Book Title: Shastra Sandesh Mala Part 09
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
Catalog link: https://jainqq.org/explore/004459/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शास्वसंदेशनाला भावनाशास्त्रनिकस (प्रशमरति हृदयप्रदीप षट्तिशिंका अध्यात्म कल्पद्रुम धर्मशिक्षा सवगदुम कदली प्रबोध चिन्तामणि तत्वामृतम् Page #2 -------------------------------------------------------------------------- ________________ इनृसंदेमाला - 9 भावनाशास्त्रविकरः भाग-9 II संकलन II प.पू.आचार्य भ.श्रीमद् विज्य रामचन्द्रसूरीश्वरजीना सामान्यवती पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.प्र. विनयतिद्जथजी म.सा. |प्रकाशक । शास्त्रसंदेशामाला 3, मणिभद्र एपार्टमेन्ट, सुभाषचोक, आराधना भवन मार्ग - गोपीपुरा, सुरत-1 Page #3 -------------------------------------------------------------------------- ________________ ज शास्त्रसंदेशमाला - 9 ज भावनाशास्त्रनिकरः * प्रथम आवृत्ति ज विजया दशमी वि.स.2061 ज किंमत रू.40/- (पडतर किंमत) II प्रमार्जना - शुद्धि II पू.मु.श्री हितरक्षितविजयजी म.सा. पू.मु.श्री कृततिलकविजयजी म.सा. पू.सा.श्री भद्रज्ञाश्रीजी म. पंडितवर्य श्री रतीभाई चीमनलाल दोशी ज टाइप सेटींग: पायल प्रिन्टर्स - राधनपुर श्रीजी ग्राफीक्स, पालडी, अमदावाद. ज मुद्रकः शिवकृपा ओफसेट प्रिन्टर्स, दूधेश्वर, एमदावाद-4 विशेष नोंधः शास्त्र संदेशमालाना 1 थी 20 भागनुं संपूर्ण प्रकाशन ज्ञानद्रव्यमांथी करवामां आवेल छे. तेनी नोंध लेवा विनंती. Page #4 -------------------------------------------------------------------------- ________________ * आभार...! * अनुमोदनीय..! अनुकरणीय...! शास्त्रभ्रंश माला ना एक थी दस भागना प्रकाशननो संपूर्ण लाभ श्री सुरत तपगच्छ रत्नत्रयी आराधक संघ चो विजयरामचन्द्रसूरीश्वरजी आराधना भवन, आराधना भवन रोड, सुभाषचोक, . गोपीपुरा, सुरत-2 तिरफथी श्री संघना ज्ञानद्रव्यनी निधिमांथी लेवामां आवेल छे. तेनी अमो भूरी...भूरी... 2 अनुमोदना करीए छीए.... ज ( 5 ) श्री संघ तथा ट्रस्टीगणना 8 छे अमो आभारी छीए ..! . . क शास्त्रजंदेशमाला , A) 4 Page #5 -------------------------------------------------------------------------- ________________ शास्त्रसंदेशमालानां 1 थी 20 भागमां लेवायेला 100 थी वधारे ग्रंथोना मूळ पुस्तको-प्रतो मेळववा माटे अमोए नीचे लखेल संस्थाओ हस्तकना ज्ञानभंडारनो विशेष उपयोग करेल छे. आ संस्थाओ अने तेना ट्रस्टीओ तथा कार्यकरोना अमो आभारी छीए. 1. श्री विजयगच्छ जैन उपाश्रय - राधनपुर 2. श्री नगीनभाई जैन पौषधशाळा- पाटण 3. विजय रामचन्द्रसूरीश्वरजी आराधना भवन - सुरत 4. श्री जैनानन्द पुस्तकालय - सुरत 5. श्री मोहनलालजी जैन उपाश्रय - सुरत 6. श्री दानसूरि ज्ञानमंदिर - अमदावाद 7. जैन आराधना भवन ट्रस्ट - अमदावाद 8. श्री कैलाससागरसूरि ज्ञानमंदिर - कोबा . 9. श्री नेमिनंदन शताब्दि ट्रस्ट - अमदावाद - शास्त्र संदेशमाला Page #6 -------------------------------------------------------------------------- ________________ धर्मशास्त्रकार केवा... ! धर्मशास्त्रकार, एटले बीजाए पोताना उपर उपकार कर्यो छे के नहि-तेनी अपेक्षा विनाना, निःस्पृह, मोक्षमार्गने जाणनारा अने ए मार्गे जीवनारा, पौगलिक पदार्थो प्रत्ये समवृत्तिवाळा बनेला, मोक्षमार्गना मुसाफर अने शिवसुखमां ज बद्धराग बनेला ! एवो राग न होय तो संसारसुखमां लोभाया विना रहे ? अने, एवा राग विना, ए बीजा आत्माओना संसाररागने छोडावी शके ? कहेवुं ज पडे के-नहि. आथी स्पष्ट छे के-धर्मशास्त्रकार संसाररागना वैरी ! वैद्यनी दवा जेम रोगने नाबूद करे. तेम धर्मशास्त्रकारनुं वचन पुण्यात्माओना संसारराग रूप रोगने नाबूद करे अने शिवसुखना राग रूप औषधनी बक्षीस करे. -pU.A.deva.श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजा Page #7 -------------------------------------------------------------------------- ________________ प्रकाशकीय ......... ! पूर्वना पूर्वाचार्य-पुण्यात्माओए पद्यमां प्ररूपेला 400 थी वधारे प्रकरणोना 70,000 हजार श्लोक प्रमाण साहित्य आजे एक नवा स्वरूपे आवी रह्युं छे. | उपलब्ध ग्रंथोनुं उपकारक-उपयोगी बननार आ एकापूर्व-अनोखुं-अने-अभूतप्रकाशनमां अमो निमित्त बनेल छीए तेनो अमोने हर्ष छे. ' छेल्ला त्रण वर्षथी पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्य रत्न पू.पंन्यासश्री तपोरत्नविजयजी म.सा.ना संपूर्ण मार्गदर्शन मुजब पू.मु. श्री विनयरक्षितविजयजी म.साहेबे आ संकलना तैयार करी आपेल छे. शास्त्रसंदेशमाला द्वारा प्रकाशित थयेल आ 20पुस्तकोमां pU.A.zrI हरिभद्रसूरीश्वरजी म.सा. तथा पू.उपाश्री यशोविजयजी म.सा. द्वारा रचायेल पद्य साहित्यना सात पुस्तको छे बाकीना तेर पुस्तकोमां अलग-अलग कर्ताओनी कृत्तिओनो विषयवार समावेश करवामां आवेल छे. शास्त्रसंदेशमालाना आ प्रकाशनमां शुद्धिनो विशेष ख्याल राखवामां आवेल छे. दरेक पुस्तकमां आगळ जणावेल पूज्यश्रीओए ते पुस्तकनुं प्रमार्जन करी आपेल छे. तेमां पू.पं.श्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री हितरक्षितविजयजी म.सा., pU.A.zrI योगतिलकसूरीश्वरजी Page #8 -------------------------------------------------------------------------- ________________ म.सा.ना शिष्यरत्नपू.मु.श्री श्रुततिलकविजयजी म.सा. (संस्कृत ग्रन्थो) तथा पू.सा.श्री दक्षाश्रीजी म.ना. शिष्या पू.सा.श्री भद्रज्ञाश्रीजी म. आदिए विशेष काळजी राखी शुद्धि करी आपेल छे. जैन पंडितोमां जेमनुं आगवुं स्थान-नाम छे एवा पंडितवर्यश्री रतीभाई चीमनलाल दोशीए शास्त्र संदेशमालाना आ 20 भागनुं समग्र मेटर चेक करी आपेल छे. दररोज पांच-छ कलाक अध्ययननुं कार्य चालु राखी, अथाग महेनत करी समयनो जे भोग तेओश्रीए आपेल छे ते प्रशंसनीय छे. श्री सुरत तपगच्छ रत्नत्रयी आराधक संघे तथा बीजा अलग अलग संघोए पोताना ज्ञानद्रव्यनी निधिमांथी उदारतापूर्वक लाभ लई आ कार्यने वेगवंतु बनावेल छे ते माटे अमो तेओश्रीना आभारी छीए. * - टाइपसेटींग माटे पायल प्रिन्टर्स - राधनपुरना मालिक श्री इकबालभाई तथा श्रीजी ग्राफीक्स - अमदावादना श्री निकुंजभाई पटेले घणी ज धीरज अने खंतथी श्री रीझवान शेखना सहकारथी आ कार्यने पूर्णताए पहोंचाड्युं che. - prInTIMga, TAITala prInTIMga तथा बाईन्डींगनुं काम शिवकृपा ओफसेट प्रीन्टर्सामदावादना भाविनभाईए विशेष काळजीपूर्वक करी आपेल छे. शास्त्र संदेशमला Page #9 -------------------------------------------------------------------------- ________________ / / अनुक्रमणिका । / प्रशमरतिः 1-27 . 2. हृदयप्रदीप षट्त्रिंशिका 36. 27-30 3. अध्यात्म-कल्पद्रुमः : 278 31-58 4. मनुष्यभवदुर्लभंता 11 58-60 5. परमानन्दपञ्चविंशतिः , 25 60-62 6. प्रातःकालिकजिनस्तुतिः । 9 62-63 7. नूतनाचार्याय हितशिक्षा 15 63-64 8. सज्जनचित्तवल्लभः .. 25 64-68 9. मोक्षोपदेशपञ्चाशकम् 69-73 10. दानषट्त्रिंशिका . 36 73-79 11. धर्मोपदेश : 79-94 . 12. संवेगद्रुमकन्दली 52 95-103 13. धर्मशिक्षा .40 104-110 14. तत्त्वामृतम् 346 111-139 15. आत्मतत्त्वचिन्ताभावनाचूलिका 24 140-142 16. प्रबोधचिन्तामणिः 1991 142-312 17. परिशिष्ट-1 1-8 संपूर्ण श्लोक संख्या - 3362 संपूर्ण पृष्ठ संख्या - 8 +312 + 8 Page #10 -------------------------------------------------------------------------- ________________ // 4 // .. श्रीमदुमास्वातिवाचकविरचितः ...॥prshmrtiH // नाभेयाद्याः सिद्धार्थराजसूनुचरमाश्चरमदेहाः । पञ्च नव दश च दशविध-धर्मविधिविदो जयन्ति जिनाः ॥ 1 ॥ जिनसिद्धाचार्योपाध्यायान् प्रणिपत्य सर्वसाधूंश्च । प्रशमरतिस्थैर्यार्थं, वक्ष्ये जिनशासनात्किञ्चित् ॥ 2 ॥ यद्यप्यनन्तगमप-र्ययार्थहेतुनयशब्दरत्नाढ्यम् । सर्वज्ञशासनपुरं, प्रवेष्टुमबहुश्रुतैर्दुःखम् ॥ 3 ॥ श्रुतबुद्धिविभवपरिहीणक स्तथाप्यहमशक्तिमविचिन्त्य । द्रमक इवावयवोञ्छक - मन्वेष्टुं तत्प्रवेशेप्सुः बहुभिर्जिनवचनार्णवपारगतैः कविवृषैर्महामतिभिः । पूर्वमनेकाः प्रथिताः प्रशमजननशास्त्रपद्धतयः ॥ 5 ॥ ताभ्यो विसृताः श्रुतवाक् -पुलाकिकाः प्रवचनाश्रिताः काश्चित् । / पारम्पर्यादुच्छेषिकाः कृपणकेन संहृत्य । तद्भक्तिबलार्पितया, मयाप्यविमलाल्पया स्वमतिशक्त्या । प्रशमेष्टतयानुसृता, विरागमार्गकपदिके यम् यद्यप्यवगीतार्था, न वा कठोरप्रकृष्टभावार्था । सद्भिस्तथापि मय्यनु-कम्पैकरसैरनुग्राह्या कोऽत्र निमित्तं वक्ष्यति, निसर्गमतिसुनिपुणोऽपि वाद्यन्यत् । दोषमलिनेऽपि सन्तो, यद् गुणसारग्रहणदक्षाः ॥ 9 ॥ सद्भिः सुपरिगृहीतं, यत्किञ्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिणः, प्रकाशते पूर्णचन्द्रस्थः ॥ 10 ॥ बालस्य यथा वचनं काहलमपि शोभते पितृसकाशे । तद्वत्सज्जनमध्ये, प्रलपितमपि सिद्धिमुपयाति ॥ 