinapratiyogitAkAbhAvaH sthAsyatyeva / tathA ca ghaTavati bhUtale ghaTapaTau na staH iti pratItau ghaTapaTobhayAbhAvaviSayo bhavati / tathA ca "vyAsajyavRttidharmAvacchinnapratiyogitAkAbhAvo'tirikto navInai: svIkriyate / viziSTAbhAvavaditi / vyAsajyatvaM nAma yaddharmAzrayaniSThAtyantAbhAvapratiyogitvam / idaM ca ghaTatvAdau nAsti / ghaTatvasya ghaTatvAzraye ghaTe ghaTatvAtyantAbhAvasya virahAt / / idaM ca dvitve vartate / dvitvasyAzrayau bhavataH ghaTapau / ghaTaniSThAtyantAbhAvasya pratiyogitvaM bhavati ghaTe / yadyapi ghaTapaTobhayatvaM samavAyasambandhena vartate tathApi paryAptAkhyasambandhena ghaTe dvitvaM nAstIti ubhayatvaM vyAsajyavRttidharmo bhavati / na ca ghaTamAtre'pi dvitvaM vartate eveti vAcyam / tathA sati yatra bhUtale eka eva ghaTovartate tatra bhavanmate ghaTamAtre dvitvasya vartamAnatvAt dvau ghaTau iti pratIti bhvtu| na jAyate ca tathA prtiitiH| __ tasmAdityekatra paryAptAkhyasambandhena vyAsajyavRttidharma ubhayarUpo nAstIti vyAsajyavRttidharmAvacchinnapratiyogitA[kA] bhAvo'tirikta eva, tathA prakRte'pi "ekendriyagrahaNayogyatAvatyapi 1. B -bhAvavad bhinna eva. 2. nAsti (?). 3. B omits tena. 4. B vyAsajyadharmAva.. 5. It is viziSTAbhAvatvAta in ta. bhA. pra. 6. B ubhayaM. 7. PI. add ekendriyagrahaNayogyatobhayatvAvacchinnapratiyogitAkAbhAva. 2010_05 Page #212 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 171 vyAsajyavRttidharmAvacchinapratiyogitAkAbhAvo'yaM tiSThatIti uktaghaTa vizeSe na vyabhicAra ityAzaGkArthaH / ekendriyagrahaNeti-tathA ca pratyakSatve sati dvIndriyagrahaNayogyatArahitatvAditi hetuH / vizeSyadalaM tu ghaTadAvativyAptivAraNAya / satyantaM ca dvayaNukAdau vyabhicAravAraNAya / vyabhicAramuddharati ekendriyate' - tathA ca yadyapi ghaTe ekendriyagrahaNayogyatA vartate tathApIndriyadvayagrahaNayogyatAviraho nAstIti / ghaTAdau yathA sAdhyaM nAsti tathA heturapi tatra nAstIti bhAvaH / ekendriyagrahaNayogyatA kutrApi nAsti manaso'pyatIndriyatvAt / samAdhatte-ekendriyagrahaNeti yadyapi dvitvAvacchinaH pratiyogitAko'bhAvo nAsti tathApi viziSTAbhAvo vAcyaH / tathA caikendriyagrahaNayogyatA viziSTatvAparendriyagrahaNayogyatA, tasyAH abhAvaH / ayamabhAvo viziSTAbhAvo bhavati / tathA ca vyabhicAro na bhavati / ghaTAdau tu tatra ekendriyagrahaNayogyatA'pi vartate / dvIndriyagrahaNayogyatA'pyasti / tadAhitvaM nAsti / tathA ca ghaTAdau viziSTArebhAvarUpoheturapi nAstIti na vyabhicAraH / tathA ca viziSTAbhAvastatraivAyAti yatra vizeSaNAbhAvo, vizeSyAbhAvo vA ubhayAbhAvo vA / rUpAdau tu viziSTAbhAvo vartate / rUpAdau ekendriyagrahaNayogyatA viziSTA / ekendriyagrahaNayogyatAyA abhAvo vartate / atra yadyapi rUpAdAvekendriyagrahaNayogyatA vizeSarUpA tiSThati paraM tathApi dvIndriyagrahaNayogyatA vizeSyarUpA naasti| tathA catra vizeSyAbhAvaprayukto viziSTA bhAva iti / na ceti / tathApi prabhAkarmaNi prabhAcalanAdau vyabhicAraH / tatra yadyapi prabhAkarmaNi 'cakSurUpaikendriyagrahaNayogyatA vartate tathApi tatra dvIndriyagrahaNayogyatA nAstIti heturvartate / hetustu viziSTAbhAvarUpaH / guNarUpatvaM ca tatra sAdhyaM nAstIti vyabhicAraH / uddharati-karmAnyatveneti / prabhAyA iti / yanmate prabhA'pratyakSA tanmate prabhAkarmApratyakSam / tathA ca hetusattve prabhAkarmaNi na vyabhicAraH / anyatheti yadi prabhA'pratyakSA, na bhavati tadA prabhAyAmeva vyabhicAro bhavati / prabhAyAH cakSurmAtra grAhyatvena vyabhicAraH syAt / kimarthaM karmaparyantadhAvanam ? tathA ca prabhA'pratyakSaiva sviikrtvyaa| tatkarma apyapratyakSameva svIkartavyam / tena prabhAkarmaNi hetusattvena na vyabhicAra ityanyamatArthaH / __ tayoriti / buddhyAdInAM guNatvaM siddham / tadanantaraM guNena guNyanumAnasvIkartavyam / tathA ca buddhyAdayo dravyAzritAH guNatvarUpAdivat / tena buddhyAdiguNena tadAzrayodravyasiddham / tataH 1. B -vizeSye. 2. This pratIka is not found in ta.bhA.pra. 3. B bhAvo bhavati / rUpe heturapi. 4. B omits ubhayAbhAvo vA. 5. B cakSuSaikendriya. 2010_05 Page #213 -------------------------------------------------------------------------- ________________ 172 tarkataraGgiNI parizeSAnumAnenAtmarUpamadRSTa(maSTa)vyatiriktaM dravyaM sidhyatIti / tathA ca guNino guNenAnumAnaM krtvym| tatrAyaM zaGkate-nanviti / guNaguNinorasamAnAdhikaraNatvAd parasparaM vyAptireva nAsti / yathA ghaTarUpaM bhavati guNaH, ghaTo bhavati guNI / anayoH sAmAnAdhikaraNyaM nAsti / ghaTe rUpamasti ghaTastu kapAle ityrthH| guNazceti / tathA ca guNo guNyAzrito guNatvAt / rUpAdivat / idaM 'yuktamanumAnam / paramidaM pUrvoktamayuktam / - AtmA guNI guNAt / ityevamukte samAnAdhikaraNyaM bhavatyeveti / bhuutsaabndhitveti| atra buddhyAdInAM pakSatvam / tattu pakSe guNasyApyantarbhAvaH / tathA ca na kartavyameva / yathA buddhyAdiguNA na bhUtagaNAH iti na kartavyam / buddhyAdiguNA iti kRte buddhyAdikaM pakSatAvacchedakaM bhavati / pakSastu guNA ityeva / tathA kRte guNeSu bhUtasambandhitvena bhUtasambandhitvaniSedhaH kartumazakyaH / iti buddhAdaya ityeva pakSaH / mAnasamiti / yathA ghaTadirUpe pratyakSatvaM tiSThati tatra bhUtaguNatvAbhAvakarUpaM nAstIti vyabhicAraH syAt / tadvAraNAya mAnasapadam / teneti cAkSuSaM yatpratyakSaM tanmanojanyamapi bhavatIti vyabhicAravAraNAya mAnasapratyakSatvAditi manomAtrajanyapratyakSatvaM nAsti / / buddhyAdInAM bhUtaguNatvaM niSedhya digadiguNatvaM dUSayati / nApIti mUlam / avishessgunneti| yatra vizeSaguNatvaM tatra digAdiguNatvaM nAsti / digAdiSu ca sAmAnyaguNA eva / tathA ca buddhyAdInAM vizeSaguNatvena na digAdiguNatvam / vizeSaguNatvaM caikendriyamAtragrAhyatvam / mAtrapadaM caikatvAdInAM vizeSaguNatvavAraNArtham / anyathaikatvasaGkhyAyAM dvIndriyagrAhyatve'pyekendriyagrAhyatvasattvAdativyAptiH syAt / buddhyAdInAM vizeSaguNatvaM sAdhayati guNatva iti mUlam / tadapIti jAtamAtra vinaSTaghaTasaGkhyAM cakSurmAtra gRhItatvAditi vyabhicAro na syAt / tathA''ha indriyagrahaNeti / prabhAsaGkhyAyAmiti prabhAsaGkhyA ekatvAdirUpA / asyAyamarthaH-manomAtrajanyapratyakStvAditi rUpAdau vivakSAM karoti-dvIndriyeti-dvIndriyagrAhyo guNaH, tadgatA yA guNatvavyApyA jAtiH, tadrAhityam / tathA ca guNatvAvyApyA jAti: ekatvAdiH, tadrAhityaM buddhyAdau manomAtragrAhyatvAt / tathA ca saGkhyAvizeSe prabhaikatvAdau na vyabhicAraH / tatra dvIndriyagrAhyatvaM- yo guNaH ghaTaikatvAdiH tanniSThAguNatvavyApyA jAtirekatvarUpA, tadrAhityarUpo hetuH prabhaikatve nAsti / tathA ca prabhaikatve yathA vizeSaguNatvaM sAdhyaM nAsti tathA heturapi dvIndriyagrAhyaniSThaguNatvavyApya jAtirAhitvaM nAsti / dvIndriyagrAhyaguNo bhavati ghaTaikatvAdiH / taniSThA yA guNatvavyApyA jAtirekatvarUpA, tadrAhityaM prabhaikatve nAsti / tatraikatvasya 1. B prayuktam. 2010_05 Page #214 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 173 vartamAnatvAt / tiSThati cAyaM pakSe buddhyAdau vizeSaguNe / dvIndriyagrAhyo bhavati guNaH ekatvAdiH / tanniSThA guNavyApyA jAtirbhavati ekatvarUpA / tadrAhityaM buddhau vartate / buddherekatvAbhAvAt / vyApyapadaM cenna dIyate tadA svarUpAsiddho hetuH syAt / dvIndriyagrAhya-guNatvajAtirAhityamityeva hetuH kriyate, tadA pakSe buddhyAdau hetu rnAstIti svarUpAsiddhaH syAt / tadvAraNAya vyApyapadam / tathAhi - dvIndriyagrAhyaguNo bhavati saGkhyAdikam / tanniSThatayA guNatvarUpA jAtiH / tadrAhityaM buddhyAdau nAstIti svarUpAsiddhaH syAt / vyApyapadadAne na bhavati / guNatvaM ca guNatvasyAvyApyaM na bhavati / yadyapi bhedenApi vyApyavyApakabhAvaH sambhavati tathApi bhedenAtra vyApyavyApakabhAvasya vivakSaNAt / tathA ca dvIndriyagrAhyaguNatvavyApyajAtirbhavatyekatvAdirUpA, na guNatvarUpA' / tadrAhityasya buddhyAdau vartamAnatvAditi / evaM ceti dvIndriyagrAhyaguNatvavyApyajAtirAhityarUpe hetau kRte guratve vyabhicAraH 2 / etAdRzahetutve vizeSyaguNatvarUpasAdhyasattve vyabhicAra ityarthaH / pratyakSatve iti tathA ca pratyakSatve sati dvIndriyagrAhyaguNatvavyApyajAtirahitatvAditi paryavasanno hetuH / gurutvaM ca na pratyakSam / na cezvareti IzvarabuddhyAdau heturnAsti / tasya pratyakSatvAbhAvAditi bhAgAsiddhi / " samAdhatte - pratyakSeti pratyakSA yA guNatvavyApyA jAtiH, jJAnatvaM tattvaM tattve sati dvIndriyagrAhyaguNatvavyApyajAtirAhityatvAditi hetuH paryavasannaH evaM sati gurutve na vyabhicAraH / tatra yadyapi dvIndriyagrAhyaguNatvavyApyajAtirAhityaM vizeSyadalaM tiSThati tathApi pratyakSaguNatvavyApyajAtimattvaM gurutve nAsti / gurutvasyApratyakSatvAt / evaM cezvarabuddhAvapi bhAgAsiddhirna bhavati / tatra pratyakSaguNatvavyApyajAtimattve sati dvIndrigrAhyaguNatvavyApyajAtirahitatvaM hetustiSThati / sAdhyamapi vizeSyaguNatvaM tiSThati / Izvarabuddhau ca pratyakSaguNatvavyApyajAtirjJAnatvarUpA'sti / bhAgAsiddhirnAma padasyaikedeze hetoravartanamiti / nanu pratyakSaguNatvavyApyajAtimattvAdityeva hetuH, kartavya iti cet, na / tathA sati saMyogAdau vyabhicAraH syAt / saMyoge pratyakSaguNatvavyApya jAti saMyogatvaM vartate / tatra vizeSyaguNatvarUpaM sAdhyaM nAstIti vyabhicAraH syAt / "tadvAraNAya dvIndriyetyAdi na vizeSyadalam / saMyogasyApi dvIndriyaguNagrahaNayogyatAvattvAt / tathA ca tatra na vyabhicAraH / evaM guNatveti mUle ca guNatve iti vizeSaNaM dattamasti tadapi na dAtavyam / tad dAnaM ca ghaTAdau vyabhicAravAraNArtham / pratyakSetyAdi ghaTAdau vyabhicAra eva na bhavati / tatra 1. B guNatvArUpA. 2. Bomits vyabhicAraH / 3. B - saMyogatvarUpatvaM. 4. B omits the reading between tadvAraNAya.... vizeSyadalam. 2010_05 Page #215 -------------------------------------------------------------------------- ________________ 174 tarkataraGgiNI pratyakSaguNatvavyApyajAtimattvAbhAvAt / tatra guNatvAbhAvena tadvyApyajAtimatvAbhAvAt / na ca dharmAdAviti dharmAdharmAdau pratyakSaguNatvavyApyA jAti sti / dharmatvAdharmatvayorapratyakSatvAt 'bhAgAsiddhiH / pakSaikadeze hetorabhAvAdityarthaH / apakSatvAditaH tathA ca buddhyAdInAmicchAntAnAmeva pakSatvamata eva siddham / buddhyAdayo vizeSaguNAH, pratyakSaguNatvavyApyajAtimattve sati dvIndriyagrAhyaguNatvavyApyajAtirahitatvAt, rUpavaditi / buddhyAdInAmanenAnumAnena vizeSaguNatvaM siddham / itaH paraM kaizcita dravyAzritattvaM buddhyAdInAM sAdhyate / ityAha-prayogazcetIti / atreti anumAnakhaNDe vyatirekagranthe yathA buddhyAdayaH / ityanumAnena kiJcid dravyaM buddhyAdInAmAzrayatvena siddham / tadeva pakSaH / tathA ca tadravyamaSTadravyANi pRthivyAdimanaHparyantAnyAtmAnaM vihAya-tadatiriktatvaM pRthivyAdyaSTadravyatiriktatvam / tatra buddhAzraya sAdhyate / kena ? tadavRttitvarUpeNa hetunA / tathA ca'buddhyAzrayIbhUtaM dravyamaSTadravyAtiriktam, tadavRttitvarUpeNASTadravyAvRttidharmavRttitvAt; guNavat / ' guNe hi aSTadravyAvRtti guNAtvarUpadharmatvaM vartate / aSTadravyAtiriktatvarUpaM sAdhyamapyasti / tathA cAnenAnumAnenASTadravyAtiriktaM dravyaM siddham / dravyatvena rUpeNedAnI vyatirekyayanumAnenAtmaprakArakabodhaviSayIbhUtaM dravyaM sAdhayati / tadAzriteti-AtmAzritatvam / tathA ca mUle prayogaH / yathA hetuHyathA pRthivyAdhaSTadravyAzritatve sati guNatvAt / satyantatAdAne rUpe vyabhicAraH / rUpatvAdau vyabhicAravAraNArthaM guNatvAditi bhAvaH / zabdasAmyene]ti anvayavyatirekikevalavyatirekiNoH zabdasAmyaM paJcamyAdirUpam / gauravamiti tathA cAtmano yadi madhyamaM parimANavattvaM tadA'nena hetunA'nityatvaM - etadeva gauravamityarthaH / evaM 'cAtmani utpattiH kalpanIyA / samavAyikAraNAdikalpanAyAM gauravamiti bhAvaH / ekasminniti - tathaikasminnevAtmani ekasminneva kAle sukhaduHkhayoranutpAdenAnayorekakAlAvacchedenAnubhavo na sambhavatIti' / (II) zarIralakSaNe bhogaH / yathAzrutaM mUloktaM bhogalakSaNaM na sambhavatIti TIkArthaH / yadhucyate 'ekatarAnubhavo bhogaH' iti, tadA ca pratyekamavyAptiH / tathA cobhayathA'pi mUloktaM bhogalakSaNaM duSTameveti manasi kRtvA'nyathA bhogalakSaNaM karoti-sAkSAtkArasAmagrIti sAkSAtkArasya yA sAmagrI, tatra niviSTo yo padArthaH, tanniSTho yo dharmo niviSTitarUpaH, tadvyApyA yotpattiH, tadvyApyA yA guNatvavyApyA jAtiH, "tadvayena dharmeNa 1. B bhAgAsiddheH / 2. A cAtmanaH. 3. B omits iti. 4. B sA dvayena. 2010_05 Page #216 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 175 sukhaduHkhAnugamaM kRtvA, 'tadIyo sukhaduHkhIyo yo laukikasAkSAtkAraH sa eva bhoga iti bhogalakSaNam / tathA ca prakRte sAkSAtkArasAmagrI sukhaduHkhasvarUpA / etatsAkSAtkAraM prati viSayatvenAnayorapi kAraNatvAt / tasyAM sAmagryAM niviSTo yo padArthaH viSayatArUpa:, tanniSTho yo dharmaH viSayatArUpa:, tad vyApyA yotpattiH sukhaduHkhayoH sAkSAtkAra' viSayaniSThA yathA yatra yatra sukhaduHkhanirUpitaviSayatvaM tatra tatra viSayatvasambandhena sukhadukhayoH sAkSAtkArotpattiH / iyamutpattiH sukhaduHkha niSThA (STha) jJAnasyotpattiH / tathApi yA guNatvasAkSAdvyApyA jAtiH sukhaduHkhatvarUpA tadvitvena sukhaduHkhayoranugamaH / tathA cAnena rUpeNa sukhaduHkhayolaukikasAkSAtkAraH sukhaduHkhAnubhavo mAnasarUpo sa eva bhoga ityarthaH / laukiketi yadi laukikapadaM na dIyate tadA'tItaM yad sukhaduHkhAdikaM tadanubhavo'pi bhogaH syAt / tasyApi jJAne(naM) sAmAnyalakSaNapratyAsattipravRttyA vartate iti tadvAraNArthaM laukika padam / tathA ca laukikasannikarSajanyo yaH sAkSAtkAra [rUpa: ] pakSa: [sa] eva sukhaduHkhaviSayako grAhyaH / sukhAditi tathA ca sAkSAtkArasAmagrIniviSTatA vyApyotpattimattvamAtreNaiva yadyanugamaH kriyate tadA jJAnavizeSTo'tivyApti rbhavati / yathA kasyacid ghaTaviSayakaM jJAnaM jAtaM yathA ghaTo'yamiti tasya ca sAmagrI ghaTo'pi bhavati / tanniviSTo dharmo ghaTanirUpitaviSayitArUpo ghaTaviSayakajJAne, tasya vyApyA yotpattiH etajjJAnaniSThaiva / tathA caitatjJAnasyApyanena dharmeNAnugamo vRttaH / tena yathA sukhaduHkhAnubhavo bhogo bhavati tathA etajjJAnAnubhavo'pi bhogaH syAt / tadvAraNArthaM vyApyaguNatva sAkSAdvyApyajAtimattvam / tathA caitajjJAnatvaM tu guNatvasAkSAdvyApyA jAti rna bhavati jJAnatvarUpA tasya tathA cAnena dvitIyabhAgena jJAnavizeSavAraNaM vRttam / nanu guNatvasAkSAd"vyApyatvaM kasya vizeSaNamH yadyucyate utpatteH, tadA'sambhavaH; yathotpatterghayadAvapi vartamAnatvAt, yatra ca guNatvasAkSAd vyApyajAtimattvaM nAsti / tato guNatvasAkSAdvyApyatvamutpattivyApyajAtervizeSaNam / 'sukhaduHkhaniSThaiva jJAnasya yotpattistasyAM vyApyA yA jAtistasyAM vizeSaNam / tathA ca pratizarIraM vijAtIyaM jJAnamutpadyate / yatra zarIraM vizeSye sukhaghaTAdisamUhAlambanAtmakaM jJAnaM vRttam, tadviSayatA yathA sukhe vartate tathA ghaTe'pi vartate / tadvyApyotpattiH sukhaghaTaniSThA, tadvyApyA yA jAtiH, sukhatvaM ghaTatvaM vA tadavacchinnAnubhavo bhoga iti paryavasannam / tadA ghaTaviSayakajJAne'pi ativyAptireveti / tadvAraNArthaM guNatvasAkSAdvyApyatvaM jAtervizeSaNaM na tUtpatteH / etadupari zaGkate - yadIti etAdRzaM jJAnaM notpadyate / yathA'haM sukhI tathA'haM ghaTItiH 1. B tadA. 2. B sAkSAtkAraniSThA. 3. B yathA 4. B sAdhyavyApyA ( ? ) - 5 B sukhaduHkheti tathaiva jJAnasya. 6. B vizeSaNaM kRtyaM na tU. 7. A omits 'haM. 2010_05 Page #217 -------------------------------------------------------------------------- ________________ 176 tarkataraGgiNI kasyApyanubhavo nAsti / tadA guNatvasAkSAdvyApyatvaM na dAtavyameva, kintu guNatvavyApyajAtimattvameveti / tathA ca sukhadukhobhayaniSTha eko'nugato dharmaH samAnItaH / tena dharmeNa tathAvidho'nubhavo vAcyaH / athavA lAghavAt sukhaduHkhAnyatvamevAnugato dharmo grAhyaH / athavA sukhatvAbhAva viziSTaduHkhatvAbhAvAbhAvarUpo'nugato dharmaH / ayaM ca dharmo viziSTAbhAvarUpa: sukhaduHkhobhayaniSTha eveti dhyeym| (III) zarIram / zarIrAvayava iti zarIrasya lakSaNaM mUlakRtA kRtam / yadavacchinno''tmani sukhaduHkhAnyatarAnubhavo jAyate tadeva zarIramiti / zarIrAvayave 'hastAdAvativyAptaM hastAdyavacchedenApi sukhaduHkhAdyanubhavAt / tadvAraNArthamantyAvayavapadam / tathApi mRtazarIramantyAvayavitvaM vartate / kAryadravyAnArambhakatvAt / paraM tadanavacchedena bhogo na jAya[te] ityavyAptiH / na ceti - prAkkAlAvacchedena tasyApi bhogAyatanamastIti nAvyAptirityuddhAraH / tathApyavyApti dRDhayatipariNAmabhedeneti / tathA ca mRtazarIrasya prAkkAlAvacchedenApi bhogAyatanatvaM nAstyeva / pUrvakAlInazarIrApekSayA mRtazarIrasya bhinnatvAt / tatra hetupariNAmabhedena kAryabhedasvIkArAt / tato maraNottarakSaNe mRtazarIraM parimANA(NAmA)ntareNopacitaM vA bhaviSyatIti / tatra bhogAyatanatvAbhAvAdavyAptirevetyAzaGkArthaH / vivakSAM karoti-prayatneti prayatnasya kAraNIbhUto yo mana:saMyogastavRttirvartate yA jAti: saivAntyAvayavimAtravRttiryA jAtiH, tadvattvaM zarI[ra] lakSaNam / prayatnakAraNIbhUto mana:saMyogaHzarIramanaHsaMyogaH tadAzrayIbhUtaM bhavati zarIram, tadvRttiryA jAtiH zarIratvalakSaNaM', sA cAntyAvayavimAtravRttirapi bhavati / tadvattvaM zarIramAtre tiSThatIti lakSaNArthaH / nanu manasyavyAptiriti cet, na / antyAvayavipadenaiva tasya vAraNAt / manaso'vayavitvAbhAvAt / mRtazarIre'pIdaM lakSaNaM gacchati / tatsAdhAraNyArthameveyaM vivakSA / prayatnakAraNIbhUto'smadAdizarIramanaH saMyogaH / tadAzrayo'smadAdizarIram / tadvRttitve satyantAvayavimAtravRttirjAti bhavati / ya[t]zarIratvaM yathA''smadAdizarIre vartate tathA mRtazarIre'pi zarIratvajAtisattvAt sAdhAraNyam / ghaTAdAviti prayatnakAraNIbhUtamana:saMyogavat vRttIti bhAgo ghaTAdAvativyAsivAraNArtham / antyAvayavimAtravRttirjAtirghaTatvarUpA tatrApyastItyativyAptiH / yadyapi paNDamana:saMyogo ghaTAdiSu vartate tathApi saH prayatnakAraNIbhUto na bhavatIti / 1. B -niSTha. 2. B omits hastAdAvativyApta. 3. B tadvattaM. 4. B zarIralakSaNA. 5. B zarIralakSaNe. 2010_05 Page #218 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 177 pRthivItvAdineti - yadi mAtrapadaM na dIyate tadA pRthivyAdAvativyAptiH / prayatnakAraNIbhUto bhavati zarIramanaHsaMyogaH / tadAzrayIbhUtaM bhavati zarIram / antyAvayavivRttirjAtistavRttizarIravRttiH bhavati pRthivItvam / tadvattvaM pRthivImAtre tiSThatItyativyApti / evaM jalatvadravyatvAdikamAdAyAtivyApti rbodhyA / mAtrapade datte tu pRthivItvAdikaM cAntyAvayavimAtravRtti na bhavati / tasya kapAladvayAdAvapi vartamAnatvAt / paNDeti spaSTam / nanu zarIratvaM na jAtiH, jAtisAGkaryAt, tathAhi, pRthivItvAdineti cet, na / jAtizabdenAtropAdhivivakSitaH / athavA zarIratvaM jAtireva / sukhakAraNatAvacchedakatvena jAtisiddhiH / na ca jAtisAGkaryamiti vAcyam / jAtisaGkarastu doSastatra bhavati yatra ca [na ?]ko'pi anukUlatarko bhavati / yathA bhUtatvamUrtatvasthale / prakRte ca kAryakAraNabhAva evAnukUlatarkastiSThati / yadi cAnukUlatarke kAryakAraNabhAve vidyamAne jAtisAGkaryAjjAti na sidhyati tadA 'pRthivItvAderapi jAtitvaM na sidhyet| zarIratvena samaM pRthivItvasyApi saGkarAt / tatra yadi kAryakAraNabhAvarUpAnukUlatarkeNa pRthivItvarUpA jAti rgandhAsamavAyikAraNatAvacchedakatvena svIkriyate tadA prakRte'pi sukhAdikAraNatAvacchedakatvena zarIratvaM jAtiH siddhyatIti / tathA cobhayatra vinigamanAvirahA(ta)jAtistvastIti dik / bhUtatvajAtisAdhane'nukUlatarkaH ko'pi nAsti / tena mUrtatvena samaM saGkaraH / mUrtatvaM ca jAtireva / syandasamavAyikAraNatA'vacchedakatveneti jnyeym| ceSTAvaditi - ceSTAvati vRttiryA'ntyAvayavimAtravRttirjAti bhavati, tadvattvaM zarIratvam / mRtazarIrasaMgrahArthamidam / yathA ceSTAvati zarIre'ntyAvayavimAtravRttirjAtiH, zarIratvaM tadvattvaM ca zarIramAtre vartate iti kRtvA tadapi lakSaNameva / mAtrapadaM ca ghaTAdAvativyAptivAraNArtham / tatrApi pRthivItvajAtisattvAt / antyAvayivapadaM ca hastAdyavayave'tivyAptivAraNArtham / jAtighaTitaM ca lakSaNaM mRtazarIrasaMgrahArtham / atra ceSTAzrayaM zarIramiti zarIralakSaNe kRte ghaTadAvativyAptiH / tatrApi ceSTAzabdena kriyA tadAzrayatvaM ghaTAdAvapyastIti mUlakAro'nyathA vyAcaSTe-ceSTatveti -na tviti tathA coktakriyAzraye ghaTAdau hitAhitaprAptirihArau na sambhavataH / tayorAtmadharmatvAt / kriyAntareNeSTasAdhanatAre jJAnarUpeNAhitamaniSTasAdhanatA'jJAnarUpeNAhitam / tato yathA ghaTAdau tau sambhavataH tathA zarIre'pi na sambhavati (ta:) ityAzaGkArthaH / ceSTAtvaM jAti: zarIraniSThakarmavRttiH karmatvavyApyAjAtiH / athavA ceSTAtvamupAdhirityAha-prayatnavaditi - prayatnavAnAtmA, tasya saMyogaH AtmamanaHsaMyogaH sa evAsamavAyikAraNaM yasyAM kriyAyAH, ta[va]ttvameva ceSTAtvam / evaM ca zarIraniSThA yA kriyAceSTA, tAM pratyAtmamana:saMyogo'pyasamavAyikAraNaM bhavatItyarthaH / evaM ceSTAtvaM kriyAtvavyApyajAtivizeSa upAdhivizeSo vA / 1. B aSTapRthivItvA.. 2. B pUrvamatra. 3. B -sAdhanatArUpeNAhi. 4. B omits ca. tarka.-23 JainEducation International 2010_05 Page #219 -------------------------------------------------------------------------- ________________ 178 tarkataraGgiNI (IV) indriyam / kAlAdAviti - tasyApi kAlasyApi vyApAravattvena zarIrendriyasaMyogavattvenendriyApattiH / kAlasya 'jagadAdhAratvAt / dUSaNAntaramapIndriyalakSaNe dadAti-sannikarSeti - anyathA jJAnakAraNamatIndriyamityucyamAne indriyasannikarSe'tivyAptiH / indriyasannikarSasyApi jJAnakAraNatve satIndriyatvAt / tadvAraNArthaM saMyuktetyAdikameva vaktavyam / na tu tadvAraNArthaM zarIrapadamapi deyami ndriyasannikarSasya tu saMyuktapadenaiva vAraNAditvAzaGkArtha svayamindriyalakSaNamAha-smRtyajanaketi smRtyajanako yo jJAnakAraNIbhUto manaHsaMyogaH tadAzrayatvamindriyatvam / yathA cakSuSi smRtyajanakIbhUto jJAnakAraNIbhUto manaHcakSusaMyogaH tadAzrayatvaM cakSuSi manasi ca tiSThati / smRtyajanaketipadaM AtmanyativyAptivAraNArtham / anyathAjJAnakAraNamanaH saMyogAzrayatvamAtmano'pi tiSThati / Atmanyapi manaHsaMyogasya sattvAt / jJAnakAraNeti - padakRtyaM yathA ghaTAderiti - anyathA smRtyajanako yo manaHsaMyogaH paNDamanaH saMyogaH, tadAzrayatvaM ghaTAderapyastIti tadvAraNArthaM jJAnakAraNeti padam / tadasAdhAraNeti -gandhasya yadi sAdhAraNamupalabdhikAraNaM tadeva ghrANam / manasastu sAdhAraNyena jJAnakAraNatvamiti na tatrAtivyAptiH / gandhagrAhakatvamiti tathA ca-'ghrANendriyaM gandhavat, gandhopalabdhimAtrasAdhanatvAt', ghaTavat' / mAtrapadaM manasi vyabhicAravAraNArtham / sampUrNo'pi hetuH / ghrANendriyeNa saha gandhasya ya: saMyuktasamavAyaH tatra vyabhicAravAraNArthaM prakArAntaraM vakSyamANamAhaanumAnaM cetthamiti sAmAnyata iti / anvayavyAptau dRSTAntAbhAvAt vyatirekavyAptirevetyarthaH / madhyAntamiti - rUpAdiSu paJcasu madhya iti rUpatvAdInAM prati ckssuraadiinaambhijjksttvaat| tathA ca madhyapadAnupAdAne evakArArtho na sambhavatIti madhyapadagrahaNam / nanu rUpAdiSu paJcasu madhye iti padasyAprasiddhivArakatvena vyarthatAM zaGkate aprasiddhavArakamiti tathA ca cakSurindriyasya rUpamAtramabhivyajjakatvaM nAsti / rUpatvasyApyabhivyajjakatvAt-ityaprasiddhaH / rUpamAtrasya jJAnajanakaM kimapi nAsti / cakSuSA rUpatvaghaTaderapi jJAnaM janyate / tato rUpamAtrAbhivyaJjakamaprasiddham / tadvAraNArthaM ca rUpAdiSu paJcasu madhye ityuktam / tathA ca vyAptigrahopAyikatvena yathA vyabhicAravArakaM padaM sArthaka bhavati tathA ca prasiddhavArakaM padamapi sArthakaM bhavati / tathA ca yathA''zrayAsiddhivAraNArthaM vyAptigrahopAyikatvena dattaM padaM sArthakaM bhavati tathA ca svarUpAsiddhivAraNArthamapi padaM sArthakaM bhavati / prakRte tu madhyAntapadAnupAdAne svarUpAsiddha eva hetuH syAt / tadvAraNArthaM madhyAntapadopAdAnam / etadeva manasi kRtvA''ha-aprasiddha vArakamiti - niyameti / rUpasyaiveti / niyamo yadi na dIyate tadA 1. B jagadAdhArAt. 2. B omits mAtra. 3. B omits the reading between tathA ca............zaGkate. JainEducation International 2010_05 Page #220 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 179 manaso rUpAbhivyajjakatvAd vyabhicAraH syAdityarthaH / sannikarSe ceti - tathA ca dravyapadaM yadi na dIyate tadA cakSurindriyanirUpitarUpeNa samaM yaH saMyuktasamavAyalakSaNasannikarSaH tasyApi rUpamAtrAbhivyajjakatvaM vartata eva / iti hetusattve sAdhyaM nAstIti vyabhicAra: syAt / tathA ca vyabhicAravAraNArthaM dravyapadam / sannikarSe ca dravyatvAbhAvAnna vyabhicAra iti bhaavH| ___ zabdagrAhakatvamiti - dehAdineti dehasyApi zabdagrAhakatvaM nAma zabdajJAnajanakatvam / tathA ca dehe zabdajJAnajanakatvarUpo heturasti / zrotrendriyatvaM nAstIti vyabhicAraH / yadi ca zabdajJAnAsAdhAraNakAraNatvamucyate, 'tadA zabdena saha zrotrendriyasannikarSe vyabhicAraH / tatrApi zabdajJAnAsAdhAraNakAraNatvarUpo heturasti / sAdhyaM ca zabdatvaM nAstIti vyabhicAravAraNArthamindriyatvaM dravyatvaM vA hetau vizeSaNaM deyamityAha dravyatvetyAdi tathA ca zabdajJAnasAdhAraNakAraNadravyatvAt zabdajJAnAsAdhAraNakAraNendriyatvAdvA hetuH paryavasannaH iti / vizeSaNe'nvayadRSTAnto nAstIti sAmAnyavyAptimAha-sAmAnyavyApti mUlakAra svayamAhayadekamAtreti / manaHsAdhanAya prakAramAha-sukhAdyupalabdhaya iti / sukheti / sukhasya yaH laukika: sAkSAtkAra: saMyuktasamavAyasannikarSajanyaH, tasya yatsAdhanaM tanmanaH / yathAzrute cAtmanyativyAptiH / tasyAtmano'pi sukhaM sAkSAtkArajanakatvamastyeva / tadvAraNArthamasAdhAraNapadaM deyameva / yadi laukikapadaM na dIyate, tadA cakSurindriyeNa tatsukhaviSayakaM sAmAnyalakSaNapratyAsattyAH guNatvarUpAyA: jJAnaM janyate / tadA cakSurindriye'tivyAptiH / tadvAraNArthaM laukikapadaM deyam / sAmAnyalakSaNatvAllaukikI shriiraadineti| anyathA sukhAdyupalakSyo ( labdhayoH)'sAdhAraNakAraNasAdhyA ityatra yadyasAdhAraNapadaM na dIyate tadA zarIramAdAyArthAntaratA / zarIrameva karaNaM bhaviSyati / manaHsiddhi na bhaviSyati / tathA ca zarIrasyAsAdhAraNakAraNatvAbhAvAnnArthAntaratA / (V) arthAH / tenApIti tathA ca yathA pramANAdayaH padArthAH sarve yathA "yadyapi prameyamadhye'ntarbhava[na]ti, tathApi tattvajJAnopayogatvena pRthak nirupitA ityarthaH / [17] arthaprakaraNe dravyanirUpaNam // kAryasamavAyIti' kAryasya yat samavAyikArya nirUpitasamavAyivat tadeva dravyam / zeSaM spaSTam / atraivakAreti / na caivaM dravyANItyatra 'eva'kAro vizeSyasaGgataH / vizeSyapadaM dravyarUpam, tatsaGgata evakAraH / tathA ca dravyAnyayogavyavacchedarUpo yo'rthaH sa evakAreNa bodhyate / tathA ca 1. B tadA zrotrendriyasannikarSo. 2. B laukikamiti padaM. 3. B -'sAdhAraNakaraNa. 4. B adyApi. 5. It is kAryasamavAya in ta.bhA.pra. 6. B dRSTam (!). 2010_05 Page #221 -------------------------------------------------------------------------- ________________ 180 tarkataraGgiNI dravyANyeva nava ityarthaH / tato dravyAtiriktena samaM yoga:sambandhaH evakAreNa vyavacchidyate / tena dravyAtirikto yo'ndhakAraH padArthaH tena samaM sambandhaH vyavacchedaH / ___ anyatheti / yadi vizeSaNasaGgAt evakAro vidhIyate,-vizeSaNaM ca navarUpaM tatsaGgato yadyevakAro vidhIyate-yathA dravyANi navaivetyartho bodhyate tathA 'cAyogavyavacchedArtho bodhyate / ayogazca dravyatvAzrayeNa samaM yo'yoga sambandhAbhAvastasya yo vyavacchedaH tatpratIyate / yathA dravyatvAzraye sarvatra dravyatvAyogavyavacchedo vartate dravyatvAyogaguNAdau tasya vyavacchedo dravyatvAzraye / vyavacchedo nAma atyantAbhAvaH / tena suvarNaM navadravyAtiriktaM dravyaM na bhavati / navAtirikta padArtha dravyatvavyavaccheda eva kAreNa bodhyate ityarthaH / tathA ca vizeSyasaGgato vizeSaNasaGgato vA, ubhayathA'pyevakArArthaH sambhavatIti bhaavH| tathA cAtrAyaM praghaTTa:-vizeSyasaGgata evakAro'nyayogyavyavacchedArthako bhavati / yathA pArtha eva dhanurdharaH ityatra vizeSyaM bhavati pArthaH / tatsaGgatena evakAreNAnyayogavyavacchedo bodhyate / yathA pArthAdanyo dhanurdharo nAsti / yathA pArthAtiriktena samaM yo dhanurdharatvasya sambandhaH, tasya vyavaccheda evakAreNa bodhyate pArthAdanyasmin padArthe dhanurdharatvaM nAsti / dhanurdharatvasya pArthAdanyasminnatyantAbhAvo bodhyate / ayaM vizeSasaGgata evakArArthaH / vizeSasaGgata evakArastu pRthivIvyAmeva gandhaH / atra pRthivyA saptamyantatvAda vizeSya(SaNa) tvam, prathamAntasyaiva vizeSyatvAt / vizeSaNasaGgata evakAro'yogavyavacchedArthako bhavati tathA ca pRthivyAM gandhasya yo'yogaH pRthivyA'nyajalAdau prasiddhaH, tadvyavacchedaHtasyAtyantAbhAva tathA ca gandhAtyantAbhAvAbhAvaH pRthivyAmeva vartate iti vizeSaNasaGgata evakAro bodhyate / / kriyAsaGgata evakArastu-atyantAyogavyavacchedArthakaH / yathA nIlaM sarojaM bhavatyeva / atra kriyAsaGgataevakAro'tyantAyogavyavacchedakaM bodhayati / yathA sarojena samamatyantAnIlAyogaH / tasya vyavacchedaM bodhayati-yathA saroje nIlAyogAbhAva 'atrArthAdayogavyavacchedArtha-evakAra iti / yathA vizeSaNa saGgata evakAre'yogavyavacchedArthaH tathA'yamapIti saGgata evakAre'yogavyavacchedArthaH tathA'yamapIti / tathA ca evakArasyArthadvayameva / yathA eko'nyayogAvyavacchedaH, eko'yogavyavacchedaH / kriyAsaGgAtasya dvitIye evAntarbhAva iti / atyantAyogavyavacchedastu ayogavyavacchedApekSayA'tirikto na bhavati / vastutastu evakArasyAtyantAbhAvo'nyonyAbhAvo vA'rthaH / lAghavAdanyonyAbhAva evArthaH / 'pArtha eva dhanurdhara' ityatra pArthapadena lakSaNayA pArthAnyapadArtho bodhyate / evakAreNa ca pArthAnyasya 1. A tadA. 2. B cAyogyavyava.. 3. B yo'yogyaH. 4. B -saGgatastvevakAraH pRthi.. 5. B nIlAyogyA.. 6. B tathA. 2010_05 Page #222 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 181 vyavacchedo'nyonyAbhAvo bodhyate / tathA ca pArthapratiyogikAnyonyAbhAvavAn dhanurdhara iti zabdabodha:jAyate / yadyatyantAbhAvastadA gauravam / yathA pArthAnyathAvyavacchinnapratiyogikAtyantAbhAvo vAcyastathA cAvacchedakAvacchedya pravezena gauravamiti / sarvatra evakArasyArtho'nyonyAbhAvo'tyantAbhAvo veti navInAH / jIrNamate tvanyayogavyavacchedantyayogavyavacchedo'yogavyavacchedo vetyarthatrayaH etatkalpane gauravameva doSaH / vastutastvanyayogavyavacchedo vaktuM na zakyate / yathA pArtha eva dhanurdhara pArthAnyo yo padArthaH prameyatvAdirUpaH, tasya yo yogastasya vyavacchedo dhanudhare nAsti / dhanudhare'pi prameyatvasya sattvAt / na ca pArthAnyapadArtho vyatirekIdharmo grAhya iti vAcyam / pArthAnyasya padArthasya 'dravyatvavyatirekitvenApi tadyogavyavacchedo'pi dhanudhara nAsti / na ca pArthAnyapuruSAdau dhanurdharatvayogavyavaccheda iti vAcyam / pArthAnyasminnapi padArthe kenacitsambandhena yathaikajJAnadisambandhena yathA dhanurdharatva puruSAva(vi)ti samUhAlambanAtmakamtadviSayatA ca dhanurdharatve pArthAnyasmin puruSe tiSThatIti / tathA cAnena sambandhena pArthAdanyasminnapi padArthe'nena dhanurdharasya sattvAdevakAreNa pArthAnyasminpadArthe dhanurdharatvasyAtyantAbhAvo kathaM bodhanIya iti / api ca pArthAdanyasminpadArthe yadyevakAreNa dhanurdharatvAtyantAbhAvo bodhyate tadA na dhanurdharatvena rUpeNa dhanurdharatvajJAnamapekSyate / tathA ca gauravam / tathA ca evakArasyAnyonyAbhAvo'tyantAbhAvo vA'rthaH / tena pArtha eva dhanurdhara ityatra pArthapadena lakSaNayA pArthAnyapadArtho bodhit:| tatpratiyogiko'nyonyAbhAvaH sa evakAreNa bodhyate / pArthAnyo ghaTasarvaH tattpratiyogiko yo'nyonyAbhAvaH tadvAn dhanurdhara ekasya pArthasyAnyonyAbhAvo nAsti anyasya sarvasya vizvasyAnyonyAbhAvo'stItyevartha iti dik / tathA ca prakRte dravyAdau navAtiriktayogavyavacchedo bodhyate / tathA ca navadravyAtirikta pratiyogikAnyonyAbhAvo dravyeSu evakAreNa bodhyate tathA cAtyAntAbhAvapakSe navAtirikto yo padArthaH guNAdi tadatyantAbhAvavad dravyam / athAnyonyAbhAvapakSe navAtirikto padArthaH guNaH, tatpratiyogikAnyonyAbhAvavat, dravyam dravyeSu navAtiriktapadArthasya guNAderanyonyAbhAvaH tiSThatyeva ityevakAreNAnyonyAbhAvo bodhitaH iti lIlAvatyAm / ziromaNivyAkhyA tu ziromaNikAreNa vyAkhyatam (-khyAtA ?) / tathA cAndhakAro dravyatvayogavyavacchedo bodhitaH / yathA dravyeSvandhakArAnyonyAbhAvo bodhita iti andhakArasya dravyatvasAdhakamanumAnamaprayojakaM vaktavyam / anumAnaM ca-'andhakAro dravyam, rUpAdimattvAt, ghaTadivad atrAnukUlatarkAbhAvAdaprayojakamiti / 1. B dravyAdeH. 