11 ॥ ॥ 7 ॥ // 8 // 1 . Page #11 -------------------------------------------------------------------------- ________________ // 12 // // 13 // . // 15 // . // 16 // // 17 // ये तीर्थकृत्प्रणीता, भावास्तदनन्तरैश्च परिकथिताः । तेषां बहुशोऽप्यनुकी-र्तनं भवति पुष्टिकरमेव यद्वद्विषघातार्थं, मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं, पुनरुक्तमदुष्टमर्थपदम् यद्वदुपयुक्तपूर्व-मपि भैषजं सेव्यतेऽतिनाशाय । . तद्वद्रागार्तिहरं, बहुशोऽप्यनुयोज्यमर्थपदम् वृत्त्यर्थं कर्म यथा, तदेव लोकः पुनः पुनः कुरुते । एवं विरागवार्ता-हेतुरपि पुनः पुनश्चिन्त्यः दृढतामुपैति वैराग्य-भावना येन येन भावेन । tasmi~stasmin कार्य: कायमनोवाग्भिरभ्यासः माध्यस्थ्यं वैराग्यं, विरागता शान्तिरुपशम: prshmH। दोषक्षयः कषाय-विजयश्च वैराग्यपर्यायाः इच्छा मूर्छा कामः स्नेहो गाव~ ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ईर्ष्या रोषो दोषो, द्वेषः परिवादमत्सरासूयाः । वैरप्रचण्डनाद्या नैके द्वेषस्य पर्यायाः रागद्वेषपरिगतो, मिथ्यात्वोपहतकलुषया दृष्ट्या । पञ्चास्रवमलबहुला-तरौद्रतीव्राभिसन्धानः . कार्याकार्यविनिश्चयसंक्लेशविशुद्धिलक्षणैर्मूढः । आहारभयपरिग्रह-मैथुनसंज्ञाकलिग्रस्तः क्लिष्टाष्टकर्मबन्धन-बद्धनिकाचितगुरुर्गतिशतेषु । जन्ममरणैरजस्र, बहुविधपरिवर्तनाभ्रान्तः मारवानानान्तः दुःखसहस्रनिरन्तर-गुरुभाराक्रान्तकर्षितः करुणः । विषयसुखानुगततृषः, कषायवक्तव्यतामेति ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #12 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // स क्रोधमानमाया-लोभैरतिदुर्जयैः परामृष्टः । प्राप्नोति याननन्, कस्तानुद्देष्टुमपि शक्तः क्रोधात्प्रीतिविनाशं, मानाद्विनयोपघातमाप्नोति । शाठ्यात्प्रत्ययहानिः, सर्वगुणविनाशनं लोभात् क्रोधः परितापकरः, सर्वस्योद्वेगकारक: क्रोधः । वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता श्रुतशीलविनयसन्दूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं, मुहूर्तमपि पण्डितो दद्यात् मायाशीलः पुरुषो, यद्यपि न करोति किञ्चिदपराधम् । सर्प इवाविश्वास्यो, भवति तथाप्यात्मदोषहतः सर्वविनाशाश्रयिणः, सर्वव्यसनैकराजमार्गस्य 1 लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् एवं क्रोधो मानो, माया लोभश्च दुःखहेतुत्वात् । सत्त्वानां भवसंसारदुर्गमार्गप्रणेतारः ममकाराहङ्कारावेषां, मूलं पदद्वयं भवति । रागद्वेषावित्यपि, तस्यैवान्यस्तु पर्यायः . मायालोभकषाय-श्चेत्येतद्रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुन-द्वेष इति समासनिर्दिष्टः मिथ्यादृष्ट्यविरमण-प्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविध-कर्मबन्धस्य हेतू तौ स ज्ञानदर्शनावरणवेद्यमोहायुषां तथा नाम्नः । गोत्रान्तराययोश्चे-ति कर्मबन्धोऽष्टधा मौलः पञ्चनवद्वयष्टाविंशतिकश्चतुःषट्कसप्तगुणभेदः । द्विपञ्चभेद इति सप्तनवतिभेदास्तथोत्तरतः ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 3 Page #13 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 40 // // 41 // प्रकृतिरियमनेकविधा, स्थित्यनुभावप्रदेशतस्तस्याः । तीव्रो मन्दो मध्य इति भवति बन्धोदयविशेषः तत्र प्रदेशबन्धो योगात्तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषण ताः कृष्णनीलकापोततैजसीपद्मशुक्लनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः कर्मोदयाद्भवगतिर्भवगतिमूला शरीरनिर्वृत्तिः । देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां, तया तया दुःखमादत्ते कलरिभितमधुरगान्धर्वतूर्ययोषिद्विभूषणरवाद्यैः । श्रोतावबद्धहृदयो, हरिण इव विनाशमुपयाति गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः स्नानाङ्गरागवर्तिक-वर्णकधूपाधिवासपटवासैः । .. गन्धभ्रमितमनस्को, मधुकर इव नाशमुपयाति . मिष्टान्नपानमांसौ-दनादिमधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो, मीन इव विनाशमुपयाति शयनासनसम्बाधन-सुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमति-गजेन्द्र इव बध्यते मूढः एवमनेके दोषाः, प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणां, भवन्ति बाधाकरा बहुशः एकैकविषयसङ्गाद् रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा, जीवः पञ्चेन्द्रियवशातः । ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // Page #14 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // न हि सोऽस्तीन्द्रियविषयो, येनाभ्यस्तेन नित्यतृषितानि । तृप्ति प्राप्नुयुरक्षाण्यनेकमार्गप्रलीनानि कश्चिच्छुभोऽपि विषयः, परिणामवशात्पुनर्भवत्यशुभः । कश्चिदशुभोऽपि भूत्वा, कालेन पुनः शुभीभवति कारणवशेन यद्यत्, प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं, शुभमशुभं वा प्रकल्पयति अन्येषां यो विषयः, स्वाभिप्रायेण भवति तुष्टिकरः । स्वमतिविकल्पाभिरतास्तमेव भूयो द्विषन्त्यन्ये तानेवार्थान्द्विषतस्तानेवार्थान्प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं, न विद्यते किंचिदिष्टं वा रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य । . नान्यः स्वल्पोपि गुणोऽस्ति यः परत्रेह च श्रेयान् यस्मिन्निन्द्रियविषये, शुभमशुभं वा निवेशयति भावम् । रक्तो वा द्विष्टो वा, स. बन्धहेतुर्भवति तस्य स्नेहाभ्यक्तशरीरस्य, रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् एवं रागद्वेषौ, मोहो मिथ्यात्वमविरतिश्चैव । एभिः प्रमादयोगा-नुगैः समादीयते कर्म कर्ममयः संसारः, संसारनिमित्तकं पुनर्दुःखम् । तस्माद्रागद्वेषा-दयस्तु भवसन्ततेर्मूलम् । एतद्दोषमहास-ञ्चयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घन-मप्युद्वेष्टयितुं निरवशेषम् अस्य तु मूलनिबन्धं, ज्ञात्वा तच्छेदनोद्यमपरस्य । दर्शनचारित्रतपः-स्वाध्यायध्यानयुक्तस्य ॥ 54 ॥ ॥ 56 // // 57 // // 58 // // 59 // Page #15 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // . // 63 // ||64 // प्राणवधानृतभाषण-परधनमैथुनममत्वविरतस्य । नवकोट्युद्गमशुद्धो-ञ्च्छमात्रयात्राधिकारस्य जिनभाषितार्थसद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलाङ्ग-सहस्रधारणकृतप्रतिज्ञस्य परिणाममपूर्वमुपागतस्य शुभभावनाध्यवसितस्य । अन्योऽन्यमुत्तरोत्तर-विशेषमभिपश्यतः समये . वैराग्यमार्गसंप्रस्थितस्य संसारवासचकितस्य । स्वहितार्थाभिरतमतेः शुभेयमुत्पद्यते चिन्ता भवकोटीभिरसुलभं, मानुष्यं प्राप्य कः प्रमादो मे। न च गतमायुर्भूयः, प्रत्येत्यपि देवराजस्य आरोग्यायुर्बलसमु-दयाश्चला वीर्यमनियतं धर्मे । तल्लब्ध्वा हितकार्ये, मयोद्यमः सर्वथा कार्यः शास्त्रागमाइते न हितमस्ति न च शास्त्रमस्ति विनयमृते । तस्माच्छास्त्रागमलिप्सुना विनीतेन भवितव्यम् कुलरूपवचनयौवन-धनमित्रैश्वर्यसंपदपि पुंसाम् । विनयप्रशमविहीना, न शोभते निर्जलेव नदी न तथा सुमहाध्यैरपि, वस्त्राभरणैरलङ्कृतो भाति । श्रुतशीलमूलनिकषो, विनीतविनयो यथा भाति गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्गुर्वाराधन-परेण हितकाङ्क्षिणा भाव्यम् धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिःसृतो, वचनसरसचन्दनस्पर्शः दुष्प्रतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः ' ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // Page #16 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // विनयफलं शुश्रूषा, गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरति-विरतिफलं चाश्रवनिरोधः संवरफलं तपोबल-मथ तपसो निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः, क्रियानिवृत्तेरयोगित्वम् योगनिरोधाद्भवसं-ततिक्षयः संततिक्षयान्मोक्षः । तस्मात्कल्याणानां, सर्वेषां भाजनं विनयः विनयव्यपेतमनसो, गुरुविद्वत्साधुपरिभवनशीलाः । त्रुटिमात्रविषयसङ्गा-दजरामरवन्निरुद्विग्नाः केचित्सातर्द्धिरसा-तिगौरवात्सांप्रतेक्षिणः पुरुषाः । मोहात्समुद्रवायस-वदामिषपरा विनश्यन्ति ते जात्यहेतुदृष्टान्तसिद्धमविरुद्धमजरमभयकरम् । सर्वज्ञवाग्रसायनमुपनीतं नाभिनन्दन्ति यद्वत्कश्चित् क्षीरं, मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तार्दितेन्द्रियत्वाद् वितथमतिर्मन्यते कटुकम् तद्वनिश्चयमधुरम-नुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना, रागद्वेषोदयोवृत्ताः जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः । क्लीबाः परत्र चेह हितमप्यर्थं न पश्यन्ति ज्ञात्वा भवपरिवर्ते, जातीनां कोटीशतसहस्रेषु । हीनोत्तममध्यत्वं, को जातिमदं बुधः कुर्यात् नैकाञ्जातविशेषा-निन्द्रियनिर्वृत्तिपूर्वकान्सत्त्वाः । कर्मवशाद्गच्छन्त्यत्र कस्य का शाश्वता जातिः रूपबलश्रुतमतिशीलविभवपरिवर्जितांस्तथा दृष्ट्वा । विपुलकुलोत्पन्नानपि, ननु कुलमानः परित्याज्यः ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // . Page #17 -------------------------------------------------------------------------- ________________ यस्याशुद्धं शीलं, प्रयोजनं तस्य किं कुलमदेन । ' स्वगुणाभ्यलङ्कृतस्य हि, किं शीलवतः कुलमदेन ॥ 