2. B bodhyate. 2010_05 Page #223 -------------------------------------------------------------------------- ________________ 182 tarkataraGgiNI (1) pRthivInirUpaNe pAkajavicAraH / pAkajA iti -yarUpIti / naiyAyikaH piTharapAkavAdI bhavati / piTharaM nAma aNudvayaNukAdiH / tathA ca naiyAyiko vadati-avayavinyagnipAko jAyate / tenAvayavapAkaprakrameNAvayavirUpAdimutpAdyate / ayamarthaH - prathame kSaNe pArthivaparamANuSu kriyA agnisaMyogena rUpAdikamutpAdyate / punaH dvitIyakSaNe'smadAdyadRSTavazAt AtmaparamANusaMyogena teSveva paramANuSu kriyA jAyate / tadanantaraM kriyAvatparamANubhiH samaM pUrvadezavibhAgaH paramANUnAM tadanantaraM teSAM paramANUnAM pUrvadezasaMyoganAzo jaatH| tadanantaraM paramANvantareNa samaM kriyAvatparamANoH saMyogo jAtaH / tadanantaraM 'dvayaNukamutpannam / tadanantaraM dvayukeNa paramANuniSThapAkajarUpAdinA dvayaNukaniSThaM rUpadikamutpadyate / evaM vyaNukaniSTharUpAdinA trasareNuniSThaM rUpAdikamutpadyate iti niyamastu naiyAyikena kriyate / yataH kadAcit paramANuSu pAkaH kadAcitavayavini paakH| niyamavAdinaH tu vaizeSikAH / tairucyate-paramANuSveva paakH| avayave(vi)Su ca pAkajaM rUpaM notpadyate / avayavarUpakrameNaivAvayiSu rUpAdyutpadyate / prathamato hi pAkenAgnisaMyogena paramANuSveva rUparasagaMdhasparzAH utpadyante / tadanantaraM paramANurUpAdiprakAreNadvayaNuke rUpAdikamutpadyate / vaizeSikANAM mate ghaTe rUparasasparzA: pAkajAH kadApi notpadyante, kintvavayavarUpAdyasamavAyikAraNakA evAvayavini rUparasagandhasparzAH utpadyante iti / pIlupAkavAdinaH vaishessikaaH| pIlava:-paramANuSveva pAka iti niyamavAdinaH / naiyAyikAH cAniyamavAdinaH / yathA naiyAyikamate kadAcid ghaTadAvapi rUpAdaya utpadyante, kadAcit paramANuSveva / tathA ca tayovivAde vipratipattiridRzI - tathAhi, ghaTo'gnisaMyogAsamavAyikAraNarUpavAn, agnisaMyogAsamavAyikAraNarUpavattvaM naiyAyikena sa tadabhAvastu vaizeSikeNa / vistaro guNaprakaraNa pAkajaprakiyAyAM darzayiSyate / idamevAha yadyapItyAdinA / uktArthametat / . (2) tejonirUpaNe suvarNavicAraH / / piNDitamiti caturvidhamityupalakSaNam / tadeva hi upalakSaNamanuktasyApi saurAditejaso bodhakam / nodbhUtarUpasparzamiti yadyapi suvarNaM piNDitaM bhavati, tathApi tasya rUpasparzI nodbhUtau / yataH tejorUpaM hi zuklaM bhavatIdaMtu pItarUpam / sparzastUSNatejasa iti jJeyam / na gRhyateti suvarNa tUdbhUtarUpamudbhUtasparzam / yuktimAha-yadi suvarNamudbhUtarupavana bhavati suvarNasyAcAkSuSatvameva syAt / mahattvasamAnAdhikaraNodbhUta rUpavat eva cAkSuSatvaniyamAt / tathA ca suvarNasya cAkSuSatvAnyathAnupapattyA 1. B vyaNuke para. 2. Following govardhana, guNaratna does not mention ApaH. 3. B tvanudbhUta. 2010_05 Page #224 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 183 udbhUtarUpaM kalpanIyameva / na ca tejorUpaM suvarNaviSayaM kathaM nopalabhyata iti vAcyam / tatra yadyapi udbhUtaM rUpaM tiSThati tathApi balavatsajAtIryAbhibhavena tatpratyakSaM na jAyate / balavatutkaTaM yat sajAtIyaM rUpatvaM-sajAtyA samAnajAtIyaM pRthivIrupaM tenAbhibhava:pratibandhaH cAkSuSajJAnaviSayaH kriyate iti suvarNe udbhUtarUpAbhAve suvarNasya rUpacAkSuSattvaM na syAt taniSThasaGkhyAdikamapi na gRhyata iti / saGkhyA tu pratyakSapadArthasyaiva gRhyate / anyathA''kAzAdisaGkhyAyAH api pratyakSatA syAt / tatazcasuvarNamudbhUtarUpaM na bhavatyeva / sajAtIyAbhibhavAnnopalabhyate iti siddhAntaH / nanviti tathA ca yadi suvarNarUpamudbhUtarUpaM tadanyaM (tadA'ndha)kAre suvrnnruup:prtyksstaapttiH| pArthivarUpeNa tvandhakAre suvarNarUpapratyakSasyAbhibhavaH kartuM na zakyate tadAnIM pArthivArUpasyApratyakSatvAt / tenApratyakSeNa pArthivarUpeNa kathaM pratyakSasya suvarNasyodbhUtarUpasyAbhibhava:-ityAzakyA na ceti - tathA ca vyaJjakaM svatejontaramudbhUtarUpapratyakSaM pratyapekSyate iti tejontarAbhAvAnnasuvarNamudbhUtarUpam / pratyakSaM nirAkaroti-tejontareti tathA ca tejasa udbhUtarUpaM pratyakSa prati tejontaraM na vynyjkm| upAdhi rvodbhUtarUpapratyakSaM pratyeva tejontaramapekSyate / tathA suvarNarUpamapyadbhUtarUpameva / anyathA suvarNasya cAkSuSatvaM na syAdityuktamevetyAbhAsArthaH / balavaditi - pArthivarUpeNa balavatsajAtIyena suvarNarUpasya zuklabhAsvarasyAbhibhavaH / tatpratyakSa(kSa)jJAnapratibandhaH kRtH| pArthivasparzena coSNasparzasyAbhibhava: kRtaH / abhibhave balavattvaM pratyakSameva / anyathA suvarNarUpamapyudbhUtarUpatvAt pratyakSameva syAditi bhaavH| (3) vAyuH / pRthivyAmiti mUlam-vAyau vAti sati yo'yamanuSNAzItasparza upalabhyate sa ca vizeSaguNo bhavati / ekendriyamAtragrAhyatvAt / tasya guNitve siddhe guNI vAyureva, na pRthivI / udbhUtAnuSNAzItasparzavattvena pRthivyAH pratyakSatvaniyamAt / yatra hi pRthivyAmudbhUtAnuSNAzItasparzI ghaTadisthale tiSThati tatra codbhUtarUpamapi tiSThatIti niyamaH / tathA satyayamanuSNAzItasparza upalabhyate tasya guNI pRthivI syAt / tadodbhUtarUpavattvena tasyApi pratyakSatvaM syAt / tato'sya sparzAzrayaH pRthivI na bhavati / jalAdAvanuSNAzItasparzo nAstyeveti parizeSeNa tadAzrayo vAyuH siddhaH / nanviti vAyuriti zeSaH / samAdhatte udbhUtasparzeti / - 1. B omits rUpa and reads acA.. 2. B bhavati / 3. Bomits the reading between prati........ vyaJjakaM. 4. B omits sati. 2010_05 Page #225 -------------------------------------------------------------------------- ________________ 184 // paramANuvAdaH // mUle kriyayeti asmadAdyadRSTavadAtmasaMyogenAbhighAtAkhyena nodanAkhyena vA paramANuSu kriyA jAyate / tadanantaraM tayA kriyayA-karmaNA paramANoH pUrvadezavibhAgo jAtaH / tadanantaraM tena vibhAgena pUrvadezasaMyogasya nAzaH kRtaH / tadanantaraM kriyotpatyapekSayA caturthakSaNe paramANvantareNa samaM saMyogo jAtaH / tadanantaraM paJcamakSaNe dvayaNukotpattirjAyate tadanantaramasmadAdayadRSTavadAtmasaMyogena dvayaNuke kriyotpAditA / tayA kriyayA pUrvadezavibhAgaH kRtaH / tadanantaraM tena vibhAgena pUrvadezasaMyoganAzaH kRtH| tadanantaraM dvayaNukAntareNa samametad dvayaNukasya saMyogo jAtaH / tadanantaraM tryaNukotpattiH / ityevaM krameNAgre'pi / tarkataraGgiNI nanu pUrvadezavibhAgAnantaraM uttaradezena samaM saMyoga eva kathaM notpadyate, kimarthaM pUrvasaMyoganAzo'pekSyata iti cet, na / pUrvadezasaMyogasyottaradezasaMyogaM prati pratibandhakatvAt / tathA ca pratibandhake vidyamAne kathamuttaradeze saMyogarUpakAryotpattiriti pUrvadezasaMyoganAzo'pekSyata iti / kriyAnAzakastvatrottaradezasaMyoga eva / ata eva prAcInamate caturthakSaNe kriyAnAza iti / evaM caturaNukAdyutpattirapi bodhyA / saMyogAdInAmiti TIkA, yadA caturaNukasyotpattirjAyate tadA trasareNavaH samavAyikAraNam, tatsaMyogo bhavatyasamavAyikAraNam asmadAdyadRSTaM bhogajanakIbhUtaM nimittakAraNamityarthaH / svAzrayeti mUlam svazabdena rUpAdikaM kAryagatam, tasya yo''zrayastasya yatsamavAyi - kAraNam, tanniSThAH ye rUpAdayaH tebhyaH sakAzAt kAryagatA rUpAdaya utpadyante, yathA ghaTarUpaM kapAlarUpAjjAyate / evaM rasAdayo'pItyarthaH / atha nAzakramo dRzyate-itthamiti mUlam / yathA rUpavad dravyamutpannam, tasyAvayave kAlottare kriyA jAyate / asmadAdibhogajanakIbhUtAdRSTasaMyogavadAtmasaMyogena kAryadravye ghayadisamavAyikAraNe kapAlAdau kriyA jAyate / tayA kriyayA kapAlasya pUrvadezalakSaNadvitIyakapAlena samaM vibhAgaH kriyte| tadanantaraM tena vibhAgena ghaTArambhakIbhUtakapAladvayasaMyogo'syAsamavAyikAraNam, tasya vinAzaH kriyate / tadanantaramasamavAyikAraNanAzajanyo ghaTAdivinAzo jAyate / evamasmadAdyadRSTadhvaMsavadAtmasaMyogena kapAlasamavAyikAraNIbhUtakapAlikAyAM kriyotpadyate / tayA kriyayA 'kapAlalakSaNadvitIyo yo'vayavaH, tena samaM kriyayA kapAlikAyAH vibhAgo jAtaH / tena vibhAgena kapAlArambhakIbhUtakapAlikAdvayasaMyogalakSaNasyAsamavAyikAraNasya nAzaH kriyate / tadanantaramasamavAyikAraNanAzAt kapAlanAzo jAyate / evaM dvayaNukaparyantanAzo bodhyaH / 1. B omits tadanantaraM 2. Bomits iti. 3. B saMyogo yo'sama. 4. kapAladvitIyo-. 2010_05 Page #226 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 185 avayavinIti jaladvayaNukAdau yadrUpamapAkajamutpadyate tajjalaparamANurUpeNaiva / 'pArthivadvayaNukAdau tu rUpAdikaM kadAcidagnisaMyogenApyutpadyate / tasya pAkajatvAdityarthaH / nodanAbhighAtalakSaNaM karoti-sparzavad yad dravyaM tasya' yaH saMyogaH, saH nodanAkhyaH saMyogavizeSa ucyate / sparzavego yatra dravyatve (dravye ?) vartate, tasya yaH saMyogavizeSa: resaH abhighAtAkhya ucyate / tathA kutracidadRSTavazAnnodanAkhyaH saMyogo jAyate, kutracidabhighAtAkhyaH / tena saMyogena kArya kriyArUpamabhuyata utpadyata ityubhayamapekSyata ityarthaH / saMhArapUrvakAla iti -yadi saMhArasamAne kAle mahezvarasya saMjihIrSA jAyate tadA saMhAraM prati mahezvarecchAyA: kAraNatvameva na syAt, tadAnIM ca saMhArasya vRttatvAt / yadyapi saMhArapUrvakAle'pi mahezvare tiSThatyeva tasyAH na syAt nityatvAt, tathApi pralayapUrvakAle saMjihIrSAtvadharmaviziSTA nAsti / ata eva naiyAyikai viziSTAbhAvaH svIkriyate / "yadApIzvarasya sRSTikAle icchAtvaviziSTA icchA tiSThati, tadApi tadAnIM saMjihI tvaviziSTA nAsti / yadA tu 'taddharmaviziSTA bhavati, tadA tadanantaraM saMhAra utpadyate / ata eva kaizcid dUSaNaM dIyate / - IzvarecchAyAH nityatvenedAnImapi tasya vartamAnatvena saMhArApattiriti dUSaNaM parAstam / idAnIM saMjihIrSAtvaviziSTAyA icchAyAH abhAvo vizeSaNAbhAvaprayuktastiSThatIti nedAnI pralayaH, kAraNAbhAvAditi manasi kRtvA vyAcaSTe-saMhArapUrvakAleiti tathA ca pUrvavartina eva kAraNatvamiti bhAvaH / kriyAkArANAditi bhogajanakIbhUtAdRSTadhvaMsavadAtmasaMyogavizeSAt kAraNIbhUtAdityarthaH / tathA veti mUlam-na tantunAze sati paTanAza ityanupapannam / asamavAyikAraNanAzenaiva kAryadravyanAza iti niyamAt / tathA ca paTasya samavAyikAraNaM bhavati tantuH, tannAzena paTanAzaH kathaM jananIya ityata Aha pralaya eveti / tathA ca pralaye dvayaNukAdinAzenaiva trayaNukAdinAzo jAyate / tathA ca samavAyikAraNanAzasyApi kAryadravyanAzaM prati kAraNatvaM vAcyam / tataH paTanAzaM prati tantunAzasyApi kAraNatvaM svIkartavyameveti / samavAyikAraNanAzasyApi kAryadravyanAzaM prati anyatra kAraNatvena klRptatvAt / yatra ca kapAlikAyAM kapAlArambhakIbhUtasaMyoganAzakAraNIbhUtakriyA jAtA tasminneva kSaNe kapAle'pi kriyA vRttA / tadanantaraM dvitIyakSaNe kapAlikAkriyayA dvitIyakapAlikAdvivibhAgo janitaH / tasminneva kSaNe kapAlakriyayA dvitIyakapAlAdvibhAgo janitaH / tadanantaraM tRtIyakSaNe kapAlikA[vi]bhAgena dvitIya kapAlikAsaMyoganAzaH kRtaH / tasminneva kSaNe kapAlavibhAgena dvitIyakapAlasaMyoganAzaH / atha ca kapAlikAsaMyoganAzena "kapAlanAzo jAtaH / tathA caikasminneva 1. B apArthiva. 2. B tasya nAzaH saMyogaH saH. 3. B omits saH. 4. B tadAnImIzvarasya. 5. B viziSTo nAsti / bhavati (!). 6. It is yathA in the original ta. bhA. pra. 7. B omits reading between kapAlikA.........dvitIyakapA.. 8. B kapAlinAzo. tarka.-24 2010_05 Page #227 -------------------------------------------------------------------------- ________________ 186 tarkataraGgiNI kSaNe kapAlanAzaH kapAli[kA]saMyoganAzajanitaH / kapAlavibhAgajanitastu kapAladvayasaMyoganAzaH ekasminneva kSaNe jAtaH / tadanantaramavazyaM ghaTanAzo jAyate / samavAyikAraNAsamavAyikAraNanAzAt / ___ tathA ca yatra samavAyikAraNAsamavAyikAraNayoH sAmagrIvazAdekadaiva nAzo vRttastatra vinigamanAviraheNa samavAyikAraNAsamavAyikAraNanAzayoH kAryadravyanAzaM prati janakatvaM vAcyameveti / tathA ca kutracitsamavAyikAraNanAzAjjanyadravyanAzaH, kutracidasamavAyikAraNanAzAjjanyadravyanAzaH / ityanugamaM manasi kRtvA zaGkate-nanviti tathA ca dvayaNukasthale 'samavAyikAraNanAzenaparamANudvayasaMyoganAzenaiva dravyanAzasya-dvayaNukanAzasya' sambhavena tatra samavAyikAraNaparamANu-nAzAsambhavena samavAyikAraNanAzena dvayaNukanAzAsambhavAt asamavAyikAraNanAza eva sarvatra kAryaH dravyanAzaprayojako mantavyaH / tathA cAnena rUpeNAnugamaH / na ca ghaTadisthale samavAyikAraNanAzasya' kAryadravyaghaTalakSaNanAzaprati janakatvaM klRptam, tathA sarvatra samavAyikAraNanAzenaiva kAryadravyanAza iti vaacym| vyabhicArAt / dvayaNukanAzasthale samavAyikAraNanAzavyatirekeNApi asamavAyikAraNanAzenaiva dvayaNukanAzAt / na ca dvayaNukAnyajanyadravyanAzakatvena kAryatA, samavAyikAraNanAzatvena kAraNateti vAcyam / dvayaNukAnyajanyadravyanAzatvaM nIletaraghaTatvAdivad kAryatAvacchedakameva na bhavatIti / yathA nIletaraghaTaH svasAmagrIsamAnAdeva bhaviSyati tadvadasamavAyikAraNanAzena kAryadravyanAzo yena svIkriyate tena kSaNavilambaH 2svIkartavyaH / yathA prathamataH kapAlAdinAza tadanantaraM tatsaMyoganAzaH tadanantaraM ghaTadinAza: asamavAyikAraNanAzakSaNe ghaTaH kSaNamAtraM kAle dizi vA tiSThatIti / / na ceti yadyasamavAyikAraNanAzAdeva dravyanAzastadA ghaTasya kapAlanAzAnantaraM kSaNadvayAvasthitiH syAt / yathA prathamakSaNe kapAlanAzaH dvitIyakSaNe tatsaMyoganAzaH tRtIyakSaNe kapAlanAzakSaNApekSayA 'ghaTanAza iti samavAyikAraNaM vinA kAryadravyasya kSaNadvayAvasthiti: syAt / na ca tathA'nubhavo'sti / kapAlanAzAnantaraM hyavyavahitottarakSaNa eva ghaTo naSTa iti 'pratIteriti samavAyikAraNanAza eva yukta iti kaNTakArthaH / kAraNAntareti yadi dvayaNukasthale'samavAyikAraNanAzasya janyadravyanAzaM prati janakatvaM klRpta tenaiva sarvatra nirvAho yadi bhavati tadA samavAyikAraNanAzasyApi kAraNatvaM kimarthaM kalpanIyam / tathA sati gauravaprasaGgaH / tathaivotthitvAt ghaTAdeH kSaNadvayAvasthitereva yuktatvAt / "kapAlanAzeti tathA ca samavAyikAraNanAzasyApi kAryadravyanAzajanakatAkalpane 1. omits vyaNukanAzasya. 2. B -nAze'sya. 3. B kartavyaH. 4. B -nAzakSaNApekSayeti. 5. B -itareti (!). 6. B yadi nirvAho bhavati. 7. This pratIka is not found in ta. bhA. pra. 2010_05 Page #228 -------------------------------------------------------------------------- ________________ 187 tarkataraGgiNI icchAlAghavameva / tathAhi guNasthale samavAyikAraNanAzatvena kAraNatA, tatsamavetaguNatvanAzatvena kAryateti kalpyamAne lAghavAt / samavAyikAraNanAzatvena tatsamavatanAzatvena ca kAryakAraNabhAva iti lAghavam / guNadravyAdipadaM 'kAryatAdizi na deyameva / tatsamevatapadadAnAt / tathA ca samavAyikAraNanAzena 'tatsamavetatvena dravyaguNakarmANAM nAzaH kriyate evetyayaM kAryakAraNabhAvastu guNAdinAzAnurodhena kalpanIya eva / yadi tenaiva kAryakAraNabhAvena dravyanAzo'pi sambhavati tadA dravyanAzAnurodhenAsamavAyikAraNanAzasya tannAzajanakatvaM kimarthaM kalpanIyam ? nanviti tathA ca yo'samavAyikAraNanAzatvena dravyanAzaM svIkaroti sa guNanAzasthale kAryadizi dravyetaravizeSaNaM dadAti / yathA samavAyikAraNanAzatvena kAraNatA, tatsamavetadravyetarajanyaguNAdinAzatvena ca kAryatA, tena svIkriyate / tathA sati gauravam / dravyetaratatsamavetajanyanAzatvaM kAryatAvacchedakamapi na bhavati / nIletaraghaTatvavat / tathA ca samavAyikAraNanAzatvena tatsamavetajanyanAzatvena kAryakAraNabhAva eva svIkartavya iti lAghavAt / atra kAryakAraNabhAve "dravyanAzasyApi saGgraho jAta eva / tathA cAnyatra guNavinAzasthale klRptakAryakAraNabhAvenaiva dravyanAzasthale'pi nirvAha zcedbhavati, tadA'samavAyikAraNanAzasya dravyanAzaM prati kAraNatvaM kimarthaM kalpanIyamiti / ayaM praghaTTaH - gauravaM ca tadA bhavati yadA dravyanAzAnurodhenaiva samavAyikAraNanAzasya kAraNatvaM kalpyate / paramanyatra guNanAzAdisthale klRpto yaH kAryakAraNabhAvo yathA samavAyikAraNanAzatvena tatsamavetajanyanAzatvena ca kAryakAraNatAbhAva iti kluptenaiva nirvAhAt / dravyanAzasthale'pi sa eva kAryakAraNabhAvaH svIkartavyaH / lAghavAt / etAvatA dvayaNukAdanyatra samavAyikAraNanAzenaiva dravyanAzaH klRptakAryakAraNabhAvenaiva sthApitaH / / ___sAmprataM tadupari ca kenacid dvayaNukanAzasthale vyabhicAro dattaH / yathA samavAyikAraNanAzavyatirekeNApidvayaNukanAzasambhavAditi / zaGkate-dvayoriti tathA ca dvayoH samavAyikAraNAsamavAyikAraNanAzayoH yadi dravyanAzakatvam, tadA'nanugamaH vyabhicAra uktarUpo dvayaNukasthale ityAzaGkArthaH / ubhayoH kAraNatvArthAnugamaM karoti-nimittakAraNetareti / tathA cobhayaniSThaM nimittakAraNAditarakAraNanAzatvaM kAraNatAvacchedakatvaM, dravyanAzatvaM ca kAryatAvacchedakam / idaM dravyanAzasthale / guNAdinA[za]sthale tu samavAyikAraNanAzatvaM kAraNatAvacchedakaM bhinnam / abhinna 1. B kAryatAdisamaM. 2. B tatsamavetatvadravya.. 3. B kalpanIyameva / 4. B dravyanAze'pi. 5. B zIghrataM. 6. B nimittakAraNamiti. 2010_05 Page #229 -------------------------------------------------------------------------- ________________ tarkataraGgiNI kAryakAraNabhAveti dvayaNukanAzasthale paramANudvayasaMyoganAzatvena kAraNatA, dvayaNukanAzatvena kAryatA / atrAnanyathAnupapattyA dvayaNukanAzaM prati asamavAyikAraNanAzasya kAraNatvaM kalpyate, nAnyatra / tatra klRptenaiva samavAyikAraNanAzena nirvAhAt / nanu pralaye ki pramANamiti cet, anumAnameva / tathAhi kAlakapAlAnyavRttirghaTaprAgabhAvaH kAryadravyAnAdhAradhAraH kAryadravyAnadhikaraNakAryAdhikaraNavRttirvA, abhAvatvAt AkAzavRttyanyoyanyAbhAvavaditi' / 188 ayamarthaH - yo ghaTaprAgabhAvaH kAlakapAlAbhyAmanyatra na vartate / vartate ca kAle kapAle ca / tathA ca kAlakapAlAnyavRttitvaviziSTo ghaTaprAgabhAvaH pakSaH / sAdhyArthaH yathA kAryadravyasyAnadhikaraNIbhUto yaH kAlaH sa evAdhAro yasya tattvaM sAdhyaM yatra kAle kAryadravyaM na vartata ityarthaH / khaNDapralayasiddhyarthaM dvitIyaM sAdhyam / yathA kAryadravyasthAnadhikaraNIbhUtaH atha ca kAryasyAdhikaraNIbhUtaH padArthaH tadvRttitvaM sAdhyam / tathA ca yatra padArthe kAryadravyaM na tiSThati, yatkiJcitkAryaM ca tiSThati, tadvRttitvaM ghaTaprAgabhAvasya sAdhyam / dRSTAnto yathA - AkAzavRttiryo'nyonyAbhAvastadRSTAntaH / tatra ghaTAdInAmanyonyAbhAvasattvAt / ta trAnyonyAbhAve' - bhAvatvaM hetustiSThati / kAryadravyAnAdhArAdhAratvaM sAdhyamapi tiSThati / kAryadravyasyAnAdhAro bhavatyAkAzam' / 'tadAdhAratvAkAzavRttyanyonyAbhAve tiSThati / yathA kAryadravyAnadhikaraNaM bhavatyAkAzam kAryasya ca zabdasaMyogAdilakSaNasyAdhikaraNaM bhavati tadvRttitvamAkAzavRttyanyonyAbhAve tiSThati / tathA cAyaM pakSaH |-kaarydrvyaandhikrnnkaaryaadhikrnnvRttitvN vyApyAbhAvatvavAnayamiti parAmarzaH / tadanantaraM kAryadravyAnadhikaraNakAryAdhikaraNavRttitvavAnayamityanumitiH / anena khaNDavRttapralayasiddhiH / , tatra' vedAdRSTakAryasattvAt / AgamilapralayAnumAnaM cedam / 'ghaTaH dhvaMsakAryadravyAnadhikaraNakAryAdhikaraNatvavRttiH / abhAvatvAt / AkAze vRttisAdhyazAbdadhvaMsavat / ' (1) / athavA 'ghaTaH kAryAdhikaraNakAryadravyAnadhikaraNavRttidhvaMsapratiyogI / kAryatvAt, zabdavat / (2) / 'kAryadravyatvaM kAryAdhikaraNakAryadravyAnadhikaraNavRttidhvaMsapratiyogivRtti / 'kAryamAtravRttitvAt, zabdavat' / (3) / prathamasAdhyArtho-yathA kAryadravyasya yo'nadhikaraNIbhUto padArthaH atha ca kAryasyAdhikaraNIbhUtaH padArthaH kAlAkAzarUpaH tadvRttitvaM sAdhyam / yathA zabdadhvaMse hetusAdhyayoH sattvam / dvitIyAnumAne ghaTo bhavati pakSaH / tatra kAryasyAdhikaraNIbhUto yaH padArtha sa eva kAryadravyasyAnadhikaraNIbhUtaH / tadvRttiryo dhvaMsaH tasya pratiyogI / AgAmipralaye eva ghaTadhvaMsastiSThati / saH kIdRza: ? gatapralaye 'vartamAne 1. B tathA. 2. B -bhAva iti / 3. B kapAlakapAlAbhyAma.. 4. B kAzaH / 5. B omits the reading between tadAdhAra....bhavatyAkAzam 6. B atra. 7 B - mAtratvAt / vRttitvAt 8. B pravartamAne ghaTa -. 2010_05 Page #230 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 189 ghaTadhvaMso nAstItyanena vRttapralayasiddhi na bhavati / vartamAnaghaTadhvaMsastu kAryadravyAnadhikaraNIbhUte kAryAdhikaraNe khaNDapralayakAle 'pravartate / nyAyamate tatpratiyogitvaM cAsmin ghaTe tiSThatIti yadi ca dravyapadaM na dIyate kintu kAryAnAdhAratvameva sAdhyam, tadA mahApralayakAlasiddhiH / khaNDapralaye nyAyamate vedastiSThati / mahApralaye ca vedo'pi na tiSThati / janyamAtrasya tadAnImabhAvena mahApralaye sarvamuktiriti dik / sarvataH sUkSmamiti mUlam-trasareNu lakSaNam - trayaNukaM pratyakSam / svalpaM parimANaM yasya tat svalpaparimANaM dvayaNukarUpaM dravyam / tadAsthaM tajjanyam / hetAviti-ta yadi kAryatvAdityucyate tadArUpAdau vyabhicAraH / tadvAraNAya dravyatvAditi tatreti / rUpe parimANAbhAvena tadapekSayA tadadhikasvalpaparimANatvaM vaktumazakyam / tathA ca rUpe sAdhyAsattve vyabhicAra ityarthaH / taditIti - tad dvayaNukaM tryaNukasya samavAyikAraNatvena siddham / tad dvayaNukaM kAryam / mahaditi mahada dravyArambhakaM dravyaM ca kAryameva / mahatpadamiti paramANau vyabhicAraM vArayituM mahaditi / atreti - "dvayaNuke trasareNau cetyuddezyasi ddhaye / uddezya siddhizabdena svalpaparimANadravyArabdhaM sAdhyam / tasya siddhye svalpaparimANatvaM vizeSaNaM sAdhye deyam / anyatheti yadi svalpaparimANapadaM na dIyate tadA dravyArabdhatvameva setsyati / na tu svalpaparimANadravyArabdhatvam / tAvataiveti dravyArabdhatvenavetyarthaH / yadyapIti / tathA ca janyadravyAnArambhakatvaprakArikA: dvayaNukaparamANavaH jAtAH / tathApi dvayaNukatvaparimANatvaprakArikA tu na jAtAH / paramANudvayaNukatvarUpeNa sAdhyajJAnaM nAstIti kathaM tatprakArikA pratItiH syAditi bhAvaH / yatprakAriketi prakRte tu svalpaparimANadravyArabdhatvaprakArikA pratItirasti / atraiva vizeSaNasya svalpaparimANarUpasya sArthakatA jJAtavyA / tathA ceti yadi paramANurnAGgIkriyate tadA'navasthA doSaH, / yathA 'dvayaNukasamavAyikAraNaM kAryadravyArabdham, kAryadravyArambhakatvAt trasareNuvat / tathA'grepi 'paramANu samavAyikAraNam, kAryadravyArabdham kAryasyArambhakatvAt dvayaNukavat / ' evaM paramANusamavAyikAraNasamavAyikAraNaM kAryadravyArabdhamityanavasthA syAdityarthaH / apramANikatAmiti tathA ca yadyanavasthApi svIkriyate tadA merusarSapayorapi tulyaparimANatvApattiH / "sarSapasyApyanto nAsti, merorapyanto nAsti-iti tulyaparimANataivAnavasthA bAdhikA / tathA cAnavasthA'pramANikaiveti bhAvaH / atra zaGkate nanviti tathA ca tulyaparimANatA na bhaviSyati / meroranantAvayaparamparArabdhatvaM 1. B vartate. 2. B khaNDamate veda.. 3. B omits ca. 4. B tryaNuke. 5. B vizeSyaparimANasvataparUpasya. 6. sareNuvat / tathA'gre'pi-'paramANu samavAyikAraNam, kAryatavyArabdham kAryadvArambhakatvAt / 7. B repeats the reading between sarSapasyA......taivAnavasthA after nanviti. 2010_05 Page #231 -------------------------------------------------------------------------- ________________ 190 tarkataraGgiNI sarSapAdau tulyAvayavArabdhatvamiti parimANabhedAbhinnaparimANatA merusarSapayoH / tato nAnavastheti bhAvaH / anavasthAyAM bAdhakaM prayacchati-dvayaNukasyeti tathA ca yadi dvayaNukaM sAvayavadravyArabdhaM bhavati tadA dvayaNuke mahattvaparimANamapi syAt / tata idamanumAnam dvayaNukaM mahad dravyam, sAvayavadravyArabdhatvAt trynnukvditi|' tathA ca dvayaNukasya mahatve satyudbhUtarUpavattvena pratyakSatA syAditi bAdhakamanavasthAyAH pramANyakatve iti bhAvaH / nanvekenaiva paramANunA dvayaNukaM kathaM nArabhyate ityaha Aha-asamavAyikAraNeti / mahattvamiti / yadi tribhiH paramANubhiH dvayaNukamArabhyate tadA dvayaNuke mahattvamapi syAt / nanu yadi dvAbhyAM tryaNukamArabhyate tadA tryaNuke mahattvaM na syAdityAha nanviti pracayAkhyeti dvayoH dvayaNukayoH pracayAkhyasaMyogo'pi na sambhavati / pracayAkhyasaMyogo nAma cAkSuSadravyArambhakaH saMyogaH / sa ca na syaat| dvayaNukadvayaniSTho yaH saMyogaH saH cAkSuSadravyArambhako na bhavati / svakArye tryaNukalakSaNe dvayaNukadvayaniSThaM yatparimANaM tenANukaniSThaM parimANamArabhyate / dvayaNukadvayaniSThaM tu aNukaparimANameva / tathA cANuparimANena kAraNe gate kAryagataM mahattvaM parimANaM kathAmarambhamaNIyam ? kArye yatmahattvamutpadyate tatkAraNamahattvAdvA kAraNabahutvAdvA / tathA ca dvAbhyAM dvayaNukAbhyAM trasareNurUpaM kAryamArabhyate / tadA traseruNau kAraNagatamahattvAbhAvena bahutvAbhAvena ca mahattvaM na syAt / iti tribhireva dvayaNukaiH mahattvAnyathAnupapattyA tryaNukamArabhyate, na tu dvAbhyAm / nanu tribhiH paramANubhiH kathaM tryaNukaM notpadyate madhye kimarthaM dvayaNukamaGgIkriyate, iti cet, na / maha[d] dravyArambhakadravyasya kAryadravyatvaM syAditi' bAdhakam / ArambhakapadaM samavAyikAraNaparamiti nezvareNa bAdhaH yadi dvayoH dvayaNukayoH pracayAkhyo saMyogo bhavati, tadA dvayaNukayorapi pratyakSatvaM syAt / yayoH pracayAkhyaH saMyogo vartate tayoH pratyakSatA'pi svIkartavyA / yathA kapAlayoH dvayoH / tathA ca dvayaNukatrayaniSThabahutvasaGkhyAtA vyaNuke mahattvamutpAdyate-iti mahattvAnyathAnupapattireva dvayaNukatrayasyaiva trasareNuM prati kAraNatve pramANamityarthaH / [iti paramANuvAdaH // ] davyaprakaraNam (Conti.) (4) AkAzam zabdaguNamAkAzamiti / zabda: guNo yasya tadAkAzamityarthaH / tathA ca zabdasamavAyi 1. B omits the reading between bAdhakaM..............nezvareNa bAdhaH. 2010_05 Page #232 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 191 kAraNatvenAkAzasiddhiH / nanu zabdaH pRthivyAdInAM guNo bhaviSyatIti cet na / tatra parizeSa eva pramANam / yathA zabdasya guNAdau prasaktireva nAstyataH [ta]tra sa na niSidhyate / pRthivyAdInAM ca dravyatvAt / saguNatvena zabdasyApi guNatvena tatra prasaktirjAtA / 'zabdaH pRthivyAdInAM guNo bhaviSyatIti / ' tatra parizeSo - yathA 'zabdo na pRthivIguNaH, zrotragrAhyatvAt / vyatirekI yo pRthivIguNaH sa zrotragrAhyo na bhavati, yathA pRthivIrUpAdikam / ' tathA ca zabdo''tmano'pi guNo na bhavati / tadguNatve mAnasapratyakSatvApattiH / kAlAdInAM ca vizeSaguNatvAbhAvAnna tadguNaH / tathA parizeSaH zabdo''kAzavRttiH / AkAzetaravRttitve sati vRttitvAdAkAzaikatvavaditi / ghaTAdAviti / anyathA ghaTAdau vyabhicAraH syAt / ekaindriyagrAhyatvarUpo hetustatra tiSThati / vizeSaguNatvarUpaM sAdhyaM nAstIti / nanvasmadAdItipadaM kimarthamuktam ? ata Aha aprasiddhamiti tathA ca yoginAM yogajadharmasahakAreNAdRSTavizeSyasahakAreNa sarvendriyaiH sarvaM gRhyate tathA zabdo'pi taiH cakSurAdinA gRhyata iti - ekendriyamAtragrAhyatvameva prasiddhamityata uktamasmadAdIti / jJAnAdilakSaNayeti tathA ca zabdasya kadAcida[T]numAnikaM jJAnaM vRttam, tadanantaraM kAlAntarajanyasaMskAreNa zabdasya smaraNaM janyate / tadA smaraNasahakRtena cakSuSA zabdapratyakSaM jJAnaM jAyate / athavA zabdatvasAmAnyalakSaNapratyAsattyA cakSurAdinAmapi zabdajJAnaM jAyate iti nekendriyamAtragrAhyatvamiti laukikapadamapi dAtavyameva / apratyakSa iti / apratyakSasaGkhyAdau / tatra hi dvIndriyagrahaNayogyatArAhityaM rUpAdau heturasti / vizeSaguNatvaM nAstIti vyabhicAra ityarthaH / bAhyeti / tathA cAtIndriyapadArthe laukikaprattyAsattyendriyagrAhyatve sati dvIndriyagrahaNayogyatArAhityAdayaM hetuH kartavyaH / sattyantamatIndriyapadArthe vyabhicAravAraNArtham / vizeSyadalaM caikendriyagRhItaniSThaghaTe vyabhicAravAraNArtham / idAnImapi prabhAsaGkhyAyAM vyabhicAro vRttaH / tatra laukikapratyAsattyendriyagrAhyatve sati dvIndriyagrahaNayogyatArAhityarUpo hetustiSThati / vizeSaguNatvarUpaM sAdhyaM nAstIti vyabhicAraH / prabhAyA ekatvasya cakSurindriyamAtragrAhyatvAt / etadvArayituM vivakSAntaraM karoti zabdo vizeSaguNa iti / tathA ca prabhAsaGkhyAyAmekatvarUpAyAM na vyabhicAraH / yadyapi prabhaikatve laukikapratyAsattyendriyagrAhyatve sati laukikapratyAsatyA dvIndriyagrahaNayogyatArAhitye sati guNatvavyApyajAtimattvarUpo hetustiSThati paraM guNatvasAkSAdvyApyajAtimattvaM nAstIti / tathA ca guNatvasAkSAd vyApyA jAtirbhavati saGkhyAtvam / tadvyApyA jAtirbhavatyekatvarUpA / atra hetau 'sAkSAd' padamapi deyameva / prabhAtvamiti anyathA prabhAyAM vyabhicAro bhavati / tatrApi laukikapratyAsattyendriyagrAhyatve 1. A omits ca. 2. B omits ca. 3. B omits ca. 4. B saMskAre. 5. Bomits hi. 6. B indriya 7. B omits api. 8. Bomits tathA ca. 2010_05 Page #233 -------------------------------------------------------------------------- ________________ 192 tarkataraGgiNI sati laukikapratyAsattyA dvIndriyagrahaNayogyatArAhitye sati vyApyA jAti rbhavati prabhAtvam / prabhAyAmapi hetustiSThati, vizeSaguNatvarUpaM sAdhyaM nAstIti vyabhicAraH syAt / tadvAraNAya guNatvavyApyeti / prabhAtvaM ca dravyatvavyApyam, na ca guNatvavyApyam / gurutvamiti / yadi prathamaM satyantaM na dIyate tadA 'gurutve vyabhicAro bhavati / yathA gurutve laukikapratyAsattyA dvIndriyagrahaNayogyatArAhitye sati guNatvavyApyajAtimattvaM hetustiSThati / gurutvasyAtIndriyatvena dvIndriyagrahaNayogyatArAhityaM tiSThati / vizeSaguNatvarUpaM sAdhyaM nAstIti vyabhicAraH / iti satyantam / tathA ca gurutve laukikapratyAsattyendriyagrAhyatvAbhAvAddhetureva nAstIti na vyabhicAraH / gurutvasyAtIndriyatvAt / atha dvitIyaM satyantaM saGkhyAtvamAdAyaikatvAdau vyabhicAravAraNArtham / anyathA ghaTaikatvAdau laukikapratyAsattyendriyagrAhyatve sati guNatvavyApyA jAtiH saGkhyAtvam / tadvattvarUpo hetustiSThatIti vyabhicAraH syAt / prabhAvega iti / utkarSApakarSarUpA jAtiryadi tejoniSThavege guNatvavyApyA tiSThati, tadA tAmAdAya vyabhicAro bhavati / tadA tayA vyabhicAravAraNArthaM sAkSAditi guNatvavyApyAjAtevizeSaNamiti / vibhutvAditi vibhutvaM nAma sarvamUrtasaMyogitvam / tatA ca yad vibhudravyaM bhavati tadekameva / kSetrajJAtmabhinnaM sadekaM tadvibhuH / anekakalpanAyAM pramANAbhAvAdityarthaH / paramamahaditi - mahatparimANaM 'ghaTadAvapyastIti paramamahaditi / ato nAtvam, SaSThItatpuruSa eveti paramamahA(had) parimANavaditi na bhavati / tatra hetumAha-sAmAnAdhikaraNyAbhAvAditi samAnAdhikaraNasamAse karmadhAraya eva samAse AtvamityarthaH / (5) kAlaH / digviparItattvamiti / kAlaniSThaparatvAparatvayoniSThA digviparItatvaM jAtireva guNatvavyApyavyApyA jAtiH / tadanumeyatvamiti - tathA cAnityadravye ghaTAdAvapi paratvAparatvAnumeyatvaM vartate / yathA-'ghaTo dravyam, paratvAparatvAzrayatvAditi' / tathApIti-idaM kAlasya lakSaNam / taditi 'tad'-padena kAryadravyam / tasyAsamavAyikAraNIbhUto ya: kAlapiNDasaMyogaH tadAzrayatve sati vibhutvaM kAlatvam / vibhutvapadAdAne kAlapiNDasaMyogAzraye piNDe'tivyAptiH / tadvAraNArthaM vibhutvapadam / satyantamAkAzAdAvativyAptivAraNArtham, paratvAdAvapi / 1. B guNatve. 2. B ghaTAdAvastIti. 2010_05 Page #234 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 193 tathA ca kAlakRtaparatvAparatvayodikkRt paratvAparatvAviparItatvaM katham ? athavA tAbhyAM kAlasyAnumeyatvaM kathamiti praznadvayamityarthaH / prathamaprazrasyottaraM dadAti-dikkRteti / tathA ca sannidhAne nikaTe vartate yaH, puruSe vRddhaparatve, tatra yadyapi dikakRtaM paratvaM nAsti, tathApyayaM-bAlakAdasmAd paraH iti paratvam tadbheda pratIyate / tathA ca taniSThaparatve dikakRt paratva viparItatvaM tiSThati / tasya nikaTavartitvAt / dikkRtaM paratvam / yathA caitreNa samaM yaddezasya saMyogaH, tatsaMyuktatvaM 'dravyAntare, tatsaMyuktatvaM dezAntare / evaM paramparayA saMyuktasaMyogabhUyastvam / evaM yaH caitrApekSayA nikaTe vartate maitrastatra caitreNa saMyuktaM yadbhUtalAdi tatsaMyuktAlpatvameva / yeneti yena padArthena samaM piNDasaMyogo'samavAyikAraNam, atha ca sUryasaMyogo nimittakAraNam, tena piNDena samaM yaH sUryasaMyogaH, sa nimittakAraNam / tayortatpiNDaniSThadigviparItaparatvAparatvayoH kAraNam, pRthivyAdikaM na kAraNam / tasya pRthivyAderubhayaprAptyabhAvAt paratvAparatvajJAnaM prati kaarnntvaabhaavaat| bhUtalAdijJAne jAte'pya yamasmAd paro'yamasmAdapara'-iti pratItirna jAyate / pRthivyAdikaM mUrtadravyatvAt paratvAparatvajJAnakAraNaM na bhavatItyuktaM-tAbhyAmanyatreti' / tathA cAtmAkAzayoH paratvAparatvajJAnakAraNatve'nyatreti / anyatra ghaTAdAvanyadharmasyopanaye jJAnajanane'tiprasaGgaH / yathA''tmAkAzayoH sarvatra sattvAt tatpiNDaM vihAyAnyatra piNDAntare'pi paratvAparatvabuddhirjanyate / tatpra(da)tiprasaGgaH / na ceti kAlasyApi vyApakatvAt piNDAntare'pi paratvAparatvajananaprasaGga iti na vAcyam / samAdhatte-siddhyasiddhIti / tathA ca yadi piNDAntare paratvAparatvapratIti rjAyate tadA kAlasya tatkAraNatvameva / yadi ca na jAyate tadA tatra tasyApAdAnamazakyamiti siddhyasiddhiparAhatiH / na ca paratreti / tathA ca paratraikapadArthadharmasya paratrapadArthAdanyasminupanayo-jJAnaM janyata iti / yatra ca paratva tatra paratvabuddhireva janyate / yatra cAparatvaM tatrAparatvabuddhireva janyate / vastutaH kAlasya paratvaM [anya]tra paradharmopanAyakatvaM vartate-yathA ''yamasmAtparaM' iti buddhyA'paratvarUpo guNo jJAtaH, sa evAnyatra-piNDAntare upanIyate ityarthaH / tasyA iti / tathA ca dizaH sarvasAdhAraNaikA pratItirnAsti / yathA yA kiJcidapekSayA prAcI, saiva kiJcidapekSayA pratIcIti buddhirjAyate / evaM tu kAle nAsti / yathA vartamAnaH sarvApekSayA vartamAna evetyrthH| 1. B dravyAntaram. 2. B nAnyatreti / 3. B tadA. 4. B sattvAtkAraNa.. tarka.-25 2010_05 Page #235 -------------------------------------------------------------------------- ________________ 194 tarkataraGgiNI (6) dik viSaya eveti-grAmAdirUpo yo viSayaH, sa eva tAdRza vyavahArajanako bhaviSyatIti na dika kalpanIyetyAzaGkArthaH / (7) manaH / / ataH manaHprakaraNe'vyAvRtteH sthitiH / idameva spaSTayati-sarvairindriyeti / dvividhamitiaNuparimANamapi dvividham-ekaM paramANuniSThaM nityam, dvitIyaM dvayaNukaniSTham nityam / tathA ca manasaH "paramANurUpatvAt tanniSThaM parimANamapi nityameva / eteneti-kenacinmanasa idaM lakSaNaM kRtm| - yathA - "saGkoceti / saGkocavikAsazAlitvena manaso madhyamaparimANavattvaM syAt / tathA sati ca manaso'nityatvaM syAditi duussnnm| nAnAjJAnAnIti-manaso'NutvAt [na]yugapadanekAni jJA[nA]ni jAtAni bhavanti / paraM samUhAlambanarUpamekamanekaviSayaM jJAnaM bhavati / manaso'NutvAdekakAlAvacchedenaikameva jJAnamutpadyata ityarthaH / tathA caikadA'nekajJAnajanakatvAbhAvena samUhAlambanaM viSayANAM bhinnatve'pyekameva jJAnam / tato mno'nnviti| iti dravyaprakaraNam / [18] // arthaprakaraNe guNanirUpaNam // adhunA guNaprakaraNam-guNalakSaNaM yathA-sAmAnyavAniti / niSkarSamAha-karmeti tathA ca karmAnyatve sati dravyAnyatve ca sati jAtimAn guNa ityarthaH / jAtimAn guNa ityukte dravye karmaNi cAtivyApti / ata uktam / tato dvayabhinnatvamupAttam / nanu yadyapi dravyabhinnatve sati karmabhinnatvaM dravyakarmo bhayabhinnatvaM prApyate, tathA cobhayatvAvacchinapratiyogikabhedo dravye karmaNi ca tiSThati, tato guNalakSaNaM dravye'tivyAptamiti cet, na / dravyatvAvacchinnapratiyogitAko bhedaH, karmatvAvacchinnapratiyogitAkazca bheda iti bhedadvayAdhikaraNatve sati yaH sAmAnyavAn saH guNa ityarthaH / tathA ca dravye karmaNi ca yadyapi dravye 8. Following Govardhan Gunaratna rightly omits the discussion on atma, as it is already discussed as a Prameya. 2. B 'vyAvRttisthitiH / 3. B omits nityama. 4. B parimANa:(?)rUpa.. 5. B zaGketi (?). 6. B omits ca. 2010_05 Page #236 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 195 karmatvAvacchinnapratiyogitAko bhedo vartate tathApi dravyatvAvacchinapratiyogitAko bhedo nAsti / evaM karmaNi yadyapi dravyatvAvacchinapratiyogitAko bhedo vartate tathApi karmatAvAcchinnapratiyogitAko bhedo nAstIti bhedadvayAdhikaraNaM guNa eveti / dravyatvAdAvativyAptivAraNArthaM sAmAnyavAniti padam / / ziromaNilakSaNaM yathA-nityavRtti-nityavRttisattAsAkSAd vyApyajAti rguNatvam / vibhuvRttivibhuvRttisattAsAkSAdvyApyajAtirvA / prathamalakSaNArtho yathA nityavRtti-yannityaM tavRttiH sattAsAkSAdvyApyAyA jAti: saiva guNatvamityarthaH / yathA nityo bhavati jalaparamANuH, tanniSThaM yannityaM rUpAdikaM tavRttiH sattAsAkSAdvyApyA jAti bhavati guNatvam / sattAsAkSAdvyApyA jAtiH dravyatvAdikamapi bhavatIti / tannirAsAya nityavRttivRtti padam / dravyatvAdau ca nityavRttitvaM nAsti / yathA nityaM bhavatyAkAzAdikam', tanniSThaM yannityaM tatparimANAdikaM tatra dravyatvaM nAsti / yadyapi nityavRttini dvayaNuke dravyatvaM tiSThati tathApi dvayaNukasya nityatvAbhAvAt nityavRttivRttitvaM naasti| tathA jAtirguNatvamityukte dravyatve'tivyAptiH / ata uktaM sattAvyApyajAtiH / tathApi tatrAtivyAptiH / tadvAraNArthaM nityavRttivRttIti / sAkSAtpadaM ca rUpatvAdAvativyAptivAraNArtham / nityo bhavati jalaparamANuH tadvavRtti tadrUpam / tadvRttitvaM ca rUpatve tiSThati / sattAvyApyajAtitvamapi rUpe tiSThatItyativyAptiH / ata uktaM sAkSAditi / tathA ca sattAyAH sAkSAvyApyaM bhavati guNatvam / tadvyApyaM ca bhavati rUpatvamiti / dvitIyalakSaNArtho yathA-vibhuni vartate yaH padArthaH, tadvRtti ryA sAkSAdvyApyA jAti: saiva guNa tvamityarthaH / yathA-vibhu bhavatyAkAzam, tatra vartate yo zabdaH, tadvRttiH satAsAkSAdvyApyAjAtirbhavati guNatvam / vibhuvRttivRttipadaM yadi na dIyate tadA dravyatvAdAvativyAptiH / dravyatve tu sattAsAkSAdvyApyajAtitvaM tiSThatyeva, paraM vibhuvRttivRttitvaM nAsti / vibhuni vartate yo jJAnAdi: zabdAdirvA tatra dravyatvasyAbhAvAt / yadi sAkSAtpadaM na dIyate tadaikatvAdAvativyAptiH / atha uktaM saakssaaditi| nanu guNatvajAtau kiM pramANamiti cet, anumAnameva / tathAhi-'dravyakarmavRttisattAsAkSAdavyApyajAtibhinnam, jAtitvAt, ghaTatvavat / ' karmaNi na vartate etAdRzI sattAsAkSAvyApyA jAtiH / tadbhinnatvaM sAdhyam / karmaNi "na vartate sattAsAkSAdvyApyA jAtiH / arthAd guNatvameva / "tadbhinnatvaM sAdhyate dravyatve / atra dRSTAntaH dravyatvabhinnatvenaiva 'siddhaH / tathA ca ghaTatvarUpadRSTAnte jAtitvarUpo hetustiSThati / sAdhyamapi tiSThati / yathA-karmAvRtti sattAsAkSAdvyApyAjAti bhavati 1. B -kAzAdi.. 2. B vibhutvamityAkAzam. 3. A zabdAdivartate tatra. 4. B nAsti. 5. B bhinnatvaM-i.e. tad is omitted. 6. B siddhAntaH / 7. B karmavRtti-. JainEducation International 2010_05 Page #237 -------------------------------------------------------------------------- ________________ 196 tarkataraGgiNI guNatvam / tadbhinnatvaM ca ghaTatve tiSThati / tathA ca pakSadharmatAbalAt guNatvajAtisiddhiH / na hi dravyatvameva dravyatvabhinnaM sambhavati / na 'cAprayojakarUpam / anukUlatarkasya sattvAt / yadi ca guNatvaM jAti na syAttadA saMyogavibhAgobhayasamavAyikAraNatvA-samavAyikAraNatvazUnye sAmAnyavati yatkAraNatvam, tadanugatadharmAvacchedyaM na syAt / yathA saMyogavibhAgasamavAyikAraNatvazUnyaM (nyaH) bhavati saMyogovibhAgazca / yadyapyasamavAyikAraNatA vartate tathApi tatra 'samavAyikAraNatAbhAvenobhayatvAvacchitrapratiyogitAkAbhAvasattvAt / tathA cobhayaniSThA yA kAraNatA, sA guNatvajAtivyatirekeNa kena dharmeNAvacchedyA bhaviSyati ? tathA coktarUpAnukUlatarkasattvAt guNatvajAtiH siddhyatIti / (1) rUpam / __zaGkate-nanviti -atIndriye paramANurUpAdau cakSurmAtragrAhyatvAbhAvAdavyAptiH / tadvAraNArthaM vivakSAM karoti-cakSurmAtreti cakSurmAtragrAhyA yA jAti: rUpatvalakSaNA tadvattvaM rUpalakSaNamiti nAvyAptiH / sambhavAbhiprAyeNeti pRthivyAM tu pAkajaM rUpam / tatsambhavAbhiprAyeNa tatsambhavatIti kRtvA yadA pUrvaM rUpaM nazyati, rUpAntaramutpadyate tadA pAkajameva sambhavatIti jJeyam / / nanu rUpatvaM, jAtiH kimarthaM svIkartavyA, cakSurmAtragrAhyaguNatvamevopAdhirastviti cet, na / tadA rUpatvasyAtIndriyApattiH / tasyAtIndriyacakSurghaTitatvAt / upAdhistu cakSurghaTito jAtaH / tathA ca cakSuSo'tIndriyatve sarvasyopAdheratIndriyatvaM syAt / jAtyapekSayopAdhigurutvAt / sarvajAtiviplavApattizceti / atIndriye paramANurUpe tvaduktopAdherasattvAdavyApti:5 / tataH asau jAtireva rUpatvamiti / tadetad zuklAdyanekaprakAram / pRthivyudakatejomAtravRtti / pRthivIparamANuSveva pAkajamiti vaizeSikAH / dvayaNukAdau tu vaiH[-vaizeSikaiH] pAkajaM rUpaM na svIkriyate kadAcitparamANuSu kadAcidavayavinyapi pAkajaM rUpamiti naiyAyikAH iti / tathA ca pArthivaparamANuSu tejaHsaMyogAdutpadyate vinazyati ceti pRthivyAmanityameva rUpam / salilatejaH paramANuSu rUpaM nityameva / dvayaNukAdiSu kAraNarUpAsamavAyikAraNakam / kapAlAdirUpAta ghaTAdirUpotpattiH / tatsAjAtyopalambhAt kvaciccitramapyatiriktaM niilpiitaadivijaatiiymevotpdyte|| nanvekatrAvayavanIlAdyekameva rUpamekakAlAvacchedanam dvitIyAvayave ca pItarUpam, tadetAbhyAmubhAbhyAM parasparaviruddhAbhyAmavayavinyekaM rUpaM kathamutpAdanIyam, nIlasAmagryA nIlameva 1. B -vAprayo.. 2. B -kAraNatAbhAvena sambhavati / tathA-. 3. B nAvyAptiH sambhavati / prAyeNeti. 4. B omits ca. 5. B -tvAnnAvyAptiH / 6. B -cchede tu dvitIyA.. 2010_05 Page #238 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 197 rUpamutpAdanIyam / pItameva rUpamutpAdanIyamiti cet na / parasparavirodhena nIlasAmagryA ekatrAvayavini nIlaM rUpamutpAdayituM na zakyate / tatra pItasAmagryAH pratibandhakatvAt / pItarUpasya cotpattau nIlasAmagrI pratibandhikA / tataH ubhAbhyAM militvA ekatrAvayavini citraM rUpamatiriktamevotpAdanIyam / tatra ca rUpadvaye ''tra citraH paTaH' 'ityaikarUpaviSayiNI pratItirnasyAt / na ca viruddhAbhyAM tatkathamutpAdanIyamiti vAcyam / tadavayavAnAmapi citrarUpavattvena virodhAbhAvAt paramANuSvapi citrarUpasattvAt / agnisaMyogAttatra paramANau citrarUpamutpadyate / tena dvayaNukAdAvapi citrarUpam / na tu yatra ttau nIlameva rUpaM yatra ca pItameva rUpaM tatra dvAbhyAM militvA citraH paTo dvitantuka: utpAditaH / tatrApiavayave-tantau citrarUpaM vartate eva kathaM nopalabhyate ? pratibandhasya tatra kAlAdRSTAdivizeSasya sattvAt / atrarUpa eva nIlAdibhAgasyAdhikyAditi nopalambhaH / ___ na cAvayaviviruddharUpasthale nIlarUpa eveti "viruddharUpapratItistvavayavagatarUpANAmeva jAyate iti vAcyam / tathA satyavayavino cAkSuSatvaM syAt / cAkSuSatve ca mahattvasamAnAdhikaraNodbhUtarUpasyaiva niyAmakatvAt / na ca tasyAzrayAzritasambandhena dravyacAkSuSa pratyudbhUtarUpaM kAraNam, tathA ca prakRte'pi yadyapi ghaTAdau rUpaM nAsti tathApi ghaTapratyakSaM prati svAzrayasamavetaM kapAlAdirUpam, tadeva cAkSuSapratyakSa prati kAraNamiti na citrarUpamatiriktamAyAsyatIti vAcyam / avayavinaH cAkSuSatvAnyathAnupapattyA citraM rUpaM kalpanIyameva / na ca svAzrayAzritetyAdi dUSaNamiti vAcyam / tena sambandhena dravyacAkSuSaM prati kAraNatve kalpyamAne gauravApattiH / lAghavAt samavAyasambandhenaiva dravyaM cAkSuSaM pratyudbhUtarUpaM kaarnnm| tathA cAvayavI nIlarUpo na svIkartavya iti / citrarUpamatiriktaM, pramANaM ca 'cAkSuSatvAnyathAnupapattireva / nanu zukla paTa ityabhedapratItyA rUpapaTayorabhedo'stvitati cet na / andhenApi ruupgrhnnprsnggaat| yato bhavatAM mate rUpaM payatiriktaM nAsti / paTasta tvacA gadyata iti rUpAnapalambhavata dravyAnupalambhopapattezca / nanvadhena rUpaM gRhyata eva, rUpatvazuklatvAdikaM paraM na gRhyata iti cet, na / yatra vyaktI rUpAdikA yogyA bhavati tatra rUpatvAdijAtigrahe pratibandhakAbhAvAt / kiJca yadi 'zuklaH paTaH' ityabhedapratItiH tadA-'zuklamAnaya-' ityuktaH san paTamAnayet, 'paTamAnaya'-ityuktaH kiJcicchuklamAnayet / avayavini satyeva rUpotpAdavinAzadarzanAt viruddhadharmAdhyAsAdapi ruuprupibhedaat| yadA pItaM rUpaM naSTaM nIlarUpamutpannaM dravye satyapIdRzapratItezceti dik / (2) rasaH / rasanendriyeti / yathAzrute mUlokte'gRhIta naSTe rase'vyAptivAraNArthaM vivakSA / yathA 1. B ityekaviSa.. 2. B om its ca. 3. B vizeSasattvAt / 4. B omits viruddha. 5. B cAkSuSaM prati kAraNatve kalpyamAne'nyathA.. JainEducation International 2010_05 Page #239 -------------------------------------------------------------------------- ________________ tarkataraGgiNI rasanendriyamAtragrAhyo yo guNaH tadvRttiryA rasanendriyamAtragrAhyA jAtiH, tadvAn / tathA ca rasatvajAteH tatrApi sattvAt guNapadavaiyarthyAditi / guNapadaM ca dravyAdivyAvRttyarthaM deyam / sA tu rasanendriyamAtragrAhyapadenaiva vAraNAt / na ca manasA'pi tadgrahaNAttallakSaNamasiddhamiti vAcyam / rasanendriyajanyasAkSAtkAraviSaya'vRttiguNatvavyApyajAtimattvasya vivakSitatvAt / tejovRttyavRttipRthivIjalavRttipratyakSaguNatvasAkSAdvyApyAjAtimattvaM vA rasatvam / rasanendriyajanyo yaH sAkSAtkAraH, tadviSayIbhUtA yA guNatvyApyA jAtiH tadvattvaM rasalakSaNam / rasanendriyajanyaH sAkSAtkAro bhavati rasatvaviziSTarasasya / tatra yathA raso viSayo bhavati tathA rasatvamapi tadguNatvavyApyA jAtirbhavati / tadvatvaM ca rase tiSThati / tathA cAnyendriyajanyatve'pi rasanendriyajanyatvAnnadoSaH / guNatvavyApyapadaM ca rUpAdivAraNArtham / anyathA rasanendriyajanyasAkSAtkAraviSayIbhUtA guNatvarUpA'pi jAtirbhavati / tadvattvamAdAya rUpAdau sarvatrAtivyAptiH / 198 dvitIyalakSaNArtho yathA tejasi vartate yo guNaH tatrAvRtti - ryastatra na vartate / atha ca pRthivIjalayorvatate yo guNaH tadvRttitve sati pratyakSaguNatvasAkSAdvyApyA yA jAtiH tadvattvaM rasattvam / satyantaM caikatvAdAvativyAptivAraNArtham / rUpAdikA (vA) raNArthaM tejovRttyavRttipadam / anyathA pRthivIjalavRttivRttitve sati pratyakSaguNatvasAkSAdvyApyajAtIyarUpatvam / tadvattvamAdAya rUpamAtre'tivyAptiH syAt / tatastejovRtItyAdidAne nAtivyAptiH / rUpatve tu tejovRttyavRttitvaM nAsti / tejovRttivRttitvasya rUpatve sattvAt / jalapadaM ca gandhe'tivyAptivAraNArtham / tatrApi tejovRttyavRtti pRthivIvRttivRttipratyakSaguNatvasAkSAdvyApyA jAtirbhavati gandhatvam tadvattvam / tamAdAya gandhe'tivyAsi: / jalapade datte tu nAtivyAptiH / gandhatvasya yadyapi pRthivIvRttyavRttitvaM vartate tathApi jalavRttivRttitvaM nAstIti / so'yaM raso jIvanapuSTibalArogyamaraNakRzatvadaurbalyakAraNam / (3) gandhaH / ghrANamAtreti / yathAzruteti / ghrANagrAhyotpannamAtravinaSTe pRthivIparamANutra gandhAdAvavyAsimAzaGkya' vivakSAM kroti| ghrANamAtragrAhyA jAti rgandhatvam / tadvattvamAdAya tasyApi saGgraha ity[rthH]| na cAtrApi manogrAhyatvena ghrANamAtre grAhyatvamasidamiti vAcyam / ghrANakAraNakasAkSAtkAraviSayaguNatvavyApyajAtimattvaM gandhatvamityarthaH / ayaM ca paramANuSvapi nitya evetyarthaH / ( 4 ) sparzaH / tvagindriyeti-tvagindriyapratyakSe sparzavizeSe'vyAptinirAsAyAha-tvagindriyamAtragrAhyA yA 1. Bomits vyApya. 2. B rUpamAdAyati. 3. This pratIka is not found in ta. bhA. pra. 4. B -dAvativyA.. 2010_05 Page #240 -------------------------------------------------------------------------- ________________ tarkataraGgiNI jAtiH, tadvattvamAdAya sarvatra lakSye lakSaNagamanAt / mAtreti / yadi mAtrapadaM na dIyate tadA tvagindriyeNa yathA sparzatvaM gRhyate tathA guNatvamapIti mAtrapadadAnam / na ca sparzasyApi manogrAhyatvena tvajmAtragrAhyatvamasiddhamiti vAcyam / tvagindriyakaraNakasAkSAtkAraviSayavizeSaguNaH(Na)vRttistrehadravatvAvRttijAtimattvasya vivakSitvAt / tvagindriyaM karaNaM yasya, etAdRzo yaH saH sAkSAtkAraH tadviSayIbhUto yo vizeSaguNaH tadvRtti ryA snehadravya(va)tvAvRttirjAti: tadvattvaM sparzatvam / snehe dravatve cAtivyAptivAraNArthaM snehadravyatvAvRttiriti padam / ekatvAdivAraNArtha ca vizeSaguNapadam / rUpAdivAraNArthaM tvagindriyaprakaraNakapadam / pRthivI-udakajvalanapavanavRttiH / pArthivaparamANuSvanityo'nyatra nityaH / avayavini kAraNaguNapUrvakaH AzrayanAzyazca / eteSu guNeSu pratyakSameva pramANam / atIndriyarUpAdau ca kAryarUpAdikameva pramANamiti jJeya[m] / paramANuspAdInAmiti - tathA ca paramANurUpe yadyapyudbhUtatvaM vartate tathApi mahattvaM naasti| mahattvaM caikArthasamavAyasambandhena rUpapratyakSaM prati kAraNaM bodhyam / cakSuSaH rUpe yadyapi mahattvaM vartate tathApyudbhUtatvaM nAstIti na tatpratyakSam / suvarNarUpe tu yadyapyekArthasamavAyasambandhena mahattvamudbhUtatvamapi tiSThati, tathApi balavatsajAtIya pratibandhakavazAt, na tatpratyakSam / pratibandhakAbhAvarUpasya kAraNasyAsattvAdityarthaH / (A) pAkajaprakriyAnirUpaNam / atha prasaGgAt pAkajaprakriyA nirUpitA / tatrAdau paramANuSveva pAkotpattiH, pIThare'pi veti vicAraH / tatra vipratipattiH / pArthivAH rUparasagandhasparzA agnisaMyogajanyA na vA ? gho'gnisaMyogAsamavAyikAraNarUpavAn vA'gnisaMyogo ghaTasamavetarUpAdijanako na vA? ghaTatvamagni saMyogajanyarUpasAmAnAdhikaraNyaM na veti vidhikoTiH / / prathamavipratipattau [vidhikoTiH] vaizeSikANAm / taiH paramANuSveva hi pAkajarUpAdikaM svIkriyate / dvayaNukAdau tu paramANurUpAdinA rUpAdijJAnajananAt / dvitIyavipratipattau tu vidhikoTinaiyAyikAnAm / niSedhakoTi vaizeSikANAm / naiyAyikaiH ghaTe'gnisaMyogena janyaM yadrUpaM tadvattvaM svIkriyate / niSedho vaizeSikANAm / tatra pAkenAgnisaMyogenAvayaviSvapi rUpAdikaM janyate iti naiyAyikAH / tena paramANuSveva pAkajA rUpAdayaH iti vaishessikaaH| tatra naiyAyikAnAmayamAzayaH-yathA''vAhanikSiptAnAM ghaTAdInAM pUrvarUpAd'vijAtIyaM rUpAdikamupalabhyate, tatra pAkasyaivAnvayavyatirekAbhyAM kAraNatvaM dRzyate / 1. A pUrvarUpAdivijA.. 2010_05 Page #241 -------------------------------------------------------------------------- ________________ 200 tarkataraGgiNI nanu teSAmapAkasthAnAnAM ghaTAdInAmAparamANvantavibhAgena dvayaNukaparyantAvayavinAze' sati svatantrAH paramANavaH pacyante / anantaraM dvayaNukAdi prakrameNa ghaTaparyantAvayaviSu jAteSu satSu kAraNaguNapUrvakaM tatra ghayadiSu rUpAdaya utpadyante / kalpanAgauravaparAhatatvAt / dvayaNukaparyantaM nAzaH, ghaTaparyantaM punarapyutpattikalpanAgauravam / kiJca pAkAduttariteSu ghayadiSu sa evAyaM ghaTa iti pratyabhijJA'pi bhavanmate na syAt / sarvAsu dazAsu pAkakSepamArabhya rUpotpattiparyantaM ghaTasya darzanaM na syAt / bhavanmate dvayaNukamArabhya ghaTo'nya evotpadyate iti na yuktam / ghayadhupari pAtrAntaradhAraNamapi tathaiva dRzyate ityapi na syAt / tathA saMsthAnamapi prAcInameva yathA vartate tathaiva pAkAnantaramupalabhyate / ApAkaprakSepasamaye rekhoparekhAdikaM ca pUrvavadupalabhyate / kathaM dvayaNukaparyantaM tannAzaH ? saGkhyAparimANamapi tthaivoplmbhaat| tasmAt ghaTAdInAmeva pAko jAyate / ___ nanvantaH sthitAnAmavayavAnAmagnisaMyogAbhAvAd pUrvapUrvarUpAdinAzo raktarUpAdyutpattizca na syAt madhyadezAvacchedenAgnisaMyogAbhAvAditi cet, na / nyAyamate sacchidratvAdeva / tathAhyavayavino yAvantaH padArthAH te sacchidrA eva / tena madhyadezAvacchedenAgnisaMyogastena mArgeNa tatrAstyeva / nanvayavisacchidratAyAM kiM pramANamiti cet, na / antanihitaghRtatailAdisravaNasya jalAdinirgamanasya ca tatra pramANatvAt / tataH sacchidrA evAvayavinaH / aNumAtrAnupravezAt / sarvAvayavAvacchedena kathaM pAka: syAditi cet, na / antaH sthitAnAmapi taNDulAnAM bhasmIbhAvadarzanAt bahutejonupravezaH svIkartavyaH / iti nyAyena vaizeSikamataM dUSitam / . atra vaizeSikA:-pratyabhijJAnaM ca sUcividalanatrasareNuke ghaTAdau khaNDaghaTotpattyA'vayavaM (ayaM ?) sa ghaTa iti pratIti na syAt / bhrAntam / na ca tatra dravyaM na nazyate iti vAcyam / ArambhakadravyasaMyoganAzasya dravyanAzakatvAt yathA bahulatejo'nupravezAt sarvAvayavAcchedena pAko jAyata iti / tatsa(ta)dA syAt yadi tAvattejo'nupravezenAvayavI na nazyet / tejaso hyativegavattayA nodanAbhighAtayoranyataraH saMyogo'vayavavizleSahetukriyAjanaka' iti nAvayavinAzaH / yenAgnisaMyogenAnantaH sthitopalAdInAmapi bhasmIbhAvastena pITharakaM na nazyatIti mahatI pratijJA / / tathA ca tejo'nupravezAnnodanAkhyo'bhighAtAkhyo vA saMyoga utpadyate / tena saMyogenAvayaveSu karma utpadyate / tenAvayavAnAM parasparaM vibhAgaH kriyate / tadanantaraM tadArambhakasaMyoganAzaH kriyate / tena saMyoganAzenAsamavAyikAraNanAzenAvayavinAzaH kriyate / tadanantaraM ca svatantrAH paramANavaH pacyante-iti sthite dvayaNukanAzamArabhya katibhiHkSaNaiH punadvayaNukamutpAdya rUpAdikaM bhavatIti ziSyabuddhivaizadyArthaM pAkajakriyeyaM lakSyate / 1. B -nAzeti-. 2. B apAka-. 3. B -gniyoga. 4. A omits na. 5. B pramANasattvAt / 6. B - zleSakriyAhetujana.. 2010_05 Page #242 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 201 (B) pAkajaprakriyAyAM kSaNavicAraH / yena vibhAgajavibhAgo na svIkriyate tanmate nava kSaNAH / vibhAgajavibhAgAGgIkAramate'pi vibhAgaH sApekSa eva vibhAgAntaraM janayati / 'vibhAgo hi kriyAntarasApekSa eva vibhAgAntaraM janayati / dravyAntaramapekSya vA vibhAgaH janayati / saMyogavibhAgayoranapekSakAraNaM karmeti karmalakSaNAvayavAdivibhAgena kiJcidanapekSyaiva vibhAgaH saMyogazca janyete / tadA vibhAge karmalakSaNagamanAtkarmatvApattiH / yena ca vibhAgajo vibhAgaH svIkriyate tanmate dazakSaNAH / dravyArambhakasaMyogavinAzaviziSTaM kAlamapekSya vibhAgena vibhAgajananam / tadA dazakSaNAH / yadi dravyanAzaviziSTaM kAlamapekSya vibhAgena vibhAgo janyate tadaikAdazakSaNAH / tathA hi pUrvaM navakSaNamatavyutpAdanam-yathA vahninodanAdabhighAtAd dvayaNukArambhake paramANau "karmotpadyate iti prathamakSaNe karmotpattiH / dvitIyakSaNe tena karmaNA paramANoH paramANvantarAdvibhAgo jAyate / punastRtIyakSaNe tena vibhAgena dvayaNukArambhakasaMyogavinAzo jAyate / tadanantaraM caturthakSaNe tena saMyoganAzena dvayaNukanAza: janyate / paJcamakSaNe kevalaparamANau agnisaMyogena zyAmAdirUpAdinAzo' janyate / tadanantaraM SaSThe kSaNe tatraiva paramANau raktarUpAdyutpattirjAyate / saptame kSaNe rUpAdimati paramANau kriyA / aSTame kSaNe paramANudvayasaMyogaH / navame kSaNe dvayaNukotpattiriti kecit / athavA navakSaNAH-prathame kSaNe rUpAdimati paramANau dravyArambhAnuguNA kriyA / tayA ca dvitIyakSaNe''kAzAdivibhAgo janyate / tRtIyakSaNe tena vibhAgenAkAzAdipUrvadezena samaM paramANoH saMyoganAzaH / caturthakSaNe tena pUrvasaMyoganAzena dvayaNukArambhakIbhUtasaMyogaH / paramANvantareNa samaM saMyogo janyate / paJcamakSaNe paramANudvayasaMyogena dvayaNukAsamavAyikAraNIbhUtena dvayaNukotpattirjAyate / SaSThe kSaNe dvayaNuke rUpAdyutpattirjAyate iti SaT / dvayaNukavinAzamArabhya dvayaNuke raktAdyutpattirnavame / prathame kSaNe pUrvoktaprakAreNa dvayaNukanAzaH / dvitIya kSaNe paramANuniSTha pUrva[rUpa]nAzaH / tRtIyakSaNe paramANau rUpAdyutpattiH - iti trayakSaNAH / etaizca militA SaDiti nava / tathA ca paramANurUpAdinA dvayaNuke rUpAdikamutpAdyate / tattvAgnisaMyogAdineti vaizeSikAH / avayavini pAkAnabhyupagamAt pIlupAkavAdina iti / nanu pAkena zyAmAdinivRttikSaNe paramANau dravyArambhAnuguNA kriyA'bhyupagamyatAm, etAvatA saptame'STame vA kSaNe raktarUpAdyutpatti[]stIti cet na / agninunne'bhihate vA paramANau yatkarma tadvinAzamantareNa guNotpattimantareNa, tatra paramANau kriyAntarAnavakAzAt karmavati karmAnutpattivanirguNe 1. B omits the reading between vibhAgo..........janayati.2. B omits vA. 3. B omits ca. 4. B karmodyatane. 5. B dhvaMso. 6. B omits iti. 7. B pUrvatraya kSaNAH / tarka.-26 2010_05 Page #243 -------------------------------------------------------------------------- ________________ 202 tarkataraGgiNI dravyArambhAnuguNakriyAnutpattezceti / tathApi paramANau zyAmAdirUpa nivRttisamakAlameva raktarUpAdyutpattirastviti cet na / pUrvarUpadhvaMsasyApi rUpAntarotpattau kAraNatvAt / kAraNasya ca pUrvavRttitvAditi / atha dazalakSaNaprakriyA / sA ceyam dvayaNukasyArambhakIbhUto yaH kSaNaH, tasya yo vinAzaH, tadviSiSTakAlamapekSya paramANuvibhAgenAkAzAdidezavibhAgo janyate / tadA dazakSaNAH / tathAhi-AvAhe ghaTanAzAnantaraM prathama kSaNe vahninodanAdabhighAtAdvA dvayaNukArambhake paramANau karmeti viSayaH (1) / tena ca karmaNA paramANvantareNa vibhAgaH / dvitIyakSaNe / (2) / tena vibhAgena tRtIyakSaNe dvayaNukArambhasaMyoganAzaH / [3] / caturthe kSaNe tena saMyoganAzena dvayaNukanAzaH / tasminneva kSaNe vibhAgajo vibhAgaH pravRttaH / (4) paJcame kSaNe zyAmarUpAdinivRttiH pUrvadezasaMyoganAzazca / (5) / SaSThakSaNe raktarUpAdyutpatti uttaradezasaMyogezcA / (6) tadanantaraM saptame kSaNe vahnigodanajanyaM yatparamANunilaM karma tasya vinAza: / etanmate paJcamakSaNAvasthAyi karma / aSTame kSaNe tatraiva paramANau adRSTavadAtmasaMyogAd dravyArambhAnuguNakriyA / (8) / navamakSaNe pUrvadezena samaM vibhAgaH / (9) dazame kSaNe dvayaNukotpattiH / (10) / iti dazakSaNAH / tadanantaraM rUpAdyutpattiH / athaikAdazakSaNaprakriyA / AvAhe ghaTAdInAM trayaNukaparyantaM pUrvanAzo jAtaH / tadanantaraM sarvAsu prakriyASu dvayaNukasya kathaM vinAzaH ? kathaM cotpattiriti / ucyate-pUrva prathame kSaNe vahninodanAbhidyAtAnyaratareNa dvayaNukArambhaparamANau karma / (1) tadanantaraM tRtIyakSaNe dvayaNukArambhasaMyoganAzaH (2) / caturthakSaNe dravyanAzaH / (3) / tadanantaraM dvayaNukaviziSTaM kAlamapekSya vibhAgajavibhAgaH / pUrvadezena samaM vibhAgajo vibhAgaH / pUrvaM paramANunAM samaM vibhAgo vRttaH / tena dezAntareNa samamiti vibhAgajo vibhAga iti / (4) / tadanantaraM SaSThe kSaNe pUrvasaMyoganAzaH / (5) saptame kSaNe uttaradezasaMyogotpattiH / (6) / tadanantaramaSTame kSaNe paramANukarmanAzaH / (7) tadanantaraM navame kSaNe 'dRSTavadAtmasaMyogAttatraiva paramANau dravyArambhakAnuguNAkriyA / (8) dazame kSaNe tato vibhAgaH / (9) tataH pUrvasaMyoganAzaH (10) / tato dravyArambhakaH saMyogaH, tato dvayaNukotpattiH, tato dvayaNuke raktarUpAdyutpattiH / [11] / iti dvayaNukanAza viziSTakAlamArabhyaikAdaza kSaNAH / iyaM pAkajaprakriyeti dik / (5) saGkhyA / saGkhyAprakaraNe yathA-saGkhyAtvajAtimatItyarthariti anyatheti / yadi mUloktamekatvAdivyavahArahetutvaM lakSaNaM kriyate tadA'nanugamaH / tathAhi-ekatvavyavahArahetutvaM tadA 1. B omits ca. 2. B AvAhe prathame kSaNe vahninodanAdabhighAtAdvAghaTanAzaM(zA)nantaraM vyaNukArambhaparamANau karmeti prathamaH. 3. A vibhAga:. 2010_05 Page #244 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 203 dvitvasaGkhyAyAM nAstIti / militasyeti / yadyekatvAdisamUhAlambanAdivyavahAraH hetutvaM kriyate tadA pratyekaM nAstIti saMbhava ityarthaH / tathA ca yadyekatvAdivyavahArahetutvamAtraM lakSaNaM kriyate tadA vyavahAraviSayIbhUte ekatvAdAvativyAptiH / tadvAraNArthaM saGkhyAtvaghaTitamidaM lakSaNaM TIkAkAreNa kRtamiti bhAvaH / vastutastu tadapi lakSaNaM na sambhavati / tasya lakSaNatAvacchedakatvAt / saGkhyAyAH lakSaNatvena saGkhyAtvasya ca lakSa(kSya) tAvacchedakatvAt / saGkhyAtvasyaiva lakSaNena kRtatvAt / tathA cedaM lakSaNaM bodhyaM / vyAsajyavRttivRttitve sati avyAsajyavRttitve sati ca pRthaktvAnyaguNatvavyApyajAtimattvam / asyArthoM yathA-vyAsajyaM nAma yadanekavRttidharmaH, ekapadArthe yasya samAptirnAsti / yathA dvitvAdikam / vyAsajyavRttidharmo dvitvAdirUpo vRttaH / tadvRttitve sati / avyAsajyavRttiH yo dharma ekatvarUpo, tadvRttiryo dharma:, sa ( ? ) vRtti: (tadvRttitvaM) pRthaktve na vartate / etAdRzI yA guNatvavyApyA jAtistadvattvameva / saGkhyAlakSaNapadakRtyaM yathA - prathamasatyantaM ca dvittvAdAvavyAptivAraNArtham / dvitIyaM satyantaM caikAtvAvyAptivAraNArtham / tatra vyAsajyavRttivRttirbhavati / dvitvatvaM tattve sati pRthaktvAnyaguNatvavyApyajAti rbhavati dvitvatvarUpA / tadvatvamekatve nAstItyavyApti stadvAraNArthaM ca dvitIyasatyantapadena (dam) / dvitvaM cAvyAsajyavRttidharmo na bhavati / pRthaktve [s] tivyAptivAraNArthaM pRthaktvAnyapadam / guNatvamAdAya guNamAtre'tivyAptivAraNArthaM vyApyapadam / nanu saGkhyAyAH dravyAtiriktatve kiM pramANam saGkhyA nAstyeva ekatvAdipratyayasya ghaTAdisvarUpanibandhanatvAt 'eko ghaTa' iti pratItiviSayastu ghaTa eva nAtiriktaH ekatvarUpo guNa iti cet na / ghaTavyaktestatprayogajakatve ghaTayantare tatpratyayAbhAvaprasaGgAt / etadghaTaviSayatvena pratItiH / ghaTayantare tadanudayAt / na ca ghaTatvaviSayiNIyaM pratItiriti vAcyam / ghaTatvasya tatprayojakatve paTAdAvekatvAbhAvaprasaGgAt / na cAyaM pratyayo bhrAnta iti vAcyam / bAdhakAbhAvAt / tathA ca nityatvApekSAyAM saGkhyaiva nimittam / dravyAtirikte guNaH siddhaH prayojakatve / nanvekatvaM jAtirevApyastu dravyamAtraniSThA / bhavati 'hIdamekamidamekamityanugatapratyaya ekatvasya / guNatve'yameko'yameka ityanugatadharmeNa guNenAnugatA pratItireva na syAditi cet na, dravyatvAnyUnAtiriktavRttiH sA vAcyA, dravyamAtre tathA pratyayAt / tathA ca dravyatvAdhikaraNAtirikte padArthe sA nAsti / dravyatvApekSayA nyUne'pi nAsti / tato dravyatvamevaikatvamiti vRttiH / klshtvghtttvaadivt| anyUnAnatiriktavRttijAtirnAGgIkriyate / tathA ca yadi jAtistadA dravyatvAdyatiriktA nAstIti / atha dvitvasaGkhyA'nityaiva / tasyAH apekSAbuddhijanyatvAdityAha - idamiti mUlam / 1. A hIdamevamityanu. 2. A vRttaH / 2010_05 Page #245 -------------------------------------------------------------------------- ________________ 204 tarkataraGgiNI nanviti / tathA ca dvitvanAzastvekatvAdadyapekSAbuddhinAzena 'janyate / tatrAzaGkate yadi dvitvanAzo'pekSAbuddhinAzena' janyo bhavati tadA dvitvasya kSaNikatvaM syAt / yathA ghaTakaitvaM paTaikatvaM buddhyA imau ghaTapaTAvidaM dvitvaM janitam / tatra prathame kSaNe'yameka ityapekSAbuddhirjAtA / dvitIyakSaNe'yameka ityapekSAbuddhirjAtA / tRtIyakSaNe imau dvAviti dvitvasaGkhyotpadyate / asminneva tRtIyakSaNe prathamApekSAbuddhe zo vRttaH / tathA ca dvitvotpattiprathamApekSAbuddhinAzayorekaiva kSaNo jAtaH / dvitvotpattikSaNApekSayA dvitIya kSaNe dvitvanAza eva syAt / apekSAbuddhinAzarUpakAraNasya sattvAt / tato dvitvasya kSaNikatvaM syAdityAzaGkArthaH / na ca yAvaditi yadyapi prathamApekSAbuddhe zastatra vartate tathApi yAvadepekSAbuddhinAzo nAsti dvitvApekSAbuddhevidyamAnatvAdityapi na vAcyam / tritvAdIti - yatra tritvAdibuddhirjAyate tatra yAvadapekSA-buddhInAM militaM nAsti, tRtIyApekSAbuddhyutpattisamaye prathamApekSAbuddhe zAt tataH tritvotpattireva na syAdityAzaGkArthaH / samAdhatte-samUhAlambaneti tathA ca tritvotpattyanyathAnupapattyA teSAmekatvAdInAM samUhAlambanAtma(tmi)kaikaiva buddhirvAcyA / yathA prathamato'yameko'yamekaH ityapekSAbuddhiH pratyekameva jAyate / tathA caikatvaviSayakaH saMskAro janyate / tena ca samayAntare samUhAlambanAtmikA ekA smRtirUpA'pekSAbuddhirjAyate / tayA ca dvitvasaGkhyotpattiH / yadyevaM tadA dvitvasthale'pi kSaNikatvaM vaktumazakyam / tatrApi samUhAlambanarUpA'pekSAbuddhiH smRtirUpA svIkartavyA / tayA ca dvitvmutpaadyte| tathA ca dvitvotpattisamaye'pi apekSAbuddheH sattvena tannAzAbhAvAt dvitvasya na kSaNikatvamityarthaH / nanviti - tathA ca paramANudvaye pRthivyAdiparamANudvaye yatra dvayotpattirjAyate tatra kasyApekSAbuddhirasti ? tatra cAsmadAdInAmapekSAbuddhirnAsti / tayoratIndriyatvAt / tasmAdIzvarApekSAbuddhyA paramANudvayaniSThaM dvitvamutpAdyata iti / / tathA ca yadyapekSAbuddhinAzenaiva dvitvanAzo jAyate tadA paramANudvayaniSTha dvitvasya nAza eva na syAt / IzvarabuddhenityatvAt / uttarayati-tatreti adRSTavizeSanAza eva paramANuniSThadvitvasya nAzaka iti / na ca paramANudvayaniSThaM ca dvitvaM ca nityameveti vAcyam / tasya bhAvakAryatvenAnityatvAt / tathA ca yatra "dRSTasAmagrI na sambhavati, tatrAdRSTameva kalpyate iti jJeyam / nanu kAryadravyaniSThaM ca nityamevApekSAbuddhyA ca vyajyata iti cet, na / tathA sati ghaTAdInAmapi nityatvaprasaGgAt / tatrApi mRtpiNDAdInAM ghaTAdivyaJjakatvameva vAcyaM syAt / 1. A janya [:]. 2. A buddhinAzanAzyo. 3. B kSaNikatvAdityA.. 4. B buddhinAzAt. 5. B -revatasyApItyA.. 6. A omits pRthivyAdiparamANudvaye. 7. B -nazyAtmatvAt (!). 