84 ॥ कः शुक्रशोणितसमुद्-भवस्य सततं चयापचयिकस्य । / रोगजरापाश्रयिणो, मदावकाशोऽस्ति रूपस्य ॥ 85 ॥ नित्यं परिशीलनीये, त्वङ्मांसाच्छादित कलुषपूर्णे । निश्चयविनाशर्मिणि, रूपे मदकारणं किं स्यात् ॥ 86 ॥ .. बलसमुदितोऽपि यस्मान्नरः क्षणेन विबलत्वमुपयाति । बलहीनोऽपि च बलवान्, संस्कारवशात्पुनर्भवति ॥ 87 ॥ तस्मादनियतभावं, बलस्य सम्यग्विभाव्य बुद्धिबलात् । मृत्युबले चाबलतां, न मदं कुर्याद् बलेनापि ॥ 88 ॥ उदयोपशमनिमित्तौ, लाभालाभावनित्यकौ मत्वा । नालाभे वैक्लव्यं, न च लाभे विस्मय: कार्यः ॥ 89 ॥ परशक्त्यभिप्रासादा-त्मकेन किंचिदुपभोगयोग्येन । विपुलेनापि यतिवृषा, लाभेन मदं. न गच्छन्ति ॥ 90 ॥ ग्रहणोद्ग्राहणनवकृति-विचारणार्थावधारणाद्येषु । बुद्ध्यङ्गविधिकल्पे-ष्वनन्तपर्यायवृद्धेषु ॥ 91 ॥ पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यम् । / श्रुत्वा सांप्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ॥ 92 ॥ द्रमकैरिव चाटुकर्मक-मुपकारनिमित्तकं परजनस्य । कृत्वा यद्वाल्लभ्यक-मवाप्यते को मदस्तेन ॥ 93 ॥ गर्वं परप्रसादा-त्मकेन वाल्लभ्यकेन यः कुर्यात् । . तं वाल्लभ्यकविगमे, शोकसमुदयः परामृशति ॥ 94 ॥ माषतुषोपाख्यानं, श्रुतपर्यायप्ररूपणां चैव । .. . श्रुत्वातिविस्मयकरं, च विकरणं स्थूलभद्रमुनेः । ॥ 95 ॥ Page #18 -------------------------------------------------------------------------- ________________ संपर्कोद्यमसुलभं, चरणकरणसाधकं श्रुतज्ञानम् । लब्ध्वा सर्वं मदहरं, तेनैव मदः कथं कार्यः ॥ 96 ॥ एतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि । केवलमुन्मादः स्वहृदयस्य संसारवृद्धिश्च ॥ 97 ॥ . जात्यादिमदोन्मत्तः, पिशाचवद् भवति दुःखितश्चेह । जात्यादिहीनतां पर-भवे च निःसंशयं लभते ॥ 98 ॥ सर्वमदस्थानानां, मूलोद्घातार्थिना सदा यतिना । आत्मगुणैरुत्कर्षः परपरिवादश्च संत्याज्यः ॥ 99 ॥ परपरिभवपरिवादा-दात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभव-मनेकभवकोटिदुर्मोचम् ॥ 100 ॥ कर्मोदयनिर्वृत्तं, हीनोत्तममध्यमं मनुष्याणाम् । . तद्विधमेव तिरश्चां, योनिविशेषान्तरविभक्तम् ॥ 101 ॥ देशकुलदेहविज्ञा-नायुर्बलभोगभूतिवैषम्यम् । दृष्ट्वा कथमिह विदुषां, भवसंसारे रतिर्भवति ॥ 102 ॥ अपरिगणितगुणदोषः, स्वपरोभयंबाधको भवति यस्मात् । पञ्चेन्द्रियबलविबलो, रागद्वेषोदयनिबद्धः ॥ 103 ॥ तस्माद्रागद्वेषत्यागे, पञ्चेन्द्रियप्रशमने च । शुभपरिणामावस्थिति-हेतोर्यत्नेन घटितव्यम् ॥ 104 ॥ तत्कथमनिष्टविषया-भिकाङ्क्षिणा भोगिना वियोगो वै । सुव्याकुलहृदयेनापि निश्चयेनागमः कार्यः ॥ 105 ॥ आदावत्यभ्युदया, मध्ये शृङ्गारहास्यदीप्तरसाः । / निकषे विषया बीभत्सकरुणलज्जाभयप्रायाः ॥ 106 ॥ . यद्यपि निषेव्यमाणा, मनस:परितुष्टिकारका विषयाः । किम्पाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः ॥ 107 ॥ Page #19 -------------------------------------------------------------------------- ________________ यद्वच्छाकाष्टादश-मन्नं बहुभक्ष्यपेयवत्स्वादु । विषसंयुक्तं भुक्तं, विपाककाले विनाशयति ॥ 108 तद्वदुपचारसंभृत-रम्यक्रागरससेविता विषयाः । भवशतपरम्परास्वपि, दुःखविपाकानुबन्धकराः ॥ 109 अपि पश्यतां समक्षं, नियतमनियतं पदे पदे मरणम् । / येषां विषयेषु रति-र्भवति न तान्मानुषान्गणयेत् ॥ 110 विषयपरिणामनियमो, मनोऽनुकूलविषयेष्वनुप्रेक्ष्यः । द्विगुणोऽपि च नित्यमनु-ग्रहोऽनवद्यश्च सञ्चिन्त्यः ॥ 111 इति गुणदोषविपर्यास-दर्शनाद्विषयमूर्छितो ह्यात्मा । .. भवपरिवर्तनभीरुभि-राचारमवेक्ष्य परिरक्ष्यः . ॥ 112 सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनैः प्रोक्तः । पञ्चविधोऽयं विधिवत् , साध्वाचारः समनुगम्यः .. ॥ 113 षड्जीवकाययतना, लौकिकसन्तानगौरवत्यागः । शीतोष्णादिपरीषह-विजयःसम्यक्त्वमविकम्प्यम् ॥ 114 संसारादुद्वेगः, क्षपणोपायश्च कर्मणां निपुणः । वैयावृत्त्योद्योगस्तपोविधिर्योषितां त्यागः ॥ 115 विधिना भैक्ष्यग्रहणं, स्त्रीपशुपण्डकविवर्जिता शय्या । ईर्याभाषाम्बरभाजनैषणावग्रहाः शुद्धाः ॥ 116 स्थाननिषद्याव्युत्सर्गशब्दरूपक्रिया:परान्योऽन्याः । पञ्चमहाव्रतदाढ्य, विमुक्तता सर्वसङ्गेभ्यः ॥ 117 ॥ साध्वाचारः ख्ल्व्य्-mssttaadshpdshsrpriptthitH| . सम्यगनुपाल्यमानो, रागादीन्मूलतो hanti ॥ 118 ॥ aacaaraadhyynoktaa-rthbhaavnaacrnngupthRdysy| na tadasti कालविवरं, यत्र क्वचनाभिभवनं स्यात् ॥ 119 ॥ 10 Page #20 -------------------------------------------------------------------------- ________________ पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा, निरन्तरं व्यापृतः कार्यः ॥ 120 ॥ क्षणविपरिणामधर्मा, मर्त्यानामृद्धिसमुदयाः सर्वे । सर्वे च शोकजनकाः, संयोगा विप्रयोगान्ताः ॥ 121 ॥ भोगसुखैः किमनित्य-र्भयबहुलैः काङ्क्षितैः परायत्तैः । नित्यमभयमात्मस्थं, प्रशमसुखं तत्र यतितव्यम् ॥ 122 ॥ यावत्स्वविषयलिप्सो-रक्षसमूहस्य चेष्टयते तुष्टौ । तावत्तस्यैव जये, वरतरमशठं कृतो यत्नः ॥ 123 ॥ यत्सर्वविषयकाङ्क्षो-द्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं, मुधैव लभते विगतरागः ॥ 124 ॥ इष्टवियोगाप्रियसं-प्रयोगकाङ्क्षासमुद्भवं दुःखम् । प्राप्नोति यत्सरागो, न संस्पृशति तद्विगतरागः ॥ 125 ॥ प्रशमितवेदकषायस्य, हास्यरत्यरतिशोकनिभृतस्य । भयकुत्सानिरभिभवस्य, यत्सुखं तत्कुतोऽन्येषाम् ॥ 126 ॥ सम्यग्दृष्टिर्ज्ञानी, ध्यानतपोबलयुतोऽप्यनुपशान्तः । तं लभते न गुणं यं, प्रशमगुणमुपाश्रितो लभते ॥ 127 ॥ नैवास्ति राजराजस्य, तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधो-र्लोकव्यापाररहितस्य ॥ 128 ॥ संत्यज्य लोकचिन्ता-मात्मपरिज्ञानचिन्तनेऽभिरतः । जितलोभरोषमदनः,सुखमास्ते niti'raH साधुः ॥ 129 ॥ या चेह लोकवार्ता, शरीरवार्ता तपस्विनां या च । सद्धर्मचरणवार्ता-निमित्तकं तद्वयमपीष्टम् । ॥ 130 ॥ लोकः खल्वाधारः, सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ॥ 131 ॥ Page #21 -------------------------------------------------------------------------- ________________ देहो नासाधनको, लोकाधीनानि साधनान्यस्य । सद्धर्मानुपरोधात् तस्माल्लोकोऽभिगमनीयः . ॥ 132 ॥ दोषेणानुपकारी, भवति परो येन येन विद्विष्टः । / स्वयमपि तद्दोषपदं, सदा प्रयत्नेन परिहार्यम् ॥ 133 ॥ पिण्डैषणानिरुक्तः, कल्प्यकल्प्यस्य यो विधिः सूत्रे । ग्रहणोपभोगनियतस्य, तेन नैवामयंभयं स्यात् ॥ 134 ॥ . व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरे-दाहारं पुत्रपलवच्च । ॥ 135 ॥ गुणवदमूर्च्छितमनसा, तद्विपरीतमपि चाप्रदुष्टेन । . .. दारूपमधृतिना भवति, कल्पमास्वाद्यमास्वाद्यम् ॥ 136 ॥ कालं क्षेत्रं मात्रां, सात्म्यं द्रव्यगुरुलाघवं स्वबलम् । ज्ञात्वा योऽभ्यवहार्य, भुङ्क्ते किं भेषजैस्तस्य ॥ 137 ॥ पिण्ड: शय्या वस्त्रै-षणादि पात्रैषणादि यच्चान्यत् । कल्प्याकल्प्यं सद्धर्म-देहरक्षानिमित्तोक्तम् ॥ 138 ॥ कल्प्याकल्प्यविधिज्ञः, संविग्नसहायको विनीतात्मा । दोषमलिनेऽपि लोके, प्रविहरति मुनिनिरुपलेपः यद्वत्पङ्काधारमपि, पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपु-रपि साधुरलेपकस्तद्वत् ॥ 140 ॥ यद्वत्तुरगः सत्स्व-प्याभरणविभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि, नं सङ्गमुपयाति निर्ग्रन्थः ॥ 141 ॥ ग्रन्थः कर्माष्टविधं, मिथ्यात्वाविरतिदुष्टयोगाश्च । तज्जयहेतोरशठं, संयतते यः स निर्ग्रन्थः ॥ 142 ॥ यज्ज्ञानशीलतपसा-मुपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्चये यत्, तत्कल्प्यमकल्प्यमवशेषम् . ॥ 143 ॥ 12 Page #22 -------------------------------------------------------------------------- ________________ यत्पुनरुपघातकरं, सम्यक्त्वज्ञानशीलयोगानाम् । तत्कल्प्यमप्यकल्प्यं, प्रवचनकुत्साकरं यच्च ॥ 144 ॥ किञ्चिच्छुद्धं कल्प्यम-कल्प्यं स्यात्स्यादकल्प्यमपि कल्प्यम् । पिण्ड: शय्या वस्त्रं, पात्रं वा भेषजाद्यं वा ॥ 145 ॥ देशं कालं पुरुषम-वस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं, नैकान्तात्कल्पते कल्प्यम् ॥ 146 ॥ तच्चिन्त्यं तद्भाष्यं, तत्कार्यं भवति सर्वथा यतिना । नात्मपरोभयबाधक-मिह यत्परतश्च सर्वाद्धम् ॥ 147 ॥ सर्वार्थेष्विन्द्रियसं-गतेषु वैराग्यमार्गविघ्नेषु । परिसङ्ख्यानं कार्यं, कार्यं परमिच्छता नियतम् ॥ 148 ॥ भावयितव्यमनित्य-त्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः, कर्मास्रवसंवरविधिश्च ॥ 149 ॥ निर्जरणलोकविस्तर-धर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं, च भावना द्वादश विशुद्धाः ॥ 