8. B diSTa.. 9. B teSu tu kArya-. 10. B kAryAkAryaniSThaM. JainEducation International 2010_05 Page #246 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 205 (6) parimANam / parimANatvajAtimaditi-yathAzrutamUle yasyAtIndriyasya parimANaM na gRhyate tatra parimANe'vyAptiH syAt / atrAha tatrApi parimANatvaM jAtirastIti vivakSayA / nanu parimANasya parimANatvaM lakSyatAvacchedakatvaM tadeva yadi lakSaNaM kriyate tadA vyatirekyanumAne vaiyyarthApatiriti cet na / kAlavRttivRttitve sati ekavRttimAtravRttiguNatvasAkSAdvyApyajAtimattvaM parimANatvam / ayamarthaH kAlavRttiryo guNastatra vartate yA jAtiH atha caikadravyavRttiryo guNastanmAtravRttitve sati, guNatvasya sAkSAdvyApyA jAtiH, tadvattvaM prathama satyanta rUpAdAvativyAptivAraNArtham / tatrApyekadravyavRtti bhavati rUpam / tatra vartate yo(yA)guNatvasAkSAdvyApyA jAtiH rUpatvasvarUpA tadvattvaM rUpe tiSThatIti / tathA ca rUpatvasya kAlavRttiryaH saMyogAdiH tadvRttitvAnnAtivyAptiH / ekavRttiryaH saMyogAdiH / ekavRttimAtravRttipadaM kAlasaMyogAdAvativyAptivAraNArtham / tasyApi kAlavRttivRttitve sati guNatvasAkSAd vyApyA jAtiH saMyogatvarUpA, tadvattvaM kAlaghaTAdisaMyoge'stIti / vyApyapadAdAne guNatvamAdAya guNamAtre'tivyAptiH syAt / tasyApi kAlavRttivRttitve sati ekavRttiguNatvajAtimattvamastyeva / eko bhavati ghaTaH, tadvRtti rUpAdikam tadvRtti bhavati guNatvamiti / tadvattca guNamAtre tiSThatIti tadarthaM guNatvavyApyA yA jAtiriti / sAkSAtkArapadaM caikatve'tivyAptivAraNArtham / tasyApi kAlavRtti yadekatvaM-tattve satyeko yo kAlastavRtti yadekatvaM tanmAtravRttiryA guNatvavyApyA jAtirekatvarUpA tadvattvaM ca kAlaikatve'tivyAptiH syAt / tadvAraNArthaM sAkSAtpadam / saGkhyAparimANatvasyaiva guNatvasya vyApyatvAt / jAtipadaM samavAyasambandhena tadvattvabodhArtham / anyathA dravyAdau sarvatrAtivyAptiH syAt / dravyasyApi kAlavRttivRttiryA' jAtiH parimANatvaM tadevaikavRttimAtravRttirbhavati / saiva 'ca guNatvasAkSAdvyApyA jAtirbhavati / tadvattvaM yathA parimANe tiSThati tathA svAzrayAzrayasambandhena dravyamAtre'pi tiSThati / svazabdena parimANatvam, tadAzrayo bhavati parimANam, tasyAzrayo bhavati drvym| anena sambandhena parimANaM dravye vartate-ityativyAptiH / etannirAsArthaM samavAyapadam / tathA ca samavAyasambandhena parimANatvaM dravye nAstItyativyAptirna bhavatItyarthaH / anyatheti mUle yadvartate 'mAnavyavahArAsAdhAraNaM kAraNamiti, tatra[T]sAdhAraNapadakRtyamAhakAlAdAviti / kAlasyApi kAryamAnaM prati kAraNatvena kAle'tivyAptiH syAt / tadvAraNArthamasAdhAraNapadam / 1. B kAlavRtti. 2 B omits ca. 3. B parimANatve vartate. 4. B -vAyipadam. 5. A -vyavahAra sAdhA.. 6. B -mityuktaM. 2010_05 Page #247 -------------------------------------------------------------------------- ________________ tarkataraGgiNI vyavahArapadanirvacanena lakSaNaM dUSayati- vyavahAreti - yadi vyavahArapadena zabdagrAhyo prayogo gRhyate tadA'sambhavaH zabdastu vyavahartavyaH / yo padArthoM prakRte parimANarUpa:, tena na janyata iti / yadi vyavahArapadena mAnaviSayakaM pratyakSajJAnam, tadA'tIndriyaparimANe'tivyAtiH / tadvAraNArthaM TIkAkRtA vyAkhyAtaM parimANajAtimadityartha iti bhAvaH / nanu parimANatvajAtisiddhau kiM pramANamiti cet, na / anugatapratyakSameva / yadyucyate idaM pratyakSapramANamatIndriyaparimANasAdhAraNaM na bhavatIti tadA'numAnameva vAcyam / yathA 'mahatparimANaM mahAparimANAsamAnAdhikaraNaguNavRttiguNatvavyApyajAtimat, mUrtaguNatvAt, ruupvt|' mahAparimANena sahAsamAnAdhikaraNA yA guNavRttiH guNatvavyApyA jAtiH tadvattvaM sAdhyam pakSadharmatAbalAtparimANatvaM jAtiH sidhyati / mUrtapadaM ca jJAnAdau vyabhicAravAraNAya hetoH / anyathA guNatvaM vartate jJAne / tatra mahetyAdi sAdhyaM nAsti / mahAparimANAdhikaraNe Atmani jJAnasya sattvena vyabhicAraH syAt / tatra jJAne sAdhyAbhAvAt / 206 prazithiletIti / kAryadravyAsamavAyikAraNIbhUto yaH saMyogastatra prazithilatvaM nAma saMyogatvavyApyo jAtivizeSa:, yena saMyogavizeSeNa sthUlo'vayavavyutpadyata ityarthaH / (7) pRthaktvam / pRthagtvavyavahAre' heturiti mUlam / nanu kAle'tivyAptiH, tasyApi janyamAtrakAraNatvAditi cet, na / avadhivyaGgyatve satyekamAtravRtti vRttyanekavRttivRttiguNatvajAtimattvaM pRthaktvam / yathA ghaTAtpaTaH pRthagityatra ghaTo bhavatyavadhiH / evaM sarvatra paJcamyantaM padam / pRthaktvapadaM samabhivyAhareNa paJcamyantaM padArtho'vadhiH / tathA cAvadhivyaGgyatve sati ekamAtre vartate yo guNaH tadvRttitve ca sati yA guNatvavyApyA jAtiH, tadvRttitvamityarthaH / AdyaM satyantaM dvitvAdisaGkhyAyAmativyAptivAraNArtham / tatrApyekamAtravRtti guNe bhavatyekatvam, tadvRttirbhavati saGkhyAtvam saivAnekavRttivRttirbhavati / yato'nekapadArthavRttirbhavati dvitvAtadvRttirditvAda bhavati saGkhyAtvam / saiva ca guNavyApyA jAtirbhavati / tadvattvaM dvitvAdAvasti / tadvAraNArthamavadhivyaGgyatvapadam / dvitvaikatvAdInAmavadhivyaGgatvaM nAsti / ekamAtra vRtti padAdAne ekapRthaktve'vyAptiH / yathA'vadhivyaGgyatve satyanekavRttivRttirbhavati guNatvavyApyA jAtiH dvipRthaktvam tadvattvaM caikapRthaktve nAstIti / tadvAraNArthakamekamAtravRttivRttipadam dvipRthaktvaM caikamAtravRtti na bhavatIti tatra nAvyAptiH / anekavRttivRttipadaM ca dvitvpRthktve'tivyaaptivaarnnaarthm| atrApyavadhivyaJyatve sati ekamAtravRttivRttiryA guNatvavyApyA jAtirekapRthaktvam / tadvaktkaMva dvipRthaktve nAstItyavyAsi: / ata uktamanekavRttivRttipadam / ekapRthaktvasya yadyapyekamAtravRttivRttitvaM vartate, 1. B It is pRthagvyavahArAsAdhA.. in ta. bhA. pra. 2010_05 Page #248 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 207 tathApyanekavRttivRttitvaM nAstIti nAtivyAptiH / guNatvamAdAya guNamAtre'tivyAptivAraNArthaM vyApyapadam / yadyapyanena guNatvamapi guNatvavyApyaM bhavatyeva tathApi bhedenAtravyApyavyApakabhAvo vivakSitaH / jAtipadaM samavAyasambandhena tadvattvabAdhArtham / pramANaM cAtredamasmAdityabAdhitaM pratyakSameva guNatvasAdhakam / katham ? yathA saGkhyAtvaM pakSa: / ekAnekavRttivRttiguNatvasAkSAdvyApyajAtisamAnAdhikaraNAtyantAbhAvapratiyogiguNatvavyApyajAtitvAt, rUpatvavat / sAdhyArtho yathA ekasminnekasmin ca vartate yo padArtha stavRttiryA guNatvasAkSAdvyApyA jAtiH, tatsamAnAdhikaraNo yo'tyantAbhAvaH tatpratiyogitvaM rUpatvasyAsti / yathA rUpatvaM sAdhyaM tiSThati / tathA hi yathA ghaTAtpaTa: pRthagityatra- atha ca 'ghaTatpaTastantau pRthagityatraikAnekavRttirguNaH pRthakatvarUpo jAtaH / tatra vartate yA guNatvasAkSAdvyApyA jAti: pRthaktvam / arthAt tatsamAnAdhikaraNo yo'tyantAbhAvo rUpatvAdInAm, tatpratiyogitvaM rUpe tiSThatIti-tathA pakSarUpasaGkhyAtve'pi tiSThati / ekAnekavRttivRttiguNatvasAkSAdvyApyA jAtirbhavati pRthaktvam / tatsamAnAdhikaraNo'tyantA-bhAvasaGkhyAtvasya / tatpratiyogitvaM saGkhyAtve'sti / tathA cAnenAnumAnena pakSadharmatAbalAt pRthaktvaniSThA pRthaktvarUpA jAtistiSThati / dvitIyavRttivRttyantaM padAnupAdAne bAdhaH / yathA guNatvasAkSAdvyApyA jAtirbhavati saGkhyAtvam / tatsamAnAdhikaraNAtyantAbhAvapratiyogitvaM saGkhyAtvasya saGkhyAtve nAstIti bAdhaH syAditi / anekavRttipadAnupAdAne bAdha eva / yathaikavRttiryo guNa ekatvam / tatra vartate vA guNatvasAkSAdvyApyA jAtiH saGkhyAtvarUpA, tatsamAnAdhikaraNo yo'tyantAbhAvo rUpatvAdInAm, tatpratiyogitvaM ca saGkhyAtvasya nAstIti / nanu pRthaktve buddheranyonyAbhAvenaivAnyathAsiddhaH na tadguNAntaramiti cet na / pRthaktvasyAvadhinirUpyatvAt / anyonyAbhAvasya pratiyoginirUpyatvAt-idamasmAd pRthagidamidaM na bhavatIti pratItivailakSaNyAd pRthaktvamnyonyAbhAvo na bhavatIti / yadi paJcamIpadasamabhivyAhAre'pyanyonyAbhAvapratItirbhavati tadA naJpadasamabhivyAhAre'pi ghaTAnna paTa iti pratiyoge'pi anyonyAbhAva pratItiH syAditi tato bhedaH / (8) saMyogaH / mUle "saMyuktavyavahAre heturiti yathA kAle'tivyAsivAraNAyAsAdhAraNapadam / vyavahArasya pUrvapadanirvacanAt vivakSAntaraM lakSaNasya / vibhAgapratiyogikAnyonyAbhAvavattve satyanekavRttimAtra vRttiguNatvasAkSAdvyApyajAtimattvaM saMyogatvam / satyantaM vibhAge'tivyAptiH / vAcanArthama guNatvapadAnupAdAne dravyatve'tivyAptiH / sAkSAt padAnupAdAne etatsaMyogavattvamAdAya saMyogAntare1. B pakSAH. 2. This reading is corruptin B. 3. B padadAnenupAdAne (!) 4. It is saMyuktavyavahAra hetuH in ta.bhA.pra. 2010_05 Page #249 -------------------------------------------------------------------------- ________________ 208 tarkataraGgiNI 'vyaaptiH| etatsaMyogatvasyApi guNatvavyApyatvAt / ata uktaM guNatvasAkSAtpadam / atha saMyogajasaMyogavyutpAdane TIkA hasteti -'saMyogajasaMyogastu kAraNAkAraNasaMyogAt kAryAkAryasaMyoga utpadyate / yathA 'hastaH kAyasya samavAyikAraNaM bhavati / kAyAvayavAt / hastasya kAyasyAkAraNaM bhavati vRkSaH / tatsaMyogena hastena samaM yo vRkSasaMyogastena kAyatassaMyogo janyate / atha kAryAkAryasaMyogo yathA hastasya kAryaM bhavati zarIram, akAryaM bhavati vRkSaH, tathA ca tayoryaH saMyogaH sa kAraNAkAraNasaMyogena hastatarusaMyogaH janyate ityarthaH / nanu saMyogajasaMyoge kiM pramANamiti cet, na / pratItirUpaM pratyakSameva / yadA hastatarusaMyogo jAtastadApi yathA vRkSaH hastasaMyogI[ti]pratItirjAyate tathA vRkSaH caitrakAyasaMyogI iti pratItyudayAt / karmasaMyogasthale kiJcillikhyate / nanu saMyogakarmajatvaM na sambhavatyeva, tatra vyApterabhAvAdvyabhicAraH, yathA ghaTakriyayA yatra ghaTakAzasaMyogo vRttaH, sa bhavati kAryaH, tathA ca ghaTakAzasaMyogasamAnAdhikaraNAtyantAbhAvapratiyogikatAnavacchedakatvaM ghaTakriyAtve nAsti, kathaM ghaTakAzasaMyogAdhikaraNe''kAze ghaTakriyAyA atyantAbhAvo'sti, tathA ca kriyAnadhikaraNe'pi padArthe saMyogasyotpAdyamAnatvAd vyabhicAraH, yatra saMyogaH samavAyasambandhena tatra samavAyasambandhena kriyA nAstIti cet, na / tAdAtmyasambandhenaiva kAryakAraNabhAvasamarthanAt / tathA hi yatra tAdAtmyasambandhena ghaTAkAzasaMyogaH, "saH svasmin ghaTAkAzasaMyoga eva tiSThati, tatra svajanyatAsambandhena ghaTakriyA ghaTAkAzasaMyoge tiSThatIti na vyabhicAraH / atra tu sambandhAntareNa kAryakAraNabhAvAsambhave'nenaiva sambandhena karmasaMyogayoH kAryakAraNabhAvakalpanAditi / atra 'bhavAnanda bhaTTAcAryAH cintyaM vadanti / yadyapyanenApi sambandhena vyabhicArasthale'pi kAryakAraNabhAvaH kalpyate, tadA ghaTaM prati rAsabhasyApi kAraNatvaM kalpayituM zakyate / kRSNadAsA:yatra tAdAtmyasambandhena ghaTastatra svajanyatAsambandhenApi rAsabhastatra tiSThati / yathA yatrAnyasambandho na sambhavati tatrAyaM sambandhaH kalpanIya iti / yadi kAryamA prati sarvasyaiva kAraNatvaM syAditi / yadi cocyate vyabhicAriNyayaM sambandho na kalpanIyaH, tadA bhavanmate'pi karmasaMyogayoH kAryakAraNabhAvo'yaM sambandho na kalpanIyaH / tasyApi vyabhicAritvAditi cintyam / atra samAdhAnaM yathA-yatra samavAyasambandhena saMyogaH tatra 'ghaTakriyAzrayavRttisaMyogAdhikaraNatvasambandhena ghaTakriyA nAnyatra / praghaTaH atra ghaTakAzasaMyogaH samavAyasambandhena ghaTe''kAze ca tiSThati / tatraiva ghaTakriyAyA 1. B saMyogasaMyogasta. 2. B hastAvayavo kAyasya. 3. B hastAkAyasya. 4. B yathA. 5. B pratItirudayAta. 6. B kriyayA. 7. B om its saH. 8. B bhAvAnanda. 9. B ghaTAzrayavRtti.. 10. B prakAzasaMyogaH. 11. A ghaTakriyA. 2010_05 Page #250 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 209 Azrayo bhavati ghaTaH / tadvRttiryaH ghaTakAzasaMyogaH tadadhikaraNatvaM ghaTe''kAze ca tiSThatIti / tathA cAnena sambandhena kriyAyA ubhayatra sattve na vyabhicAra iti dik / nanu saMyogasyAvyApyavRttitve dvayaNukasthale paramANudvayasaMyogo'vyApyavRtti na syAt, ta(ya)syAvayavAntaraM bhavati, tatraivAvyApyavRttitvaM saMyogasya vaktuM zakyate iti cet, na / tatra diza evAvacchedakatvAt / yad digavacchedena paramANudvayasaMyogo vRttastadapekSayA'nyadigavacchedena tatsaMyogAtyantAbhAvasya sattvAt dizAmatIvasUkSmatvAt / saMyogasyAvyApyavRttitve kiM pramANamiti cet, pratyakSameva / yathA mUlAvacchedena vRkSe saMyogaH, na zAkhAvacchedeneti / nanvanayA pratItyA satyA saMyogasyAvyApyavRttitvaM naiyAyikairyadi sAdhyate tadA nitambe hutAzano na zikhare', ityanayA pratItyA saMyogasambandhena dravyasyAvyApyavRttitvamAyAtu na ca samavAyasambandhenaiva dravyasya sAdhyavyApyavRttitvaM naiyAyikaiH svIkriyate iti vAcyam, samavAyasambandhenApi tantuSu paTo na tadAzASa(tadaMzuSu ?) iti pratItyA tantulakSaNasvAvayaveSu paTAbhAvapratIterudayAt; samavAyisambandhenApi "dravyasyAvyApyavRttitvamAyAti; yadyucyate "nitambe hutAzano na zikhare" ityanayA pratItyA hutAzanasaMyogAbhAva evaM viSayIkriyate, zikharAvacchedenApi "vahnaH sattvAt, yataH parvate vahnirityanayA pratItyA zikharAvacchedena vahniH siddhaH paraM vahnisaMyogastatra nAstIti dravyasyAvyApyavRttitvamiti cet, na / yadyanayAyuktyA dravyasya vyApyavRttitvaM sAdhyate tadA vRkSe kapisaMyogo, na zAkhAyAmityanayA pratItyA zAkhAvacchedena saMyogasya samavAyibhAvaH pratIyate, paraM saMyogastatra tiSThatyeva / "anyathA vRkSaH kapisaMyogI, iti pratItireva na syAt / jAyate ca tathA pratItiriti saMyogasyApi vyApyavRttitvam / na ca zAkhAvacchedena kapisaMyogasya samavAyAbhAvena saMyogavRttirApAdayituM na zakyate sambandhavyatirekeNAsambandhinA sthAtuM na zakyate iti vAcyam / yathA''kAzasya bhUtalAdau saMyogasattvena sambandhI AkAze nAsti, tathA prakRte sambandhavyatirekeNApi sambandhI kutracitsthAsyati / tathA ca yatra sambandhastiSThati tatrAkAzasambandhyapi tiSThati / yatra ca sambandho nAsti tatra sambandhyapi nAstIti na niyamaH / pUrvoktavyabhicArAt / nanu yadyucyate "yatra sambandhastatra sambandhI" ityatra yadyapi niyamo nAsti tathApi yatra sambandhAbhAvastatra sambandhyabhAva iti niyama eveti cet, na / viparItameva kiM na syAt ? 'yatra sambandhastatraiva sambandhI' iti / tathA cAkAzasyApi vRttimattvamAyAtIti / tataH iyaM vyAptiraprayojikA / tathA ca zAkhAyAM na saMyogaH ityanayA pratItyA kapisaMyogasamavAyAbhAva eva 1. A omits naiyAyikaiH. 2. B om its yadi. 3. A dazASu. 4. A -syAvyApya.. 5. A omits eva. 6. B omits api. 7. A omits the reading between vaDhe:..........cchedena. 8. B na vRkSaH. 9. B jAyate tathA ca. 10. B -jakA. tarka.-27 2010_05 Page #251 -------------------------------------------------------------------------- ________________ 210 tarkataraGgiNI pratIyate, na saMyogAbhAvaH tatra saMyogasya sattvAt, iti saMyogasyApi dravyavadvyApyavRttitvam / vastutastu dravyasya vyApyAvRttitvavAdinA'nayA vakSyamANayuktyA dravyasya vyApyavRttitvaM sAdhyate / yathA parvato vahnimAnityatra parvatvAvacchedena prathamato vahniH sidhyati / tadanantaraM yA pratItirjAyate 'nitambe hutAzano na zikhare' iti pratItyA parvatAvayave 'ca vayabhAva pratIyate / parvatAvayave zikharalakSaNe vahnirnAstyeva / tathA ca yadyapi parvatAvayave nAsti tathApi parvatarUpAvayavini vartate eveti dravyasya vyApyavRttitvam / tathA saMyogasyApi vyApyavRttitvameva / vRkSaH kapisaMyogIti pratItervRkSatvAvacchedena kapisaMyogaviSayatvAditi navInAHlIlAvatIkArAH / iti saMyogasya vyApyavRttitvaM sthApitaM nviinaiH| nanvAtmanyapi AkAzasaMyogaH svIkartavyaH, tasyAtmano vyApatvAditi cet, na / Atmani karmajaH saMyogaH ApAdyate, saMyogajaH saMyogo vA ? nAdyaH / ubhayoniSkriyatvAt / nApi dvitIyaH / saMyogajasaMyogastu kAraNAkAraNasaMyogenaiva kAryAkAryasaMyoga utpadyate / prakRte ca tayonityatvena kAraNaM kimapi nAsti / tathedaM dvayaM parasparaM kAryamapi na bhavatIti na saMyogajasaMyogo'pi tayoH / na ca nitya eva saMyogo vakatavya iti vAcyam / pramANAbhAvAt / nanvanumAnameva pramANamiti yathA - AtmA AkAza saMyogavAn, dravyatvAt ghaTavaditi cet, na / aprayojakatvAt / anukUlatarkazca ko'pi nAstyeva / tathA ca vibhusaMyogo nAstyeva / vibhavazca parasparaM vivaktA eva tiSThanti / iti saMyogagranthavyAkhyA / (9) vibhAgaH / vibhAgagrantho'pi sukarameva / nanu saMyogAbhAva eva vibhAgo'stviti cet, na / vindhyAcalahimAcalayorapi vibhaktapratyayaH syAt / na caivam / tataH saMyogapUrvaka eva sa iti na ca saMyogAbhAva sa iti vAcyam / 'imau vibhaktau' iti pratIteH, saMyogajJAnAbhAve'pi sattvAt / tena guNAntaraM siddham / asaMyuktayoriti tathA ca vindhyahimAcalayoH 'imau vibhaktau' iti pratItiH saMyogAbhAvaviSayA / tayoH parasparaM saMyogasyAjAtatvAdvibhAgo nAstItyarthaH / [iti vibhAgaH / ] 1. B omits ca. 2. B omits api. ___ 2010_05 Page #252 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 211 (10-11) paratvAparatve dikkRtaparatvamiti - yatra piNDe'yamasmAtpara iti paratvaviSayiNI pratItirjAyate tasya paratvasyApi piNDa: samavAyikAraNam / dipiNDasaMyogaH paratvaM pratyasamavAyikAraNam / ayamiti yadapekSayA piNDe paratvaM pratIyate tatsaMyuktabhUtalAdisaMyuktavAnayam yathA-etatpuruSasaMyukto'yaM dezaH tatsaMyukto'grimadezaH, 'tatsaMyukto'pyagrimadezaH iti paraMparayA saMyuktaM yadbhUtalAdi, tatsaMyogo yo vartate piNDe, tadvAnayamiti buddhinimittakAraNam / aparatvapratItiH-ayamasmAdaparo nikaTa iti / 'paratvadhIriti nimittamiti zeSaH / zeSaH / zeSaH (paM) sugamam / (12) gurutvam / dvitIyapataneti (ta.bhA.pra. pR. 82) tathA ca dvitIyAdipatanAsamavAyikAraNaM vego'pi bhavati / vegAdapi patanasambhavAt / ata Adyeti gurutvasyAtIndriyatvAtpatanalakSaNakAryeNa tadanumAnam / (13) snehaH / paryAyeti cikkaNatAzabdaH snehasya paryAya eva / tena snehatvasAmAnyavAn sneha ityarthaH / (14) zabdaH / zrotreti - yadi guNapadaM na dIyate tadA zabdatve'ti vyAptiH / ataH guNapadam / sannikarSa vineti / tathA ca bherIdezo zabdo bherIdaNDasaMyogenotpadyate / zrotrendriyaM tu karNazaSkulyavacchinnaM nabhatyaM vartate puruSadeze / tathA ca zabdazrotrendriyayoH parasparaparamasambandhena zrotrendriyeNa zabdajJAnaM na jananIyamityAzaGkArthaH / siddhAntamAha-atreti zabdotpattidvidhA bhavati / ekA viicitrnggnyaayruupaa| - prathamato jale yadA dravyAntara kiJcitpratikSipyate [tadA] taraGgotpattirjAyate / tena taraGgeNa taraGgAntaramutpAdyate, tena ca taraGgAntaramiti / evaM kRtvA tIraparyantaM krameNaiva taraGgotpattirjAyate / tadA zabdasthale'pi yadA dikSu eka eva vAyurvAti, tadA vIcitaraGganyAya eva grAhyaH / yadA ca 'vAcyantaramapi calati, tadA kadambagolakanyAyaH / kuNDalakAreNa zabdotpattirjAyate / yathA kadambamukulasya patrANi-caturdikSu patrANyutpadyante tathA zabdotpattirjAyate / tathA ca bheA~ zabda utpadyate / tadA bherI bhavati nimittakAraNam, bherIdaNDasaMyogazca nimittakAraNam, bheryAkAzasaMyogazcAsamavAyikAraNam / daNDo'pi nimittakAraNam AkAzaM tu samavA[yi]kAraNam / 1. B omits the reading between tatsaMpu.....dezaH. 2. This pratIka is not found in ta. bhA. pra. 3. Following govardhana, guNa. does not discuss the quality dravyatva. 4. A vAdyAntaramapi. 2010_05 Page #253 -------------------------------------------------------------------------- ________________ 212 tarkataraGgiNI iyaM prakriyA prathamazabdotpattau / dvitIyAdizabdotpattau tu prathamazabdo dvitIyazabde nimittakAraNam, vAyvAkAzasaMyogastvasamavAyikAraNam, AkAzaM samavAyikAraNam / evaM dvitIyena tRtIyo janyate / evaM vAyunA''kAzena saha zabdotpAde' karNadeze yo zabdaH utpannaH sa eva zrUyate / __ antya iti prathamazabdasyAtIndriyatvAt na zrotragrAhyatvam / antyaH zrotraprAptaH zabdaH zrUyate, na tu madhyamAH na ca (nu) yadi bherI zabdaH prathamotpanno yo na zrUyate tadA bheA~ zabda iti pratIti rna syAditi cet, na / tasya bhrAntvatvAt / / nanu zabdasya samavAyikAraNaM bheryeva kuto na bhavati, kimarthamatIndriyapadArthAntarakalpanA, tathAhi yenAkAzasya zabdaM prati samavAyikAraNatvaM svIkriyate tenApi bheryAdInAM nimittakAraNatvaM svIkriyate ev| tathA ca bheryAdInAM zabdakAraNatvamubhayasiddham samavAyitvamAtraM paramadhikaM kalpyate / bhavatA ca eko dharmI AkAzalakSaNaH kalpanIyaH punastasya kAraNatvaM kalpanIyam tatrApi punaH zabdasamavAyitvaM kalpanIyam, tathA caitattrayakalpanApekSayA'smanmate samavAyimAtrakalpanA bheryAdInAM laghIyasI' ti bheryAdInAmeva zabdo guNa iti cet, na / yadi bheryAdInAmeva zabdo guNastadA zabdapratyakSamavena na syAt / zrotrendriyasya bherIzabdena samasambandhAt / indriyANAM ca vastuprApyakAritvaniyamAt / asambaddhabherIzabdaviSayakaM pratyakSaM kathaM janyeta ? yadhucyate prathamato bheyAM zabda utpannaH, tena ca pUrvarItyA zabdAntaramutpAdyate tenApi zabdAntaram, evaM krameNa zrotrendriyazabde ya utpannaH zabdaH sa eva zrUyate tadA bheryatiriktasthale samavAyikAraNatvAbhAvAt zabdotpattyasambhava eva bAdhakaH / tasmAt bheryAdyatiriktaH zabdapratyakSAnyathAnupapattyA vyApako dravyAntarazabdasamavAyikAraNatvena svIkartavyaH / iti zabdasamavAyikAraNAmAkAzameva na mRdNgbheryaadiiti| vibhAgajeti yathA saMyogenAbhighAtAkhyasaMyogena zabda utpAdyate tathA vibhAgenApi vaM[za]daladvayAdivibhAgenApi zabda: janyate / vaMzadaladvayavibhAgastu zabdaM prati nimittakAraNaM, vaMzadaladvayAkAzavibhAgastu asamavAyikAraNaM, AkAzaM tu samavAyikAraNam / vaMzadaladvayavibhAgena yaH prathamaM caTacaTeti zabdaH utpAditaH sa cAtIndriyaH / tena 'cAnukUlavAtAdisaMyogena caTacaTeti zabdAntaramutpAditam / taM prati vAyvAkAzasaMyogo'samavAyikAraNam, zabdo nimittakAraNam AkAzaH samavAyikAraNam / zeSaM pUrvavat / buddhivaditi yathA buddhe vikSaNAvasthAyitvam / nanu buddhaH dvikSaNAvasthAyitve kiM 1. B adds dvitIyazabdena nimittakAraNam after zabdotpAde. 2. B omits ca. 3. B omits taM. 4. B buddhekSaNA. 5. B omits the reading between nanu....padArthatvena. 2010_05 Page #254 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 213 pramANamiti cet, kAryakAraNabhAva eva / jJAnanAzatvena kAryatA, jJAnottarAtmAdRSTAnyotpannapadArthatvena kAraNatA / yadA''tmamanaH saMyogena prathamaM jJAnamutpAditaM tadA tadanantaramevAtmAdikAraNasattvAt jJAnAntaramicchA cotpatsyati, tadA prathamaM jJAnaM te[na]nAzyate / tathA ca prathamajJAnaM prathamakSaNe utpannam / dvitIyakSaNe ca prathamajJAnasya sthitiH tadaivaitannAzakasyotpattiH / tRtIyakSaNe prathamajJAnanAzakatvena prathamajJAnasya nAzo janyate / tato dvikSaNAvasthAyitvam / na ca prathamajJAnasyopisthitirevAGgIkriyate iti vAcyam / tadA dvitIyajJAnAdInAmutpattireva vaktumazakyeti tAtparyantam / tasyaivAnavasthAyitvAt / tathA ca jJAnasya nityatvameva syAt / jJAnaM ca nityaM na bhavati / jJAnaM naSTamiti pratIteH / tathA ca prathamajJAnasya tAtparyantamavasthAyitve tasya nAzakaM kiJcidvAcyameva / tatsamAnAdhikaraNadharmasyaiva tadutarotpannAtma-vizeSaguNatvenaiva nAzakatA vAcyA iti dvikSaNAvasthAyitvameva jJAnasya / na tu karmasAmyamiti karmaNaH kSaNacatuSTyAvasthAyitvam / yathA prathamaM nodanAbhighAtAkhyasaMyogAt ghaTAdau karma utpadyate / tadanantaraM pUrvadezena samaM ghaTAdInAM vibhAgo dvitIyakSaNe jAyate / tadanantaraM tRtIyakSaNe pUrvadezena samaM yo ghaTasaMyogastasya nAzo jAyate / caturthakSaNe ghaTasyottaradezasaMyogo jAyate / na ca tRtIyakSaNe evottaradezasaMyogaH kathaM na jAyate iti vAcyam / tadAnIM pUrvadezaghaTasaMyogasya pratibandhakasya vidyamAnatvAt uttarasaMyogaM prati pUrvasaMyogapratibandhako bhavatIti tatsattve tadanudayAt / tadanantaraM paJcame kSaNe karmanAzaH / iti karmaNaH kSaNacatuSTayAvasthAyitvam / atra prasaGgAt jJAnaM vicAryate / nanvekasminneva ghaTe dazapuruSANAM ghaTaviSayakameva jJAnaM jAtam, tatsarveSAmekameva jJAnaM svIkartavyaM lAghavAditi cet:-atra navInA AhuH-samavAyikAraNabhedena kAryabhedAGgIkArAt-yathA tantvAdibhedena paTAdInAM bhedo jAyate tathA'trApyAtmabhedAt jJAnabheda iti / tadapi na sambhavati / samavAyikAraNabhede'pi kAryAbhedAt / 'yathA dvittvotpattisthale ghaTapaTayadiniSThaM yat dvitvam, tatprati ghaTapaTau samavAyikAraNam / anayoH parasparaM bhede'pi dvitvasaGkhyAyA abhedAt / na cAsamavAyikAraNabhedenaiva kAryabhedaH, prakRte cAsamavAyikAraNamAtmasaMyogastasya caitrIyAdyAtmasaMyogApekSayA bhinnatvAt, tato jJAnamapi bhinnaM bhavatIti vAcyam / dvitvasthale evAsamavAyikAraNabhede'pi dvitvabhedAbhAvAt / yathA ghaTapaTau dvAvityatrAsamavAyikAraNaM bhavati ghaTaikatvam, paTaikatvaM ca bhinnmsti| tatra paraM kAryarUpadvitve bhedo nAsti / __na ca jJAnasyAnekavyaktivRttitvaM dvitvavad syAditi vAcyam / vyAsajyavRttitve'nekavyaktivRttitvaM niyAmakaM na bhavati / tathA ca sati bhavanmate ghaTatvasyApi vyAsajyavRttitvaM syAt / tato bAdhakAbhAvAdanekAtmasu ekaviSayakamekaM jJAnamekameveti navInAH / jIrNAnAM sarveSAM mate 1. A -karaNasyaiva. 2. B tathA. 3. B dravyavad. __ 2010-05 Page #255 -------------------------------------------------------------------------- ________________ 214 tarkataraGgiNI bhinnameva jJAnaM taditi / tatsamAdhIyate-vyabhicArAdevAnekAtmasu ekaviSayakamekaM jJAnaM na svIkriyate / tathAhi jJAnasthale kAryakAraNabhAvastu vizeSata eva grAhyaH / anyathA caitrIyAtmamanaH saMyoge vidyamAne maitrIyAtmani jJAnaM' syAt / na caivam / tasmAt caitrIyAtmamanaH saMyogatvena caitrIyajJAnatvena ca kAryAkaraNabhAva eva / tathA ca yAtrAtmani caitrIyAtmamanaH saMyogastiSThati tatraiva caitrIyajJAnaM tiSThati / yadi caitrIyAtmamaitrIyAtmanorekameva jJAnamutpadyate tadA maitrIyajJAnameva caitrIyAtmajJAnaM jAtam / 'tathA ca vyabhicAraH / caitrIyAtmamanaH saMyogavyatiriktasthale'pi maitrIyAtmani jJAnotpatteH bhinnameva jJAnaM svIkartavyam / ayamAzaya iti dvayorapi "upAntyAntyazabdayoH kSaNamAtrAvasthAyitvam, tacca vaktavyam / tathA ca yadA karmavaditi dRSTAnto dIyate tadA kSaNatrayAvasthAyitvam / yadA ca jJAnavadityucyate tadA dvikSaNAvasthAyitvaM zabdasya / tathA copantyazabdo'ntyazabdasya nAzako bhavatItyuktaM mUlakAraNa; na sambhavatItyucyate TIkAkRtA / tathAhi prathama upAntyazabdasyotpatti pUrvanyAyena jAtA / dvitIyakSaNe upAntyazabdasya sthitiH / tRtIyakSaNe'ntyazabdasyotpattiH / tasminneva kSaNe upAntyazabdasya nAzaH / punarUpAntyakSaNApekSayA caturthakSaNe'ntyasya sthitiH / paJcamakSaNe'ntyazabdasya nAzaH / tadAnImupAntyazabdasyAbhAvAt kathamantyazabdanAzakatvam ? 'upAntyazabdasya yadi ca pUrvavartitva mAtreNaivAntyazabdanAzakatvamucyate, tadA prathamAdizabdAnAmapi tannAzakatvaM syAt / idamitiupAntyazabdotpattyapekSayA paJcame kSaNe ityantazabdasya nAzo bhavatItIdaM padasyArthaH / kSaNadvayAvasthAyitvapakSe iti / prathamataH prathame kSaNe upAntyazabdasyotpattiH, dvitIyakSaNe upAntyazabdasya sthitiH, tRtIyakSaNe upAntyazabdasya nAzo'ntyasya sthitiH, caturthakSaNe cAntyanAzaH / tathA ca caturthakSaNe upAntyasyAvyavahitapUrvavartitvAbhAvAt kathamupAntyasyAntyazabdanAzakatvamiti; na sambhavatIti dUSitam / na ceti -yadi sundopasundanyAyenAntyopAntayayo zastadA'ntyazabdasya kSaNikatvApattiH / yathopAntasyotpattikSaNaH prathamaH, dvitIya kSaNe upAntyasya sthitikSaNaH, tRtIyenopAntyanAzo'ntyazabdena kriyate / yadupAntyenAntyanAzaH kriyate / antyazabdanAzaM pratyupAntyazabdaH kAraNaM bhavati / upAntyisthitikSaNe'ntyasyotpattikSaNaH / sa evAntyazabda upAntyasya nAzakaH / tathA ca nAzake vidyamAne tRtIyakSaNe upAntyanAzaH / tRtIyakSaNe evAntyazabdasya nAzaH / tatropAntyazabdasya tadavyavahitapUrvakSaNe vidyamAnatvAt / tathA ca tRtIyakSaNe evAntyasyApi nAzatvAt / tasya kSINatvAt 1. B vidyamAnaM syAt. / 2. B jAtamiti / 3. B ayamAzayati. 4. B upAntazabda.. 5. B upAntazabdasya. 6. A omits kSINatvAt 2010_05 Page #256 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 215 tasya kSaNikatvam / na ceSTApattiH / apasiddhAntAt / tathA ca sundopasundanyAyo na yuktaH / tasmAditi mUlam-upAntyazabdasya yo nAzastena tasya nAzaH kriyate / tenAntyasyopAntazabdotpattyapekSayA caturthakSaNe'ntyasya nAzaH tRtIyakSaNe upAntyazabdasya nAza utpadyate / tadAnImantyazabdasya nAzo na janyate / kAraNAbhAvAt / pUrvavartina eva kAraNatvAt / prathamakSaNe upAntyasyAntyazabdasyotpattiH / dvitIyakSaNe upAntyasya sthitiH / tRtIyakSaNe upAntyazabdasya naashH| caturthakSaNe cAntyanAzaH / tathA ca caturthakSaNAvyavahitapUrvakSaNe upAntyasyAvidyamAnatvAdupAntyasyAntyazabdanAzaM prApti kAraNatvaM na sambhavatItyarthaH / etadevAha-anvayastviti'-upAntyazabdotpattyapekSayA dvitIyakSaNe'ntyazabdotpatti:2 / tadapekSayA tRtIyakSaNAvasthAyitvamantyasya / 'tadAntyazabdotpattikSaNApekSayA dvitIyakSaNAnugAmitvamupAntyasyAsti / tRtIyakSaNe'ntyazabdotpattikSaNApekSayA tRtIyakSaNe'vartamAnenAntyazabdena kathamantyasya nAzo jananIyaH ? tasmAdupAntyanAzAdevAntyanAza iti sustham / anumAnamuktArthameva / vyatirekyanumAnamanvayi vA prathamazabdo vA dRSTAntaH / hetau tacchabdenopAntyazabdo grAhyaH / tathA cAntyasya zabdanAzavyavahitapUrvakSaNeupAntyasya vyavahitapUrvakSaNe upAntyasya zabdatvAdityarthaH / hetAvasiddhamanumAnena nirAkaroti-tatreti kenApi prativAdinA vAcyam / tadAnImantyazabdanAzApekSayA'vyavahitapUrvakSaNe upAntyasya, zabdastiSThatyeveti svarUpAsiddhiriti vaktavyA / tannirAkaraNaM spaSTayati / tathA ca tatretyasya vyAkhyAtam / antyanAzAvyavahitapUrvakSaNe upAntyazabdo'sanniti sAdhyam / upAntyaH zabdaH iti pakSaH / hetumAha trikSaNeti yathopAntyazabdastrikSaNAvasthAyI bhavati, tadavadhiko'ntyazabdanAzAvadhikaM paJcame kSaNe upAntyazabdasyotpatterjAyamAnatvAt / tathA cAntyazabdanAzApekSayA prAk paJcame kSaNe yadhupAntyasyotpattistadopAntyasya tRtIyatrikSaNAvasthAyitvatRttIyakSaNe tasya nAzo bhaviSyati / tataH paJcame kSaNe'ntyazabdanAzaH / tenAntyazabdanAzApekSayA'vyavahitapUrvakSaNe-caturthakSaNe upAntyasyAsattvameva / tathA ca heturanumAnena siddhaH kRtaH / tadanantaraM pUrvoktAnumAnenopAntyazabdasyAntyanAzajanakatvAbhAvaH sAdhitaH / nanu bhavatoktam-antyazabdanAzakSaNApekSayA paJcamakSaNe upAntyazabdasyotpattiH, tacca na sambhavati / yathA prathamakSaNe upAntyasyotpattiH, dvitIyakSaNe upAntyasya sthitirantyasya cotpattiH, tRtIyakSaNe upAntyasya nAzo'ntyasya ca sthitiH, caturthakSaNe'ntyanAzaH / tathA cAntyanAzakSaNApekSayA prAk paJcamakSaNe upAntyazabdasya jAyamAnatvaM yo hetuH 'uktaH, sa ca svarUpAsiddhau vRttaH iti / ata Aha-dvitIyakSaNeti tathA copAntyazabdastatrAsan / ko'rthaH ? 1. B anvayasthitiH. 2. B -zabdasyotpattiH. 3. B tadantya. 4. B zabdasAdhyam / 5. B kRta. 6. B dvikSaNeti. 2010_05 Page #257 -------------------------------------------------------------------------- ________________ 216 tarkataraGgiNI antyazabdanAzAvyavahitapUrvakSaNe'san-avidyamAnatvAt-iti saadhym| hetumAha dvitIyakSaNeti / dvikSaNamAtrAvasthAyI bhavatyupAntyazabdaH / tatra tadadhiko yazcaturthakSaNe jAyamAnatvAdityarthaH / satyantaM ca vyabhicAravAraNArtham / ghaTAdau heturasti, sAdhyaM nAstIti / tadvAraNAya satyantam / tathA cAnenAnumAnena pUrvoktahetuH / tadavyavahitapUrvakSaNe'siddharUpo hetuH siddhaH kRta iti / tadanantaraM tena hetunopAntyazabde'ntyazabdanAzajanakatvAbhAvaH sAdhanIya iti / tasmAdupAntyazabdanAzenaivAntyazabdanAzo janyate iti siddhAntaH / alaukiketi tathA cAtmani yogajadharmalakSaNApratyAsattyA pratyakSatvaM vartate, ityAtmani vyabhicAravAraNAyAsmadAdIti / saMpAtAyAtamiti / kasyacidityetasya padArthasya prAptirarthAdeva bhaviSyati / anyathA paramANuSu pratyakSatvaM yadA sidhyati tadA kasyacidityeva grahaNam / spaSTArthaMsAmAnyeti - sarveSAM paramANavaH sAmAnyalakSaNapratyAsattyA dravyatvarUpayA / athavA jJAnamanumityAdi jJAnasannikarSeNAsmadAdInAmapi apratyakSA santyeveti / tadanyatvaM pratyakSavizeSaNaM vAcyam / tAbhyAM jJAnalakSaNasAdhyasAmAnyalakSaNAbhyAmarthAntarAtA siddhasAdhanamityarthaH / (15) buddhiH / buddhimAha artheti-arthaviSayakatvamityarthaH / idamicchAyAmativyAptam / yadi tadvAraNAyArtha viSayakatvaM buddhitvaM vizeSaNam, tadA lAghavAt buddhitvameva buddherlakSaNaM vAcyamityevaM manasi kRtvA''ha buddhitvamiti / (16-17) dharmAdhauM / Adyamiti jJAnAdIti / yoginA tattvajJAnAnantaraM bhogArtha kAryavyUho yadA kriyate tadA tattvajJAnenaiva yAvantyeva zarIrANi janyante ityarthaH / nanu dharmAdharmAvatIndriyau, zarIrajanakatvena kimarthaM svIkartavyau, bhAvanayaiva zarIrotpattirbhaviSyatItyata Aha-bhAvanayeti-smRtijanyasaMskAravizeSasyetyarthaH / sa ca smRtyanyathAnupapattyA''tmani kalpyate / tena ca smRtimAtrameva jananIyamiti zarIrajanakatvaM kalpyate / na pramANAbhAva ityarthaH / ekatveti tathA cAtmaikatvAdinA sAmAnyaguNena siddhasAdhanatA syAt, tadvaraNAya vizeSapadam / asmadAdipadaM cezvarajJAnamAdAya siddhasAdhanatAvaraNAya / (18) saMskAraH / sadRzAdRSTeti - ete smRtibIjasya saMskArasyodbodhakAH etAnhi prApya saMskAraH smRti janayati / tAnAha sadRzeti sadRzaM sAdRzyapadArthaH / adRSTaM dharmAdharmoM cintAdhItavedArthasya vizeSasmRtiH cintayA bhavati / tatra "smRtibIjasya cintA saMskArobodhikA / sAdRzyajJAnAnantaraM gosadRzo gavaya iti 1. B siddham / 2. B -'sattvarUpo 3. B omits yadA. 4. B omits api, 5. B apratyakSAH. 