150 ॥ इष्टजनसंप्रयोगर्द्धि-विषयसुखसंपदस्तथारोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥ 151 ॥ जन्मजरामरणभयै-रभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र, नास्ति शरणं क्वचिल्लोके ॥ 152 ॥ एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहित-मेकेनैवात्मनः कार्यम् ॥ 153 ॥ अन्योऽहं स्वजनात्परि-जनाच्च विभवाच्छरीरकाच्चेति । यस्य नियता मतिरियं, न बाधते तं हि शोककलिः ॥ 154 ॥ अशुचिकरणसामर्थ्या-दांद्युत्तरकारणाशुचित्वाच्च । / देहस्याशुचिभावः, स्थाने स्थाने भवति चिन्त्यः ॥ 155 ॥ 13 Page #23 -------------------------------------------------------------------------- ________________ माता भूत्वा दुहिता, भगिनी भार्या च भवति स्ण्सारे। .. व्रजति सुतः पितृतां, भ्रातृतां पुनः शत्रुतां चैव ॥ 156 ॥ . मिथ्यादृष्टिरविरतः, प्रमादवान् यः कषायदण्डरुचिः । तस्य तथास्रवकर्माणि, यतेत तन्निग्रहे तस्मात् ॥ 157 ॥ या पुण्यपापयोरग्रहणे वाक्कायमानसी वृत्तिः । . . सुसमाहितो हितः, संवरो वाददेशितश्चिन्त्यः ॥ 158 ॥ यद्वद्विशोषणादुप-चितोऽपि यत्नेन जीर्यते दोषः । तद्वत्कर्मोपचितं, निर्जरयति संवृतस्तपसा' ॥ 159 ॥ लोकस्याधस्तिर्य-ग्विचिन्तयेदूर्ध्वमपि च बाहल्यम् । . सर्वत्र जन्ममरणे, रूपिद्रव्योपयोगांश्च ॥ 160 ॥ धर्मोऽयं स्वाख्यातो, जगद्धितार्थं जिनैर्जितारिगणैः । / येऽत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः' ॥ 161 ॥ मानुष्यकर्मभूम्यार्य-देशकुलकल्यतायुरुपलब्धौ । श्रद्धाकथकश्रवणेषुः, सत्स्वपि सुदुर्लभा बोधिः .. ॥ 162 ॥ तां दुर्लभां भवशतै-लब्ध्वाप्यतिदुर्लभा पुनर्विरतिः । मोहाद्रागात्कापथ-विलोकनाद्गौरववशाच्च ॥ 163 ॥ तत्प्राप्य विरतिरत्नं, विरागमार्गविजयो दुरधिगम्यः । इन्द्रियकषायगौरव-परीषहसपत्नविधुरेण ॥ 164 ॥ तस्मात्परीषहेन्द्रिय-गौरवगणनायकान्कषायरिपून् । शान्तिबलमार्दवार्जव-सन्तोषैः साधयेद्धीरः ॥ 165 ॥ सञ्चिन्त्य कषायाणा-मुदयनिमित्तमुपशान्तिहेतुं च । त्रिकरणशुद्धमपि तयोः, परिहारासेवने कार्ये ॥ 166 ॥ सेव्यः क्षान्तिर्दिव-मार्जवशौचे च स्ण्य्म्त्यागौ। सत्यतपोब्रह्माकि-ञ्चन्यानीत्येष धर्मविधिः ॥ 167 ॥ 14 Page #24 -------------------------------------------------------------------------- ________________ जान्यत् धर्मस्य दया मूलं, न चाक्षमावान्दयां समादत्ते । तस्माद्यः शान्तिपरः, स साधयत्युत्तमं धर्मम् ॥ 168 ॥ विनयायत्ताश्च गुणाः, सर्वे विनयश्च मार्दवायत्तः । .. यस्मिन्मार्दवमखिलं, स सर्वगुणभाक्त्वमाप्नोति ॥ 169 ॥ नाऽनार्जवो विशुध्यति, न धर्ममाराधयत्यशुद्धात्मा । धर्मादृते न मोक्षो, मोक्षात्परमं सुखं नान्यत् ॥ 170 ॥ यद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद्भवति भावशौचा-नुपरोधाद्यत्नतः कार्यम् ॥ 171 ॥ पञ्चास्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः ॥ 172 ॥ बान्धवधनेन्द्रियसुख-त्यागात्त्यक्तभयविग्रहः साधुः । त्यक्तात्मा निर्ग्रन्थ-स्त्यक्ताहङ्कारममकार: ॥ 173 / / अविसंवादनयोगः, कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं त-च्च जिनवरमतेऽस्ति नान्यत्र ॥ 174 ॥ अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागः । कायक्लेश:संली-नतेति बाह्यं तपः प्रोक्तम् ॥ 175 ॥ प्रायश्चित्तध्याने, वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्-प्रकारमभ्यन्तरं भवति ॥ 176 ॥ दिव्यात्कामरतिसुखात्, त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा, तद् ब्रह्माष्टादशविकल्पम् ॥ 177 ॥ अध्यात्मविदो मूछौं, परिग्रहं वर्णयन्ति निश्चयतः । तस्माद्वैराग्येप्सो-राकिञ्चन्यं परो धर्मः ॥ 178 ॥ दशविधधर्मानुष्ठा-यिनः सदा रागद्वेषमोहानाम् । दृढरूढघनानामपि, भवत्युपशमोऽल्पकालेन ॥ 179 ॥ . 15 Page #25 -------------------------------------------------------------------------- ________________ ममकाराहङ्कार-त्यागादतिदुर्जयोद्धतप्रबलान् । हन्ति परीषहगौरव-कषायदण्डेन्द्रियव्यूहान् ॥ 180 ॥ प्रवचनभक्तिः श्रुतस-म्पदुद्यमो व्यतिकरश्च संविग्नैः । वैराग्यमार्गसद्भा-वभावधीस्थैर्यजनकानि ॥ 181 ॥ आक्षेपणीं विक्षेपणी, विमार्गबाधनसमर्थविन्यासाम् । श्रोतृजनश्रोत्रमनः-प्रसादजननीं यथा जननीम् ॥ 182 ॥ संवेदनी च निर्वे-दनी च धर्त्या कथां सदा कुर्यात् । स्त्रीभक्तचौरजनपद-कथाश्च दूरात्परित्याज्याः ॥ 183 ॥ यावत्परगुणदोष-परिकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुद्धे, ध्याने व्यग्रं मनः कर्तुम् ॥ 184 ॥ शास्त्राध्ययने चाध्या-पने च सञ्चिन्तने तथात्मनि च । धर्मकथने च सततं, यत्नः सर्वात्मना कार्यः ॥ 185 ॥ शास्विति वाग्विधिविद्भि-र्धातुः पापठ्यतेऽनुशिष्ट्यर्थः । / वैङिति च पालनार्थे, विनिश्चितः सर्वशब्दविदाम् . ॥ 186 ॥ यस्माद्रागद्वेषो-द्धतचित्तान्समनुशास्ति सद्धर्मे । सन्त्रायते च दुःखा-च्छास्त्रमिति निरुच्यते सद्भिः ॥ 187 ॥ शासनसामर्थ्येन तु, सन्त्राणबलेन चानवद्येन । युक्तं यत्तच्छास्त्रं, तच्चतत्सर्वविद्वचनम् ॥ 188 ॥ . जीवाऽजीवाः पुण्यं, पापास्रवसंवराः सनिर्जरणाः । बन्धो मोक्षश्चैते, सम्यक् चिन्त्या नव पदार्थाः ॥ 189 ॥ जीवा मुक्ता संसा-रिणश्च संसारिणस्त्वनेकविधाः । लक्षणतो विज्ञेया, द्वित्रिचतुःपञ्चषड्भेदाः ॥ 190 ॥ द्विविधाश्चराचराख्या-स्त्रिविधा स्त्रीपुंनपुंसका ज्ञेया । / नारकतिर्यग्मानुष-देवाश्चतुर्विधाः प्रोक्ताः - ॥ 191 ॥ Page #26 -------------------------------------------------------------------------- ________________ // 192 // // 193 // // 194 // // 195 // ते ॥ 196 ॥ ॥ 197 // पञ्चविधास्त्वेकद्वि-त्रिचतुःपञ्चेन्द्रियास्तु निर्दिष्टाः । क्षित्यम्बुवह्निपवन-तरवस्त्रसाश्चेति षड्भेदाः एवमनेकविधाना-मेकैको विधिरनन्तपर्यायः । प्रोक्तः स्थित्यवगाह-ज्ञानदर्शनादिपर्यायैः सामान्यं खलु लक्षण-मुपयोगो भवति सर्वजीवानाम् । साकारोऽनाकारश्च, सोऽष्टभेदश्चतुर्धा च ज्ञानाज्ञाने पञ्च-त्रिविकल्पे सोऽष्टधा तु साकारः । चक्षुरचक्षुरवधिकेवलग्विषयस्त्वनाकारः भावा भवन्ति जीवस्यौदयिक: पारिणामिकश्चैव । औपशमिकः क्षयोत्थः, क्षयोपशमजश्च पञ्चैते ते चैकविंशतित्रि-द्विनवाष्टादशविधाश्च विज्ञेयाः । षष्ठश्च सान्निपातिक, इत्यन्यः पञ्चदशभेदः एभिर्भावैः स्थानं, गतिमिन्द्रियसम्पदः सुखं दुःखम् । सम्प्राप्नोतीत्यात्मा, सोऽष्टविकल्पः समासेन द्रव्यं कषाययोगा-वुपयोगों ज्ञानदर्शने चेति । चारित्रं वीर्यं चे-त्यष्टविधा मार्गणा तस्य जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा । योगः सयोगिनां पुन-रुपयोगः सर्वजीवानाम् ज्ञानं सम्यग्दृष्टे-दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां, तु सर्वसंसारिणां वीर्यम् द्रव्यात्मेत्युपचारः, सर्वद्रव्येषु नयविशेषेण । आत्मादेशादात्मा, भवत्यनात्मा परादेशात् एवं संयोगाल्पब-हुत्वाद्यैर्नेकशः स परिमृग्यः । जीवस्यैतत्सर्वं, स्वतत्त्वमिह लक्षणैर्दृष्टम् ॥ 198 ॥ ॥ 199 // // 200 // // 201 // // 202 // // 203 // 17 Page #27 -------------------------------------------------------------------------- ________________ उत्पादविगमनित्य-त्वलक्षणं यत्तदस्ति सर्वमपि । सदसद्वा भवतीत्यन्यथार्पितानर्पितविशेषात् ॥ 204 / / योऽर्थो यस्मिन्नाभूत्, साम्प्रतकाले च दृश्यते तत्र । / तेनोत्पादस्तस्य, विगमस्तु तस्माद्विपर्यासः ॥ 205 ॥ साम्प्रतकाले चानागते च यो यस्य भवति सम्बन्धी । तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥ 206 ॥ . धर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः । पुद्गलवर्जमरूपं, तु रूपिणः पुद्गलाः प्रोक्ताः ॥ 207 ॥ व्यादिप्रदेशवन्तो, यावदनन्तप्रदेशकाः स्क्न्धाः। . .. परमाणुरप्रदेशो, वर्णादिगुणेषु भजनीयः ॥ 208 ॥ भावे धर्माधर्मा-म्बरकालाः पारिणामिके ज्ञेयाः । / उदयपरिणामि रूपं, तु सर्वभावानुगा जीवाः ॥ 209 ॥ जीवाजीवा द्रव्य-मिति षड्विधं भवति लोकपुरुषोऽयम् । वैशाखस्थानस्थः, पुरुष इव कटिस्थकरयुग्मः ... ॥ 210 ॥ तत्राधोमुखमल्लक-संस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्-लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥ 211 ॥ सप्तविधोऽधोलोक-स्तिर्यग्लोको भवत्यनेकविधः । पञ्चदशविधानः पुन-rUva'lokaH समासेन ॥ 212 ॥ लोकालोकव्यापक-माकाशं मर्त्यलौकिकः कालः । लोकव्यापि चतुष्टय-मवशेषं त्वेकजीवो वा ॥ 213 ॥ धर्माधर्माकाशा-न्येकैकमतः परं त्रिकमनन्तम् । . कालं विनास्तिकाया, जीवमृते चाप्यकर्तृणि धर्मो गतिस्थितिमतां, द्रव्याणां गत्युपग्रहविधातां । / स्थित्युपकृच्चाऽधर्मो-'वकाशदानोपकृद् गगनम् - ॥ 215 ॥ ॥ 214 // 18 Page #28 -------------------------------------------------------------------------- ________________ स्पर्शरसगन्धवर्णाः, शब्दो बन्धश्च सूक्ष्मता स्थौल्यम् । संस्थानं भेदतम-न्छायोद्योतातप (फ) श्चेति ॥ 