6. B -vedasya. 7. B omits smRtibIjasya. 2010_05 Page #258 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 217 gojJAne gavayasya smRti rbhavati / tatra sAdRzyajJAnaM saMskArodbodhakamadRSTasya / yathA bAlasya stanapAnAdAvadRSTasAdhanatA smaraNam / cintA cAdhItavedArthAnudhyAnarUpA vismRtArtha hetuH / AdizabdAdIzvarecchAdayaH / ( C ) anyathAkhyAtiH / smRtirapramaiva / tasyAM smRtivyatiriktatvAbhAvAt / tathA ca jJAnaM dvividhaM bhavatipramArUpamapramA[rUpaM]ceti / 'apramA cAnyathAkhyAtiH / yathA zuktau rajatajJAnam / nanvanyathAkhyAtau ca pramANaM nAsti / viparyayajJAnakAraNAbhAvAt / tathAhi zuktau tAdAtmyasambandhena rajatasya bhAnaM jAyate / tadAtmanA svarUpasamavAyasambandhena rajatatvasya jJAnaM jAyate tanna sambhavati / rajatatvAbhyAM samaM sannikarSAbhAvAt / tadAtmana svarUpasamavAyasambandhena rajatatvasya jJAnaM jAyate / pratyakSajJAne 'cAsannikRSTaM ca kimapi na bhAsate / anyathA'tiprasaGgaH syAt / viziSTajJAnasAmagrIpUrvaM vizeSyamindriyasannikarSaH, tadanantaraM vizeSaNajJAnam, tadanantaraM vizeSaNasya vizeSaNasamamasaMsargAgrahastato viziSTabuddhiriti / atra tu vizeSyendriyasannikarSAbhAvAdviziSTajJAnaM na sambhavati / sAmagrImadhye'saMsargAgraho'vazyaM vAcya eva / anyathA yadA ca vizeSaNajJAnaM vartate [tadA] vizeSendriyasannikarSo'pi sthalAntare vartate / atha ca tasya vizeSasya ghaTAdeH sambandhAbhAvagraho `jAta:, yathA'tra ghaTo nAstItirUpaH, tatra ghaTo'yamiti viziSTabuddhirna jAyate / asaMsargAgrahasya pratibandhakatvAt / tato'saMsargAgraho'pyavazyamapekSyate iti nAnyathAkhyAtiriti cet, na / yatra caikatra bhUtale rajatazuktI tiSThataH, tatra rajatazuktIbhyAmubhAbhyAM 'sannikarSasattvAt rajatatvajJAnaM yatra vidyate, tadanantaraM zuktau rajatatvasya rajatasyavA'saMsargAgraho vartate yatra rajatasambandhAbhAvajJAnaM na jAtaM tatra zuktau 'idaM rajatamiti buddhirbhavatyeva / viziSTajJAnasAmagrIsattvAt / tathA ca zuktau avartamAnaM rajatatvaM samavAyasambandhena bhAsate, tAdAtmyasambandhena vA'yameva bhramaH / sAmagrIsattve viziSTajJAnarUpaM kAryaM na bhavatIti brahmaNApi vaktumazakyam / na ca yatra zuktirevAsti rajatena samaM sannikarSo nAsti tatra kathaM viziSTabuddhiriti vAcyam / tatra mA'bhUt / paramanyathAkhyAtiH pUrvoktasthalavizeSe siddhA'ta atrApi kalpyate / na cAtra sannikarSAbhAvAt kathaM viziSTabuddhiriti vAcyam / tatra jJAnalakSaNA'laukikI pratyAsattireva sannikarSa iti ziromaNayaH / vastutastu ayaM ghaTa ityatraivAnyathAkhyAtiH sidhyati / yadA ghaTe rUpatvasyAsaMsargAgraho vartate, rUpasya vA, yathA ghaTarUpaM ghaTabhinnamiti jJAnaM na jAtam, tadA pratibandhakAbhAvasattvAt 1. B veti / 2. B cAsaMskRSTaM. 3. B jAyate. 4. B sannikarSabhAvAt na tattvajJAnaM vidyate 5. Bomits the reading between rajatamiti....zuktau 6 B pratibandhakaM bhAvasattvAt. tarka. - 28 2010_05 Page #259 -------------------------------------------------------------------------- ________________ 218 tarkataraGgiNI kAraNAntara vizeSaNajJAnAdimattvAdityayaM rUpAbhinna iti jJAnaM bhaviSyatyeva / vastugatyA rUpatvAbhAvavati' ghaTe rUpatvaprakArakajJAnasya jAyamAnatvAdiyamevAnyathAkhyAtiH / yatra ca prabhAkareNa jJAnadvayaM svIkriyate-rajatasya smaraNaM zuktazcedaMtattvena rUpeNAnubhava iti grahaNasmaraNAtmakaM jJAnadvayamiti gaurvm| lAghavAdekameva svIkAryam / tena samaM rajatena saha sannikarSo jJAnamevetyuktam [ityanyathAkhyAtiH / ] sparzavAniti-sthitisthApakastu sparzavAnyakazcit mUrtadravyavizeSastatra vartate ityarthaH / 'ananta iti niyamena sarvazarIreSu sthitisthApakasattvAdityarthaH / 'iti zrI govardhanaTippaNe guNaprakaraNaM sampUrNam // [19] arthaprakaraNe karmanirUpaNam // karmatveti anyathA calanazabdena yadi gamanaM tadA karmalakSaNamidaM sarvakarmasvavyAptam / ata Aha karmatvAkrAntamityarthaH / 7bhASyakAreNa tu lakSaNamidaM kRtam saMyogavibhAgayoranapekSakAraNaM karma / yadi saMyogakAraNaM karma [i]tyucyate tadA saMyoge'tivyAptiH / tenApi saMyogajasaMyogajananAt / ata ucyate vibhAgeti / yadi vibhAgamAtraM kAraNamucyate tadA vibhAge'tivyAptiH / ata uktaM saMyogeti / tatA cobhayakAraNaM krmaiv| anapekSapadaM dravye'tivyAptivAraNArtham, dravyasyApi saMyogavibhAgakAraNatvAt / ata uktmnpeksseti| tathA ca dravyeNa yadA saMyogavibhAgau janyete tadA karmasaMyogApakSayaiva janyete ityarthaH / nanu karmaNA yadA saMyogo janyate tadA'nyApekSayaiva kriyate / yathA prathamato ghaTAdau karma utpdyte| tadavyavahitottarakSaNa eva saMyogo notpadyate / kintu vibhAgapUrvasaMyogadhvaMsadvArA evottaradezasaMyoge jananIye vibhAgapUrvasaMyogadhvaMsayorapekSA kriyate ityasambhava iti cet, na / anapekSatvaM nAma svAdhikaraNakAladhvaMsAdhikaraNakSaNotpattikabhAvAnapekSatve sati saMyogavibhAgayoH kAraNaM karmeti lakSaNam / asyArtho yathA svapadena lakSyatvenAbhimataM karma grAhyam / tadadhikaraNaM yo kAlastaddhvaMsAdhikaraNIbhUto yaH 'kSaNastatrotpatiryasya bhAvasya tadanapekSatve sati saMyogavibhAgakAraNatvam / tataH ca yadA karmaNA saMyogavibhAgau janyete tadA karmAdhikaraNakAla 1. B vizeSajJAna.. 2. B tvabhAva iti. 3. B zuktau cedaM. 4. B -nubhavati graha. 5. It is antata in ta. bhA. pra. 6. B iti guNaprakaraNaM samAptam / 7. It should be sUtrakAreNa because in vai.sa. 1.1.17 it is -eka dravyamagaNaM saMyogavibhAgeSvanapekSakAraNamiti karmalakSaNam / It seems that guNaratna has citied this lakSaNa from memory as it is incomplete and slightly changed. 8. B -tpattikabhAvAnapekSya taTanapekSatve. 2010_05 Page #260 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 219 dhvaMsAdhikaraNe kSaNe utpadyate yo bhAvapadArthastasyApekSA na kriyate / yathA ghaTe prathamato nodanAbhidyAtAkhyasaMyogena karmotpadyate / tadanantaraM pUrvadezena samaM vibhAgo jAyate / sa eva kAla: karmAdhikaraNIbhUto yaH kSaNastasya dhvaMsaH, tasyAdhikaraNIbhUto tRtIyakSaNaH / tatrotpadyate yo bhAvapadArtho dravyAdiH, tadanapekSatvam / tathA ca yadyapi tRtIyakSaNe pUrvasaMyoganAza utpadyate tathApi saH na bhAvapadArthaH / pUrvadezavibhAgasyApi yadyapyapekSA kriyate karmaNA tathApi svAdhikaraNakAladhvaMsAdhikaraNe kSaNotpattiko vibhAgo na bhavati / vibhAgasya svAdhikaraNakAladhvaMsAnadhikaraNe dvitIye kSaNe utpadyamAnatvAt / satyantaM ca saMyogavibhAgayorativyAptivAraNArtham / yathA ghaTe prathamato nodanAkhyo'bhighAtAkhyo vA saMyogavizeSa utpadyate, tena ca karmotpadyate, tadanantaraM pUrvadezavibhAgaH, tadanantaraM pUrvasaMyoganAzastadanantaraM saMyoga iti| ____ atra svazabdena saMyogaH / tasyAdhikaraNIbhUto yaH kAlaH, dvitIyakSaNarUpastasya dhvaMsAdhikaraNIbhUto yastRtIyakSaNastatrotpadyate [saM]yogavibhAgarUpo bhAvapadArthastasyApekSA saMyogena saMyogajasaMyogena jananIye kriyate / paraM tadanapekSatvaM nAstIti karmalakSaNaM tatra na gatam / atra kAlapadaM kAlikasambandhena svAdhikaraNatAlAbhAya / anyathA viSayatAsambandhena svaviSayakajJAnasyApi svAdhikaraNatvAt taddhvaMsAdhikaraNIbhUto yaH kSaNastadutpattikaM yadravyaM tadapekSatvAt sarvakarmaNAmityasambhavaH / tadvAraNArthaM kAlapadam / karmaNo'pi karmAdhikaraNakSaNotpattikatvAd sambhavati dhvaMsAdhikaraNeti padam / kSaNapadaM cAvyAptivAraNAya / avyAptistu svAdhikaraNakAladhvaMsAdhikaraNamahAkAlotpattikadravyasApekSatvAt / tAdRzakSaNavartidravyApekSaNAd vyAptireva doSa ityata uktamutpattIti / tAdRzapUrvasaMyogadhvaMsasApekSatvAt bhAveti padam / tathA ca karmaNA yena padArthena saMyoge vibhAge ca jananIye tRtIyakSaNotpattikabhAvapadArthasyApekSA na kriyate, sa eva karmeti pramANakathanam / [iti karmaprakaraNaM samAptam] [20] arthaprakaraNe sAmAnyanirUpaNam // etaditi / yadi jAti na syAttadA'nugatAkArA 'pratItireva na syAt / tathA ca ghaTatvAdi sAmAnyam, anugatapratyayaviSayatvAt / vyatirekipaTadivaditi / tato'nenAnumAnena sAmAnyataH kasyApi padArthasya siddhirjAyate / "yatra ca kAryakAraNabhAvAdirUpo'nukUlatarkastiSThati, tatra tu lAghavA 1. B kSaNadaNDAdistasya. 2. B omits pratItireva. 3. B -rjAtA. 4. B tatra. 2010_05 Page #261 -------------------------------------------------------------------------- ________________ tarkataraGgiNI [t]jAtireva setsyati / yatra cAnukUlatarko nAsti, tatrAnugatapratyayaheturUpAdhireva / yathA ghaTatvadravyatvAdi rjAtiH / atra prathamato dravyamityanugatapratItyA dravyatvarUpaM sAmAnyaM siddham / tatra punaH kAryakAraNabhAvarUpo'nukUlastarkastiSThati / yathA saMyogatvena dravyatvena ca kAryakAraNabhAvaH / tathA ca saMyogatvAvacchinnakAryatAnirUpitasamavAyikAraNatAvacchedakatvena dravyatvajAtiH sidhyati / bAdhakAbhAvAt / evaM saMyogatvamapi dravyaniSThakAraNatAnirUpitakAryatAvacchedakatvena saMyogatvamapi jAti: sidhyati / na ca guNatvAdinopadhinaiva bhaviSyatIti vAcyam / guNasyaikasyAbhAvena kAraNatAvacchedake gauravAt / tathA ca kAraNatAvacchedakatvamekasya vA kalpanIyamanekasya vA kalpanIyam ? lAghavAdekasyaiva dravyasya kalpanIyam / evaM ghaTatvAdikamapi pArthivatvAdivyApyA jAtibhinnA eva vAcyA / anyathA jAtisAGkaryaM syAt / tejastvena samaM yathA yatra yatra ghaTatvaM tatra tatra tejastvaM nAsti / yatra yatra punastejastvaM tatra tatra ghaTatvaM nAsti, [ yathA] suvarNakuNDalAdau / ubhayoH saGkaraH suvarNaghaTe / tathA ca parthivatvavyApyA' ghaTatvarUpA jAtiH, sA caM pArthivaghaTamAtre tiSThati, na suvarNaghaTe / atha ca `tejastvavyApyA yA jAtiH suvarNaghaTayadivRtti, sA ca pArthivaghaTe nAsti / tathA ca ghaTatvasya bhinnbhinntve| tathA ca pArthivatvavyApyA ghaTatvarUpA bhinneti na saGkaraH / evaM daNDatvamapi jAtiH tejastvavyApyA bhinnA, pArthivatvavyApyA bhinnA / upAdhAviti yadyanuvRttipratyayamAtrahetutvaM jAtilakSaNaM tadopAdhAvativyAptiH syAdityarthaH / zeSaM spaSTam / anyatheti ayaM gho'yaM ghaTa ityanugatapratyayo jAyate / na tvagovyAvRtto'yamityAkAraH / ghaTetarAnyonyAbhAvatvameva ghaTatvamiti pratItirjAyate kintu vidhimukhenaiva pratItirjAyate ityarthaH / 220 brAhmaNatvamapi catuSTayam, naikam / (1) ekAkhaNDapralayAnantaraM yadA''dyabrAhmaNA utpadyante teSvadRSTavizeSajanyatAvacchedikA brAhmaNatvajAtistiSThati / agre tatsantatau brAhmaNatvAvacchinnakAraNatAnirUpitakAryatAvacchedakatvenAdyabrAhmaNaniSThabrAhmaNatvApekSayA bhinnaiva tiSThati / AdyabrAhmaNeSvadRSTavizeSajanyatAvacchedikA / yato'dRSTavizeSaNaM yaccharIraM brAhmaNazarIrajanItaM taccharIre yA vartate kAryatA, tadavacchedikA vA yA''dyabrAhmaNeSu sA'tIndriyA / (2) dvitIyastu kAryakAraNabhAvaH / "brAhmaNatvena caikA kAraNatAvacchedakatvena, (3) anyA ca kAryatAvacchedakatvena / idaM dvayaM kAraNatAvacchedakatvena, (4) anyA kAryatAvacchedakatvena ca caturthI / vizvAmitrazarIre pUrvaM kSatriyo'bhUt pazcAtbrAhmaNaH / adRSTavizeSAt / tathA cAdRSTavizeSajanyatAvacchedikA jAtirvizvAmitrazarIreSu bhinnA / Adyaikaiva / tayA vizvAmitrena samaM saGkaraH / yathA yatra yatra vizvAmitratvaM tatra [ tatra ] brAhmaNatvaM nAsti / kSatriyazarIre vyabhicArAt / yatra yatra brAhmaNatvaM tatra tatra vizvAmitratvaM nAsti / 1. B pArthivatvarUpA. 2. Bomits ca. 3. B -cchedakabrA. 4 B -janItaM tajjanItaM taccha. 5. A repeats brAhmaNatvena. 2010_05 Page #262 -------------------------------------------------------------------------- ________________ 221 tarkataraGgiNI anyabrAhmaNavyabhicArAt / ubhayaM ca brAhmaNAvasthAyAM vizvAmitrazarIre tiSThatIti / tathA ca vizvAmitraniSThAnyabrAhmaNavyAvRttyA bhinneva tiSThatIti catuSTayam / jAtipratyakSe brAhmaNajanyatve sati brAhmaNAjanyatvaM vyajjakam, vidyamAne sannikarSakRSTe'pi brAhmaNe brAhmaNatvasandehAt yadoktaM vyajjakaM jAtam, tadA tu jhaTityeva brAhmaNatvanizcayo bhavatIti / [iti sAmAnyaprakaraNam / ] [21] arthaprakaraNe vizeSanirUpaNam // vizeSapadArthalakSaNe sAmAnyeti sAmAnye ekamAtrasamavetatvaM nAsti / iti vizeSaprakaraNam / [22] arthaprakaraNe samavAyanirUpaNam // samavAyagranthe zaGkate nanviti paramANuratha ca paramANurUpadhvaMsa: anayoryaH svarUpasambandhavizeSaH tasyAyutasiddhapratiyogikatvAt paramANurUpadhvaMsau parasparamayutasiddhau bhavataH ityapi vyAptiH / samAdhatte-svarUyeti tathA cedaM lakSaNaM jAtam-ayutasiddhyo' yaH svarUpasambandhAtirikto bhAvalakSaNaH sambandhaH samavAyamityarthaH / tathA ca paramANutadrUpadhvaMsayo yaH svarUpasambandhavizeSastatra tatra svarUpasambandhAtiriktatvAbhAvAnnativyAptiH / bhAvatvAnupAdAna iti yadi lakSaNe bhAvapadaM na dIyate, tadA bhUtale ghaTo nAstItyabhAve'tivyAptiH syAt / tatrApyayutasiddhyorabhAva bhUtalayoH svarUpasambandhAtiriktatvabhAve tiSThatItyativyAptiH / tataH uktam-bhAvatveti tathA ca tatra bhAvatvAbhAvAnnAtivyAptirityarthaH / samavAyastveka eva / ___ atra kiJcid vicAryate-samavAyasambandhastu svarUpAtirikta [eka]eva / lAghavAt / yatraikasminnaiva ghaTe pAkenaikasminnaiva kSaNe rUparasagandhasparzArutpAditAstatra rUpAdicatuSTayasya ghaTasya ca parasparaM svarUpasambandhatvaM vAcyam / 'uta teSAmeka eva sambandho vAcyaH / lAghavAt / tadatirikta eka eva rUpAdicatuSTayapratiyogikaH samavAya: "sambandhaH sidhyati / nanu rUpapratiyogikaH samavAyaH bhinna eva-gandhAdInAmapi bhinna iti cet, na / tadA samavAyasya siddhireva na syAt / yatra kSaNe ekasminneva 1. B anyayo. 2. B omits the reading between svarUpa....dhvaMsayorya:. 3. B ata eteSAme.. 4. B om its the reading between sambandhaH...samavAyaH. 2010_05 Page #263 -------------------------------------------------------------------------- ________________ 222 tarkataraGgiNI kSaNe catvAraH pAkajAH rUpAdayaH utpadyante, tatra yadi pratyekaM rUpAdInAM samavAyo bhinna bhinna eva / tadA rUpAdisvarUpasambandhAtiriktasamavAyasya sAdhakaM pramANaM nAsti / samavAyasiddhiH svarUpasambandhAtiriktasya lAghavAnurodhena bhavati / samavAyAdInAM mate tu eka eva caturNAM sambandho baadhkaabhaavaat| bhavanmate tu bhinnasambandhakalpane gauravameva bAdhakam / tata eka eva samavAyaH / ekatra siddho'rtho'nyatrApi kalpane gauravamiti nyAyena sarvatra samavAya eka eva kalpanIyaH / evaM ghaTatva paTatvAdInAmapyeka eva samavAyaH / nanu yadi sarvatraika eva samavAyastadA zuktau rajatatvasamavAyasyApi sattvAtatra jAte yA rajatatvaprakArikA pratItiH sA bhrAntA na syAditi cet n| tatra tena sambandhena rajatatvasyAvartamAnatvAt / yadyapi tatra rajatatvasamavAyastiSThati tathApi tena sambandhena rajatatvaM tatra nAsti / AkAzavat yathA bhUtalAdau AkAza sambandhasattve'pi AkAzAbhAvAt / tatra ca rajatatvaM kAlikasambandhena yathA yadA rajataM tadA kAlaH / ekajJAnaviSayatvena sambdhena vA yathA rajatazuktI iti samUhAlambanAtmakaM jJAnaM kadApi jAtamabhUttadviSayatA ubhayatra tiSThati' tena sambandhena rajatatvaM tatra vartate / tathA cAnena sambandhena yadA rajatatvaprakArikA buddhirjAyate tadA tu pramaiva / bAdhakAbhAvAt / tathA ca yathA bhUtalamAkAzavaditi pratItistatsaMyoge satyapi, tathA ca rajatatvasamavAyesatyapi zuktAvidaM rajatamiti buddhirbhrAntaiva / tena sambandhena rajatatvasya zuktAvavartamAnatvAdityeka eva samavAyaH / vastutaH yadi svarUpasambandhena sarvatra nirvAhasambhave samavAyasvarUpaH [ tarhi ] sambandhAntarakalpanamayuktam / yaduktaM pAko naikadaiva rUpAdyutpAdasthale bhinnaH bhinna kalpane gauravam tdyuktm| yena samavAyaH svarUpasambandhAtiriktaH svIkriyate, tenApi samavAyavRttyarthaH svarUpasambandho'vazyasvIkartavya eveti / tathA ca lAghavAt svarUpasambandha eva prathamato vAcya iti / api ca zuktau yadrajataprakArakaM jJAnaM jAyate tatra rajatatvasamavAyasya sattvena pramAtvApattiH / na ca tena sambandhena tatra rajatatvaM na bhavatIti vAcyam / rajatatvasya sthalAntare tenaiva sambandhena vRttimatvAt / atrApi tatra sambandhena vartate ko doSaH ? AkAzadRSTAntastu na yuktaH / AkAzaM tu saMyogasambandhena yadi kutrApi vRttima [t] tadA saMyogasambandhena bhUtalAdau vRttiH sambhAvyA / AkAzasyAtIndriyatvAt / atrAkAzamiti pratIterasiddheH / zuktau cedaM rajatamiti viziSTabuddhirjAyate / sthalAntare samavAyasambandhena raja[ta]tvavRttimatve tatrApi samavAyasambandhena vRttimattvaM rajatatvasya nirAkartumazakyatvAditi / tathA ca svarUpasambandhenaiva rajatatvaM zuktau nAstIti samavAyAdinA'pi vAcyameva / tataH svarUpasambandhenaiva zuktau rajatatvaM nAstIti tatprakArakaM jJAnaM bhramarUpa eva / sa ca sambandho rajatamAtreNa samaM rajatatvasya tiSThatIti phalabalaikatayA kalpyaH / sa ca rajatatvaniSThAdheyatAnirupitAdhArataiva, saMyuktasamavAyAdivat / sambandhAnAM 1. B omits tiSThati tena. 2 B rUpasambandho na sarvatra 3. B omits one bhinna. 2010_05 Page #264 -------------------------------------------------------------------------- ________________ 223 tarkataraGgiNI naiyAyikAnAM mate'naMtatvAt / tataH samavAyo'tiriktaH iti svarUpasambandhenaiva nirvAhAt / tathA ca samavAyikAraNatvamapi ghayadiniSThAdheyatAvizeSanirupitAdhAratAvizeSasambandhena yatra ghaTAdirutpadyate tadeva samavAyikAraNaM svarUpameva, na tvatiriktaM padArthAntaram / pramANAbhAvAt gauravAcceti / bhavatAmiti naiyAyikAnAmiti zeSaH / tathA ca bhavadabhimate udAharaNe'smAkaM vivAda ityarthaH / iti samavAyagranthaH / [23] arthaprakaraNe abhAvanirUpaNam // idAnImabhAvanirUpaNam / sa ca dvividhamiti mUlam / (1) saMsargAbhAvaH / saMsargAbhAvasya hIdaM lakSaNam / reyatra saMsargeNa saMyogAdisambandhena pratiyoginAmAropyaniSedhaH kriyate, tatra saMsargAbhAvaH / yatheha bhUtale ghaTo nAstItyatyantAbhAvaH pratIyate / prathamato'tra saMyogasambandhena ghaTasyAropaH kriyate-bhUtale ghaTa-ityetanmAtram / tadanantaraM najA'bhAvaH pratipAdyate / tato'yameva sNsrgaabhaavH| ___ evaM prAgabhAvo'pi / yathA ghaTotpatteH pUrvakAle iha kapAle ghaTo nAstIti / tadAnIM prAgabhAvaviSayiNI pratIti rjAyate / tatra tadatyantAbhAvasyAsattvAt / agre kapAle eva ghaTasyotpAdyamAnatvAt / tadA ghaTAnupapattyA dhvaMsaviSayiNI pratItirnajAyate eva / tathA ca prAgabhAvAdityatra 'ghaTasthale'pi pratiyogyAropya(ya) hetukAbhAvadhIviSayaH5 saMsargAbhAva eva / dhvaMso'pi kapAlamAlAyAM ghaTanAzAnantaraM kapAle ghaTo nAstIti pratItirjAyate, sA dhvaMsaviSayiNyeveti / nanvAropo nAma yatra yatrAsti tatra tatra]tasya prasaGgaH, tasyAbhAvajJAnaM prati kAraNatve kiM pramANamiti cet, na / bhUtale ghaTo nAstItyatra saMyogasambandhena bhUtale yadA ghaTajJAnaM jAtaM tadA tena sambandhena tadAnIM tadabhAvajJAnAnudayAt / jAyate ca tatraiva samavAyasambandhena tadabhAvapratItiriti / tathA ca yena sambandhena pratiyogI yatrAropyate tenaiva sambandhena tatrAbhAvapratIti rjAyate / anyathA saMyogasambandhena ghaTavati bhUtale samavAyasambandhatAtparyakeNa zrotAraM prati 'iha bhUtale gho nAstI'ti 1. B naiyAyikamatenAntatvAt / 2. It is dvedhA in ta. bhA. 3. B yathA 4. B omits ghaTa. 5. B -viSayI. 2010_05 Page #265 -------------------------------------------------------------------------- ________________ 224 tarkataraGgiNI zabdaprayogaH kRtaH, tadA zrotuH saMyogasambandhenaivAbhAvapratItiH kuto na jAyate ? tatra niyAmakamidameva vAcyam / tathA ca yena sambandhena pratiyogino''ropaH kRtaH-yathA 'saMyogasambandhena ghaTavati bhUtale ghaTo nAstIti zabdaprayogaH / tadanantaraM yA buddhirjAyate sA samavAyasambandhenaiva, na saMyogasambandhena / saMyogasya vidyamAnatvena saMyogasambandhena pratiyogino''ropo nAsti |-itybhaavsyaaropjnyaanN prati kAraNatA saMsargAbhAva iti / (2) anyonyAbhAvaH / anyonyAbhAvastu yatra pratiyogitAvacchedakamAropya yasya yatra niSedhaH kriyate, tatra tasyAbhAvo'nyonyAbhAvaH / tathA ca ghaTaH paTo na bhavatIti / atra ghaTe pratiyogitAvacchedakaM paTatvamAropya niSidhyate / ato ghaTe pratiyogikAnyonyAbhAvaviSayiNI pratItirjAyate / yathA vA tAdAtmyasambandhena prati yoginamAropya yatra yasya niSedhaH kriyate tatra tasyAnyonyAbhAvaH / yathA prathamata uktaM-ghaTa-paTa iti / tAdAtmyasambandhena ghaTe paTa AropitaH / tadanantaraM natrA ghaTaH paTa netyatra yo'bhAvaH pratIyate sa evAnyonyAbhAvaH / athavA ghaTaH paTa ityukte pratiyogitAvacchedakaM yatpaTatvaM samavAyasambandhena tadAropya yadA paTasya niSedhaH kriyate tadA ghaTe paTapratiyogikAnyonyAbhAva eveti / ata eva ghaTaH ghaToneti pratIti na jAyate / tatra samavAyasambandhena ghaTatvasya vidyamAnatvena tAdAtmyasambandhena ghaTasya ca vidyamAnatvenAropAbhAvAt / jAyate nIlaghaTaH pItagho neti pratItiH / tatra nIlaghaTe pItaghaTatvasya tAdAtmyasambandhena "pItaghaTasya cAropasambhavAt / (3) atyantAbhAvAnyonyAbhAvayo vizeSaH / ayamartho niSkRSTaH-yatra tu natrasthale yatrAdhikaraNe'nuyoginyAdhAratA saptamIvibhaktyA pratipadyate tatra saMsargAbhAvapratItirjAyate yathA bhUtale ghaTo nAstIti / atha yatra naJ nAsti, atha ca matuppratyayastiSThati tatrApi saMsargAbhAvapratItiH saptamIvibhaktivyatirekeNApi jAyate / yathAghaTAbhAvavadbhUtalamiti / natrasthale tvadhikaraNatA saptamIvibhaktyaiva yatra pratIyate tatra saMsargAbhAva eva / yatra matupa-pratyayo(ye)nAdhikaraNatA pratIyate tatra saptamyA vinA'pi saMsargAbhAva eva pratIyate / yatra punaranuyogini pratiyogini ca naJ-sthale prathamA vibhaktistatrAnyonyAbhAva eva / yathA ghaTaH paTo neti / atra nabartho bhavatyabhAvastasya pratiyogI bhavati paTaH, tatpratipAdakaM paTapadam / tatra prathamA vibhaktirbhavati / anuyogi bhavati ghaTastatpratipAdakaM ghaTapada tatrApi prathamAvibhakte. sattvAd yadyatra ghaTe paye neti pratItiH, tadA'tyantAbhAva eva pratIyeteti / pratItivailakSaNyAdabhAvavailakSaNyam / vastutastu pratiyogitAvacchedakAtyantAbhAva eva pratiyogino'nyonyAbhAvaH / yathA 1. B tathA. 2. B paTo. 3. A adds sAmAnyasambandhena after vidyamAnatvena. 4. B pItasya . 5. A omits tu. 2010_05 Page #266 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 225 ghaTAnyonyAbhAvapratiyogI bhavati ghaTastasyAvacchedakaM bhavati ghaTatvam, tasya yo'tyantAbhAva: sa ghaTe nAsti, vartate ca paTAdau / tatra ghayanyonyAbhAvasyApi sattvAt / tathA ca ghaTapratiyogikAnyonyAbhAvasya ghaTatvAtyantAbhAvAtiriktatve pramANaM nAsti / atiriktakalpanAyAM tu gauravam / lAghavAt ghaTaH paTo na bhavatIti pratItau ghaTatvasya yo'tyantAbhAvaH ghaTe, sa eva paTe ghaTasyAnyonyAbhAvaH / bAdhakAbhAvAt atiriktapadArthakalpanAyAM gauravam / taccintyam / tathA sati ghaTatvajJAnavyatirekeNa ghaTAnyonyAbhAvabuddhireva na syAt / ghAnyonyAbhAvasya tava mate ghaTatvAtyantAbhAvAt / tasya pratiyogitAvacchedakaM bhavati ghaTatvam / tadavacchinnajJAne tadabhAvajJAnAnudayAt / abhAvajJAnaM pratiyogitAvacchedakAvacchinna pratiyogijJAnasya kAraNatvAt / tathA ca prakRte pratiyogitAvacchedakaM ghaTatvam / tena ca rUpeNa ghaTatvasyAjJAnAt / tadatyantAbhAvabuddhi na jAyate / anyonyAbhAvaH pRthageveti / athavA dhvaMsatvAtyantAbhAvavattve sati pratiyogyavRttinityAbhAvo'nyonyAbhAvaH / ayamartha:-yo'bhAvastvapratiyogini na vartate'tha ca yo'bhAvo nityo bhavati, atha ca dhvaMsatvAnAdhikaraNI bhUto bhavati so'nyonyAbhAvaH "ityarthaH / yathA ghaTaH paTo na bhavatItyartha, paTAnyonyAbhAvo ghtte| ayaM cAbhAvaH svapratiyogini ghaTe paTAnyonyAbhAvo nAsti / atha ca tasya nAzo nAsti / ata evAnyonyAbhAvo nityaH / tatrAnyonyAbhAve dhvaMsatvAtyantAbhAvo'pyasti / satyantaM dhvaMse'tivyAptivAraNArtham / anyathA pratiyogyavRttinityAbhAvo dhvaMso'pi bhavati / tatastadupAdAne nAtivyAptiH / yadi nityAbhAvatvamAtram, tadA'tyantAbhAve'tivyAptiH / ata uktaM pratiyogyavRttIti pdm| ghaTe'pi ghaTAbhAvAnghaTAtyantAbhAvo'sti / nityapadaM prAgabhAve'tivyAptivAraNArtham / dhvaMsatvAtyantAbhAvastu prAgabhAvAditrike'stIti / anena lakSaNenAnyonyAbhAvo bhinna eva / sa tu vyApyavRttireva / atyantAbhAvastu kiJcidavacchedenaiveti siddhaantH| ziromaNimate'nyonyAbhAvo'pyavyApyavRttiryathA'tyantAbhAvo'pyavyApyavRttiH kapisaMyogAtyantAbhAvasthale siddhaH / pratItyA yathA mUle kapisaMyogaH zAkhAyAM neti / tathA'nyonyAbhAvo'pi / yathApi mUle vRkSaH kapisaMyogavAn zAkhAyAM neti pratItyA zAkhAvacchine vRkSe kapisaMyogavadanyonyAbhAvaH pratIyate-ityavyApyavRttiranyonyAbhAva iti / na ca tatra vRkSe'nyonyAbhAvavirodhinaH pratiyogitAvaccheda[ka]dharmasya tatra sattvena kathamanyonyAbhAvavRttiH syAd, yathA'nyonyAbhAvasya virodhI bhavati pratiyogitAvacchedako dharmastathA ca yatrAnyonyAbhAvapratiyogitAvacchedako dharmo bhavati ghaTatvAdistatra ghaTanyonyAbhAvo na tiSThati, tathA ca saMyogavadanyonyAbhAvasya pratiyogitAvacchedako bhavati saMyogastasya vRkSavRttitvena kathaM vRkSa saMyogavadanyonyAbhAva iMti vAcyam / tathA sati 1. B kalpanAgauravam / 2. A pRthagiti veti 3. B bhUto'yaM bhavati. 4. B om its the reading betweeen ityarthaH......nyonyAbhAvo. tarka.-29 2010_05 Page #267 -------------------------------------------------------------------------- ________________ 226 tarkataraGgiNI saMyogAtyantAbhAvo'pyavyApyavRttirna syAt / atyantAbhAvavirodhI bhavati prtiyogii| tathA ca yatra ghaTatvaM tiSThati tatra ghaTatvAtyantAbhAvo na tiSThati / pratiyogi bhavati ghaTatvam, tadvirodhitvAda ghaTatvAtyantAbhAvasyeti sarvapratiyoginA samamatyantAbhAvasya virodhyeva / tathA ca vRkSe pratiyoginaH saMyogasya sattvena tatra tadatyantAbhAvo na syAt / yadyucyate yadanavacchedena saMyogarUpaH pratiyogI tiSThati tadavacchedena tadatyantAbhAvo mA tiSThatu / tatra tadavacchedena virodhinaH saMyogasya sattvAd anyAvacchedena tu tadasattvena tadatyantAbhAvastiSThatyeva / yathA prakRte'pi yadanavacchedena pratiyogitAvacchedako dharmastiSThati tadavacchedena tadvadanyonyAbhAvo samAH tiSThatu, paramanyAvacchedena virodhinA pratiyogitAvacchedakadharmasyAsattvena tadvadanyonyAbhAvastatra sthAsyatvevAbAdhakAditi dik / atha ghaTAtyantAbhAvAtyantAbhAvo'pi pratiyogyeva / yathA ghaTavati bhUtale ghaTatyantAbhAvo nAstIti pratIteH sattvAt / ghaTatirikto ghaTatyantAbhAvAbhAvo na kalpyate / gauravAt / klRptenaiva pratItisambhavAt / aklRptakalpanAyAM mAnAbhAvAt / ghaTAnyonyAbhAvAtyantAbhAvastu pratiyogitAvacchedako dharmo ghaTatvAdireva / yathA ghaTe ghaTAnyonyAbhAvo nAstIti pratIterudayAt / anyathA yadIyaM pratItiH pratiyoginaiva kriyate, yathA tadanyonyAbhAvAtyantAbhAvo yadi pratiyogyeva tadA ghaTavatyapi bhUtale ghaTanyonyAbhAvo nAstIti pratItiH syAt / tatra tadanyonyAbhAvAtyantAbhAvasya ghaTe lakSaNasya sattvAt / yadi vA kapAle ghaTaghaTanyonyAbhAvayorubhayoH sattvena sahAnavasthAnalakSaNavirodhabhaGgaH syAditi / . navInamate'tyantAbhAvAbhAvastu na pratiyogI kintvatirikta eva / yatra pratiyoginaH nA[nA] bhavanti tatraivAtiriktaH / yathA ghaTatyantAbhAvasthale pratiyoginaH nAnA bhavanti / yathA ghaTAtyantAbhAvasya ghaTAH bhavanti bahvaH pratiyoginaH, tathA ca teSAM sarveSAM ghaTatyantAbhAvAbhAvatvaM kalpanIyam / tadapekSayA lAghavAd ghaTAtirikto ghaTatyantAbhAvAbhAvo ghaTAdhikaraNamAtravRttiranya eva svIkartavyaH / tathA cAneke ghaTAnAM ghayatyantAbhAvo nAstIti pratItiviSayatvam / 'utAtiriktairekAbhAvasyeti' lAghavAt / atirikta eveti / yadhucyate'kluptakalpanAto bhavanmate eva gauravam, tadA'bhAvo'pyatirikto na siddhet / mImAMsakairadhikaraNasyaivAbhAvatvAGgIkArAt / yathA mImAMsakaM prati lAghavA[t]tarkeNa bhUtalAdyati rikto'bhAvaH sAdhyate / tathAhi yadi bhUtalAAdikameva nAnAghaTatvAtyantAbhAvasvarUpaM tadA mahadgauravamalAghavAt / bhUtalAdivRttireko'bhAvo'tirikta eveti / tathApyatrApyatiriktakalpanaiva lghiiysii| yatra punaH pratiyogI bhavatyekastatrAtyantAbhAvAbhAva: pratiyogyeva / yathA ghaTatvAtyantA1. B tatrAti.. 2. B -riktaikabhA.. 3. B nAsti / 2010_05 Page #268 -------------------------------------------------------------------------- ________________ 227 tarkataraGgiNI bhAvAbhAvaH / atra tu ghaTatvAtiriktakalpanAyAM gauravam / evamanyonyAbhAvAtya-ntAbhAvasthale'pi yatra pratiyogitAvacchedakadharmasya nAnAtvaM tatra pratiyogitAvacchedakadharmApekSayA'tirikta evAbhAvaH / yatra punarekaM tatra pratiyogitAvacchedakameva tadanyonyAbhAvAtyantAbhAvaH / ata eva prAcInamatamapyatyantAbhAvAtyantAbhAvaH pratiyogyeveti / 'evamanyonyAbhAvAtyantAbhAvastu pratiyogitAvacchedako dharmaH / iti sthalavizeSe suSTa jAtam / (4) sAmAnyAbhAvaH nanu naiyAyikamate sAmAnyAbhAvo'sti, yathA vAyau rUpaM nAstIti pratItiH sAmAnyarUpAbhAva eva tasyAM pratIteviSaya ityatra kiM pramANamiti cet, na / sandehAnyathAnupapattireva / tatra pramANam / tathAhi-yadi vizeSAbhAvAdatiriktaH sAmAnyAbhAvo nAsti tadA vAyau rUpaM na veti sandeho na syAt, vAyurUpavAnna veti vA / pRthivIrUpAdyabhAvalakSaNavizeSAbhAvasya tatra nizcitatvAditi / nizcayastu viparItabodhaM prati pratibandhaH / yathA bhUtale ghaTanizcayAnantaraM bhUtale ghaTo nAstIti viparyayo bhUtale ghaTo'sti na veti sandeha zca jAyate, tathA prakRte vAyau rUpAbhAvaviSayaka: sandeho'pi na syaaditi| nanu sandehaM prati nizcayamA pratibandhakaM na bhavati, kintvatiriktasambhAvanAbhAvaviziSTa eva nizcayaH / tathA sambhAvanAbhAvaviziSTo na bhavatIti saH / ataH viziSTo nizcayAbhAvo'stIti sandeho bhaviSyatIti tatra sAmAnyAbhAvo'tirikta iti cet na / tathA sati ghaTatvatyapi bhUtale viSayasya vizeSaNAbhAvarUpasya sattvena ghaTo nAstIti pratIti: pramArUpAra syAt / ataH na tato vizeSAbhAvAtiriktaH sAmAnyAbhAvo ghaTo nAstIti pramItaviSayaH / vastutastu ghaTavati bhUtale gho nAstIti pratItireva na jAyate / bhavanmate ca sAmyAt / tatra vizeSaNAbhAvasya nizcitatvAt / na caikAvacchedena reyAvadvizeSaNAbhAvasya pratItiviSayatvAt, tathA ca ghaTavati bhUtale yAvadvizeSaNAbhAvo nAsti, vartamAne ghaTasya tatra sattvena yAvadvizeSAbhAvo nAstIti tathA pratItiriti atraiva yatra bhUtale ghaTadvayaM tiSThati tatra bhUtale gho nAstIti pratItirApAdayituM na zakyate; tatrApi yadyapi yAvadvizeSAbhAvo vartate, etadghaTadvayAtiriktaghaTAnAmabhAvo vizeSAbhAvarUpastiSThata, anyayorapyadhastAt parasparaM tiSThati, ekasya paraghaTavati bhUtale "parasyAparaghaTavatibhUtale iti; yAvadghaTavizeSAbhAvo'sti, tathApyekadezAvacchedena yAvad vizeSAbhAvo nAstIti na tatra ghaTo nAstIti pratyayaH, ata eva pRthivyAM jale ca rUpaM nAstIti na pratItirekAvacchedena yAvadvizeSAbhAvasyAbhAvAditi, tathA ca yAvadvizeSA bhAvenaiva sarvatra nirvAhAdatirikta sAmAnyAbhAvakalpane pramANaM nAstIti vAcyam / 1. B omits iti / evaM. 2. B -rUpasya / ata:. 3. B omits the reading between yAvadvize....bhUtale. 4. B paraspara.. 5. B pratyakSaH. JainEducation International 2010_05 Page #269 -------------------------------------------------------------------------- ________________ 228 tarkataraGgiNI 'vAyau ekAvacchedenaiva yAvadrUpavizeSAbhAvasattvena tannizvayAnantaraM vAyau rUpaM na veti sandeho na syAt / yathA vAyutvAvacchedena sarvarUpAbhAvanizcayAtkathaM sandeho bhaviSyati ? tathA ca sandehe viSayIbhUto rUpasAmAnyAbhAvo'tirikta eva / yadyucyate'tiriktasambhAvanetyAdi, tadA pratibandhakAbhAvasya kAraNatve kalpanIye sAmAnyAbhAvAsiddhiH / yathA karatalAnasaMyogAnantaraM maNisattve dAho na jAyate, maNyabhAve sati jAyate, tathA bhavanmate maNiprAgabhAvasya maNidhvaMsasya maNivizeSAbhAvAnAM ca dAhaM prati kAraNatvaM kalpanIyam, tadapekSayA lAghavAt / maNitvAvacchinnapratiyogitAkAbhAvasyaiva kAraNatvaM kalpanIyam / lAghavAt / anekeSAM maNiprAgabhAvAdInAM kAraNatvakalpane gauravam / tathA ca lAghavAdvizeSAbhAvAtirikta eka: sAmAnyAbhAva kalpyate / ata eva kAryakAraNAnurodhena prAcInamataM dUSayitvA ziromaNinA'vayavini ghaTadau rUpasAmAnyAbhAvaH sAdhitaH / pramANatvameva yathotpattikAlAvacchino ghaTa: rUpasAmAnyabhAvAnyataravAn / prameyatvAtpaTAdivaditi / atrAnukUlatarkastu kAryakAraNabhAvaH / ghaTarUpotpattiM prati ghaTarUpaM pratibandhakaM bhavati / tathA ca ghaTarUpaprAgabhAvAdInAM kAraNatvakalpyamAne gauravam / lAghavAt "rUpatvAvacchinapratiyogitAkAbhAvasya sAmAnyAbhAvarUpakAraNatvaM vAcyamiti sAmAnyAbhAvaH siddhaH / vastutastu iha bhUtale ghaTo nAstIti pratItyaiva sAmAnyAbhAvaH sidhyate / tathAhi bhUtale ghaTo nAstItyatrAnekeSAM ghaTapratiyogikAbhAvAnAM ghaTo nAstIti pratItiviSayaM kalpanIyam / utAriktasyaikasyaiva tathA pratItiviSayatvaM kalpanIyaM-lAghavAt / eka eva sAmAnyAbhAva eva viSayAbhAvAtiriktastathA pratItiviSayaH svIkartavya iti dik / (5) prAgabhAvaH / prAgabhAvaM lakSayati-utpatteriti kAraNeti-samavAyikAraNe kapAlAdAvutpatteH prAk kAryasya ghaTAderabhAvaH prAgabhAva ityarthaH / anyonyAbhAva iti kapAle ghaTo na bhavatIti pratItyA ghaTAnyonyAbhAva utpatteH prAgapi kapAle tiSThatItyativyAptirityarthaH / na ceti anyonyAbhAve'tivyAptivAraNArtham / saMsargAbhAva iti tathA cotpatteH prAk kAraNe kAryasya saMsargAbhAva iti vAcyam / dUSayati-daNDAdIti daNDAdau kAraNe ghaTasya yo'tyantAbhAvastatrAtivyAptirityarthaH / samavAyikAraNeti-yadyabhAvasyAtyantAbhAve'tivyAptivAraNArthaM samavAyikAraNavRttitve satyutpatte prAka kAryasya saMsargAbhAvaH prAgabhAvaH-iti lakSaNe dUSaNamAha-tadvattIti - yadyapi ghaTotpattipUrvakAlA 1. A om its vAyau. 2. B yAvadviSayavi.. 3. B omits the reading between anekeSAM......... ............taravAn. 4. B rUpasthatvAva.. 2010_05 Page #270 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 229 vacchedena samavAyikAraNavRttitvaM tiSThati tathApi ghaTotpattyanantarakAlAvacchedena ghaTaprAgabhAve 'ghaTasamavAyikAraNavRttaM nAstItyavyAptirityarthaH / yadhupalakSaNatvaM samavAyikAraNavRttitvasyocyate yadA kadApi samavAyikAraNavRttitvamucyateupalakSaNametaditi tena vizeSaNatvaM nAstIti dUSayati-avacchedakAbhAva iti upalakSaNatvaM ca tatraiva sambhavati yatropalakSyatAvacchedakaM kiJcidbhavati / yathA 'kAkavat devadattagRha'mityatrotRNatvamupalakSyatAvacchedakam / gate'pi kAke devadattagRhe, uttRNatvena hetunA kAkavattvaM pratIyate / yathA pUrvakAlAvacchedenAtra kAko 'bhUditi pratItistathA prakRte upalakSaNatAvacchedako dharmaH kazcinnAstIti nopalakSaNaM samavAyikAraNavRttitvamityarthaH / vastutastu ghaTasamavAyikAraNadeze kapAle yo vartate ghaTatyantAbhAvastatrAtivyAptiH / na ca tatrAtyantAbhAvo nAstyeva, tatra virodhino hyatyantAbhAvasya sattvAt, trayo'tyantAbhAvavirodhinaH prAgabhAvadhvaMsapratiyogirUpA iti vAcyam / yadi samavAyikAraNadeze kAryasyAtyantAbhAvo nAstItiti, tadotpattipUrvakAlAvacchedena kapAle gho nAstIti pratItirna syAt / na ca prAgabhAvaviSayiNyeveyaM pratIriti vAcyam / ghaTatvAvacchinna pratiyogitAkAbhAvAsvIkArAt / ghaTatvaM hi prAgabhAvapratiyogitAvacchedakaM "na bhavati / ghaTatvasya prAgabhAvapratiyogitAtiriktavartamAne ghaTe'pi vartamAnatvAt // kintUtpatsyamAne ghaTatvaM prAgabhAvapratiyogitAvacchedakamiti / tathA ca kapAle ghaTo nAstItyatra ghaTatvaM pratiyogitAvacchedakatvenaiva pratIyate / anyonyAbhAvo na pratIyate / anuyogini saptamyullekhAt / yathA kapAle ghaTo nAstIti / anyathaitAdRzI pratItiH prAgabhAvaviSayiNyapi jAyate / yathA yasminghaTe pItaM rUpamutpannamagre utpatsyate pAkena raktaM rUpaM tatra pItarUpavatyapi ghaTe raktarUpasya prAgabhAvo vartate / tathA ca ghaTe rUpaprAgabhAvatvameva, pItarUpavatyapi ghaTe rUpaM nAstIti pratIti: syAt / bhavanmate rUpatvasyApi prAgabhAva pratiyogitAvacchedakatvAt / viSayasattve satyavazyaM tAdRzI pratItirbhaviSyatyeva, bAdhakAbhAvAt / manmate tviyaM prAgabhAvaviSayiNI pratIti na bhavati / bhavati ceymtyntaabhaavvissyinnii| tathA ca pItarUpavati ghaTe rUpaM nAstIti pratIti na jaayte| pratiyogilakSaNasya virodhinastatra sattvAt / atyantAbhAvaM prati tu "samAnakAlAva-cchede naikAdhikaraNatAvacchedena pratiyogisattvasyaiva virodhitvAt / prAgabhAvapradhvaMsayoratya-ntAbhAvavirodhitve prmaannaabhaavaat| tato ghaTotpattipUrvakAlAvacchedena samavAyikAraNe kapAle jAyate ghaTo nAstIti pratItiH / tadviSayo'tyantAbhAva eva / tena tatrAtivyAsiH / 1. B praghaTa.. 2. It is upalakSaNatvametad in the ta. bhA. pra. 3. B upalakSaNaM. 4. B tRNamupa.. 5. A repeats the reading between na bhavati...............cchedaka. 6. B pratiyogitvA.. 7. B sAmAnyakAlA.. 8. B omits the reading between naikAdhika...........vacchedaka. ___ 2010_05 Page #271 -------------------------------------------------------------------------- ________________ 230 tarkataraGgiNI na ca prAgabhAvoccheda iti vAcyam / ghaye bhaviSyatIti pratItirghaTaprAgabhAva eva viSayiNI' / bhaviSyatvaM ca vartamAnaprAgabhAvapratiyogitvam / yadyatrApyatyantAbhAva eva viSaya ityucyate tadA yo ghaTaH kapAle dhvastastadviSayiNI ghaTo bhaviSyatIti pratIti: syAt / ghaTatyantAbhAvasya tadAnImapi sttvaat| tato ghaye bhaviSyatIti pratIti ghaTaprAgabhAvaviSayiNyeva / tathA ca kapAle ghaTaprAgabhAvadhvaMsau tiSThataH, tathA ca ghaTatyantAbhAvo'pi tadAnIM tiSThatyeva / na cAnayA ghaTo bhaviSyatItirUpayA pratItyA prAgabhAvo na sidhyati, bhaviSyattvaM ca na vartamAnaprAgabhAva pratiyogitvam, kintu vartamAnakAlottarakAlotpattikatvam, tathA ca na prAgabhAvasiddhiriti vAcyam / kAryakAraNabhAvAnurodhena prAgabhAvatvasvIkArAt / tathAhi yathA sahasrantuSu sahasratantuka eko paTa utpadyate / etatpaTasya svAnadhikaraNe tantAvutpattivAraNAya vizeSakAryakAra-NabhAvo'pi svIkartavya eva / anyathA yadi tantutvena paTatvena ca sAmanyataH kAryakAraNabhA-vasattvena sahasratantUnvihAya tantvantare'pi paTotpattiprasaGgavAraNAya tatra tantutvena tattatpaTatvena ca kAryakAraNabhAvo vAcyaH / tathA ca sahasratantukapaTotpattau sahasrakAryakAraNabhAvAH svIkartavyA iti gauravam / tadapekSayA sahasratantuSvetatpaTaprAgabhAva ekaH svIkartavyaH, lAghavAt / tathA ca yatra deze etatpaTaprAgabhAvo vartate tatraivaitatpaTa utpadyate, na svAdhikaraNadezatantau / tatra praagbhaavruupkaarnnaabhaavaat| tathA caitatpaTatvenaitatta-ntutvenApi vizeSakAryakAraNabhAvo'pi svIkriyate / tatra prAgabhAvasyaiva niyAmakatvAditi prAgabhAvasiddhiriti dik| (6) pradhvaMsAbhAvaH 'sAditve satIti anantatvamAtramatyantAbhAve'tivyApyAptam / ataH styntm| nanu dhvaMsasyApi dhvaMsa svIkartavyaH, na ca ghaTonmajjanaprasaGgena tatsvIkAra iti vAcyam kapAladvayasaMyogAdikAraNatA bhAvena ghonmajjanaM na bhavatIti cet, na / ghaTadhvaMsasya dhvaMsa: kimatiriktaH padArtho vA ghaTasvarUpaM vA ? nAdyaH / atiriktakalpanAyAM pramANAbhAvAt / na dvitIyaH / bhAve'bhAvatvAnaGgIkArAt / ananyagatyA prAgabhAvadhvaMsAnadhikaraNakAle pratiyogisattvaniyamAt / tathA ca prAgabhAvadhvaMsau yadA na tadA pratiyogisattvaM syAditi / anyonyetIti / tathA ca tAdAtmyamasadbhavati / ko'rthaH ? tAdAtmyaM kazcidatiriktaH padArthaH nAsti, tena tatpratiyogikatvenAnyonyAbhAvo'pyasannanaiveti-tuccha evetyAzaGkArthaH / pratiyogiteti pratiyogitAvacchedasya yo''ropyastasya vA dhIstasyAM viSayo'nyonyAbhAva ityarthaH / yathA ghaTaH paTo 1. A viSayaH. 2. B asya dvitve satIti (!). 3. B ityarthaH kapAla.. 4. B sattvAniyamAt. 5. B tasya viSayo'nyo... 2010_05 | Page #272 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 231 na bhavatItyatra ghaTatvaM pUrvaM 'paTe''ropyate / yato ghaTatvaM paTe nAstIti / ata eva tadAropyate / ghaTaH paTaH ityetAvanmAtre ghaTatvAropaH, uttaratra tanniSedha ityarthaH / tathA ca pratiyogitAvacchedakaM ca sadeva / tena ca nAnyonyAbhAvasya tucchatA / [ityabhAvagranthaH samAptaH / ] [24] prameyaprakaraNam / [Cont.] (VI) buddhiH / atha ca prameyasUtrAntargata buddhipadArthamAha-svapnasyeti -tathA ca svapne idaMtA, [ta]tpratyakSaviSayiNI nidrArUpadoSAdevetyarthaH / jAte iti utpannaM yajjJAnaM tatra svaviSayIbhUtenArthena svasyAkAro jJAne janyate / tathA cArthena svAkAro jJAne janyate-iti --ityekaH pkssH| dvitIyapakSArthastu yadA jJAnamutpadyate tadA svIkAraH svazabdena viSayastasyAkAraH, svarUpaM tadviziSTatvena yadA ghaTajJAnamutpadyate tadA ghaTarUpeNaivocyate / iti dvitIyapakSArthaH / jJAnajJAneti-yathA ghaTamahaM jAnAmItyatrArtho ghaTo'pi bhAsata iti jJAnajJAnasyArtha nirupyatvam / idaM dUSayati-jJAnamastIti atrArthapratipAdakapadAbhAvAjjJAnamAtrapratipAdakasattvAt' zuddhajJAnameva bhAsate / tataH sarvaM jJAnamarthanirupyaM na bhavatItyuktaM sAmagryasampattiriti viSayapratipAdakapadarUpA sAmagrI tatra nAstIti na viSayanirupyatvaM jJAnamAtrasyetyarthaH / (VII) pravRttiH / sUtrasthAM pravRttiH vyAcaSTe-dharmAdharmamayIti pravRtteH dharmAdharmamayatvaM dharmAdharmasvarUpatvaM na sambhavatItyanyathA vyAcaSTe-dharmAdharmajanaketi- tathA ca pravRtterlakSaNaM adRSTasya janako yo'nityayatnaH tattvam / tathA cAdRSTajanakapadaM jIvanayoniyatne'tivyAptivAraNArtham / yena yatnena nidrAdazAyAmapi zvAsAdikamutpadyate tadadRSTajanakatvaM na bhavatIti na na lakSyam / lakSyatAvacchedakaM ca dharmAdharmajanako yaH saMsAriyatnastattvaM lakSyam / lakSyatAvacchedakaM ca tathA yatra dharmAdharmajanakaH saMsAriyanastatraiva tallakSaNam, jIvanasya yoni:kAraNam, etAdRzo yo yatnastatra lakSyatAvacchedakaM nAstIti tadalakSyam / tadvAraNamarthamadRSTajanakaM padam / vAgkriyAvAgyanaH / tathA ca vAguccAraNaviSayakaH prayatna ityrthH| Atmeti - Atmadharmasya jJAnarUpasyopAdAnadvArA grahaNadvArA / tathA ca jJAnenecchA, icchayA ca yaH prayatnaH, prayatnena ca kriyA, kriyayA kRtvA prayatnasyAnumAnaM kriyate / 1. B omits paTe. 2. B omits ca. 3. B atra. 4. B -ziSTena. 5. B -pAdakapadasattvAt. 6. B om its na. 2010_05 Page #273 -------------------------------------------------------------------------- ________________ 232 tarkataraGgiNI buddhizabdArthamAha-buddhizceti / atra buddhipadenedaM vivakSitam-yathA bhogAvacchedikA kAraNIbhUtA yA kriyA, taddvArA tAdRzo yo prayatnaH adRSTajanakI bhUto yaH, sa eva zarIrArambhakaH / tathA ca manasa(si) bhogajanikA kriyotpannA, tad dvArA prayatnaH utpannaH / tadanantaramadRSTamutpannam, tadanantaraM kAlAntare tenaivAdRSTena zarIramArabhyate ityanvayaH / yathA sAmAnyataH pUrvaM yAgaviSayakaM jJAnaM jAyate, tadanantaraM yAge icchA jAyate / tata icchayA yAgaviSayakaH prayatnaH utpAdyate, tadanantaraM prayatnena yAgAdi kriyA janyate / tayA punaradRSTamutpAdyate / tadaiva yAgasya dvAraM svargajanane svargasukhajanane / sukhaM ca zarIravyatirekeNa na sambhavatIti prathamato'dRSTena zarIramutpAdyate / tadavacchedenAtmani yAgajanyAdRSTena sukhaM janyate iti prayatnasya paraMparayA bhogajanakatvaM tiSThatItyabhiprAyaH / (VIII) doSAH / __ atha "doSAnAha-doSaiH pravRtti rjanyate / ata eva yoginAM doSAbhAvena kutrApi pravRttirna jaayte| ato na teSAM dharmAdharmotpattiH / pravRttijanaketi tathA ca doSasAmAnyalakSaNamidam / yathA pravRttijanakIbhUtA ye AtmAnaM prati vizeSa guNAstattvaM doSatvam / idaM ca rAgAditraye'pi sAmAnyalakSaNaM tiSThatIti sAmAnyalakSaNaM hadi vicArya vibhajate doSAt-adRSTajanaketi, idaM rAgasya lakSaNam / yathA-adRSTajanakI bhUto yo yatnastasya janakIbhUtecchA sa rAga ityarthaH / tathA cAdRSTakAraNaM bhavati yatnaH, yatnasya kAraNaM bhavatIcchA / yathA pUrvamicchA, tato yatnakriyAkAraNIbhUtAtmavizeSaguNAH / icchAvyatirekeNa yatnAnutpAdAt / tato yatnAdadRSTamutpadyate / adRSTaM tu yAgAdi viSayakayatnenaiva janyate / nApi gamanaviSayakeNeti rAgaH icchArUpa: uktalakSaNaH / nAta iti "jIvanmukte nAradAdAvadRSTAbhAvAdadRSTajanako yatnano nAstIti na teSAM rAga ityarthaH / dveSatveti tathA ca duHkhajanakIbhUtAdRSTajanakatvameva dveSatvamAtmana iti / (IX ) pretyabhAvaH / tathA cAtmanaH pUrvadehena samaM vibhAge sattyuttaradehena yaH sambandhaH sa eva pretyabhAva ityarthaH / (X) phalam (bhogH)| "mUDhabhAva( bhoga ?) iti / nAradAdibhogAdau tu mithyAjJAnAbhAvAt mUDhabhogo nAsti / mUDhabhogastu sAMsArikabhoga eveti bhAvaH / / - 1. Bom its dvArA. 2. Bomits the reading between tadanantara....jJAnaM jaayte| 3. B -janakaM. 4. B doSamAha. 1.A guNAsta..6. B -guNaH.7. B tathA cAtmanaH jIvanma.. 8. This pratIka is not found in ta.bhA.pra. 2010_05 Page #274 -------------------------------------------------------------------------- ________________ tarkataraGgiNI (XI) duHkhatvam (pIDA ) / AtmApavargeti AtmanyativyAptivAraNArthaM mokSe'vyAptivAraNArthaM cAtmApavargAnyatve satIti vizeSaNam / duHkhavRtti yatprameyatvaM tadduHkhatvam / tathA ca yatprameyatvaM duHkhe vartate tadevAtivyAptamAtmanyapavarge cAstIti / tadvAraNArthaM tadanyatvaM heyatvamiti tathA duHkhaM heyamevetyatra sukhaM yad duHkhaM tasyaiva praveza iti / nAtmAzraya iti anyathA''tmAzrayaH syAt / yathA duHkhasambandhi prameyatvamiti duHkhasya lakSaNaM kRtam, tathA ca duHkhalakSaNe kriyamANe duHkhasya, lakSaNe pravezo jAyate / ityAtmAzrayaH syAdityarthaH / (XII) apavarga: (mokSaH) // mananamiti yathA zAstreNa samastapadArthAnAM viditatvaM yena saH tasyeti / anumitirUpaM jJAna mananam / vairAgyamiti dhyAnasya kAraNaM vairAgyam / na tu paramamiti tathA ca paramaM tattvajJAnaM dhyAnaM prati kAraNaM na bhavati / tasya tattvajJAnasya dhyAnottarakAlabhAvitvAt / kAraNaM tu pUrva kAlavartyeva bhavatIti bhAvaH / dhyAnapari [ pAka] - iti nididhyAsanasyAyamarthaH / yaH dhyAnaparipAkena dhyAnadisamAptyA yogajadharmaH yogAbhyAsena yaH saMskAravizeSaH sa yogajaH dharmaH nAma nididhyAsanamityarthaH / sAkSAtkAra iti IzvarasAkSAtkAra ityarthaH / nanu niSkAmasyeti mUle kimarthamuktamityatrAbhAsaM darzayati-nanviti tathA ca prAcInakarmANi yAnyanuktAni teSAM kSayastu bhogamanta rA ( reNa ? ) na sambhavatIti taiH karmabhiH bhogo'vazyaM jananIya eva / tathA ca bhogakAle ca yayA kriyayA bhoga utpadyate tayA ca kriyayA'dRSTAntaramavazyamutpAdanIyameva / tenAdRSTena ca punarapi bhogAntare'pi utpAdanIyamiti krameNAdRSTadvArA bhaviSyati / kuto mokSaH - ityAbhAsArtha: 5 / 'niSkAmamiti tathA ca yena puruSeNa kAmA (ma)nAM vinA gaGgAsnAnAdi karma kriyate tenAdRSTAntaraM notpadyate iti bhAva: / yogaprabhAvAditi mUlam yogaprabhAvAttatvajJAnajanakIbhUtAt pUrvajanmakRtaM karma / tathA yogena tattvajJAnamutpanam, tena pUrvakRtaM karma jAtam / tadanantaraM bhogadvArA pUrvakarmakSayo jAtaH, bhogena sarvakarmaNAM kSayo jAtaH, to vartamAnazarIrAdinAzaH' / tadanantaramekaviMzatiduHkhasambandho na bhavati / karmarUpakAraNAbhAvAditi svasamAnAdhikaraNaduHkhAvRttiH duHkhadhvaMso mokSaH / svazabdena duHkhadhvaMso grAhyaH / tatsamAnAdhikaraNaM duHkhAvRttiH yad duHkhaM tasya yo dhvaMsaH sa mokSa ityarthaH / 233 duHkhAvRttitvaM nAma kAlikasambandhena grAhyam / ko'rthaH ? yad duHkha dhvaMsAnantaraM, tasminnevAtmani duHkhaM notpadyate / tathA ca yadA caitrIyaduHkhadhvaMsaH nAstIti kAlikasambandhaH / tena 1. B - mAzrayatvaM. 2. A omits lakSaNe. 3. B - zraya ityanyathA''tmAzrayaH. 4. B paramiti. 5. B - bhAsamityarthaH / 6. It is niSkAma in ta. bhA. 7. It is yogAbhyAsapra., in ta. bhA. 8. B zarIrasya nAzaH / 9. B -dhvaMsAsta.. tarka. - 30 2010_05 Page #275 -------------------------------------------------------------------------- ________________ 234 tarkataraGgiNI caramaduHkhadhvaMsa eva mokSaH / sa ca svasamAnAdhikaraNaM yad duHkham, tatra yo duHkhadhvaMso na vartate sAMsArikadazAyAM caikAdhikaraNavRttitvasambandhena duHkhadhvaMsaH uttaraduHkhe vartate iti tannirAsaH / yadi svasamAnAdhikaraNapadaM na dIyate, tadA caitrIyaduHkhadhvaMso maitrIyasya mokSaH syAt / tadvAraNAya svasamAnAdhikaraNapadam / duHkhAvRttipadAdAne saMsAradazAyAM duHkhadhvaMsasattvena mokSatvaprasaGgaH syAt / ata uktaM duHkhAvRttipadam / athavA vardhamAnoktameva lakSaNaM grAhyam / yathA samAnakAlInasamAnAdhikaraNaduHkhaprAgabhAvAsahavRttiduHkhadhvaMsa ityasyaiva pUrvoktalakSaNam(NA)rtham / atra gauravamanekapadadAnAditi dik / mokSaM pratyasAdhAraNaM kAraNaM tattvajJAnameva / kAzImaraNAdikaM mokSaM prati tattvajJAnena prayojakam, na svAtaMtryeNa kAraNamiti nAtra vistaraH / (26) saMzayanirUpaNam / / saMzayalakSaNe ekasminniti ekasminnadharmiNi idaM zabda vAcye uccastvAdi dharmi(ma) viziSTe viruddhAH ye nAnArthAH sthANutvAdayasteSAM yo'vamarzo jJAnaM sa eva sandehaH / yathA'yaM sthANurna vA / atra viruddhArthAH bhavanti sthANutvasthANutvAbhAvarUpAH / ayaM dvikoTikaH / yadA'yaM sthANurvA puruSo veti sandehastadA catu:koTisaMzayo bhavati / sthANutva-tadabhAva-puruSatva-tadabhAvarUpAH catastra koTyaH / atrAzaGkate-nanviti yathA jalaM gandhavadityatra nizcayarUpe jJAne ekasmin dharmiNi jale viruddhau yau jalatvarUpagandharUpapadArthoM tayoravamarzatvaM vartate eveti / asyApi saMzayatvaM syAdityativyAptirityAzaGkArthaH / samAdhatte-ekasminniti - tathA caikasminna dharmiNi sphuranvirodho yeSAM te sphuranvirodhA:-jJAyamAnavirodhA iti yAvat / teSAM ca "padArthAnAM parasparaM virodho jJAyate iti| etAdRzapadArthAnAM avamarzo-jJAnaM saMzayaH / tathA ca jalaM gandhavadityatra nizcayarUpe jJAne nAtivyAptiH, tatra jalatvagandhayoH paraspara virodhe'pi tadAnImajJAnAnnAtra virodho jJAyamAna iti na tatrAtivyAptirityarthaH / atra trividhasaMzayasya prathamabhedamAha-eketi samAnAdharmavat yad dharmi, tasya yajjJAnaM tadanantaramubhaya koTismaraNaM bhavati / tadanantaraM-koTiddhayasmaraNAnantaraM samAnadharmadarzanajaH sandeho bhvti| yathA samAnadharmo bhavatyuccastvam tasya puruSa sthANau ca sattvAt / tathA ca kAlAntare sannikRSTe purovartinyuccastvaviziSTe padArthe doSavazAt puruSatvaM sthANutvaM ca tanizcitamiti uccastvarUpadharmeNa cobhayarUpA koTiH smaryate / ekasambandhi jJAnAntaramubhayasmaraNena saMzayo bhavati / etadeva spaSTayatitatreti-anyathA samAnadharmeNa koTismaraNaM vinA'nyakAryajananAt sambandhijJAnatvena / tathA 1. B atra zaGkate. 2. B omits the reading between sphuranvi....yeSAM te. 3. B yeSAM. 4. A repeats the reading between padArthAnAM......iti after padArthAnAM. 5. B atreti. . 2010_05 Page #276 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 235 coccastvasya puruSe'pi sthANAvapi sahacArasya vartamAnatvAdubhayakoTismArakamate(tami)ti jJeyam / dvitIyamAha-vipratipattiriti vipratipattistu viruddhArthapratipAdakaH zabdaH / tathA ca viprattipattyA ubhayakoTirUpau yo viruddhArthI, tayoH smaraNaM janyate / tathA cobhayakoTismaraNadvArA vipratipattirapi saMzayahetuH / yatkoTidvayasmaraNaM tasyApi heturvipratipattiH / yathA zabdo nityo na veti madhyasthasya sandeho bhavati / nityapadena nityatvarUpA koTirUpasthApitA'nityapadena cAnityarUpA koTirUpasthApitA / nanu nityapadena nityapadArthopasthitiH kRteti madhyasthasya sandeho bhavati / anityapadArthenAnityapadArthasyopasthitikRtetyanyatarasya nizcayo na jAtaH / pratibandhakaM ca tadabhAvajJAnam / tathA cAbhAvajJAne vidyamAne zAbdabodharUpanizcayo na bhavati / saMzayastu zAbdabodhajJAnarUpo bhvissyti| saMzayajJAnaM pratyakSarUpaM vipratipattijanyaM kimityata Aha-zAbdasyeti / tathA ca yogyatArUpazAbdajJAnaM prati pratibandhakamastIti na saMzayaH zAbdarUpamiti bhAvaH / yathA bhUtalAdau ghaTAbhAvajJAnaM zabdena vA pratyakSeNa vA jAtaM tadA ghaTaviSayakaM zAbdajJAnaM tatra na bhavatIti na zabdaH saMzayaH, kintu pratyakSameva jJAnaM saMzayaH / tRtIyamAha-asAdhAraNeti virodhisambandhenAsAdhAraNadharmakoTiddhayamupasthApayatIti / tatrAsAdhAraNadharmo'pi saMzayajanakaM yadviruddhakoTidvayasmaraNaM tatropayogIti / yathA gandhatvarUpo dharmo'sAdhAraNo bhavati, bhUmAtravRttitvAt / dharmiNi virodhisambandhena nityatvAnityatvarUpakoTismaraNaM kriyate / yathA virodhisambandhaH nitye''kAzAdau gandhavattvaM na tiSThati anitye ca jalAdau gandhavattvaM kiM na tiSThatIti gandhavattvaM kiM nitye tiSThati utAnityate tiSThatIti koTidvayasmaraNam, tadanantaraM saMzayo bhUnityA'nityA veti / asAdhAraNadharmastu sNshyjnkkottiddhysmrnnopyogii| nanu saMzayasyApi nizcayatvamevAstu / tathAhi tasyApi nizcayaviSayatvAt / yathA yatra vastugatyA puruSastiSThati tatra vizeSadarzanAbhAvakAleSu puruSaviSayakasandeho jAyate'yaM puruSo na veti / tathA cAsmin jJAne puruSaH puruSatvaM puruSatvAbhAvo viSayIbhavatIti / tato vizeSadarzanAnantaraM puruSaviSayakaM nizcayarUpaM pratyakSaM jAtamayaM puruSa iti / puruSapuruSatve ca tatsambandhazca bhAsate / idaM ca saMzayarUpajJAne'pi bhAsate iti kathaM nizcayabhinnatvaM saMzayasya viSayabhedAbhAvAditi cet na / puruSatvaprakArakatve sati puruSatvAbhAvaprakArakatvasya puruSasaMzayatvAt, ayaM puruSo na vetyatra puruSatvapuruSatvAbhAvayoH prakArakatvAt / nizcaye tu yadyapi puruSatvaM prakAro bhavati tathApi puruSatvAbhAvaH prakAro nizcaye na bhavatIti / tathA ca nizcayatvaM puruSaprakArakatve sati puruSatvAbhAvaprakArakamiti 1. B madhyamasya. 2. B tathA. 3. B omits na. 4. B omits ca. 2010_05 Page #277 -------------------------------------------------------------------------- ________________ 236 tarkataraGgiNI saMzayasya nizcayAdbheda iti dik / (26) prayojanam / yadicchayetyartha iti yadviSayakecchayA yatra puruSaH[pra]vartate tasya tatprayojanam / yathA svargecchayA puruSo yAge pravartate iti yAgasya svargaH prayojanama' / tat sukhAptiduHkhahAnirUpameva / nAnyAditi upalakSaNametaditi idamuktaM mukhyaM prayojanam gauNamanyaditi / gauNamiti yathA pAkecchayA kASThAdau puruSaH pravartate / tathA ca pAkarUpaM gauNaM prayojanam mukhyaM ca pAkajanyaudanabhojanajanyatRptijanyaM sukhaM du:khAbhAvo veti / [27] dRSTAntaH / 'dRSTAntagranthamAha-vAdIti |smprtipttirpiiti sampratipattiH hi jJAnavizeSaH / sa ca na zuddhaH / kintu vyApyavyApyakabhAvavattayA vivakSitaH / tena vyatirekidRSTAntasya hRdAdeH saMgraho jAta iti bhaavH| nanu dRSTAntasyAvayavapadArthAntargatatayA pRthagvyutpAdanaM vyarthamiti cet, nA dRSTAntasyAvayavabhinnatvenApi pRthagmokSopayogitvamiti pRthagvyutpAdanam / [28] siddhAntaH / prAmANikatve iti-prAmANikatvaM prakAro yatraitAdRzo'rtha nizcayo yatra sa eva siddhAnta ityarthaH / yathA zrute prameyamiti jJAnasyApi siddhAntatvaM syAt / tatra prameyatvaM prakAraH, na ca prAmANikatvamiti na tatrAtivyaptiH / ayaM ceti prAmANikatvaprakArArthanizcayaH kathAnukUlatvena vizeSyaH, yathA kathAnukUlo'yaM prAmANikatvaprakArArthanizcayaH siddhAntaH / ata eva na laukikAlaukiko'bhyupagamastu kathopayogI na bhavati / tatra prAmANikArthatvAbhAvAditi bhAvaH / laukikAbhyupagamaha-sa ceti / (I) sarvatantrasiddhAntaH / __ tatra sarvatanantrasiddhAntaM lakSayati-vAdibhyAmiti tathA cobhAbhyAM vAdibhyAM kathAyAM yasyopayogaH saH sarvatantrasiddhAnta ityarthaH / yathA zabdasya nityatvAnityatvavicAre zabdarUpo ye dharmI sa cobhAbhyAmabhyupagamyata iti sarvatantrasiddhAnta iti / (II) pratitantrasiddhAntaH / vAde bhedo yathA-prabhAkarasyeti-prabhAkareNa zabdasya nityatvaM svIkriyate, tacca naiyAyikaiH 1. B prayojakam. 2. B dRSTAntamAha. 3. B adRSTA.. 4. B -tpAditA / 5. B -siddha iti / 2010_05 Page #278 -------------------------------------------------------------------------- ________________ 237 tarkataraGgiNI nAGgIkriyate / evaM nyAyabhimatAnityatvaM prabhAkaraiH nAGgIkriyate iti vAdino bhedaH / paraM zabdarUpo dharmI ubhAbhyamabhyupagamyata ityarthaH / pramAda iti / yathA dharmI ubhayavAdisiddho bhavati manorUpa iti pUrvasminnudAharaNe eva prApyate kimarthaM pRthak dvitIyasyopAdAnamiti pramAdaH / (III-IV ) adhikaraNAbhyupagamasiddhAntau / paratantra iti spaSTam / ayamartha iti jaiminIyenApi prabhAkareNApi zabdasya guNatvamaGgIkRtamasti nityatvAnityatve yathA tathA / arthAntaramiti yadi nityatvAnityatvavicAraH prativAdinA samaM kriyate tadA zabdasya vAdinaM prati guNatvasAdhane'rthAntarasya prakRtAnupayogitvAt / yadi ca prakRtopayogIti yadi ca zabdasya guNavicAraH kriyate tadA tasyApyupabhogastadA sarvatantrasiddhAnta eva / guNatvasya zabde sarvairaGgIkArAt / anyatarAbhyupagameti yadi zabdasya nityatvamanityatvaM vA'bhyupagamyate tadA pratitantrasiddhAnto bhavati / tathA ca yadA zabdasya nityatvamabhyupagamyate tadA pratitantraM mImAMsAsiddhAntaH / yadi vA'nityatvamabhyupagamyate tadA pratitatraM nyAyazAstraM pratitantrazAstram / tathA cAbhyupagamarUpa: caturtho na sambhavatItyarthaH / [29] avayavAH / (1) avayavalakSaNam / avayavAn lakSayati-anumAnetIti anumAnavAkyasya ye ekadezA:-anumAnavAkyaM parvato vahnimAnityArabhya vahnivyApyadhUmavAnayamityantaM mahAvAkyam-tasya ye ekadezAH pratijJAdayaH te evAvayavAH parvato vahnimAnityAdayaH / nanviti tathA cAvayavAvayave vahnirityAdike yadyavayavAdau yathA vahnimAn dhUmAditi avayavadvaye'tivyAptiH / tatrApyanumAnarUpamahAvAkyAvayavatvamasti / paraM vastugatyA tatrAvayavatvaM nAstItyativyAptirityAzaGkArthaH / ___ pUrvalakSaNe doSasadbhAvAllakSaNAntaramAha nyAyajanyeti nyAyenAnumAnarUpe mahAvAkyena janyo yo bodho mahAvAkyArthajJAnaM paJcAvayavavAkyArthajJAnAnantaraM yanmahAvAkyArthajJAnaM tasmAdvahnivyAnyadhUmavAnanyamitirUpam tasya yo viSayo'nvayaH parvatavalyAdisambandhastasya yaH pratiyoginirUpakaH, etAdRzaM yat khaNDa vAkyArthabodhakaM vAkyam, tasya bhAvastasya paryAptyAdhAraH-samAptyAdhAra:-etAdRzo'vayavaH / yAvatA vAkyena khaNDavAkyArthasya saMpUrNo'nvayo bhavati / yathA parvato vahnimAnityAdirUpo'vayavaH / evaM kRte ca nyAye paJcAvayavarUpamahAvAkye'tivyApti bhavati / katham ? mahAvAkyasya 1. B omits katham. 2010_05 Page #279 -------------------------------------------------------------------------- ________________ 238 tarkataraGgiNI khaNDavAkyArthajJAnajananAbhAvAt / evamiti avayavasyAvayave vayAdipratipAdakAdirUpe vahnipadAdirUpe nAtivyAptiH / dvAvayavAdau ca nAtivyAptiH / atra zaGkate-avayavAvayaveti / tathA 'cAvayavAyavayave'vayavalakSaNaM pUrvakRtamitivyAptamevetyarthaH / samAdhatte-anvayApratiyogitvasyeti / pUrvoktalakSaNe khaNDavAkyArthasya yo'nvayastasyApratiyogitvaM-satIti vizeSaNaM deyam / tathA ca khaNDavAkyArthAnvayapratiyogitve sati mahAvAkyArthAnvayapratiyogibodhakavAkyatva mavayavatvamityarthaH / satyantaM cAvayave'tivyAptivAraNArtham / vizeSadalAnupAdAne mahAvAkyArthe'tivyAptiH / tasya ca nyAyatvAt / etadeva vizadayati avayaveti avayavasya yo'vayavo vayAdipadarUpo sa mahAvAkyArthapratiyogI / yaH khaNDavAkyArthastatpratiyogI bhavatyavayavAvayavaH / tathA cAvayavAvayave khaNDavAkyArthAnvayapratiyogibodhakatvAbhAvAnnativyAptiriti bhAvaH / na ceti tathA ca yadvAkyaM nyAyAntargataM na bhavati kintu nyAyabahirbhUtam, yathA kenacidvAtulena pramAdAduktaM vahnimAn dhUmAditirUpam, tatrApi mahAvAkyArthAnvayapratiyogi-pratipAdakamastyevetyativyAptirityAzaGkArthaH / samAdhatte padasamudAyeti ca nyAyabahirbhUte nyAyaikadezatvAbhAvAnnAtivyAptiriti bhAvaH / avayavalakSaNasya niSkarSa karoti-tathA ceti nyAyasya ye evaMvidhAH ekadezAH te kIdRzAH? nyAyajanyo yo bodhaH, yathA vahnimAnityArabhya vahnivyApyadhUmavAnayamityantastasya viSayIbhUto yo'nvayastasyApratiyogI yo vAkyArtho'tha cAnvayapratiyogI bhavati arthAt khaNDavAkyArthAnvayapratiyogI bhavati yo padArthaH, tasyArthabodhakatAparyAptyAdhArAste'vayavA ityarthaH / tathA ca nyAyajana(nya) 'bodhaviSayAnvayapratiyogipadaM nyAyabahirbhUte vAkye'tivyAptivAraNArtham, avayavavAvayave'tivyAptivAraNArthaM ca / anvayapratiyogikhaNDavAkyArthabodhakatAparyAptyAdhAratvamavayave nAsti / tasyAvayavanyAyajanyabodhaviSayAnvayasya saMpUrNa khaNDavAkyArthabodhakatA nAstIti na tatrAtivyAptiH / nyAyaikavizeSapadaM vizeSyaM nyAyarUpasampUrNamahAvAkye'tivyAptivAraNArtham / (2) pratijJA / "pratijJAlakSaNe zaGkate-nanviti tathA ca nyAyabahirarthe "pratijJAsamAnAkArArthe "vAkye vAtakyAdinokte'tivyAptiH / tasyAH ca nyAyabahirbhUtatvAt / udAharaNaikadeze iti yo dhUmavAn so'gnimAniti saMpUrNamudAharaNam / tasyaikadezo bhavati vahnimAnitirUpaH, tasyApi nyAyAntargatatvAditi 1. B cobhayAvayave. 2-3. B lakSaNakhaNDavAkyArthapratiyogitvasya yo.. 4. B -tvamityarthaH / 5. B -dirUpo. 6. B -pratiyogyabo.. 7. B -vayapratipAdakapratiyogi-8. B bodhi. 9. B-vayavAvayavasya 10. B pratijJAnala. 11. B pratijJAnasa. 12. B omits vAkye. 2010_05 Page #280 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 239 vyAptiH / evaM nigamanaikadeze'tivyAptiH / nigamanaM bhavati sampUrNa vhnivyaapydhuumtvaadvhnimaanitiruupm| tasyApyekadezo bhavati vahnimAnitirUpastatrApyativyAptiH, tasyApi nyAyAntargatatvAdityarthaH / pratijJAyAH niSkRSTaM lakSaNamAha-hetvabhidhAneti heto ryadabhidhAnaM-vacanaM tasya prayogikA janikA yA jijJAsA jJAnaviSayiNI icchA 'tajjanakaM jijJAsAjanakaM yajjJAnam tasya janakatve sati nyAyAvayavatvaM pratijJAtvam / yathA heto--mAditi hetoryadabhidhAnaM tasya prayojikA yA jijJAsA dhUmajJAnaviSayiNI icchA tajjanakIbhUtaM yajjJAnaM vahnijJAnaM tajjanakaM yadvAkyaM vahnimAnitirUpam, tattve sati nyAyAvayavattvam / tathA ca satyantaM grahaNodAharaNaikadeze nigamanaikadeze ca nAtivyAptiH / nyAyAvayavapadaM ca nyAyabahiHsthe vAtulavAkye vahnimAnitirUpe'tivyAptivAraNArtham / (3) hetuH // nigamanaikadezeti / tasmAdvahnivyApyadhUmattvAd vahninamAniti nigamanaM bhavati sampUrNam / tasyApyekadezo bhavati dhUmAditi paJcamyantaH, tatrAtivyAptirityarthaH / samAdhatte-vyAptyabhidhAneti tathA ca vyApteryadabhidhAnamudAharaNarUpam, yo yo dhUmavAna saH vahnimAnityeva vyAptyAbhidhAnam, tasya yA jijJAsA jJAnaviSayiNI icchA, tajjanyaM yajjJAnaM dhUmAditivAkyArthajJAnam, tajjanakIbhUto yo'vayavo dhUmAdirUpastattve sati nyAyAvayavatvaM hetutvamityarthaH / satyantapadadAne ca nigamanaikadeze nAtivyAptiH / tasya vyAptyabhidhAnajanakajJAnajanakatvAbhAvAt / vyAptijJAnaM ca pUrvamudAharaNenaiva jAtam / siddha jJAnaviSayecchAbhAvAt / nyAyAvayavapadaM ca nyAyabahi:sthe taTasthavAkye dhuumaadityaakaare'tivyaaptivaarnnaarthm| (4) udAharaNam / savyAptikamiti tathA ca yena vAkyena vyApti dRzyate tadevodAharaNam / yathA yo yo dhUmavAn so'gnimAniti vIpsAbalAt dhUmaniSThA vahninirUpitA vyAptiranena vAkyena pradarzyate iti / udAharaNasyaivedaM lakSaNam / yadi mahAnasa-ityAdi kalpyate tadA''zaGkAnivAraNam / atra zaGkate na ceti / tathA ca dRSTAntavacanaM sAmayikaM bhavati / kadAcittasya prayogo kriyate, kadAcinna kriyate iti / yadA tu kriyate tadodAharaNavacanatvaM tasya vAkyasya tiSThati / yadA tu na kriyate tadA tadvattvamudAharaNasya nAstItyavyAptiH / __ avyAptivAraNArthamudAharaNasya lakSaNAntaraM karoti pakSadharmatveti tathA ca dharmatAyAH yadabhidhAnaM "vAkyaprayogaH, yathA vahnivyApyadhUmavAnitirUpastasya janakIbhUtA yA jijJAsA, tajjJAnaviSayiNI icchA, 1. A omits the reading between tajjanakaM..........icchA. 