216 ॥ कर्मशरीरमनोवाग्-विचेष्टितोच्छ्वासदुःखसुखदा:स्युः । जीवितमरणोपग्रह-कराश्च संसारिणः स्कन्धाः ॥ 217 ॥ परिणामवर्तनाविधि-परापरत्वगुणलक्षणः कालः । सम्यक्त्वज्ञानचारित्रवीर्यशिक्षागुणा जीवाः ॥ 218 ॥ पुद्गलकर्म शुभं यत् , तत्पुण्यमिति जिनशासने दृष्टम् । यदशुभमथ तत्पापमि-ति भवति सर्वज्ञनिर्दिष्टम् ॥ 219 / / योगः शुद्धः पुण्या-स्रवस्तु पापस्य तद्विपर्यासः । वाक्कायमनोगुप्ति-निरास्रवः संवरस्तूक्तः ॥ 220 ॥ संवृततप उपधानन्तु (नात्तु) निर्जरा कर्मसन्ततिर्बन्धः । बन्धवियोगो मोक्षस्त्विति संक्षेपानव पदार्थाः ॥ 221 ॥ एतेष्वध्यवसायो, योऽर्थेषु विनिश्चयेन तत्त्वमिति । सम्यग्दर्शनमेतत् तु तन्निसर्गादधिगमाद्वा ॥ 222 ॥ शिक्षागमोपदेश-श्रवणान्येकाथिकान्यधिगमस्य । एकार्थः परिणामो, भवति निसर्गः स्वभावश्च ॥ 223 ॥ एतत्सम्यग्दर्शन-मनधिगमविपर्ययौ तु मिथ्यात्वम् । ज्ञानमथ पञ्चभेदं, तत्प्रत्यक्षं परोक्षं च ॥ 224 ॥ तत्र परोक्षं द्विविधं, श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमन:-पर्यायौ केवलं चेति ॥ 225 ॥ एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः । एकादीन्येकस्मिन्, भाज्यानि त्वाचतुर्थ्य इति ॥ 226 ॥ सम्यग्दृष्टेनिं, सम्यग्ज्ञानमिति नियमतः सिद्धम् । / आद्यत्रयमज्ञान-मपि. भवति मिथ्यात्वसंयुक्तम् ॥ 227 ॥ Page #29 -------------------------------------------------------------------------- ________________ सामायिकमित्याद्यं, छेदोपस्थापनं द्वितीयं तु । / परिहारविशुद्धिः सूक्ष्मसम्परायं यथाख्यातम् ॥ 228 ॥ इत्येतत्पञ्चविधं, चारित्रं मोक्षसाधनं प्रवरम् । नैकैरनुयोगनय-प्रमाणमार्गः समनुगम्यम् ॥ 229 ॥ सम्यक्त्वज्ञानचारित्र-सम्पदः साधनानि मोक्षस्य । तास्वेकतराभावेऽपि, मोक्षमार्गोऽप्यसिद्धिकरः ॥ 230 ॥ पूर्वद्वयसम्पद्यपि, तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभः पुन-रुत्तरलाभे भवति सिद्धः . ॥ 231 ॥ धर्मावश्यकयोगेषु, भावितात्मा प्रमादपरिवर्जी । ....... सम्यक्त्वज्ञानचारित्राणा-माराधको भवति ॥ 232 ॥ आराधनास्तु तेषां, तिस्रस्तु ज्घ्न्य्म्ध्य्मोत्कृस्स्त्ताः। जन्मभिरष्टत्येकैः, सिध्यन्त्याराधकास्तांसाम् ॥ 233 ॥ तासामाराधनतत्परेण तेष्वेव भवति यतितव्यम् । यतिना तत्परजिनभक्त्युपग्रहसमाधिकरणेन ॥ 234 ॥ स्वगुणाभ्यासरतमतेः, परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सर-रोषविषादैरधृष्यस्य ॥ 235 ॥ प्रशमाव्याबाधसुखा-भिकाङ्क्षिणः सुस्थितस्य सद्धर्मे । तस्य किमौपम्यं स्यात्, सदेवमनुजेऽपि लोकेऽस्मिन् ॥ 236 ॥ स्वर्गसुखानि परोक्षा-ण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं, न परवशं न व्ययप्राप्तम् ॥ 237 ॥ निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । . विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् ॥ 238 ॥ शब्दादिविषयपरिणाम-मनित्यं दुःखमेव च ज्ञात्वा । / / ज्ञात्वा च रागदोषा-त्मकानि दुःखानि संसारे । ॥ 239 ॥ 20 Page #30 -------------------------------------------------------------------------- ________________ स्वशरीरेऽपि न रज्यति, शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयै-रव्यथितो यः स नित्यसुखी ॥ 240 ॥ धर्मध्यानाभिरत- स्त्रिद्न्न्द्द्विर्त्स्त्रिगुप्तिगुप्तात्मा। सुखमास्ते निर्द्वन्द्वो, जितेन्द्रियपरीषहकषायः ॥ 241 ॥ विषयसुखनिरभिलाषः, प्रशमगुणगणाभ्यलङ्कृतः साधुः। द्योतयति यथा न तथा, सर्वाण्यादित्यतेजांसि ॥ 242 ॥ [सम्यग्दृष्टिआनी विरतितपोबलयुतोऽप्यनुपशान्तः । तं न लभते गुणं यं प्रशमगुणमुपाश्रित्तो लभते ॥ ] सम्यगदृष्टिआनी, विरतितपोध्यानभावनायोगैः । शीलाङ्गसहस्राष्टा-दशकमयत्नेन साधयति ॥ 243 ॥ धर्माद् भूम्यादीन्द्रिय-संज्ञाभ्यः करणतश्च योगाच्च । शीलाङ्गसहस्राणा-मष्टादशकस्यास्ति निष्पत्तिः ॥ 244 ॥ शीलार्णवस्य पारं, गत्वा संविग्नसुगममार्गस्य । धर्मध्यानमुपगतो, वैराग्यं प्राप्नुयायोग्यम् ॥ 245 ॥ आज्ञाविचयमपाय-विचयं स ध्यानयोगमुपसृत्य । तस्माद्विपाकविचय-मुपयाति संस्थानविचयं च ॥ 246 ॥ आप्तवचनं प्रवचनं, चाज्ञाविचयस्तदर्थनिर्णयनम् । आस्रवविकथागौरव-परीषहाद्यैरपायस्तु ॥ 247 ॥ अशुभशुभकर्मपाका-नुचिन्तनार्थो विषाकविचयः स्यात् । द्रव्यक्षेत्रोकृत्यनु-गमनं संस्थानविचयस्तु ॥ 248 ॥ जिनवरवचनगुणगणं, संचिन्तयतो वधाद्यपायांश्च । कर्मविपाकान् विविधान्, संस्थानविधीननेकांश्च ॥ 249 ॥ नित्योद्विग्नस्यैवं, क्षमाप्रधानस्य निरभिमानस्य । धुतमायाकलिमल-निर्मलस्य जितसर्वतृष्णस्य ॥ 250 ॥ 21 Page #31 -------------------------------------------------------------------------- ________________ तुल्यारण्यकुलाकुल-विविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दन-कल्पनप्रदेहादिदेहस्य ॥ 251 ॥ आत्मारामस्य सतः, समतृणमणिमुक्तलोष्ठकनकस्य । स्वाध्यायध्यानपरा-यणस्य दृढमप्रमत्तस्य ॥ 252 ॥ अध्यवसायविशुद्धः, प्रशस्तयोगइविशुद्ध्यमानस्य । चारित्रशुद्धिमग्र्या-मवाप्य लेश्याविशुद्धिं च ॥ 253 ॥ तस्यापूर्वकरणमथ, घांतिकर्मक्षयैकदेशोत्थम् । ऋद्धिप्रवेकविभवव-दुपजातं जातभद्रस्य ॥ 254 ॥ . सातद्धिरसेष्वगुरुः, प्राप्यर्द्धिविभूतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे, न भजति तस्यां मुनिः सङ्गम् ॥ 255 ॥ या सर्वसुरवरद्धि-विस्मयनीयापि साऽनगारः । नार्घति सहस्रभागं, कोटिशतसहस्रगुणितापि ॥ 256 ॥ तज्जयमवाप्य जितविघ्नरिपुर्भवशतसहस्रदुष्प्रापम् । चारित्रमथाख्यातं, सम्प्राप्तस्तीर्थकृत्तुल्यम् ॥ 257 ॥ शुक्लध्यानाद्यद्वय, मवाप्य कर्माष्टकप्रणेतारम् । संसारमूलबीजं, मूलादुन्मूलयति मोहम् ॥ 258 ॥ पूर्वं करोत्यनन्ता-नुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं, क्षपयति सम्यक्त्वमिथ्यात्वम् . ॥ 259 ॥ सम्यक्त्वमोहनीयं, क्षपयत्यष्टावतः कषायांश्च । क्षपयति ततो नपुंसक-वेदं स्त्रीवेदमथ तस्मात् ॥ 260 ॥ हास्यादि ततः षट्कं, क्षपयति तस्माच्च पुरुषवेदमपि । . संज्वलनानपि हत्वा, प्राप्नोत्यथ वीतरागत्वम् ॥ 261 ॥ सर्वोद्घातितमोहो, निहतक्लेशो यथा हि सर्वज्ञः । / भात्यनुपलक्ष्यराह्व-शोन्मुक्तः पूर्णचन्द्र इव ॥ 262 ॥ 22 Page #32 -------------------------------------------------------------------------- ________________ सर्वेन्धनैकराशी-कृतसन्दीप्तो ह्यनन्तगुणतेजाः । ध्यानानलस्तपः प्रशम-संवरहविर्विवृद्धबलः ॥ 263 ॥ क्षपकश्रेणिमुप[परि]गतः, स समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्म-संक्रमः स्यात्परकृतस्य ॥ 264 ॥ परकृतकर्मणि यस्मा-नाक्रामति संक्र मो विभागो वा। तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥ 265 ॥ मस्तकसूचिविनाशा-त्तालस्य यथा ध्रुवो भवति naashH। तद्वत्कर्मविनाशो, हि मोहनीयक्षये नित्यम् ॥ 266 ॥ छद्मस्थवीतरागः, कालं सोऽन्तर्मुहूर्तमथ भूत्वा । युगपद्विविधावरणा-न्तरायकर्मक्षयमवाप्य ॥ 267 ॥ शाश्वतमनन्तमनतिश- यमनुपममनुत्तरं निरवशेषम् । संपूर्णमप्रतिहतं, सम्प्राप्तः केवलं ज्ञानम् . ॥ 268 ॥ कृत्स्ने लोकालोके, व्यतीतसाम्प्रतभविष्यतः कालान् । द्रव्यगुणपर्यायाणां, ज्ञाता द्रष्टां च सर्वार्थः . ॥ 269 ॥ क्षीणचतुष्कर्माशो, वेद्यायुर्नाम्गोत्र्वेद्यिता। विहरति मुहूर्तकालं, देशोनां पूर्वकोटि वा ॥ 270 ॥ तेनाभिन्नं चरमभवायु-1र्भेदमनपवर्तित्वात् । तदुपग्रहं च वेद्यं, तत्तुल्ये नामगोत्रे च ॥ 271 ॥ यस्य पुनः के वलिनः, कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्घातं भगवा-नथ गच्छति तत्समीकर्तुम् ॥ 272 ॥ दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये, लोकव्यापी चतुर्थे तु ॥ 273 ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् । ॥ 274 ॥ 23 Page #33 -------------------------------------------------------------------------- ________________ औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु ॥ 275 ॥ कार्मणशरीरयोगी, चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन्, भवत्यनाहारको नियमात् ॥ 276 ॥ स समुद्घातनिवृत्तो-'थ मनोवाक्काययोगवान् भगवान् । . यतियोग्ययोगयोक्ता, योगनिरोधं मुनिरुपैति ॥ 277 / / पञ्चेन्द्रियोऽथ संज्ञी, यः पर्याप्तो जघन्ययोगी स्यात् । निरुणद्धि मनोयोगं, ततोऽप्यसंख्यातगुणहीनम् ॥ 278 / / द्वीन्द्रियसाधारणयोर्वागुच्छ्वासावधो जयति तद्वत् । . पनकस्य काययोगं, जघन्यपर्याप्तकस्याधः ॥ 279 ॥ सूक्ष्मक्रियमप्रतिपाति, काययोगोपगस्ततो ध्यात्वा । विगतक्रियमनिवर्ति-त्वमुत्तरं ध्यायति परेण ॥ 280 ॥ चरमभवे संस्थानं, यादृग्यस्योच्छ्यप्रमाणं च । तस्मात्रिभागहीना-वगाहसंस्थानपरिणाह: .. ॥ 281 ॥ सोऽथ मनोवागुच्छ्वासकाययोगक्रियार्थविनिवृत्तः । अपरिमितनिर्जरात्मा, संसारमहार्णवोत्तीर्णः ॥ 282 ॥ ईषद्धस्वाक्षरपञ्चकोद्गिरणमात्रतुल्यकालीयाम् । संयमवीर्याप्तबलः, शैलेशीमेति गतलेश्यः . . ॥ 