2. B -syedaM. 3. B yathA. 4. B kriyate. 5. B -prayogatvam. ___ 2010_05 Page #281 -------------------------------------------------------------------------- ________________ tarkataraGgiNI tajjanakatvam / yajjJAnaM udAharaNajanyajJAnam / vyAptijJAnaM yathA-yo yo dhUmavAn saH vahnimAnitirUpaM tajjanakaM yadvAkyaM tattve sati nyAyAvayatvamudAharaNatvam / 240 (5) upanayaH / nigamanaikadeze iti vahnivyApyadhUmavattvAt vahnimAnityasyaikadeze vahnimAnayamitirUpe'tivyAptiH / tasyApi pakSe upasaMhAravacanatvAditi bhAvaH / samAdhatte-nyAyaikadezeti nyAyasya paJcAvayavarUpasyaikadezo vahnivyApyadhUmavattvAt vahnimAnitirUpastena janyA yA pakSadharmajijJAsA -yathA vahnivyApyadhUmavAnayamitirUpA, tasya nirvartakaM yadvAkyaM yathA vahnivyApyadhUmavattvAd vahnimattvarUpam / idameva nigamanalakSaNaM nivartakantam / tatraikadezenigamanaikadeze'tivyAptivAraNArtham / vAkyapadaM ca vanyAdirUpe'tivyAptivAraNArtham / (6) nigamanam / etaccatuSTayeti pratijJAdicatuSTayAvayavAnyatve sati avayavatvamityarthaH / (7) avayavapadasyArthanirUpaNam / avayavatvamiti / dravyasamavAyikAraNatvamavayavatvamityavayavalakSaNaM prakRte'nupannam / zabdasya kiJcitpratisamavAyikAraNatvAbhAvAdityata Aha- aupacArikamiti pAribhASikamevA-vayavatvamatra / tena naiyAyikaparibhASeyamiti bhAvaH / yathA vahnimAn dhUmAditi dvAbhyAmavayavAbhyAM militvA dhUmajJAnavyApyo vahniriti zAbdabodho jAyate / dhUmAditi paJcamIjJAnajJApyatve lakSaNA / 'anyathA paJcamyA zaktisambandhena hetutvasyaiva bodhajananAdidaMtvasambhavi / yathA dhUmAdityatra dhUmapadena dhUma upasthApitaH / paJcamIvibhaktyA ca hetutvamupasthApyate / hetau paJcamItyanuzAsanAt / tadanantaraM dhUmena samaM hetutvAnvayo bhavati / yathA dhUmanirUpitahetutvamiti / punaretasya hetvarthasya pratijJArthena vahni samamanvayo bhavati / tathA ca dhUmahetuko vahnirityartho prApyate / sa cAnupapannaH / vahnau dhUmahetukatvaM dhUmajanyatvaM nAstIti mukhyArthabAdhaH / iti lakSaNA AvazyakI / tathA ca paJcamIpadena lakSaNayA dhUmapadena dhUma evopasthApitaH / paJcamI padena jJAnajJApyatvaM lakSaNayopasthApitam, tadanantaraM dhUmasya jJAnajJApyatvena samamanvayo bhavati / yathA dhUmajJAnajJApya iti hetvartho jAtaH / tadanantaraM pratijJArthena vahninA samaM hetvarthasyAnvayo bhavati / yathA dhUmajJAnajJApyo vahniriti pratijJArthe hetvarthAnvaya iti / kecittu vahnijJAnaM dhUmajJAnajanyamiti zAbdabodhaM vadanti / vahnipade vahnijJAne lakSaNAM vadanti / dhUmapar3he jJAnaM janyate paJcamIpadasya hetutvamevArtha iti / tathA ca dhUmajJAnahetuH kiM vahnijJAnamiti zAbdabodhaM 1. B tvanyathA. 2. B omits bhavati. 2010_05 Page #282 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 241 vadantIti bhAvanIyam / atra mate dUSaNamubhayatra lakSaNAsvIkAreNa gauravamiti / na ca sub-vibhaktau na lakSaNA, anyathA ''nuzAsanaM dvitIyASaSTyarthe smRtau ceti' sUtraM vyarthaM syAditi vAcyam / anuzAsanena niyamakaraNAt / yathA smRtidhAtvarthayoge dvitIyAyAH SaSTyarthe eva lakSaNA, na tu paJcamyAdAviti niyamAt / tathA ca subvibhaktisthale yadanuzAsanaM tiSThati tacca niyamArthamevoktanyAyena jJeyam / ghaTapadena ghaTatiriktabodhajanane sarvatralakSaNayA ghaTabodhastu zakya eva janya:-iti subvibhaktAvapi lakSaNA' svIkriyate eveti niyamAtiriktasthale subvibhaktau lakSaNA na bhavatIti siddham / [ityavayavanirUpaNam / [30] tarkavicAraH / tarkagranthamAha-tarkasyeti aniSTaprasaGgastarka iti mUlam-aniSTapadena prakRtAbhAvo grAhyaH / tenAniSTena yaH sambandhino'niSTasya prasaGga sa eva tarkaH / yathA dhUmo'staviti / aprayogakatvazaGkAnivAraNArthamanukUlatarkAvatAro yathA nirvahniH syAt, nirdhUmaH syAt' ityatrAniSTo bhavati 'valyabhAvaH / tena dhUmAbhAvaH prasajyate-balAdAropyate-iti tarkaH / evaM sarvatrAnumAnasthale yatra sAdhyAbhAvena hetorabhAvaH prasajyate sa eva tarkaH / pratyakSasthale cAniSTapratipAdanameva / yathA'tra yadi ghaTaH syAttadA bhUtalamivAdrakSyat / atreSTo bhavati ghaTAbhAvaH, aniSTo bhavati ghaTaH / iSTatvaM ghaTAbhAvasya yathA mama ghaTAbhAvaH pratyakSaM bhavatu; tadanantaramatra ghaTa iti ghaTAbhAvAbhAvazaGkA jAtA; tatrAyamanukUlatarkAvatAra:'yadyatra ghaye bhaviSyat tadA bhUtalamivAdRkSyat' ityaniSTaghaTalakSaNasya prasajjanAropeNa tarka:-iti pratyakSasthale'niSTazaGkArthanivartakatvameva tarkasyeti mUlArthaH / sa cAyamiti tarkaH pramANAnAmanugrAhakaH sAkSI bhavati / yathA-'yadi nirvahniH syAt tadA nidhUmaH syAt / dhUmAbhAvavAnapi syAditi vahnivyApya dhUmavAnayamiti parAmarzAnantaraM dhUmastiSThatu, vahni rmA tiSThatu-ityaprayojakatvazaGkAnirAkaraNadvArA tarko'numAnasya sAkSI shkaarii| idamevAha TIkAkRta tarkasyeti / tathA ca tarkasyedameva prayojanam / viparyayeti viparyayo nAma abhAvaH / "kasyAbhAvaH ? tarkaviSayIbhUtAbhAvasya sAdhyAbhAvasya yo viparyayo'bhAvaH / yathA nirvahniH syAt tarhi nirdhUmaH syAdityatra viparyayo nirdhUmaH / tasya paryavasannaM dhUmalakSaNam / yathA bhavati cAyaM dhUmavAniti, tasmAd vahnimAniti sAdhyaM sAdhayati-iti tarkasya 1. B omits lakSaNA. 2. B vaDherabhAvaH. 3. B omits bhavati. 4. B omits kasyAbhAvaH. tarka.-31 ___ 2010_05 Page #283 -------------------------------------------------------------------------- ________________ 242 tarkataraGgiNI sAdhyasAdhakatvamityarthaH idamiti - idaM viparyayaparyayavasAnapratyakSaM sthale'stu / atra yadi ghaTaH syAttadA bhUtalamivAdRzyat ityatra viparyayo bhavati ghaTAbhAvAbhAvarUpo ghaTaH / tasya paryavasAnaM sthitaM rUpam, tena viSayaM sAdhyate / ayamarthaH ghaTAbhAvAbhAvasthityA'niSTaprasaJjanaM smbhvti| aniSTo bhavati ghaTayabhAvaH, tasya prasaJjanamapAdAnam / ghaTzcetsyAt tadopalabhyeta iti / anyatheti yadi sarvasAdhAraNaviparyayaparyavasAnaM sAdhyaM sAdhayatIti procyate, tadA'numAnAdisthale tarko viphalo bhavati / sAdhyaM cAnumAnenaiva sidhyati kiM tarkeNeti / tataH tarkasya yadi viparyayaparyavasAnaM tatpratyakSasthala eva sAdhyaM sAdhayatIti nAnumAnAdisthale / tathA ca tarkaH pratyakSajJAnarUpo bhavati / tasya tarkasya vaiphalyam / anumAnAdivAkyArthasya vayAdeH siddheH / tarkasya ca prayojanaM viparyaparyavasAnameva / tathA cAnumAnasthale sAdhyaM na sAdhayati / kintu pratyakSasthale eva sAdhyaM viSayaM sAdhayati / nanu taca'numAnasthale tarkasya kutropayoga ityata Aha-nanvanumAnasthaletviti tathA ca viparyayaparyavasAnenAprayojanakatvAzaGkAnirAkaraNaM kriyate / tadeva vastugatyA'numAnam / ayamatra praghaTTArtha:-sa pratyakSasthale tu tarkeNa viSayo ghaTAdyabhAvasya sAdhyate / anumAnasthale cAprayojakatvazaGkA nirAkriyate / viSayastu vahyAdirUpo'numAnenaiva sAdhyate-iti vizeSo jJeyaH / nanviti lAghavamapyanukUlatarko gIyate / yathezvarasyaikatve nityajJAne'nukUlatarko lAghavameva yathezvarasyAnekatvaM kalpanIyamekatvaM vA ? lAghavAdekatvameva / lAghavaM hi kalpanAlaghIyasI / yatrAnekatvajJAnaM [tatra] caikatvajJAnaM pratiyogitvenAvazyakamityekatvameva kalpyate-iti lAghavamapi tarko'sti / tatrAtivyAptiH / hetumAha-aniSTaprasaGgAbhAvAditi yathA nirvahniH syAt tadA nidhUmaH syAdityaniSTasya dhUmAbhAvasya prasaJjanam / tathA prakRte'niSTApAdAnaM nAsti / yathA yadIzvarasyAnekatvaM syAt, tadA'mukaM syAdityaniSTApAdAnaM nAstItyavyAptiH / AdizabdAtkAryakAraNabhAvAdiSvavyAptiH yathA pRthivItvajAtau sAdhyamAnAyAmanukUlatarkaH kAryakAraNabhAva eva, yathA gandhatvena pRthivItvena ca kAryakAraNabhAvaH gandhasamavAyikAraNatAvacchedakatvena pRthivItvaM jAtiH sidhyati teSAmiti lAghavAdInAmapi lakSaNaM na kriyate, kintu viSayaparizodhakavyAptigrAhakatarkayoreva, lakSyatvAditi bhAvaH / etadevAha-anumAnasthale ceti / dhUmo yadIti - ayaM vyAptigrAhako yathA-'dhUmo yadi vahnivyabhicArI, vayabhAve'pi dhUmo bhavettadA vahnijanyo na syAt ghaTadivaditi' / yathA'tra viSayo bhavati vyAptiH / tasyAH zodhako bhavati 1. B omits bhavati. 2. A omits the reading between tadeva.......nirAkriyate 3. B omits na. JainEducation International 2010_05 Page #284 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 243 pratibandhakAbhAvaH', vyAptijJAnaM bhavati pratibandhakam tadabhAvastarkeNa kriyate / 'yadezastarka utpannastadA vyabhicArajJAnaM notpadyate-iti vyAptigrAhaka eva / ayaM cAniSTaprasaJjako bhavati / yathA'trAniSTo bhavati vahnijanyatvAbhAvaH / saH dhUme''pAdyate / idamevAniSTaprasaJjanam / _ viSayazodhako mUleti - 5atra ghaTazcetsyAt tadA bhUtalamivAdRkSyaditi / yadi ca na dRzyate tasmAnAstItyatraviSayo bhavati ghaTAbhAvaH / tasyAyaM tarkaH parizodhako bhavati / vyAptigrAhakatarke'tra vizeSasAmagrImAha-vyApyeti atra vyAptigrAhake tarke vyApyAhAryaH kAraNam, vyApyasyAhAryo yo''ropaH saH kAraNam / vyApyo bhavati vaDhyabhAvasya dhUmAbhAvaH, tasyAhAryAropaH / AhAryatvaM hIcchAjanyajJAnatvam / anAhAryAropo na sambhavati, tatra dhUmasya vidyamAnatvAt / anAhAryarUpastu tatraiva sambhavati yatra vastugatyA dhUmAbhAvastiSThati / tatra dhUmAbhAvajJAnam / athavA zuktau rajatAropo'nahAryAropa iti / nanvatra kathamAhAryAropo''pAdyApAdakayoApyatyAbhAvAdityata Aha-vyAptijJAneti tathA ca vyAptijJAnaM pakSadharmatAjJAnaM cAtrApi vyAptigrAhakatarke''pAdyApAdakayorvyApti vidyate eva / katham ? yathA''pAdako bhavati vayabhAvaH / ApAdho bhavati dhUmAbhAvaH / anayo vayabhAvadhUmAbhAvayoH parasparaM vyAptistiSThatyeva / tadabhAve tu doSamAha-vyAptijJAnaM vineti tathA cApAdyApadAkayoApyavyApakayoH vyApti jJAnaM vinA AhAryarUpo ApAdasyAropastaM vinA-AhAryAropaM vinA AhAryAroparUpo yastarkaH saH nodeti / tathA ca sAdhyAbhAvasAdhanAbhAvayorvyAptisattvAdAhAryasAdhyAbhAvarUpeNAhAryasAdhanAbhAvAropaH kriyate, yathA dhUmajJAne vidyamAne dhUmAbhAvajJAnasyAhAryatvAt 'nirvahniH syAt, nidhUmaH syAt,-iti vyAptigrAhakastarkaH iti siddhm| AtmAzrayAdidoSa catuSTayasya tarke'ntarbhAva / saMpradAyeti AtmAzrayAdInAmapi tarke'ntarbhAvaH / kathamiti cet tarkasya yathA'niSTaprasaJjakatvaM tathA''tmAzrayAdInAmapi / etadevAhaghaTo yadIti ityaniSTaprasaJjanaM vAdinaH ghaTe ghaTazritapramA'niSTA, tasyA prasaJjakamiti bhAvaH / evamanyonyAzrayAdAvapIti yathA samApti prati maGgalasya kAraNatve kalpyamAne vyabhicAravAraNArthaM nAstikakRtagrantheSu janmAntarIyamaGgalasya kalpanam, klRpte ca janmAntarIyamaGgale kAryakAraNabhAvajJAnam jJAte ca kAryakAraNabhAve janmAntarIyamaGgalaM vyabhicAravAraNArthaM kalpanIyamityanyonyAzrayasya tarkatve'niSTaprasajjanam / yathA na hi janmAntarIyamaGgalaM kRtaM bhavettadA kadAcitsaMskArasattvena smaraNamapi bhavediti / 1. Both A and B read bhAvaH kriyate; but kriyate seems to be redundant here. 2. B tade. 3. B omits atra. 4. It is viSayaparizodhakastu mUla in ta.bhA.pra. 5. B ataH. 6. B -hArya ApAdyA.. 7. B tadabhAveti do.. 8. A adds here sAdhyAbhAvasAdhanAbhAvayorvyAptistvAdAhAryasAdhyAbhAvarU peNAhAryasAdhanAbhAvAropaH kriyate yathA dhUmajJAne mAtre and omits the reading between nirvahniH.....prakRteti 2010_05 Page #285 -------------------------------------------------------------------------- ________________ 244 tarkataraGgiNI cakraketi prathamataH samAptimaGgalayoH kAryakAraNabhAvaH kalpyate, tadA vyabhicArAttatra kAryakAraNabhAve'nupapatti bhavati / tadvAraNArthaM janmAntarIyaM maGgalaM kalpyate, tadanantaraM tatkalpane vyabhicArAbhAvAbhAvajJAnaM jAyate / tadA jJAnena ca kAryakAraNabhAvajJAnaM bhavati, tadanantaraM vyabhicArAt kAryakAraNabhAvajJAnAnupapattireva / tadanantaraM punarjanmAntarIyamaGgalaM kalpanIyamiti cakrakam / prathame tRtIyApekSA, tRtIyasya dvitIyapekSA / anavasthAyAH aniSTaprasaJjakatvaM bIjAkurAdau spaSTam / etadanyeti etaccatuSTayAnyasya bAdhito'rtho yasya sa tarke hi bAdhita evArthaH / yathA bAdhito'rtho dhUmAbhAvarUpaH sa dhUmavati parvate prasajyate iti tarkaH / pramANikA iti pramANasiddhe ityarthaH / ekakoTiviSayatvAditi etad granthakAramate tarka: bhrame'ntarbhavati / yad yatra nAsti, sa tatrApAdyateti bhrama eva / yathA zuktau rajatvamApadyate, tathA ca dhUmavAn dhUmAbhAvaH ApAdyate iti bhramaH / saMzayatve tu koTidvayopasthitirapekSyate, atra tvekakoTirastIti mUlArthaH / [iti tarkavicAraH / ] [31] vAdaH __ dUSayati-tanneti mAtreti 'prakRteti / mAtrapadavyavacchedyAbhAvAdityarthaH / yathaikatra dvayaM na sambhavati / yatra tattvabubhutsA tatra vijigISA nAsti, yatra ca vijigISA tatra 'tattvabubhutsA naastiiti| vAdakathAyAmiti - tattvabubhutsArUpe vAde sabhyasyApekSAbhAvAt / sa hIti - vAde tattvajijJAsArUpe sabhyo madhyastho vItarAga eva bhavati / tena yattattvanirNayarUpaM kAryaM kartavyaM tacca tAbhyAM vAdibhyAmeva vItarAgatvAt kriyate iti tatra sabhyApekSA nAsti / tathA ca mAtrapadaM pUrvalakSaNe vyarthamiti bhAvaH / anuvidheya iti yatra ca lAbhArthaM rAjAdirmadhyasthaH kriyate, so'pi vAdikathakayoH tattvabubhutsArUpavAdikathakayoranapekSita eva / tathA ca vAde rAjApi madhyastho na kartavya eveti bhaav| 'tatsaMvAdeneti rAjA yadi tatra daivavazAdAgatasdA tatsaMvAdena vAdibhyAmukte'rthoM (rthe !) rAjJA'pyaGgIkRte sutarAM tanirNayo bhavatItyarthaH / (1) vAde nigrahasthAnayogyatAvicAraH / ___ atra zaGkate nanviti tathA ca nigrahasthAnAnyebhyo'STabhyo'dhikAni bhavanti, anyathA vAde'STAdhikena nigrahasthAnaprayogANAM nirarthakatA syAt / 1. Following Govardhana Gunaratna does not discuss nirNaya. 2. This pratIka is not found in ta.bhA.pra. 3. Pl. see page no. 243, footnote no. 8 4. B omits ca. 5. B omits tattva. 6. B tatsaMpAdeneti. 7. A omits atra. 2010_05 Page #286 -------------------------------------------------------------------------- ________________ 245 tarkataraGgiNI __ krameNAdhikyaM darzayati-zAstrAntare yathA pratijJAhAnirityAdi-etat SaTakaM pUrvoktASTake na patitaM bhavati / yataH kAraNAt vAde prArabdhe vAdibhyAmeSAM nigrahasthAnAnAmarthAt vAdinoreva zaktinigUhanaMzaktibhraMza-etatprayoge sati bhavati / tata eteSUkteSu tattvapratipattijJAnam, tasya vyAghAta evaikatarasya syaat| tathA cAyamartha:-tattvabubhutsArUpe vAde yadyeSAmapi prayogaH kriyate tadA tattvavyAghAta eva / 'eSAM ca prayogo vijigISArUpe eva vAde tenASTAvaitat vAde tattvabubhutsArUpe ityuktamiti na doSaH iti bhaavH| (2) pratijJAhAnipaJcakam / pratijJAhAni lakSayati-svIkRteti pakSAdInAM pratyekaM parityAgAtpaJcadhA bhavati / yaghaTatra iti zabdasyAnityatvaM pratyakSaguNatvena sAdhyate / tatra prativAdinA mImAMsakena pratijJAbAdhena dUSite'nityatve tadanantaramanityavAdinoktaM tarhi ghaTo'nityo bhavati / [1]pakSaparityAgAt pakSarUpapratijJAhAnirjAtA / punastatraivAnumAne tenaiva pratijJAbAdhena nitya eva zabda ityanityatvarUpasAdhyaparityAge dvitIyA / (2) / zabdasyeti yathA zabdo'nityaH, pratyakSaguNatvAt, ghaTavadityanumAnena zabdenAnityatvaM sAdhyate, tadA prativAdinA bhATTena zabdadravyavAdinA hetau svarUpAsiddhirUpaM dUSaNaM dattaM 'guNatvAbhAvatvena / tadanantaramanityatvavAdinA kRtakatvAditi hetuprayogakRte hetuparityAga eva tRtIyA pratijJAhAniH / (3) / caturthAmAha-ghaTasyeti pUrvAnumAne ghaTo dravyaM bhavatIti kRtvA tatra hetutvenAbhimataguNatvAbhAvAt dRSTAntaM na sambhavatIti bhATTena dUSaNe datte vAdinA yadA rUpavaditi dRSTAntaH kriyate tadA dRSTAntahAnirUpA pratijJAhAni bhavati / evamiti yathA parvato vahnimAn, prameyadhUmAditi vyarthavizeSaNatayA, vizeSaNatyAge vizeSahAni nigrahasthAnamiti / (3) pratijJAsanyAsam / pratijJAsanyAsarUpaM dvitIyaM lakSayati-uktApalApa subodha eva prAntabhede / tathA ca svIyatayeti - yadA manasA vAdinA zabdo prayogAntarameva vicAryate, itaH paraM vAdinirvRtti rbhavatu-ityevaM stenavat cauravat pratijJAnivRttirvAJchati / (4) nirarthakam / nirarthakaM lakSayati-avAcaketi tathA ca liGgAnuzAsane zabdasya puMstvAdatrAvAcakatvam / (5) avijJAtArtham / avijJAtArthaM lakSayati-yadi vAdinA'bhihitamiti tathA ca yadvAdinA'bhihataM tad yadi 1. B tathA caiteSAM pra.. 2. B omits guNatvAbhAvatvena. 3. B -bhede iti / 4. B yadi. 2010_05 Page #287 -------------------------------------------------------------------------- ________________ 246 tarkataraGgiNI prativAdinA-sabhyaizcApi-na jJAyate-tad durbodhaM yathA svazAstrIyanyAyaparibhASAdi yadi vedAntavAdinA na jJAyate, tadA avijJAtArtharUpaM vAdino nigrahasthAnaM bhavati / (6) arthAntaram / arthAntaraM lakSayati-prakRteti-prakRte vivakSite'rthe yasyopayoga:nAsti tasya yadi prayogaH kriyate tadA vAdino'rthAntaram / yathA vAdinA zabdasya nityatve sAdhanIye prativAdinoktaM zabdaH samavAyasambandhenAkAze tiSThatItyanupayukte evetyarthAntaratArUpaM nigrahasthAnaM prativAdino jAtamiti bhAvaH / (7) apArthakam / apArthakaM lakSayati-ananvitamiti yena samamanvayo na sambhavati tadananvitamapArthakameva / yathA caitreNa odanaM pacyate ityatra dvitIyA'nanvitA bhavati apArthakatA vakturiti bhAvaH / (8) upasaMhAraH / upasaMharati-tadetaditi vAde tattvabubhutsArUpo etannigrahasthAnaSaTakasya prayogo na bhavati / vijigISAbhAvAt / etena ghaTakena hi parasyApratibhA bhavati / svasya ca jaya iti / tattvabubhutsArUpe vAde eteSAmupayogo nAsti / yadyapIti tathA ca yatra vAdinA yo'rtho'bhihitaH', tatrAnuktatvabhramAtyathA mayA'bhAvartho nokta iti hAnisanyAsau-pratijJAhAnipratijAsanyAsau sambhavata eva / / (9) anyanigrahasthAnavicAraH / evamanye'pi sambhavanti / yathA vastugatyA yadi avAcakamasti tatra vAdinA vAcakabhramo jAtaH / tatrAvAcakatvamapi nigrahasthAnaM bhavati / athAnupayukteSu vastugatyA 'yatpratyakSaM prakRte'nupayogi bhavati, tatropayuktatvabhramAtprayogaM nigrahasthAnam / evamasphuTayarthatvabhramAt vastugatyA yadbhavati sphuTaM tatraitasyAsphuTatvabhramo jAtaH / tatra tannigrahasthAnamevamastu-vastugatyA yadbhavatyanvitaM tatra caitasyAnanvita bhramo jAtastadaitasya nigrahasthAnam / ityanayArItyA'nyAnyapi nigrahasthAnAni jalpe sambhavanti paraM vAde teSAmanupayoga iti / (10) kathAtAtparyam / kathAtAtparyamAha-anudbhAvyamiti -yathA dvayaNukasya anityatve vAdibhyAM vicAryamANe ekatareNa vAdinoktaM 'dvayaNukamanityam, avayavitvAt, ghaTavat' ityatra yadyapyatra pratijJA dvayaNukamanityamityatra pratijJAntaramapi sambhavati hetvantaramapi sambhavati yathA 'dvayaNukaM vinAzi, 1. B 'rtha uktaH. 2. yatprakRte.. 3. A upayogi. 4. B omits astu. 2010_05 Page #288 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 247 janyatvAt,' ityapi sambhavati, tathApi tattvabubhutsArUpe vAde etadubhayaM nodbhAvyameva / atra svazaktinigUhanArtham, anyathA svazaktinigUhanameva syAditi bhAvaH / (11) vAde'nudbhAvyanigrahasthAnasaptakam / punarapi vAde'nudbhAvyanigrahasthAnadarzanam / yathA-apUrvapratijJAntaram (1)hetvantaram (2), ajJAnam (3), apratibhA (8), vikSepo (5) matAnujJA (6) paryanuyojyam (7)-etatsaptakaM vAde upekSaNIyameva / etatsaptAnAM nigrahasthAnAnAM krameNa vyAkhyAM karoti. (12) pratijJAntaram / parokteti pareNa pratijJAvAdinA uktaM yaddUSaNaM taduddhArAya pUrvaM yadukto tatra vizeSaNaM na dattamabhUt / tasya pUrvoktasya sAdhanIyouMzaH tasya pratipAdanaM vizeSaNadAnena pratijJAnantaMra nAma nigrahasthAnam / (1) / ayaM dvividho bhavati-pakSavizeSaNapUraNAdekaH (I), dvitIyaH sAdhyavizeSaNapUraNAt / (II) / tatrAha krameNodAharaNe-yathA zabdo nityaH, kAryatvAditi vAdinA yadoktaM tadA prativAdinA'nityarUpe zabde aMzataH siddhasAdhanaM kRtam / yathA tatra siddhasAdhanatAvAraNArthaM pakSe varNAtmakatvaM vizeSaNaM dattam / tathA cAtra pakSavizeSaNapuraNAt pratijJAntaraM jAtam (I) / evaM dvitIyaM sAdhyavizeSaNapUraNAt-yathA vivAdAdhyAsitaM pRthivyAdikaM buddhimatpUrvakamiti yadA vAdinoktaM tadA prativAdinA'nyaviSayakajJAnavatA'smadAdinA siddhasAdhanaM dattam / tadA sAdhye buddhiviSayakatvaM vizeSaNaM deyam / yathA vivAdAdhyAsitaM pRthivyAdikaM buddhimajjanyamiti sAdhyavizeSaNapUraNatA pratijJAntaram (II) / (13) hetvantaram / caramo (maM) dvitIyaH(yaM) hetvantaranAma nigrahasthAnaM lakSayati-aviziSTamiti' pUrvahetau vAdinA vizeSaNaM dattaM nAsti / yadA ca prativAdinA hetordUSaNaM dattam taduddhArAya tatra vizeSaNAntaraM yadA dIyate tadA hetvantararUpaM vAdino nigrahasthAnAM patatItyarthaH / udAharati-zabda iti tathA ca sAmAnye pratyakSatvaM vartate; anityatvaM ca sAdhyaM nAstIti vyabhicAravAraNAya jAtimattve satIti vizeSaNaM deyam / tathA ca jAtimattve sati sAmAnyapratyakSatvaM nAstIti na vyabhicAra:-ityarthaH / 14) ajJAnam / ajJAnaM nAma nigrahasthAnaM lakSayati-kathAyAmiti / kathAyAM vAde prakRta viSaye-prakRto yo 1. B vAde udbhAvya.. 2. B yathA. 3. B yadA. 4. B aviSTamiti. 2010_05 Page #289 -------------------------------------------------------------------------- ________________ 248 tarkataraGgiNI vA viSayo vAdAspadIbhUtaH-tatra svasya yadajJAnaM tadAviSkaroti, tadA'jJAnaM nAma nigrahasthAnam / etadeva prakaTayati-vAdimadhyasthAbhyAmiti / tathA ca kadAcidvAdinoktaM tannirvacanaM madhyasthenApyuktaM tadA'nenocyate mayA'yamartho na buddha ityukte vAdino'jJAnarUpaM nigrahasthAnaM patatItyarthaH / (15) apratibhA / apratibhA spaSTArtham / (16) vikSepaH / vikSepaM lakSayati-kAryeti kAryavyAsaGgavazAt kadAcidapacchede kRte-yathA vAde prArabdhe mamAmukaM kAryamasti, svAsAmarthyajJAnatvAdtyAge vikSepo bhavatItyarthaH / (17) matAnujJA matAnujJA spaSTA / (18) paryanuyojyam / paryanuyojyopakSaNamAha-nigraha iti ekavAraM nigrahasthAnaM prAptam, punarapi nigrahasthAnaprApti: paryanuyojyopakSepaNaM nAma nigrahasthAnaM bhavatItyarthaH / [iti nigrahasthAnasaptakam / ] (19) etatsaptakasyodbhAvanaM vAde'yuktam / etaditi yadyapyetatsaptakaM vAde sambhavati tathApyetadudbhAvanaM na kartavyamiti / tattvabubhutsAyAM nigrahasthAnodbhAvanaM na doSAdhAyakamityarthaH / zaGkate-nanviti tathA ca vAde'pi tadubhayoH [i.e. pratijJAntarahetvantarayoH] udbhAvanamavazyaM kartavyam / atra hetumAha-tadanudbhAvaneti tathA ca yadA hetovizeSaNatA 'na dIyate tadA sAdhyAntarasya siddhireva na syAt / yathA-zabdo nityaH, pratyakSatvAditi vAdinA yadi hetvantararUpanigrahasthAnodbhAvanaM na kriyate tadA'nityarUpaM yatsAdhyaM tasya siddhireva na syAt / yathAzrute hetorvyabhicAritvAt / tato hetvantararUpaM yannigrahasthAnaM tadudbhAvanIyameva / tathA ca vAde hetvantararUpanigrahasthAnodbhAvanaM yuktamevetyAzaGkArthaH / samAdhatte-yoti yatra ca vizeSaH- viziSTa eva hetuH kRtastatra, tathA ca yathAzrutapratyakSatvAditi 1. A na bhavatItyarthaH / 2. B omits na. 2010_05 Page #290 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 249 rUpaM sAdhyaM sAdhanamabhipretaM na bhavati / kintu viziSTameva jAtimattvaviziSTaM tadevabhimatam / taditi hetvantaraM nAma nigrahasthAnam / tatsthalAbhiprAyeNaiva vAdena bhavatItyuktaM prasaGgAbhAseti tathA ca yadi vAde matAnujJodbhAvyate 'tadA tattvavyAghAto bhavati / tathA ca samIcInaprasaGgAbhAvAt / vyabhicArAbhAvAt tattvajJAnameva na syAt / yadi tattvajJAnameva na bhavati tadA vyabhicAraH kimarthaM kartavyaH ityeSo'pyudbhAvya evetyAzaGkArthaH / tasyA iti - matAnujJAyAH prasaGgatvameva / yadi vAdinA prativAdino dUSaNaM dattam, tadA prativAdinA vAdini dUSaNaM deyamiti, tadA vicAraH kartavya iti / tatra vicAra eva kathaM-- vicArAbhAsatvamityarthaH / madhyasthasyeti tattvabubhutsukathAyAM madhyastha eva nAstIti na paryanuyojyopakSepaNamudbhAvyam / pratijJAvirodhamudbhAvayati - ekavAkyAMzayoriti 'ayaM ca vAde'pyudbhAvya eva tattvavirodhitvAditi bhAvaH / athavA hetudbhAvyaM nigrahasthAnasaptakaM darzayati- aprAptikAleti yathA dhUmAtparvato vahnimAnityatra nirAkAGkSatA dhUmAdityatra vahnimattve AkAGkSA nAstIti nirAkAGkSatvAdaprAptakAlatA / zeSaM sugamam / etatsaptakaM vAde udbhAvyamapi na kathA nivartanakSamaM bhavati / tathA caitasmin saptake udbhAvite'pi kathAyAH nirvRttirna jAyate iti / 1 jalpe eva nigrahasthAnAnyetAni iti jJeyam / yadyapIti / avayavAntareti / tathA codAharaNanyUnatAyAM na kathAviccheda iti jalpanigrahasthAne kathAvicchedaka eva vAde tu kathAviccheda iti jJeyam / niranuyojyAnuyogaM lakSayati - tadUSaNeti yathA vAdinA prativAdinaM prati dUSaNaM dattaM tadA tadUSaNopari prativAdyuktadUSaNopari vAdinA yadUSaNaM dattaM tadA nigrahasthAnaM prativAdInAM niranuyojyAnuyogo bhavati / asyeti nigrahasthAnAnAmiyaM parigaNanA nAmamAtrameva / na ca vAde eSAmupayogaH / kintu jalpe eva teSAmupayoga iti kAraNAt mUlakAreNa sarvANi nigrahasthAnAni na darzitAnIti bhAvaH / [ 32 ] jalpaH / atha jalpalakSaNe ubhayasAdhanavatIti yadi vijigISApadaM na dIyate tadA tattvabubhutsAvAde'tivyApti rbhavati / tato vijigISu padadAnam / ubhayasAdhanavatIti padaM vitaNDAyAmativyAptivAraNArtham / vitaNDAyAH parapakSadUSaNamAtre tAtparyAdubhayasAdhanavattvaM nAsti / tathA ca jalpaH 1. B omits tadA. 2. B avayavAdi ca (?). tarka. - 32 2010_05 Page #291 -------------------------------------------------------------------------- ________________ 250 tarkataraGgiNI sarvanigrahasthAnAnAmadhikaraNaM bhavatIti / samayabandha' iti yadyetAdRzaH samayabandhaH kRto bhavati, nigrahasthAnaM parityAjyamiti tadA nigrahasthAnatA nAnyatreti vizeSaH / kaNTako(kamu)ddharati-tathA ca vAdinA prathama parapakSe dUSaNaM deyam pazcAd svamatasya sthApanaM kartavyamiti / anyatheti zAstrAdau vidyamAne prathamata eva svapakSasthApanaM kartuM na zakyata iti kaNTakoddhAraM kRtvA eva svapakSasthApanaM kartavyam / [33] vitaNDA / vitaNDAlakSaNamAha-svapakSeti vijigISu kathetyapIti anyatheti yadi vitaNDAlakSaNe vijigISu katheti padaM na dIyate tadA tattvabubhutsAyAM yadi svapakSasthApanAhInasyApi vaitaNDikatvaM na bhavatIti na tatrAtivyAptiH / ata uktaM vijigISu katheti padam / etadeva vizadayati-tadvicAraNIyamiti / yadi ceti - yadi vAde'pi svapakSasteSAM sthApanAhInatvaM na svIkriyate kintu tattvavicAramAtrameva tadA na tatrAtivyAptiriti na tatpadaM deyamityarthaH / atra ceti-vitaNDAvAdino parapakSadUSaNameva prayacchanti / paraM svapakSasteSAM sthApyo nAsti- iti na dvaitamiti bhAvaH / prativAdineti yadyapi vitaNDAvAdinA'pi svapakSasAdhakAnumAnaM kriyate ityAzaGkArthaH / dUSayati vipratipattIti vitaNDAvAdinA vipratipattiviSayIbhUto yo'nyatarapadArthastadanumAnaM vitaNDAvAdino nAsti / tataH svapakSasthApanAnumAnatvaM tasya nAstIti bhAvaH / [34] kathA / kathetIti kathA tu vAdajalpavitaNDArUpA trividhA bhavatIti sAmAnyam tathA ca mUlakAreNa kathAsAmAnyalakSaNaM kRttam yathA nAneti / zaGkate-nanviti tathA' ca yatra bahUnAM vicAraH, tatra kathAtvaM nAsti / kintu yatra dvayoreva kathAprasaGgastadeva etallakSaNalakSyam / tatrApi lakSaNagamanenAtivyAptiriti bhAvaH / sAdhaneti tathA ca vAdinaiva svapakSasAdhanasya yo'nuvAdaH kriyate tatrAtivyAptiH / tathA ca yatraikena svapakSAsAdhanaM kRtam, tatrApareNa tasyaivAnuvAdaH kRtastatra nAnAvaktRketyAdilakSaNaM tiSThati / anuvAdasya hi kathAtvAbhAvAdalakSyatvamityativyAptiH / avyAptizceti tathA ca yatra kathAyAM prArabdhAyAmekena svapakSasthApanamArabdham, tadA dvitIyenApratibhayA kiJcinnoktaM tatkathAyAmavyAptiH / ekenaiva vaktrA pratipAdyatvAt dvitIyena ca kimapi noktamiti / asambhavazceti-tathA caikena pUrvapakSaH kRtaH, uttaraM cApareNa dattam, tadobhayanAnAvatRkatvaM 1. It is samayasambandha in both A and B. 2. B zeSaH. 3. Bomits iti. 4. B omits tathA ca. ____ 2010_05 Page #292 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 251 naastiitysmbhvH| samAdhatte-kathAsAmAnyalakSaNaM siddhAntayati-vAdIti / vAdI atha ca prativAdI, tadapekSayA yo'nyaH tasya yadabhidhAnam, tena yatkathitaM vAkyam, 'tadavRtti tatra yannavartate, tattve satIti / atha ca sthApanAvAdino mUlasAdhyavAdino yatsAdhanAbhidhAnaM sAdhanArthaM kathanam, prativAdignazca yadUSaNAbhidhAnaM tadvRttitve sati yatra yad vartate vAkyam', tadadhikaraNIbhUtaM yat tasya yannipAdanam, tatra yaddezastatra pravRttau yau vAdiprativAdinau, tayoranyatareNa sAdhanaM dUSaNaM ca, tadanyataratvasya kathAtvasvarUpatvam / tathA cAsyAyaM niSkarSaH-yatra vAdiprativAdibhyAM vicAraH kriyate-yathaikena svapakSasthApanamapareNa ca tatraiva dUSaNaM dIyate, etAdRzaM vAdiprativAdivAkyam, tasyaiva samUhasya kathAtvamityarthaH / ato na pUrvoktadoSaH / taTasthAdibhiH bahubhirmilitvA yatra vicAraH kriyate, tatra pUrvamati[vyAptiH]kriyate / tatra pUrvamativyAptirdattA, taduddhArArtham / tathA ca tatra yadvartate vAkyatvaM tatra vAdiprativAdyanyAbhidhAnavRttitvaM nAstIti na tatrAtivyAptiH / "dvitIyavRttyantaM cAnuvAde'tivyAptyuddhArArtham, anuvAdavAkyatve sthApanAvAdisAdhanAbhidhAne prativAdidUSaNAbhidhAnavRttitvaM nAsti / yadyapyanuvAdavAkyatve sthApanAvAdisthApanAvRttyabhidhAnavRttitvaM vartate tathApi prativAdidUSaNAdhiAnavRttitvaM nAstIti na tatrAtivyAptiH / avyAptivAraNArthaM ca pravRttivAdiprativAdyanyatarasAdhanadUSaNAnyataratpapadam / tathA ca pUrvamativyAptistatra dattA yatra vAdinokte prativAdinA apratibhayA kimapi noktam / tatrAtivyAptirdattA / tadvAraNArthaM ca pravRttau yau vAdiprativAdinau, tadanyatarasAdhanadUSaNAnyataratvaM nAsti / tatra yadyapi vAdinaH sAdhanatvaM vartate tathApi prativAdidUSaNatvaM nAstIti nAti vyAptiH / vizeSaNatrayamiti-vAdajalpavitaNDArUpaM trayam-ekasmin vAdiprativAdItyAdi lakSaNaM tiSThatyeSa / yatra vAdo vA vitaNDA vA jalpo vA, tatra sarvatra vAdiprativAdinoH sttvaallkssnngmnm| traya eva vizeSA ityAzaGkate / tathA ca yathaitAstisraH kathAH / tathA yathaikA vAdarUpA (1) aparA vijigISu kathA jalparUpA (2) tRtIyA tatraiva vijigISu kathA yA vitaNDArUpA / (3) / caturthI ca tattvabubhutsukathAyAmapi vitaNDA syAtRttIyAvaditi / (4) / etAH sanAtanapaNDitena likhitAH santItyAzaGkarthaH / ___ idaM dUSayati-neti tattvabubhutsunA'pi svapakSasthApanaM kriyate eveti na tatra vitaNDA, paraM tattvanirNinISorapi vijigISu kathA kAciccaturthI vAdavitaNDAtmikArUpA bhaviSyatIti 1. B tadvRtti. 2. B omits iti. 3. B prativAdinA ca. 4. B tatra. 5. B vAkyatvam . 6. B -vAdinaH. 7. B -nyatarasya. 8. A omits the reading between dvitIyavRttyantaM........tatrAtivyAptiH. 1. B pravRttivAdi.. 10. sattvala.. 2010_05 Page #293 -------------------------------------------------------------------------- ________________ 252 tarkataraGgiNI ratnakozakAramatam / tadrUSayati-tanneti-tattvaniNinISo viruddhacchAdvayaM na jAyate eva / ekaiva tattvavicArAtmikA / tathA ca caturthI kathA na sambhavatIti dik / [35] hetvAbhAsaprakaraNam / (1) hetvAbhAsalakSaNam / atha hetvAbhAsagranthaH / zaGkate-nanviti-yatra hetau pakSadharmatA nAsti, athavA yatra sapakSe sattvAdikaM nAsti / tacceti - yadi pratyekaM-tadAnugamaH / tathA ca yatra pakSadharmatA nAsti itIdameva lakSaNe yadi hetvAbhAsAnAM lakSaNaM kriyate tadA yatra hetau vipakSAd vyAvRttiH-tadarthavRttirnAsti', arthAt vyabhicAriNi-tatra hetvAbhAsatvaM na syAt / lakSaNe pakSadharmatAvirahamAtrasyaivAGgIkRtatvAdityatrApi ekatarAnugama ityAzaGkArthaH / yadi cAnyatvasyAnyonyatvaM lakSaNaM kRtam, tadA'rthavizeSaNatA / yathA pakSadharmatAdivirahAdanyadvizvaM tadanyatvamatraiveti tathA vyarthavizeSaNam, prtiyoginyvcchedksyaiksyaabhaavaat| yathA pakSadharmatAvirahAdaya: paJcapratiyoginaH, teSvanugato eko dharmA nAsti, pakSadharmatvAdInAM bhinntvaat| tadanyonyAbhAvastu tadA gRhItuM na zakyate yadi pratiyogitAvacchedako'nugataH kazcidAyAti / tathA ca yadi pratiyogitAvacchedako dharmo eko nAyAti tadA pratiyogivizeSaNaM vyarthameva / tathA ca pratiyogyanugatadharmAbhAvena tadanyonyatvaM parasparaM paJcaSvapi tisstthtiiti| tathA ca pakSadharmatAvirahAnyatvaM vipakSavRttAvapi hetau tiSThati / atha ca vipakSavRttyanyatvaM vipakSAtAvirahavati hetau tiSThatItyevaM parasparamanyatve vidyamAne'nyonyatvaM vaktumazakyamiti vyarthavizeSaNatvam tathA cedaM vizeSaNamativyAptivArakaM na bhavatIti / __ vyarthavizeSaNatAM siddhAntayati-parAmarzeti parAmarzasya liGgAparAmarzasya yaH pratibandhaH "padArthastasmAdanyopAdhyAdidvArA'napekSatve sati sArvatrikI yA'numitistatpratibandhakaM yajjJAnam tasya yo viSayastadvattvaM hetvAbhAsattvam / tathA ca hetvAbhAsAnAM madhye kasyacidvAdhe'numiti prati pratibandhakaM kasyacid vyabhicArAdeAptijJAnaM prati pratibandhakatvam / liGgaparAmarza prati tu hetvAbhAsAnAM madhye kasyacit pratibandhakatvaM nAsti [iti] yaducyate tahi vyabhicArajJAnAnantaraM parAmarzaH kuto na jAyate iti cet, na / tatra parAmarzasya vizeSaNaM yad vyAptijJAnaM tadabhAvAdeva vahnivyApyadhUmavAnayamiti viziSTajJAnaM nodeti / nanu parAmarza prati vyabhicArajJAnaM pratibandhakam, pratibandhakaM ca vyAptijJAnaM pratyeva, vyabhicArajJAnAbhAvaviziSTe hetau sAdhyasAmAnAdhikaraNasyaiva vyAptitvAt, tathA ca yadA 1. A omits nAsti. 2. B cAnyatrasya.. 3. A omits kRtam. 4. B yathA. 5. B padArthopAdhyAdi tasmAdanyo tahi dvArA.. 2010_05 Page #294 -------------------------------------------------------------------------- ________________ tarkaGga 253 sAdhyatAvacchedakAvacchinnasAdhyapratiyogikAtyantAbhAvavadvRttiheturiti jJAnaM tiSThati tadA vyAptijJAnaM na iti grAhyaM prati grAhyAbhAvajJAnasya pratibandhakatvAt / atra hi grAhyAbhAve'tivyAptiH / tasyaikadezo bhavati vyabhicArAbhAvastasyAbhAvo bhavati vyabhicAraH, tajjJAnamavyabhicArijJAnaM prati pratibandhakam / vyAptistvavyabhicAraghaTitaiva' / tathA ca vyabhicArarUpahetvAbhAsasya vyAptijJAnaM pratyevaM pratibandhakatvam, na tu parAmarzaM `pratIti bAdhasat pratipakSayoranumitiM pratyeva pratibandhakam / yadA bAdho bhavati parvato vahnyabhAvavAn tadA parvato vahnimAnityanumiti rna jAyate / tathA ca parAmarzasya pratibandhakaH upAdhiH, tadanyo bhavati vyabhicArAdiH / tadanapekSatve satyanumiti mAtraM prati yajjJAnaM pratibandhakaM tadviSayatvaM hetvAbhAsatvam / yathA tiSThati cedaM lakSaNaM vyabhicArAdau kathaM vizeSyadalamanumitipratibandhakIbhUtaM jJAnaM vyabhicArajJAnaM tadviSayatvaM vyabhicAre tiSThatIti tasya hetvAbhAsatvam / satyantaM copAdhAvativyAptivAraNArtham / upAdhau yadyapi paraMparayA'numitipratibandhakatvaM vartate, anumitipratibandhakaM bhavati vyabhicArajJAnaM tadupAdhinonnIyate / ata eva vyabhicArajJAnotthApaka tayopAdhidUSakatvam / evamasmin vizeSaNe satyantaM datte upAdhau nAtivyAptiH / kuto'ti vyApti rna bhavatIti cet, na / yathA parAmarzapratibandhakIbhUto bhavatyupAdhiH, tadanyo yaH padArthaH vyabhicAraH, tadanapekSatvamupAdhau nAsti / yadA hyupAdhinA'numitiH pratibadhyate, parAmarzo vA pratibadhyate, tadA ca svAnyamanapekSya na pratibadhyate / vyabhicAramapekSya parAmarzapratibandhakAt / vyabhicArAdInAM tu hetvAbhAsAnAmanumitau vyAptijJAne pratibandhakatve kiM syAt, yatkiJcidanyadvAraM nApekSyate iti hetvAbhAsatvam / tathA cAyamatra niSkarSa:- anumiti rvyAptijJAnAnyataratprati pratibandhakajJAnaviSayatvaM hetvAbhAsatvam / ata eva maNikAreNoktaM- anumitikAraNIbhUtAbhAvapratiyogiyathArthajJAnaviSayatvam / tad yathA zrute tu vyabhicArAdau lakSaNamavyAptam / katham ? vyabhicArAbhAvastu anumitiM prati kAraNaM na bhavati, kintu vyAptijJAnaM pratyeva tasya kAraNatvAt / tato madukte lakSaNe niSkRtaM tAtparyam-yathA kiJciddhetvAbhAsajJAnaM vyAptijJAnaM prati pratibandhakam, kiJciccAnumitiM pratItyanumitivyAptijJAnAnyatarat prati pratibandhakaM gyajjJAnaM tadviSayatvaM hetvAbhAsatvam / tathA ca vyabhicAre'pi vyAptijJAnaM prati pratibandhakatvAnnAtivyAptiH / tiSThati cedaM vyabhicAriNi yathA dhUmavAn vahnerityatra dhUmAbhAvavadvRttirvahniriti jJAne vidyamAne vyAptijJAnaM tadbhinnaM na bhavati / gacchati cedaM viruddhe - yatheyaM gaurazvatvAdityatra gotvAsamAnAdhikaraNAzvatvamiti jJAne vidyamAne'zvatve gotvanirUpitavyAptijJAnaM na jAyata iti vyAptijJAnaM prati viruddhajJAnasya prtibndhktvm| 1. B ghaTavAneva (!). 2. B parAmarzapratibandhakobhavati pratIti (!). 3. B tajjAvaM. 4. B -bhicArAdeH. 2010_05 Page #295 -------------------------------------------------------------------------- ________________ 254 tarkataraGgiNI asiddhe yathA-'gaganAravindaM surabhi, aravindatvAd' ityatra pakSasyAsiddhitvajJAnamanumiti prati pratibandhakatvam / tadviSayatvaM cAsiddhe tiSThati / evaM vyApyatvAsiddhAvapi / evaM satpratipakSe-yathA'zabdo nityaH, asmadAdyAtmanaH vibhuvizeSaguNatvAt, IzvarajJAnavad'ityatra satpratipakSo bhavati / 'zabdo'nityaH, jAtimattve satyasmadAdibahirindriyagrAhyatvAt ghaTavad'ityatrAnumAnena nityatvAnumitiH pratibadhyate / na ca pUrvoktenAnityatvAnumitiH pratibadhyate iti, dvayoranumitipratibandhakajJAne viSayatvaM tiSThatIti satpratipakSasya hetvAbhAsatvam / evaM bAdhe parvato vaDhyabhAvavAniti jJAne vRtte, parvato vahnimAnityanumiti[prati] bandhaka jJAnaviSayatvaM vAcyamiti hetvAbhAsatvam / evaM hetvAbhAsavizeSe'pi lakSaNaM bodhyam / kaNTakamuddharati-na ceti tathA ca yathA zrute upAdhAvevAtivyAptiH / tasyopAdhijJAnasyAnumitipratibandhakatvaM paraMparayA yadyapi vartate tathApi svAnyadvArA'napekSatvaM tasya nAsti / kintu vyabhicAraddhAraiva / etadevAha-upAdhijJAnasyeti na ceti tathA ca sAdhye'tivyAptiH / gaurave cAtivyAtiH / sAdhyasyApyanumiti prati pratibandhakatvamasti / yataH sAdhyajJAnasya pakSIyasAdhyanizcayasyAnumiti prati pratibandhakatvAt / tathA ca tadviSayakajJAnaviSayatvAt, gauravajJAnasyApyanumitipratibandhakatvAt / samAdhatte-pakSatAsthaleti yatra sAdhyanizcayastatrApi sAdhyaviSayAnumiterjAyamAnatvAt / tathA ca sarvatrAnumiti prati sAdhyanizcayasya pratibandhakatvaM nAsti / gauravajJAnamapi prAmANikaM na pratibandhakamiti na tatrAtivyAptiH / matubiti anyathA yathAzrute siddhe hetAvativyAptirbhavati / yathA dhUmAbhAvavadvRttiriti, vayAlokAviti samUhAlambanasyApi dhUmanirUpitavyAptijJAnaM prati pratibandhakatvaM vartate / tadviSayatvaM yathA vahnau tiSThati tathA''loke'pi tiSThatIti Aloke'tivyAptiH / tasyApyanumitipratibandhaka-jJAnaviSayatvasya sattvAt / yataH pratibandhakajJAnaviSayo bhavati vyabhicAraH / tadvattvAdAloka-syetyAzaGkArthaH / na ceti tathA ca yatra vastugatyA vyabhicAritvaM vartate tasyaiva lakSaNaM hetvAbhAsasya prsktm| pUrvokte ca samUhAlambanAtmakaM jJAnaviSayatvaM yadyapi duSTaM tiSThati tathApi vyabhicAritvaM tatra nAsti / yatastatrAloke vahyabhAvavadvRttirUpo doSaH, sa ca tatra nAstIti na tatrAtivyApti / hetutvAbhimate iti tathA caM dhUmavAn vahnarityatra hetutvAbhimato bhavati vahnirna cAloke-ityAloke hetutvAbhimatAbhAvAnnAnivyAptiH / 1. A -dAdyAtmanyavibhu.. 2. B omits ca. JainEducation International 2010_05 Page #296 -------------------------------------------------------------------------- ________________ tarkataraGgiNI 255 [II] asiddhaH / asiddhalakSaNamAha-vyAptasyeti ajAtadoSatvAditi tathA ca tasyaiva hetvAbhAsatvaM yasya jJAnenAnumitiH pratibadhyate / tena jJAto doSa: hetvAbhAsaH / prakRte cAsiddhe jJAtadoSatvaM nAsti / katham? yadA vyAptiviziSTapakSadharmatAjJAnaM tiSThati tadA'numitirjAyate / yadA cedaM nAsti tadA kAraNAbhAvAdeva nAnumitiriti vyAptasya pakSadharmatvAbhAva evAnumitipratibandhakaH, na tu tadjJAAnamapi kaarnntvaabhaavaadev| yathA kulAlAdisAmagrIsattve daNDAbhAve ghaTotpattirna jAyate / kAraNAbhAvAdeva / tadvizeSaNatvAditi asiddhirapi hetvAbhAsa eva / tathA 'caitasyAnumitipratibandhakajJAnaviSayatvAbhAvAt hetvAbhAsatvaM kathaM vaacymityrthH| liGgaparAmarzAbhAveti tathA ca yadi liGgaparAmarza evAsiddhaH-ityucyate tadA sddhetaavpytivyaaptiH| yatra vyAsaGgasyAvyAptijJAne vidyamAne'pi vahnisAdhyakadhUmaliGgakaH parvatapakSaka: parAmarzo na jAtastatrApi vahnivyApyadhUmavAnayamiti parAmarzAbhAvena dhUmasyApyasiddhatvaM syAt / tatsattve iti yathA hRdo vahnimAn dhUmAdityatra vyAptijJAnAnantaraM daivavazAt parAmarzo jAtaH / yathA vahnivyApyadhUma-vAnayamiti, tatra dhUmasyApyasiddhatvaM na syAt / katham ? yatastatra vahnisAdhyakaH dhUmaliGgakaH hRdapakSaka: parAmarzasattvena parAmarzAbhAvo nAstItyasiddhasyApyasiddhahetvAbhAsatvaM na syAt / asato'pIti vastugatyA yo hetu: svarUpAsiddho bhavati, pakSe hetu na bhavatIti tAvat tasyApyAsiddharUpahetvAbhAsatvAbhAvApattiH / samarthayati-tathApIti liGgeti liGgaparAmarzasya yo viSayastasyAbhAvaH, sa evAsiddha ityrthH| hRdo vahnimAnityatra liGgaparAmarzasya viSayIbhUto yo dhUmastatra hRde tadabhAvasya sattvAt / tathA cAyamasiddhastatrAstyeva nAti vyAptirityarthaH / tadviSayazceti liGgaparAmarza viSayo hi ekA vyAptiH / atha ca pakSatAvacchedakaM pakSe hetumatA ca / tathA ca pUrvoktodAharaNe pakSe hetumattvAbhAvAt tatra dhUmasyAsiddhatvamityarthaH / pakSatAvacchedakAsattvodAharaNaM ca 'kAJcanamayaH parvato vahnimAn, dhUmAdityatra parAmarzaviSayIbhUtam / yataH pakSatAvacchedakakAJcanamayatvaM yatra parvatarUpe pakSe nAstIti pakSatAvacchedakarUpaviSayAbhAvAdasiddhaH / tathA ca yatra pakSatAvacchedakatvenAbhimato yo dharmaH, sa yatra nAsti, so'pyAzrayAsiddhaH / yatra ca vyApti sti, saH vyApyatvAsiddhaH / atha ca yatra hetumattA nAsti pakSe sa "svarUpAsiddha iti bhedabhAvaH / ___ vyApyatvAsiddhaH yathA 'yad sat tatkSaNikam'-ityatra sattvaM bhavati hetuH, tatra hetau parAmarzaviSayIbhUtA yA vyAptiH, sA nAstItyaM vyApyatvAsiddhaH / nanvayaM kathaM vyApyatvAsiddha eva? 1. B -bandhakAjJAna.. 2. B tatra. 3. A yAvat. 4. B viSayaH sa evA.. 5. B omits sva. 6. B parAmarzabhUtA. 7. B tvAsiddhaH / etasya ca. 2010_05 Page #297 -------------------------------------------------------------------------- ________________ 256 tarkataraGgiNI tasya ca ghaTAdau vyabhicAritvAditi / tathA dharmasaGkaro vRttaH / yathaiko dharmo bhavati vyabhicAritvam, dvitIyo bhavati vyApyatvAsiddhatvamiti / / hetvAbhAsAnAmiti tathA ca hetvAbhAsAnAM parasparaM dharmasaGkaro-vyabhicAritvAdi saGkaro na doSAya bhavati / sarvatraiva parasparaM saGkarAt / yathA viruddhavyabhicAritvaM svarUpAsiddhatvaM viruddhatvaM ca vyApyatvAsiddhaM ca tiSThati / 'yatheyaM gaurazvatvAt'-ityatra vyabhicAritvam, yathA gotvAtyantAbhAvavavRttitvamazvatve tiSThati / evaM svarUpAsiddhatvamapi pakSe-golakSaNe'zvatvasyAbhAvAt svarUpAsiddhatvam / evaM viruddhatvaM samAnAdhikaraNatvaM tiSThati / evaM vyApyatvAsiddhatvamapi azvatve hetau gotvarUpasAdhyasamAnAdhikaraNatvA bhAvAdeveti vyApti hi sAdhyasAmAnAdhikaraNyaghaTitA hetoH / ityevaM dharmasaGkaro hetvAbhAsAnAM doSAya n| 'yadA yasya jJAnaM pUrvamevAnumiti pratibadhnAti tatra sa eva hetvAbhAsaH / yadA ca bahUnAM jJAnasamUhAlambanAtmakamanumiti pratibadhnAti tadA teSAmeva hetvAbhAsatvam / paramayaM vizeSaH - yadA prathamata ekadharmasya vyabhicAritvAde niM yAmanumiti pratibadhnAti, tatra tenAnyasya viruddhAderapekSA kriyate / evaM nAsti / svAtantryeNa puraH sphurtikasyaivAnumitipratibandhakatvAt / iti manasi kRtvA''hanahIti sugamaM prAyaH // ___ asAdhakatA'numAnaM yathA-dhUmavAn vaDherityatra vahnidhUmAsAdhakaH, dhUmAbhAvavadvRttitvAditi / evamanyatrApi bodhyam / sAryasthale purasphurtika eva sAdhakatAyAM prayojya iti bhAvaH / yadIti 'iyaM gaurazvatvAd' ityatra viruddhatvenAyaM hetuH zAstreSveva kriyate / atra yadyapi vyabhicAritvamapyasti tathApi vyavahAra eva viruddho'yaM hetvAbhAsa ityarthaH / sa itIti-tathA ca satIti - yadvartate mUle tadane 'ya' iti pUrayitvA phakkikA paThanIyA / vyabhicAravyavahAreti - tathA ca vyabhicArasya yo vyavahArastasya prayojakIbhUtaH pravartakIbhUta: yathA'naikAntika evAyaM vyabhicArIti hetvAbhAsa iti vyavahAro'naikAntike sAdhyAtyantAbhAvavadgAmitvarUpe eva jAyate ityarthaH / pUraNIyamiti ye doSAH uktAH, te'nekAntikAdaya iti puurnniiym| asiddhapadeneti atrAsiddhipadenaikA'siddhiH vyApyatvAsiddhirAzrayAsiddhi rvA grAhyA / tat Adipadena taditarayoH saMgraha ityarthaH / anyathA 'Adi-padaM' vyarthameva syAt / / evaM ceti ayamAzrayAsiddhiH pRthagRpeNa pakSAvRttitvena rUpeNa vyabhicArAdityapi vyabhicArAdInAmanena rUpeNa hetvAbhAsatvaM nAstIti bhAvaH / gaganIyatvamiti tathA ca gaganIyatvamapi viziSTaM yadyaravindaM tasya pakSatvam / tatra pakSo 1. A tadyadA. 2. B -numitaM. 3. B asAdhArakatA'.. 2010_05 Page #298 -------------------------------------------------------------------------- ________________ 257 tarkataraGgiNI bhavatyaravindam, gaganIyatvaM ca pakSatAvacchedakatvam / tathA ca pakSe pakSatAvacchedakatvAbhAvAt tadavacchinnapakSAprasiddhyA, AzrayAsiddha ityarthaH / ata eva prAguktaM parAmarzaviSayIbhUtAbhAvo'siddhaH / parAmarzaviSayAzrayapakSatAvacchedaka(1) 'hetumattva(2)-vyApti(3)svarUpAH / yatra ca parAmarzaviSayIbhUtapakSatAvacchedakaM nAsti, sa AzrayAsiddhaH / zeSau pUrvavivRttau jJeyau / atrAzaGkate nanviti - gaganAravindamatyantamasadbhavati / tasya pakSatAyAM kriyamANAyAM tadaprasiddhatvAt-tasya ca prasiddhirnAsti tadA AzrayAsiddhirapi vaktumazakyA / / - ayamarthaH - yasya padArthasya kutrApi prasiddhirnAsti tenAzrayAprasiddhyA AzrayAsiddhirUpo'bhAvo vaktumazakyaH / pratiyogiprasiddhyaivAbhAvaprasiddhiriti / nanu tarhi ko doSo'yamityata Aha - tatreti - ayamapArthaka eva doSaH-nirarthakameva tatra doSa ityarthaH / siddhasAdhanasyeti tathA ca hetvAbhAsasya jJAna pratibandhakam / tattu svarUpasat / siddhasAdhanasya tu jJAnaM pratibandhakaM na bhavati / yataH sAdhyanizcayasyAnumitipratibandhakatvam na tu sAdhyanizcayatvamiti / siddhasAdhanasya yadyapi hetvAbhAsatvaM na sambhavati tathApi prAcInamate Azra yAsiddhe eva tadantarbhAva iti bhAvaH / tathA cAtrApi saMdigdhasAdhyavattvarUpapakSatAvacchedakAbhAvAnna pakSa 'ityarthaH / nAstItyarthaH / anyathA yathAzrute saddhetAvapi kadAcitpakSe'jJAtatvAt svarUpAsiddhatvaM syAt / svarUpAsiddhe'vyApti zca syAt / katham ? yataH pakSe yasya vastugatyA svarUpAsiddhasya jJAnaM jAtaM tasya svarUpAsiddhatvaM na syAt / bhavatIti coktaM yasya jJAnaM na jAtamiti / tto'vyaaptiritynythaavyaakhyaatm| bhAgAsiddhati pakSatAvacchedakAvacchinne pakSe hetorasattvAdayaM bhAgAsiddhaH "svarUpAsiddha eveti bhAvaH / asamarthamiti yena vizeSeNa vyAvRttirjanyate tadasamarthamityarthaH / vizeSyAsamarthaM ca yatra pakSe saMpUrNahetormadhye vizeSyabhAgo nAstItyasamarthatvamityarthaH / tathA ca yatra pakSe viziSTasya hetorvizeSaNabhAgo nAsti tatrApi heto vizeSaNAbhAvaprayukto viziSTAbhAvaH / evamanyo'pIti bhAvaH / arvAcInamata iti - tathA ca tatra vyAptireva nAsti / yato hetutAvacchedakAvacchinasamAnAdhikaraNAtyantAbhAvApratiyogisAdhyasAmAnAdhikaraNyaM hetutAvacchedakAvacchinne / tathA ca hetutAvacchedakaM prakRtAnumAne vizeSaNAsiddhe dravyatvarUpaM hetutAvacchedakaM nAstIti vyApyatvAsiddhaH / yato vyAptihetutAvacchedakaghaTitA jAtA, tadabhAvatve vyaapytvaasiddho'ymityrthH| vyApyatvAsiddhasya mUlakAreNa kRtaM lakSaNam-yathA yatra hetau vyAptirna vigamyate iti yathAzrutamidamazuddhaM bhavati / saddhetAvapi 'dazAvizeSe yadA vyAptirna gRhItA tadA tasyApi vyApyatvaM 1. B hetutva. 2. B tatra. 3. B pUrvavRttau. 4. B atra zaGkate. 5. B yatra. 6. B om its ityarthaH. 7. B omits svarUpAsiddha. 8. The words yatra hetau are not found in ta.bhA.pra. 9. B dazAvazeSe. tarka.-33 2010_05 Page #299 -------------------------------------------------------------------------- ________________ 258 tarkataraGgiNI siddhatvaM syAditi / tathA ca yatra hetau yatsAdhyanirUpitA 'vyApti sti, sa hetuH tatsAdhye vyApyatvAsiddha ityarthaH / na tu svarUpAsiddhAdAvapi vyApyatvaM siddhatvaM syAditi / tathA ca yatra hetau yatsAdhyanirUpitA vyAptiH nAsti, sa hetuH tatsAdhye vyApyatvAsiddha ityarthaH / nanu svarUpAsiddhatvAdAvapi idaM lakSaNamativyAptam yatheyaM gaurazvatvAt, ayaM hetuH svarUpAsiddhaH vyApyatvAsiddhazca / atrAtivyApterabhAvAt vyApyatvAsiddhaM syAditi cet na / iSTApatteH purHsphurtiktvaat| pratibandhakaM ca bhinnarUpeNa vyApyatvAsiddhasya pratibandhakatvaM vyAptivirahatvarUpeNa, asiddhasya tu pakSavRttitvena rUpeNa, viruddhasya sAdhyatAsamAnAdhikaraNajJAnatvena rUpeNeti bhinnabhinnarUpeNa pratibandhakatvam / tataH saGkaro doSAya na bhavatItyuktameva / yatsaditi - atra sattvaM bhavati hetuH, yat zabdaH pakSaH kSaNikatvaM sAdhyam / ayaM vyApyatvAsiddho bhavati / hetoH sattvasya kSaNikatvarUpasAdhyena sahacArAbhAvAt / atra zaGkate-atreti yadi kSaNikatvaM kutrApi prasiddham tadA kathaM tasya sattvena samamasahacAraH? yadi ca kSaNikatvamaprasiddhaM tadA'pArthakatA aprasiddhatA-eva doSa iti zaGkArthaH / asyeti tathA cedaM viruddhasyaivodAharaNaM yato viruddhatvaM nAma sAdhyasamAnAdhikaraNatvaM hetau viruddhatvam / tathA ca sattve hetau kSaNikatvasAmAnAdhikaraNyaM tiSThatIti viruddhatvamevAsya na vyApyatvAsiddhatvam / "ghana iti nanu nyAyamate ghane kSaNikatvAsambhavenAsaGgAtiriti cet na / ghanapadena caramazabda, eva grAhyaH / tathA ca carame zabde'kSaNikatvaM naiyAyikairapi svIkriyate / tasyaiva dRSTAntatvaM bodhyamiti manasi kRtvA AhasaMzveti tathA cAnumAnaprakArako'yaM caramazabdAtiriktaH zabdaH kSaNikaH sattvAditi hetuH, caramazabdavaditi / anyathA'numAnaprakAra eva na kriyate / tathAhi yadyayaM vyApyatvAsiddha eva tadA kSaNikatvasya sattve vyApti rnAstIti prabhANAbhAvAd vyApyatvAsiddhaH / yatropAdhiriti mUlam tathA ca yadi vyabhicAritvena hetvAbhAsatvaM vyApyatvAsiddhasya, tadA cAvazyakatvAd vyabhicAra eva hetvAbhAso bhavatu / kintu vyApyatvAsiddhenAtirikteneti / ___ ayamarthaH-vyApyatvAsiddhastu sa eva jJeyaH, yatra hetau vyAptevirahaH / vyAptivirahazca dvividho bhavati-eko vizeSyaM yatsAdhyasamAnAdhikaraNarUpaM tadabhAvaprayuktaH / dvitIyastu vizeSaNAbhAvaprayukta:vizeSaNaM bhavati / tathA ca dvitIyaM vyutpAdayati yatropAdhiriti tathA ca yatra hetau upAdhistiSThati tatrAvazyamavyabhicArAbhAvarUpo vyabhicArastiSThati / tena tatra hetau vyApti nAsti / avyabhicArarUpavizeSaNaviziSTasAdhyasAmAnAdhikaraNyAbhAvAt / vyAptistvavyabhicAri-viziSTasAdhyasamAnAdhikaraNarUpaiva / tathA cAtra yadyapi vizeSyaM sAdhyasAmAnAdhikaraNyarUpamasti tathApyavyabhicArarUpaM 1. B vyAptisaddhetuH tatsAdhye. 2. B -zvAt. 3. B -cAram ?. 4. It is jaladhara in ta.bhA.pra. 5. vyAptirastIti (!). 6. B bhavati. 7. B -rUpaH. 2010_05 Page #300 -------------------------------------------------------------------------- ________________ 259 tarkataraGgiNI vizeSaNaM nAstIti vizeSaNAbhAvaprayuktaviziSTAbhAvo'stIti / anena rUpeNApyanumiti prati pratibandhakatvAt vyApyatvAsiddhatvamiti saGkaro na doSAya / (III) viruddhH| _ viruddhagrantho yathA-sAdhyAbhAvavyApyo viruddha iti viruddhalakSaNam / tathA ca yatra hetau sAdhyAbhAvanirUpitA vyAptistiSThati sa eva viruddhaH / yatheyaM gaurazvatvAdiyaM vA pRthivI, jalatvAdityatrAzvatvaM pRthivItvaM vA sAdhyaM bhavati / gotvaM pRthivItvaM ca tadabhAvena' gotvAbhAvena pRthivItvAbhAvena ca samamazvatvajalatvayoH krameNa vyAptirasti / atra zaGkate - nanviti atra lakSaNe naiyatyAMzo nAma vyApyabhAgamadhye niyamena sahacAra' iti / tathA ca niyamAMzaM parityajya sahacAramAtraM grAhyam / tathA cedaM lakSaNamastu sAdhyAbhAvasamAnAdhikaraNa viruddha iti vAcyaH / tathA cAnena rUpeNa viruddho'pi saMgRhItaH / vyabhicAro'pi sAdhyAbhAva samAnAdhikaraNatvAt tato viruddho hetvAbhAsaH kimarthaM vAcya ityAzaGkArthaH / "samAdhatte-sahacArasyeti tathA ca sAdhyena samamasahacarito'samAnAdhikaraNo hetuH sa viruddhH| vyabhicArastu sAdhyAbhAvAsamAnAdhikaraNatve sati sAdhyasamAnAdhikaraNaH / satyantaM ca saddhetAvativyAptivAraNAya / sato bhinnatvena rUpeNAnumitipratibandhakatvAdviruddho'pi vyabhicAriNo bhinna eva hetvAbhAsa iti bhAvaH vyabhicAragranthe / (IV ) anaikAntikaH / saMzaya heturiti - tathA ca saMzayo yena janyate so'naikAntikaH, dvitIyalakSaNArthaH savyabhicAra iti yatra vyabhicArastiSThatItyarthaH / pUrvamiti prathamalakSaNapakSe saMzayahetutvamAtramuktam / dvitIyalakSaNe koTidvayopasthApakatvam / savyabhicArapadena sAdhyasamAnAdhikaraNatve sati sAdhyAbhAvasamAnAdhikaraNatvam / tathA ca yaH "sAdhyasAdhyAbhAvarUpakoTidvayopasthApakatvaM savyabhicArasya bodhyamityanayorlakSaNayorbhedaH / anyathA punarukta syAdityarthaH / atreti sAdhAraNAnekAntikasya pakSavRttitvena vipRkSavRttitvena ca koTidvayamupasthApitam / tathA ca yo hetuH pakSe'pi vartate, vipakSe'pi vartate, sa hetuH svasAdhyaM sAdhyAbhAvaM ca smArayatIti koTidvayasmArakatvam / tadanantaraM koTiddhayasmaraNarUpakAraNasattvena sandeho jAyate / yathA vahni dhUrmavyApto vA dhUmAbhAvavyApto vA / tathA ca vahnaudhUmavyAptinizcayo na bhavatIti vyAptijJAnaM prati vyabhicArajJAnaM 1. B omits tadabhAvena. 2. B -sahacAramAtraM grAhyam / tathA cedaM. 3. B adds vyabhicAro'pi saMgRhItaH. 4. B om its samAdhatte. 5. B -yAbhAvarUpe koTi.. 2010_05 Page #301 -------------------------------------------------------------------------- ________________ 260 tarkataraGgiNI pratibandhakatvAdityuktam / tattvasAdhAraNAnaikAntikena sandeha: kathaM janyate ? tasya sAdhyasamAnAdhikaraNatvenaiva sAdhyAbhAvasamAnAdhikaraNatvAbhAvAditi / AzaGkate-nanviti / sAdhyAtyantAbhAvavaditi - tathA ca vipakSAd vyAvRtto bhavati yo hetuH, sapakSAdapi yo hetuAvRtto bhavati sa evAsAdhAraNa iti / tenaiva sandeho janyate / tatra sAdhyasyApi nizcayaH tena kartuM na zakyate / zaGkA(kyA) sAdhyAbhAvasyApi nizcayakartu nA tathA ca sAdhyasandeha eva bhaviSyatIti / asAdhAraNasyApi sandehajanakatvam / tato'naikAntikalakSaNaM tatrApyastIti bhAvaH / niyamAbhAva eveti yasmin hetau vyAptirnAsti sa vyabhicAro bhavati / sA vyAptizvAnvayavyatirekiNi tiSThati / yatra ca pakSatAtiriktasthale sAdhyasAdhanayoH sahacAro vartate'thavA tadvyatirekayorapi sahacAro bhavati / yatra caivamubhayasahacAro nAsti sa eva vyabhicAra iti bhAvaH / etadeva spaSTayati-niyamazceti sAdhAraNAnaikAntike sapakSavRttitvena vipakSAd vyAvRttitvaM nAsti / asAdhAraNe cobhayavyAvRttyA kRtvA niyamAbhAvaH / yadi sapakSAdapi yo vyAvRttastahi vyabhicAra eva spaSTa ityarthaH / bIjamAheti-vyAptAvavyabhicArasyaikabhAgatvAd gamakamiti bhAvaH / etadevAha-anumitAviti / niyamAbhAva iti - yathA viruddha niyamAbhAvo vartate sAdhyAbhAvenApi saha vrtmaantvaat| tathA ca vyabhicAre'pi niyamAbhAvaH sAdhyAbhAvenApi saha heto vartamAnatvAdityarthaH / (V) prakaraNasamaH / samabaleti tathA ca samAnabalaM vyAptipakSatArUpaM yasya hetvantarasyAsti, etAdRzaM yatsAdhyaviruddhasAdhakaM liGgAntaraM tiSThati yasya saH prakaraNasama ityarthaH / adhikabaleti tathA ca yatraikasyAdhikabalatvaM tatrAnyasya bAdha eva / yasya ca nyUnabalatA tasyaiva bAdhaH / yathA parvato vahnimAn dhUmAt, parvato vahyabhAvavAn pASANamayatvAdityatrAdhikabalatA dhUme tiSThati / tatraiva vyAptipakSatayoH sattvAt / atra pASANatvahetau vyAptirnAstIti nyUnabalateti bhAvaH / upajIvyamiti mUlam - upajIvyaM tataH sAdhakam / / tatsiddhiriti - paramANoranityatvasiddhirhi' na paramANusiddhivyatirekeNa bhavati / yena ca pramANena paramANuH siddhastena pramANena nityatvenaiva siddhaH / tathA ca paramANusAdhakamanumAnamanityasAdhakAnumAnasyopajIvyaM bhavati / upajIvye ca nityatvamapi viSayo bhavati / yathA 'paramANunityaH dravyatve sati niravayavatvAt / paramANu-sAdhakaM yathA-'trasareNuH sAvayavadravyArabdhaH, 1. A omits sA. 2. B paramANoH nitya.. JainEducation International 2010_05 Page #302 -------------------------------------------------------------------------- ________________ 261 tarkataraGgiNI cAkSuSatvAditi' pakSadharmatAbalAt niravayavadravyatvena siddhirjAteti bhAvaH / na durlabhasyeti tathA ca yatra parAmarzasattve'pyanumitiH parasparaM pratibandhena na jAyate, tatraiva pratipakSatvamiti bhAvaH / nanu satpratipakSasthale parAmarzasattvena kathamanumitirbhavati, sAmagrayAM satyAmavazyaM kAryasambhavAditi cet, na / aparaparAmarzAbhAvaviziSTaparAmarzasyaivAnumitijanakatvAt / tathA ca pratibandhakAbhAvarUpA sAmagrI tatra nAsti / aparAmarzasyaiva tatra pratibandhakasattvAt na tu viruddhanizcayadvayasAmagryAH saMzayajanakatvakalpanAt / avazyamatra satpratipakSaviruddhasthaleviruddhanizcayadvayasAmagryA'numitirUpa: saMzaya utpAdya eva / asyArtha:-viruddhA yA parasparaM nizcayadvayasya sAmagrI sA ca saMzayajanikA bhavati / asyAzca saMzayajanakatvaM pratyakSasaMzayasthale klRptam / yathA sthANurvA puruSo vA-ityatra sandehapUrvakAle viruddhanizcaya dvayasya sAmagrI vartate / yathApuruSanizcayasya sAmagrI bhavati puruSatvajJAnam, vizeSaNajJAnaM vizeSyendriyasannikarSazca vizeSye vizeSaNasyAsaMsargAgraha iti puruSanizcAyikA sAmagrI / puruSaviruddhasthANunizcAyikA sAmagrI sthANutvaviSayA, pUrvavat / tathA ca yadA ekadaivobhayanizcayasya janikA sAmagrI militA' tadA sandeha utpadyate / tathA ca prakRte'pi viruddhanizcayadvayasAmagryAH sattvenAnumitirUpa: saMzayo vArayitumazakyaH / yathA-'zabdo'nityaH, jAtimattve sati bahirindriyagrAhyatvAt, 'ghaTavaditi' / 'zabdo nityaH, kSetrajJAtmabhinnatvavibhuvizeSaguNatvAt / ' tathA ca "prthmpraamrshoanitytvvyaapyjaatimttvvishissttbhirindriygraahytvvaanymity-nitynishcaayksaamgrii| dvitIyaparAmarzastu tadviruddhanizcAyikA sAmagrI / yathA nityatvavyApyakSetrajJAtmAbhinnavibhuvizeSaguNatvavAnayamiti nityatvanizcAyikA sAmagrI / tathA ca viruddhanizcayadvayasAmagryAH saMzayajanikAyAH sattvenAnumitirUpasaMzayo bhaviSyatyeva-zabdo nityo'nityo vetyeva / / na ca vizeSadarzanIyabhAvaviziSTAyAH viruddhanizcayadvayasAmagryAH saMzayajanakatvaM tAdRzamatra nAsti, atra vizeSadarzanasya parAmarzarUpasya sattvAditi vAcyam / ekamAtrakoTirUpavizeSadarzanasyaiva saMzayAjanakatvAt / tadabhAvasya ca saMzayahetutvaM tasya ca prakRte'pi sattvAt / anyasthANutvapuruSatvo bhayavyApyadarzane sati purovartini padArthe tadubhayakoTi saMzayAnupapattestatrApi 'puruSatvavyApyakarAdimAnayam' 'sthANutvavyApyavakrakoTarAdimAnayamiti rUpasya' vizeSadarzanasya sattvAt / na ca 1. milati. 2. B omits api. 3. A omits ghaTavaditi and reads yadi. 4. B vibhuviziSTavizeSa.. 5. B tvAvyApya. 6. Bomits vA and reads ityeva / . 7. B omits the reading between saMzayAnupa........eva. 2010_05 Page #303 -------------------------------------------------------------------------- ________________ 262 tarkataraGgiNI viruddhapratyakSasAmagryA eva saMzayajanakatvam, anyathA viruddhasmRtisAmagrIta: saMzayarUpasmRtyApattiH viruddhArthazabdayoH zAbdasaMzayApattizceti vAcyam / etanmate iSTApatteH / tathA ca satpratipakSasthale'pi sandeharUpA'numitiriti cet, na / tatrAnuminomItyanuvyavasAyAbhAvAt / phalAbhAvena nizcite pratyakSasAmagrIvirahasahakRtaparAmarzajanyatvamanumitau prayojakam / tathA ca satpratipakSasthale'numinomIti pratyayAbhAvAnnAnumitiH / sandeha ityanuvyavasAyAbhAvAnna sandehaH / tasmAt phalAnurodhena viruddhadvayapratyakSasAmagryAH saMzayajanakatvam / etAdRzI ca sAmagrI satpratipakSasthale nAstIti na sandeharUpAnumitiriti / prathamaparAmarzasya sAdhyaviruddhasya dvitIyaparAmarzasya sAdhyasyAnumiti: pratibadhyate / dvitIyena ca prathamasyeti nAnumitiH / kintvanayoH kiM tattvamiti jijJAsaiva jAyate iti dik / (VI) kAlAtyayayApadiSTaH / / bAdhagranthe idaM ceti yad sadityatra kSaNikatvAbhAvena pratyakSeNa gRhyate pratyabhijJAyA iti bAdhaH / nanu kathaM vyApyatvAsiddhaH pUrvamukta iti cet, na / bAdhastu pakSavRttisAdhyAnizcayatvena rUpeNAnumitipratibandhakaH / vyApyatvAsiddhastu vyAptivirahajJAnatvena rUpeNeti dharmasaGkaro na doSAyetyuktaM kSaNikatvasya prasiddhiriti kSaNikatvasya sAdhyasya pratiyoginaH prasiddhi yaMdA tadA bAdhaH / yadA tu nAsti tdaa'paarthktaa| aprasiddharUpo doSa ityarthaH / yathAyathamiti tathA ca paJcAnAM pakSadharmatvAdInAM madhye ekatareNApi hInatve eva hetvAbhAsatvamityarthaH / ayaM gauriti asmin vyApyatvAsiddhAdike'pi upAdhirastIti darzayati sAsnopAdhiriti yatra yatra gotvaM tatra tatra sAsnA, yatra yatra pazutvaM tatra tatra sAsnA nAsti / mahiSyAM vyabhicArAt / tathA ca kutracid vyApyatvAsiddhe'pyupAdhirastIti / / iti hetvAbhAsagranthavyAkhyA kiJcit / [36] chalam / ___paratAtparyeti - parasya yastAtparyaviSayIbhUtaH padArthaH, tatra zabdasaJcAreNa zabdasyArthAntareNa kRtvA dUSaNavacanaM tacchalam / ananubhASaNamiti vastutaH tacchalaM na bhavati, kintu mithyAbhASaNamiti bhAvaH / 1. B -sAdhyabhAvani.. 2010_05 Page #304 -------------------------------------------------------------------------- ________________ tarkataraGgiNI [37] jAtigranthaH / jAtigranthe yasminnuttare kutracid vyApti sti, kutracid pakSadharmatA nAsti - ityasaduttaratvam / svatantrecchatvAditi sUtrakArastu svatantreccho bhavatIti bhAvaH / pakSaniSTasyeti pakSe vartate yo dharma:etAdRzo yaH sa pakSadharmaH / sa eva pareNoktaM yatsAdhanam, tasyAvyApako bhavati / tasya paroktAdeva sAdhanAdeva hetoH yadApAdAnam, sA utkarSasamA jAtirityarthaH / tathA ceti ekanirvRttyA kRtvA'parasya nirvRttiraniSTA bhavati / tadApAdAne apakarSasamA jAtirityarthaH / zeSaM sugmm| [38] upasaMhAraH / yadyapi saMzayAdInAmapi prAyaH prameyAntargatatvena bhedena vyutpAdanamayuktam 'tathApi teSAM tattvajJAnajananadvArA bhinnabhinnarUpeNa prayojakatvamiti bhedena vyutpAdanaM maharSerAzayaH / ___ iti zrImadkharataragacchAdhIzvara 'yugapradhAna zrIjinacandrasUrivijayini(!) zrIjinamANikyasUriziSya zrI vinayasamudragaNInAM ziSyeNa vAcakaguNaratnagaNinA "govardhanaprakAzikAtarkataraGgiNI nAmnI 'sandRSTA-('iti zrI tarkataraGgiNITIkA) smaaptaa| zrImadranavizAlAkhyaH svaziSyAdhItihetave / guNaratnagaNizcakre TIkA tarkataraGgiNIm // 1 // zrImad kharataragacche zrI jinamANikyasUrayo'bhuvan / teSAM ziSyA gaNayo vinayasamudrAbhidhAjayinaH // 2 // teSAM ziSyairatadvidvadguNaratnavAcanA(kA)cAyaH / .. nijavacanaikahetau'paraM zrutadevatAbhaktyai // 3 // iti prazastiH // zubhaM bhavatu // kalyANamastu lekhakapAThakayoH // zrIH // zrIH // zrIH // 1. guNaratna rightly does not discuss nigrahasthAna the last padArtha here, as it is already discussed in the vAdaprakaraNam / govardhana also writes nigrahasthAnavizeSAstvasmAbhiH pUrvameva niruktA nehocyante / (ta.bhA.pra pR. 113). 2. B tathA teSAM. 3. B om its the reading between yugapradhAna.........vijayini. 4. B govardhanI prakAzikAM. 5. B dRSTvA . 6. B omits the readings between iti zrItarkataraGgiNI TIkA. 7. B adds here kalyANamastu / zreyaH // 8. All of these verses including the remaining portion are not found in A. ___ 2010_05 Page #305 -------------------------------------------------------------------------- ________________ 2010_05 Page #306 -------------------------------------------------------------------------- ________________ Our latest Publications (2000-2001) Some Topics in the Development of OIA, MIA, NIA - Dr. H. C. Bhayani (1998) Anantanaha Jina Cariyam -Ed. Pt. Rupendrakumar Pagariya (1998) Alankaradappana - Ed. Dr. H. C. Bhayani (1999) Astaka Prakarana - Dr. K. K. Dixit (1999) Siri Candappahasami Cariyam - Ed. Pt. Rupendrakumar Pagariya (1999) Tattvartha Sutra - (Translated into English by Dr. K. K. Dixit) 75-00 400-00 50-00 75-00 250-00 300-00 SAMBODHI The Journal of the L. D. Institute of Indology: (Back Vol. 1-21) Per Vol. Current Vol. 22 (1999), 23 (2000) 100-00 150-00 Our Forthcoming Publications DaoN. mo. da. desAI saMpAdita prAcIna kRtio Sastravarta samuccaya Saptapadarthi