283 ॥ पूर्वरचितं च तस्यां, समयश्रेण्यामथ प्रकृतिशेषम् । समये समये क्षपय-त्यसंख्यगुणमुत्तरोत्तरतः ॥ 284 ॥ चरमे समये संख्या-तीतान्विनिहन्ति चरमकर्माशान् । .. क्षपयति युगपत् कृत्स्नं, वेद्यायुर्नामगोत्रगणम् ॥ 285 ॥ सर्वगतियोग्यसंसार-मूलकरणानि सर्वभावीनि । औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्वा । ॥ 286 ॥ 24 Page #34 -------------------------------------------------------------------------- ________________ // 287 // // 288 // // 289 // // 290 // // 291 // // 292 // देहत्रयनिर्मुक्तः, प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनावि-ग्रहेण गत्वोर्ध्वगतिमप्रतिघः सिद्धक्षेत्रे विमले, जन्मजरामरणरोगनिर्मुक्तः । लोकाग्रगतः सिध्यति, साकारेणोपयोगेन सादिकमनन्तमनुपम-मव्याबाधसुखमुत्तमं प्राप्तः । केवलसम्यक्त्वज्ञान-दर्शनात्मा भवति मुक्तः मुक्तः सन्नाभावः, स्वालक्षण्यात्स्वतोऽर्थसिद्धेश्च । भावान्तरसंक्रान्तेः, सर्वज्ञाज्ञोपदेशाच्च त्यक्त्वा शरीरबन्धन-मिहैव कर्माष्टकक्षयं कृत्वा । न स तिष्ठत्यनिबन्धा-दनाश्रयादप्रयोगाच्च नाधो गौरवविगमा-दशक्यभावाच्च गच्छति.विमुक्तः । लोकान्तादपि न परं, प्लवक इवोपग्रहाभावात् योगप्रयोगयोश्चा-भावात्तिर्यग् न तस्य गतिरस्ति । सिद्धस्योर्ध्वं मुक्तस्यालीकान्ताद् गतिर्भवति पूर्वप्रयोगसिद्धे-र्बन्धच्छेदादसंङ्गभावाच्च । गतिपरीणामाच्च तथा, सिद्धस्योर्ध्वं गतिः सिद्धा देहमनोवृत्तिभ्यां, भवतः शारीरमानसे दुःखे । तदभावस्तदभावे, सिद्धं सिद्धस्य सिद्धिसुखम् . यस्तु यतिर्घटमानः, सम्यक्त्वज्ञानशीलसम्पन्नः । वीर्यमनिगूहमानः, शक्त्यनुरूपं प्रयत्नेन संहननायुर्बलकाल-वीर्यसम्पत्समाधिवैकल्यात् । कर्मातिगौरवाद्वा, स्वार्थमकृत्वोपरममेति सौधर्मादिष्वन्यत-मकेषु सर्वार्थसिद्धिचरमेषु । स भवति देवो वैमा-निको महर्द्धिद्युतिवपुष्कः ॥ 293 ॥ ॥ 294 // // 295 // // 296 // // 297 // || 298 // 25 Page #35 -------------------------------------------------------------------------- ________________ तत्र सुरलोकसौख्यं, चिरमनुभूय स्थितिक्षयात्तस्मात् । पुनरपि मनुष्यलोके, गुणवत्सु मनुष्यसङ्ग्रेषु ॥ 299 ॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसम्पन्नः । श्रद्धासम्यक्त्वज्ञान-संवरतपोबलसमग्रः ॥ 300 ॥ पूर्वोक्तभावनाभा-वितान्तरात्मा विधूतसंसारः । .. सेत्स्यति ततः परं वा, स्वर्गान्तरितस्त्रिभवभावात् ॥ 301 ॥ यश्चेह जिनवरमते, गृहाश्रमी निश्चित: सुविदितार्थः । दर्शनशीलव्रतभा-वनाभिरभिरञ्जितमनस्क: ॥ 302 ॥ स्थूलवधानृतचौर्य-परस्त्रीरत्यरतिवर्जित: सततम् । ... दिग्व्रतमिह देशाव-काशिकमनर्थविरतिं च ॥ 303 ॥ सामायिकं च कृत्वा, पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्प्यं, विधिवत्पात्रेषु विनियोज्यम् ॥ 304 ॥ चैत्यायतनप्रस्था-पनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाल्या-धिवासधूंपप्रदीपाद्याः ॥ 305 ॥ प्रशमरतिनित्यतृषितो, जिनगुरुसाधुजनवन्दनाभिरतः । . संलेखनां च काले, योगेनाराध्य सुविशुद्धाम् ॥ 306 ॥ प्राप्तः कल्पेष्विन्द्र-त्वं सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रा-नुभूय च सुखं तदनुरूपम् ॥ 307 ॥ नरलोकमेत्य सर्वगुण-सम्पदं दुर्लभां पुनर्लब्ध्वा । शुद्धः स सिद्धिमेष्यति, भवाष्टकाभ्यन्तरे नियमात् ॥ 308 ॥ इत्येवं प्रशमरतेः, फलमिह स्वर्गापवर्गयोश्च शुभम् । . सम्प्राप्यतेऽनगारै-रगारिभिश्चोत्तरगुणाढ्यैः ॥ 309 ॥ जिनशासनार्णवादा-कृष्टां धर्मकथिकामिमां श्रुत्वा । . रत्नाकरादिव जर-त्कपर्दिकामुद्धतां भक्त्या ॥ 310 ॥ 26 Page #36 -------------------------------------------------------------------------- ________________ // 311 // सद्भिर्गुणदोषज्ञै-र्दोषानुत्सृज्य गुणलवा ग्राह्याः । सर्वात्मना च सततं, प्रशमसुखायैव यतितव्यम् यच्चासमञ्जसमिह, छन्दःशब्दसमयार्थतोऽभिहितम् । पुत्रापराधवन्मम, मर्षयितव्यं बुधैः सर्वम् सर्वसुखमूलबीजं सर्वार्थविनिश्चयप्रकाशकरम् । सर्वगुणसिद्धिसाधन-मर्हच्छासनं जयति ॥ 312 ॥ ॥ 313 // अज्ञातकृता ॥हृद्य्प्र्दीप् षट्त्रिंशिका ॥ शब्दादिपञ्चविषयेषु विचेतनेषु, योऽन्तर्गतो हृदि विवेककलां व्यनक्ति । यस्माद् भवान्तरगतान्यपि चेष्टितानि, प्रादुर्भवन्त्यनुभवं तमिमं भजेथाः . ॥ 1 ॥ जानन्ति केचिन्नतु कर्तुमीशा: कर्तुं क्षमा ये न च ते विदन्ति । जानन्ति तत्त्वं प्रभवन्ति कर्तुं, ते केऽपि लोके विरला भवन्ति ॥ 2 ॥ सम्यग् विरक्तिर्ननु यस्य चित्ते, सम्यग् गुरुर्यस्य च तत्त्ववेत्ता । सदानुभूत्या दृढनिश्चयो यः, तस्यैव सिद्धिर्न हि चापरस्य ॥ 3 ॥ विग्रहं कृमिनिकायसङ्कुलं, दुःखदं हृदि विवेचयन्ति ये। गुप्तिबन्धमिव चेतनं हि ते, मोचयन्ति तनुयन्त्रयन्त्रितम् ॥ 4 ॥ भोगार्थमेतद् भविनां शरीरम्, ज्ञानार्थमेतत् किल योगिनां वै॥ जाता विषं चेद्विषया हि सम्यग्, ज्ञानात्ततः किं कुणपस्य पुष्ट्या ? 5 त्वङ्मांसमेदोऽस्थिपुरीषमूत्रपूर्णेऽनुरागः कुणपे कथं ते ? / दृष्टा च वक्ता च विवेकरूंपस्त्वमेव साक्षात् किमु मुह्यसीत्थम् ॥ 6 ॥ 20 Page #37 -------------------------------------------------------------------------- ________________ धनं न केषां निधनं गतं वै, दरिद्रिणः के धनिनो न दृष्टाः । दुःखैकहेतुनि धनेऽतितृष्णां, त्यक्त्वा सुखी स्यादिति मे विचारः ॥ 7 ॥ संसारदुःखान्न परोऽस्ति रोगः, सम्यग्विचारात् परमौषधं न । तद्रोगदुःखस्य विनाशनाय, सच्छास्त्रतोऽयं क्रियते विचारः ॥ 8 ॥ अनित्यताया यदि चेत् प्रतीतिस्तत्त्वस्य निष्ठा च गुरुप्र्सादात्। सुखी हि सर्वत्र जने वने च, नो चेद्वने चाथ जनेषु दुःखी ॥ 9 ॥ मोहान्धकारे भ्रमतीह तावत्, संसारदुःखैश्च कदर्यमानः । / यावद्विवेकार्कमहोदयेन, यथास्थितं पश्यति नात्मरूपम् . ॥ 10 ॥ अर्थो ह्यनर्थो बहुधा मतोऽयं, स्त्रीणां चरित्राणि शबोपमानि । विषेण तुल्या विषयाश्च तेषां, येषां हृदि स्वात्मलयानुभूतिः ॥ 11 ॥ कार्यं च किं ते परदोषदृष्ट्या, कार्यं च किं ते परचिन्तया c। वृथा कथं खिद्यसि बालबुद्धे !, कुरु स्वकार्यं त्यज सर्वमन्यत् ॥ 12 ॥ यस्मिन् कृते कर्मणि सौख्यलेशो, दुःखानुबन्धस्य तथास्ति नान्तः । मनोऽभितापो मरणं हि यावत्, मूर्योऽपि कुर्यात् खलु तन्न क्म्॥13॥ यदर्जितं वै वयसाऽखिलेन, ध्यानं तपो ज्ञानमुखं च सत्यम् । क्षणेन सर्वं प्रदहत्यहो तत्, कामो बली प्राप्य बलं (छलं?) यतीनाम् बलादसौ मोहरिपुर्जनानां, ज्ञानं विवेकं च निराकरोति । . मोहाभिभूतं हि जगद्विनष्टं, तत्त्वावबोधादपयाति मोहः ॥ 15 ॥ सर्वत्र सर्वस्य सदा प्रवृत्तिर्दुःखस्य नाशाय सुखस्य हेतोः । तथापि दुःखं न विनाशमेति, सुखं न कस्यापि भजेत् स्थिर्त्व्म्॥16॥ यत् कृत्रिमं वैषयिकादिसौख्यम्, भ्रमन् भवे को न लभेत-मर्त्यः । सर्वेषु तच्चाधममध्यमेषु, यद् दृश्यते तत्र किमद्भुतं च ॥ 17 ॥ क्षुधातृषाकामविकाररोष-hetuzca tad bhessjvdvdnti| . तदस्वतन्त्रं क्षणिक प्रयासकृत्, यतीश्वरा दूरतरं त्यजन्ति ॥ 18 ॥ 28 Page #38 -------------------------------------------------------------------------- ________________ गृहीतलिङ्गस्य च चेद्धनाशा, गृहीतलिङ्गो विस्स्याभिलास्सी। गृहीतलिङ्गो रसलोलुपश्चेद्, विडम्बनं नास्ति ततोऽधिकं हि ॥ 19 / / ये लुब्धचिता विषयार्थभोगे, बहिर्विरागा हृदि बद्धरागाः । ते दाम्भिका वेषधराश्च धूर्ताः, मनांसि लोकस्य तु र्न्य्ज्य्न्ति॥ 20 ॥ मुग्धश्च लोकोऽपि हि यत्र मार्गे, निवेशितस्तत्र रतिं करोति । धूर्तस्य वाक्यैः परिमोहितानां, केषां न चित्तं भ्रमतीहलोके ॥ 21 ॥ ये निःस्पृहास्त्यक्तसमस्तरागास्तत्त्वैकनिष्ठा गलिताभिमानाः । सन्तोषपोषैकविलीनवाञ्छास्ते रञ्जयन्ति स्वमनो न लोकम् ॥ 22 ॥ तावद्विवादी जनरञ्जकश्च, यावन्न चैवात्मरसे सुखज्ञः । चिन्तामणि प्राप्य वरं हि लोके, जने जने कः कथयन् प्रयाति ? 23 षण्णां विरोधोऽपि च दर्शनानाम्, तथैव तेषां शतशश्च भेदाः । नानापथे सर्वजनः प्रवृत्तः, को लोकमाराधयितुं समर्थः ? ॥ 24 ॥ तदेव राज्यं हि धनं तदेव, तपस्तदेवेह कला च सैव्। स्वस्थे भवेच्छीतलताऽऽशये चेन्नो चेद्वथा सर्वमिदं हि म्न्ये॥ 25 ॥ रुष्टैर्जनैः किं यदि चित्तशान्ति-स्तुष्टैर्जनैः किं यदि चित्ततापः । प्रीणाति नो नैव दुनोति चान्यान् स्वस्थः सदोदासपरो हि योगी ॥ 26 / / एकः पापात् पतति नरके, याति पुण्यात् स्वरेकः, पुण्यापुण्यप्रचयविगमात्, मोक्षमेकः प्रयाति । सङ्गानूनं न भवति सुखं, न द्वितीयेन कार्यम्, तस्मादेको विचरति सदानन्दसौख्येन पूर्णः ॥ 27 ॥ त्रैलोक्यमेतद् बहुभिर्जितं यैर्मनोजये तेऽपि यतो न शक्ताः । मनोजयस्यात्र पुरो हि तस्मात्, तृणं त्रिलोकीविजयं वदन्ति ॥ 28 ॥ मनोलयानास्ति परो हि योगो, ज्ञानं तु तत्त्वार्थविचारणाच्च । समाधिसौख्यान्न परं च सौख्यम्, संसारसारं त्रयमेतदेव ॥ 29 / / 20 Page #39 -------------------------------------------------------------------------- ________________ या सिद्धयोऽष्टावपि दुर्लभा ये, रसायनं चान्य्ज्ञ्धातुवादाः। ध्यानानि मन्त्राश्च समाधियोगाश्चित्तेऽप्रसन्ने विषवद् भ्व्न्ति॥ 30 ॥ विन्दन्ति लत्त्वं न यथास्थितं वै सङ्कल्पचिन्ताविषयाकुला ये। संसारदुःखैश्च कर्थितानाम् स्वप्नेऽपि तेषां न समाधिसौख्यम् 31 श्लोको वरं परमतत्त्वपथप्रकाशी, न ग्रन्थकोटिपठनं ज्ञ्र्न्य्ज्ञाय्। . सञ्जीवनीति वरमौषधमेकमेव, व्यर्थः श्रमप्रजननो न तु मूलभारः 32 . तावत् सुखेच्छा विषयादिभोगे, यावन्मनः स्वास्थ्यसुखं न वेत्ति । लब्धे मनःस्वास्थ्यसुखैकलेशे त्रैलोक्यराज्येऽपि न तस्य वाञ्छा ॥ 33 ॥ न देवराजस्य न चक्रवर्तिनस्तदै सुखं रागयुतस्य मन्ये । . यद्वीतरागस्य मुनेः सदात्मनिष्ठस्य चित्ते स्थिरतां प्रयाति ॥ 34 ॥ यथा यथा कार्यशताकुलं वै कुत्रापि नो विश्रमतीह चित्तम् । तथा तथा तत्त्वमिदं दुरापं हृदि स्थितं सारविचारहीनैः ॥ 35 ॥ शमसुखरसलेशात् द्वेष्यतां संप्रयाता, विविधविषयभोगात्यन्तवाञ्छाविशेषाः । परमसुखमिदं यद् भुज्यतेऽन्तः समाधौ, मनसि यदि तदा ते शिष्यते किं वदान्यत् ? ॥ 36 ॥ 30 Page #40 -------------------------------------------------------------------------- ________________ pU.A.zrImunisundarasUriviracitaH ||अध्यात्म्-क्ल्प्द्रुम्ः ॥ * ॥ 1 ॥ समताअधिकारः जयश्रीरान्तरारीणां, लेभे येन प्रशान्तितः । तं श्रीवीरजिनं नत्वा, रसः शान्तो विभाव्यते ॥ 1 ॥ सर्वमङ्गलनिधौ हृदि यस्मिन्, संगते निरूपमं सुखमेति । मुक्तिशर्म च वशीभवति द्राक्, तं बुधा भजत शान्तरसेन्द्रम् ॥ 2 ॥ समतैकलीनचित्तो, ललनापत्यस्वदेहममतामुक् । विषयकषायाद्यवशः शास्त्रगुणैर्दमितचेतस्कः ॥ 3 ॥ वैराग्यशुद्धधर्मा, देवादिसतत्त्वविद्विरतिधारी । संवरवान् शुभवृत्तिः साम्यरहस्यं भज शिवाथिन् ! ॥ 4 ॥ चित्तबालक ! मा त्याक्षीरजस्रं भावनौषधीः । यत्त्वां दुर्ध्यानभूता, न छलयन्ति छलान्विषः ॥ 5 ॥ यदिन्द्रियार्थैः सकलैः सुखं स्यान्नरेन्द्रचक्रित्रिदशाधिपानाम् । / तबिन्दवत्येव पुरो हि साम्यसुधाम्बुधेस्तेन तमाद्रियस्व ॥ 6 ॥ अदृष्टवैचित्र्यवशाज्जगज्जने, विचित्रकर्माशयवाग्विसंस्थुले । उदासवृत्तिस्थितचित्तवृत्तयः, सुखं श्रयन्ते यतयः क्षतार्तयः ॥ 7 ॥ विश्वजन्तुषु यदि क्षणमेकं, साम्यतो भजसि मानस ! मैत्रीम् । तत्सुखं परममत्र परत्राप्यश्नुषे न यदभूत्तव जातु ॥ 8 ॥ * न यस्य मित्रं न च कोऽपि शत्रुर्निजः परो वापि न kshcnaaste। न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्तं परमः स योगी ॥ 9 ॥ भजस्व मैत्री जगदङ्गिराशिषु, प्रमोदमात्मन् ! गुणिषु त्वशेषतः । भवातिदीनेषु कृपारसं सदाप्युदासवृत्ति खलु निर्गुणेष्वपि ॥ 10 ॥ मैत्री परस्मिन् हितधीः 'समग्रे, भवेत्प्रमोदो गुणपक्षपातः । कृपा भवार्ते प्रतिकर्तुमीहोपेक्षैव माध्यस्थ्यमवार्यदोषे ॥ 11 ॥ 39. Page #41 -------------------------------------------------------------------------- ________________ परहितचिन्ता मैत्री, परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता, परदोषोपेक्षणमुपेक्षा ॥ 12 ॥ 'मा कार्षीत्कोपि पापानि, मा चभूत्कोपि दुःखितः । मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥ 13 ॥ अपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः ॥ 14 ॥ दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतिकारपरा बुद्धिः, कारुण्यमभिधीयते । ॥ 15 ॥ क्रूरकर्मसु निःशंकं, देवतागुरुनिन्दिषु । . आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितं ॥ 16 ॥ चेतनेतरगतेष्वखिलेषु, स्पर्शरूपरवगन्धरसेषु । साम्यमेष्यति यदा तव चेतः, पाणिगं शिवसुखं हि तदात्मन् ॥ 17 ॥ के गुणास्तव यतः स्तुतिमिच्छस्यद्भुतं किमकृथा मदवान् यत् । कैर्गता नरकभीः सुकृतैस्ते, किं जितः पितृपतिर्यदचिन्तः ॥ 18 ॥ गुणस्तवैर्यो गुणिनां परेषामाकोशनिन्दादिभिरात्मनश्च । मनः समं शीलति मोदते वा, खिद्येत च व्यत्ययतः स वेत्ता ॥ 19 ॥ न वेत्सि शत्रून् सुहृदश्च नैव, हिताहिते स्वं न परं च जन्तो ! / दुःखं द्विषन् वांछसि शर्म चैतनिदानमूढः कथमाप्स्यसीष्टम् ॥ 20 ॥ कृती हि सर्वं परिणामरम्यं, विचार्य गृह्णाति चिरस्थितीह । भवान्तरेऽनन्तसुखाप्तये तदात्मन् किमाचारमिमं जहासि ॥ 21 ॥ निजः परो वेति कृतो विभागो, रागादिभिस्ते त्वरयस्तवात्मन्.! / चतुर्गतिक्लेशविधानतस्तत्, प्रमाणयन्नस्यरिनिमितं किम् ॥ 22 ॥ अनादिरात्मा न निजः परो वा, कस्यापि कश्चिन्न रिपुः सुहृद्धा । स्थिरा न देहाकृतयोऽणवश्च, तथापि साम्यं किमुपैषि नैषु ॥ 23 ॥ 32 Page #42 -------------------------------------------------------------------------- ________________ यथा विदां लेप्यमया न तत्त्वात्, सुखाय मातापितृपुत्रदाराः । तथा परेऽपीह विशीर्णतत्तदाकारमेतद्धि समं समग्रम् ॥ 24 ॥ जानन्ति कामानिखिलाः ससंज्ञाः, अर्थ नराः केऽपि च केऽपि ध्र्म्म्। जैनुं च केचिद् गुरुदेवशुद्धं, केचित् शिवं केऽपि च केऽपि साम्यम् स्निह्यन्ति तावद्धि निजा निजेषु, पश्यन्ति यावन्निजमर्थमेभ्यः । इमां भवेऽत्रापि समीक्ष्य रीति, स्वार्थे न कः प्रेत्यहिते यतेत ॥ 26 ॥ स्वप्नेन्द्रजालादिषु यद्वदाप्तै-रोषश्च तोषश्च मुधा पदार्थैः । तथा भवेऽस्मिन् विषयैः समस्तैरेवं विभाव्यात्मलयेऽवधेहि ॥ 27 ॥ एष मे जनयिता जननीयं, बन्धवः पुनरिमे स्वजनाश्च । द्रव्यमेतदिति जातममत्वो, नैव पश्यसि कृतान्तवशत्वम् ॥ 28 / / नो धनैः परिजनैः स्वजनैर्वा, दैवतैः परिचितैरपि मन्त्रैः । रक्ष्यतेऽत्र खलु कोऽपि कृतान्तान्नो विभावयसि मूढ ! किमेवम् 29 ॥ तैर्भवेऽपि यदहो सुखमिच्छंस्तस्य साधनतया प्रतिभातैः । मुह्यसि प्रतिकलं विषयेषु, प्रीतिमेषि न तु साम्यसत्तत्त्वे ॥ 30 ॥ किं कषायकलुषं कुरुषे स्वं, केषुचिन्ननु मनोऽरिधियात्मन् ! / तेऽपि ते हि जनकादिकरूपैरिष्टतां दधुरनन्तभवेषु ॥ 31 ॥ याश्च शोचसि गताः किमिमे मे स्नेहला इति धिया विधुरात्मन् ! / तैर्भवेषु निहतस्त्वमनन्तेष्वेव तेपि निहता भवता च ॥ 32 ॥ त्रातुं न शक्या भवदुःखतो ये, त्वया न ये त्वामपि पातुमीशाः । ममत्वमेतेषु दधन्मुधात्मन् ! पदे पदे किं शुचमेषि मूढ ? ॥ 33 ॥ सचेतनाः पुद्गलपिण्डजीवा, अर्थाः परे चाणुमया द्वयेऽपि । दधत्यनन्तान् परिणामभावांस्तत्तेषु कस्त्वर्हति रागरोषौ ॥ 34 ॥ 33 Page #43 -------------------------------------------------------------------------- ________________ // 2 // स्त्रीममत्वमोचनाधिकारः मुह्यसि प्रणयचारुगिरासु, प्रीतितः प्रणयिनीषु कृतिस्त्वम् । . . किं न वेत्सि पततां भववाऔं, ता नृणां खलु शिला गलबद्धाः ॥ 35 ॥ चर्मास्थिमज्जान्त्रवसास्रमांसामेध्याद्यशुच्यस्थिरपुद्गलानाम् । / स्त्रीदेहपिण्डाकृतिसंस्थितेषु, स्कन्धेषु किं पश्यसि रम्यमात्मन् !36 ॥ ..' विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोटितनासिकस्त्वम् । भृतेषु तेनैव विमूढ ! योषावपुःषु तत्किं कुरुषेऽभिलाषम् ॥ 37 / / अमेध्यमांसास्रवसात्मकानि, नारीशरीराणि निषेवमाणाः । इहाप्यपत्यद्रविणादिचिन्तातापान् परत्रेयति दुर्गतीश्च ॥ 38 ॥ अङ्गेषु येषु परिमुह्यसि कामिनीनां, , चेतः प्रसीद विश च क्षणमन्तरेषाम् । सम्यक् समीक्ष्य विरमाशुचिपिण्डकेभ्यस्तेभ्यश्च शुच्यशुचिवस्तुविचारमिच्छत् __ ॥ 39 ॥ विमुह्यसि स्मेरदृशः सुमुख्या मुखेक्षणादीन्यभिवीक्षमाणः । समीक्षसे नो नरकेषु तेषु, मोहोद्भवा भाविकदर्थनास्ताः ॥ 40 ॥ अमेध्यभस्त्रा बहुरन्ध्रनिर्यन्मलाविलोद्यत्कृमिजालकीर्णा । चापल्यमायानृतवञ्चिका स्त्री, संस्कारमोहान्नरकाय भुक्ता ॥ 41 ॥ निर्भूमिविषकन्दली गतदरी व्याघ्री निराह्वो महाव्याधिर्मृत्युरकारणश्च ललनाऽनभ्रा च वज्राशनिः । बन्धुस्नेहविघातसाहसमृषावादादिसंतापभूः, प्रत्यक्षापि च राक्षसीति बिरुदैः ख्याताऽऽगमे त्यज्यताम् ॥ 42 ॥ आसान: / 34 Page #44 -------------------------------------------------------------------------- ________________ . // 3 // अपत्यममत्वमोचनाधिकारः मा भूरपत्यान्यवलोकमानो, मुदाकुलो मोहनृपारिणा यत् । चिक्षिप्सया नारकचारकेऽसि, दृढं निबद्धो निगडैरमीभिः ॥ 43 ॥ आजीवितं जीव ! भवान्तरेऽपि वा, शल्यान्यपत्यानि न वेत्सि किं हृदि । चलाचलैर्ये विविधार्तिदानतोऽनिशं निहन्येत समाधिरात्मनः ॥ 44 ॥ कुक्षौ युवत्याः कृमयो विचित्रा, अप्यस्रशुक्रप्रभवा भ्व्न्ति। न तेषु तस्या न हि तत्पतेश्च, रागस्ततोऽयं किमपत्यकेषु ॥ 45 ॥ त्राणाशक्तेरापदि संबन्धानन्त्यतो मिथोऽङ्गवताम् । संदेहाच्चोपकृतेर्मापत्येषु स्निहो जीव ॥ 46 ॥ ॥ 4 ॥ धनममत्वमोचनाधिकारः याः सुखोपकृतिकृत्त्वधिया त्वं मेलयनसि रमा ममताभाक् । पाप्मनोऽधिकरणत्वत एता, हेतवो ददति संसृतिपातम् ॥ 47 ॥ यानि द्विषामप्युपकारकाणि, सर्पोन्दुरादिष्वपि यैर्गतिश्च । शक्या च नापन्मरणामयाद्या, हन्तुं धनेष्वेषु क एव मोहः ॥ 48 ॥ ममत्वमात्रेण मनःप्रसादसुखं धनैरल्पकमल्पकालम् । . आरम्भपापैः सुचिरं तु दु:खं, स्यादुर्गतौ दारुणमित्यवेहि ॥ 49 ॥ द्रव्यस्तवात्मा धनसाधनो न, धर्मोऽपि.सारंम्भतयातिशुद्धः । निःसङ्गतात्मा त्वतिशुद्धियोगात्, मुक्तिश्रियं यच्छति तद्भवेपि 50 ॥ क्षेत्रवास्तुधनधान्यगवाश्चैर्मेलितैः सनिधिभिस्तनुभाजाम् । क्लेशपापनरकाभ्यधिक: स्यात्को गुणो न यदि धर्मनियोगः ॥ 51 ॥ आरम्भैर्भरितो निमज्जति यतः प्राणी भवाम्भोनिधावीहन्ते कुनृपादयश्च पुरुषा येन च्छलाद् बाधितुम् । 35 Page #45 -------------------------------------------------------------------------- ________________ चिन्ताव्याकुलताकृतेश्च हरते यो धर्मकर्मस्मृति, विज्ञा ! भूरिपरिग्रहं त्यजत तं भोग्यं परैः प्रायशः ॥ 52 ॥ क्षेत्रेषु नो वपसि यत्सदपि स्वमेतद्यातासि तत्परभवे किमिदं गृहीत्वा । तस्यार्जनादिजनिताघचयार्जितात्ते भावी कथं नरकदुःखभराच्च मोक्ष:53 ॥ 5 ॥ देह्म्म्त्व्मोच्नाधिकार्ः। . . पुष्णासि यं देहमघान्यचिन्तयंस्तवोपकारं कमयं विधास्यति । कर्माणि कुर्वनिति चिन्तयायति, जगत्ययं वञ्चयते हि धूर्तराट् 54 कारागृहाबहुविधाशुचितादिदुःखा-निर्गन्तुमिच्छति जडोपि ही तद्विभिद्य क्षिप्तस्ततोऽधिकारे वपुषि स्वकर्मवातेन तद्दढयितुं यतसे किमात्मन् चेद्वाञ्छसीदमवितुं परलोकदुःखभीत्या ततो न कुरुषे किमु पुण्यमेव । ' शक्यं न रक्षितुमिदं हि च दुःखभीतिः पुण्यं विना क्षयमुपैति न वज्रिणोपि ॥ 56 ॥ देहे विमुह्य कुरुषे किमघं न वेत्सि, देहस्थ एव भजसे भवदुःखजालम् लोहाश्रितो हि सहते घनघातमग्निर्बाधा न तेऽस्य च नभोवदनाश्रयत्वे दुष्टः कर्मविपाकभूपतिवशः कायाह्वयः कर्मकृत्, बद्धवा कर्मगुणैर्हषिकचषकैः पीतप्रमादासवम् । कृत्वा नारकचारकापदुचितं त्वां प्राप्य चाशु च्छलं, गन्तेति स्वहिताय संयमभरं तं वाहयाल्पं ददत् ॥ 58 ॥ यतः शुचीन्यप्यशुचीभवन्ति कृम्याकुलात्काकशुनादिभक्ष्यात् । द्राग्भाविनो भस्मतया ततोऽङ्गात्, मांसादिपिण्डात् स्वहितं गृहाण59 परोपकारोस्ति तपो जपो वा, विनश्वराद्यस्य फलं न देहात् । सभाटकादल्पदिनाप्तगेहमृत्पिण्डमूढः फलमश्नुते किम् ॥ 60 ॥ 39 Page #46 -------------------------------------------------------------------------- ________________ मृत्पिण्डरूपेण विनश्वरेण, जुगुप्सनीयेन गदालयेन । देहेन चेदात्महितं सुसाधं, धर्मान्न किं तद्यतसेऽत्र मूढ ! ॥ 61 ॥ ॥ 6 // विषयप्रमादत्यागाधिकारः अत्यल्पकल्पितसुखाय किमिन्द्रियाथैस्त्वं मुह्यसि प्रतिपदं प्र्चुर्प्र्माद्ः। एते क्षिपन्ति गहने भवभीमकक्षे जन्तून यत्र सुलभा शिवमार्गदृष्टि:62 आपातरम्ये परिणामदुःखे, सुखे कथं वैषयिके रतोऽसि । जडोऽपि कार्यं रचयन् हितार्थी, करोति विद्वन् ! यदुदर्कतर्कम् 63 ॥ यदिन्द्रियार्थैरिह शर्म बिन्दुवद्यदर्णवत्स्वःशिवगं परत्र च । तयोमिथोऽस्ति प्रतिपक्षता कृतिन् ! विशेषदृष्ट्यान्यतरद् गृहाण tat64 भुङ्क्ते कथं नारकतिर्यगादिदुःखानि देहीत्यवधेहि शास्त्रैः । निवर्तते ते विषयेषु तृष्णा, बिभेषि पापप्रचयाच्च येन ॥ 65 ॥ गर्भवासनरकादिवेदनाः, पश्यतोऽनवरतं श्रुतेक्षणैः । / नो कषायविषयेषु मानसं, श्लिष्यते बुध ! विचिन्तयेति ताः ॥ 66 ॥ वध्यस्य चौरस्य यथा पशोर्वा, संप्राप्यमाणस्य पदं व्ध्स्य्। शनैः शनैरेति मृतिः समीपं, तथाखिलस्येति कथं प्रमादः ॥ 67 / / बिभेषि जन्तो ! यदि दुःखराशेस्तदिन्द्रियार्थेषु रतिं कृथा मा। सदुद्भवं नश्यति शर्म यदट्रक्, नाशे च तस्य ध्रुवमेव दुःखम् 68 मृतः किमु प्रेतपतिर्दुरामया, गताः क्षयं किं नरकाश्च मुद्रिताः । ध्रुवाः किमायुर्धनदेहबन्धवः, सकौतुको यद्विषयैर्विमुह्यसि ॥ 69 ॥ विमोह्यसे कि विषयप्रमादैर्धमात्सुखस्यायतिदुःखराशेः । तद्गर्धमुक्तस्य हि यत्सुखं ते गतोपमं चायतिमुक्तिदं तत् ॥ 70 ॥ 210 Page #47 -------------------------------------------------------------------------- ________________ // 7 // कषायत्यागाधिकार: रे जीव ! सेहिथ सहिष्यसि च व्यथास्तास्त्वं नारकादिषु पराभवभूः कषायैः । मुग्धोदितैः कुवचनादिभिरप्यतः किं, क्रोधानिहंसि निजपुण्यधनं दुरापम् ॥ 71 ॥ पराभिभूतौ यदि मानमुक्तिस्ततस्तपोऽखण्डमतः शिवं वा। मानादृतिर्दुर्वचनादिभिश्चेत्तपःक्षयत्तन्नरकादि दुःखम् ॥ 72 ॥ वैरादि चात्रेति विचार्य लाभालाभौ कृतिन्नाभवसंभविन्याम् । ... तपोऽथवा मानमवाभिभूताविहास्ति नूनं हि गतिर्द्विधैव ॥ 73 ॥ श्रुत्वाक्रोशान् यो मुदा पूरितः स्यात् लोष्टाद्यैर्यश्चाहतो रोमहर्षी । यः प्राणान्तेऽप्यन्यदोषं न पश्यत्येष श्रेयो द्राग् लभेतैव योगी॥ 74 ॥ को गुणस्तव कदा च कषायैर्निर्ममे भजसि नित्यमिमान् यत् । किं न पश्यसि दोषममीषां, तापमत्र नरकं च परत्र ॥ 75 ॥ यत्कषायजनितं तव सौख्यं, यत्कषायपरिहानिभवं c। तद्विशेषमथवैतदुदर्कं, संविभाव्य भंज धीर ! विशिष्टम् ॥ 76 ॥ सुखेन साध्या तपसां प्रवृत्तिर्यथा तथा नैव तु मानमुक्तिः । आद्या न दत्तेऽपि शिवं परा तु, निदर्शनाद् बाहुबलेः प्रदत्ते ॥ 77 ॥ सम्यग्विचार्येति विहाय मानं, रक्षन् दुरापाणि तपांसि यत्नात् । मुदा मनीषी सहतेऽभिभूती:, शूरः क्षमायामपि नीचजाताः ॥ 78 ॥ पराभिभूत्याल्पिकयापि कुप्यस्यघेरपीमा प्रतिकर्तुमिच्छन् । . न वेत्सि तिर्यङ्नरकादिकेषु, तास्तैरनन्तास्त्वतुला भवित्रीः ॥ 79 ॥ धत्से कृतिन् ! यद्यपकारकेषु, क्रोधं ततो धेह्यरिषट्क एवं । अथोपकारिष्वपि तद्भवार्तिकृत्कर्महन्मित्रबहिर्द्विषत्सु ॥ 80 ॥ 30 Page #48 -------------------------------------------------------------------------- ________________ // 45 अधीत्यनुष्ठानतप:शमाद्यान्, धर्मान् विचित्रान् विदधत्समायान् । न लप्स्यसे तत्फलमात्मदेहक्लेशाधिकं तांश्च भवान्तरेषु ॥ 81 ॥ सुखाय धत्से यदि लोभमात्मनो, ज्ञानादिरत्नत्रितये विधेहि तत् । दुःखाय चेदत्र परत्र वा कृतिन् ! परिग्रहे तबहिरान्तरेऽपि c॥ 82 ॥ करोषि यत्प्रेत्यहिताय किञ्चित्, कदाचिदल्पं सुकृतं कथञ्चित् । मा जीहरस्तन्मदमत्सरायेविना च तन्मा नरकातिथिर्भूः पुरापि पापैः पतितोऽसि संसृतौ, दधासि रे किं गुणिमत्सरं पुनः । न वेत्सि किं घोरजले निपात्यसे, नियन्त्र्यसे शृङ्खलया च सर्वतः 84 ॥ कष्टेन धर्मो लवशो मिलत्ययं, क्षयं कषायैर्युगपत्प्रयाति च । अतिप्रयत्नार्जितमर्जुनं ततः, किमज्ञ ! ही हारयसे नभस्वता ॥ 85 ॥ शत्रूभवन्ति सुहृदः कलुषीभवन्ति,. धर्मा यशांसि nicitaayshsiibhvnti| स्निह्यन्ति नैव पितरोऽपि च बान्धवाश्च, लोकद्वयेऽपि विपदो भविनां कषायैः ॥ 86 ॥ रूपलाभकुलविक्रमविद्याश्रीतपोवितरणप्रभुताद्यैः । किं मदं वहसि वेत्सि न, मूढाऽनन्तशः स्वभृशलाघवदुःखम् 87 / / विना कषायान भवातिरशिर्भवेद्भवेदेव च तेषु सत्सु । मूलं हि संसारतरोः कषायास्तत्तान् विहायैव सुखी भवात्मन् ! 88 ॥ समीक्ष्य तिर्यङ्नरकादिवेदनाः, श्रुतेक्षणैर्धर्मदुरापतां तथा । प्रमोदसे यद्विषयैः सकौतुकैस्ततस्तवात्मन् ! विफलैव चेत्ना॥ 89 ॥ चौरैस्तथा कर्मकरैर्गृहीते, दुष्टैः स्वमात्रेऽप्युपतप्यसे त्व्म्। / पुष्टैः प्रमादैस्तनुभिश्च पुण्यधनं न किं वेत्स्यपि लुट्यमानम् ॥ 90 ॥ मृत्योः कोऽपि न रक्षितो न जगतो दारिद्र्यमुत्त्रासितं, रोगस्तेननृपादिजा न च भियो निर्णाशिताः षोडश । 36 Page #49 -------------------------------------------------------------------------- ________________ विध्वस्ता नरका न नापि सुखिता dhama'strilokI सदा, तत्को नाम गुणो मदश्च विभुता का ते स्तुतीच्छा च का ॥ 91 ॥ . N: ॥ 8 // शास्त्रगुणाधिकारः शिलातलाभे हृदि ते वहन्ति, विशन्ति सिद्धान्तरसा न चान्त्ः। / यदत्र नो जीवदयार्द्रता ते, न भावनाङ्कुरततिश्च लभ्या ॥ 92 ॥ यस्यागमाम्भोदरसैन धौतः, प्रमादपङ्कः स कथं शिवेच्छुः । रसायनैर्यस्य गदः क्षतो नो, सुदुर्लभं जीवितमस्य नूनम् ॥ 93 ॥ अधीतिनोऽर्चादिकृते जिनागमः, प्रमादिनो दुर्ग्तिपाप्तेर्मुधा। ज्योतिर्विमूढस्य हि दीपपातिनो, गुणायकस्मै शलभस्य चक्षुषी 94 मोदन्ते बहुतर्कतर्कणचणा:केचिज्जयाद्वादिनां, काव्यैः केचन कल्पितार्थघटनैस्तुष्टाः कविख्यातितः । ज्योतिर्नाटकनीतिलक्षणधनुर्वेदादिशास्त्रैः परे, ब्रूमः प्रेत्यहिते तु कर्मणि जंडान् कुक्षिभरीनेव तान् ॥ 95 ॥ किं मोदसे पण्डितनाममात्रात्, शास्त्रेष्वधीती जनरञ्जकेषु । तत्किञ्चनाधीष्व कुरुष्व चाशु, न ते भवेद्येन भवाब्धिपातः ॥ 96 ॥ धिगागमैर्माद्यसि रञ्जयन् जनान्, नोद्यच्छसि प्रेत्यहिताय संयमे । दधासि कुक्षिभरिमात्रतां मुने ! क ते क तत् क्वैष च ते भवान्तरे 97 ॥ धन्याः केऽप्यनधीतिनोऽपि सदनुष्ठानेषु बद्धादरा, दुःसाध्येषु परोपदेशलवतः श्रद्धानशुद्धाशयाः । केचित्त्वागमपाठिनोऽपि दधतस्तत्पुस्तकान् येऽलसाः . अत्रामुत्रहितेषु कर्मसु कथं ते भाविनः प्रेत्यहाः ॥ 98 ॥ धन्यः स मुग्धमतिरप्युदितार्हदाज्ञारागेण यः सृजति पुण्यमदुविकल्पः । 40 Page #50 -------------------------------------------------------------------------- ________________ पाठेन किं व्यसनतोऽस्य तु दुर्विकल्पैर्यो दुस्थितोऽत्र सदनुष्ठितिषु प्रमादी ॥ 99 ॥ अधीतिमात्रेण फलन्ति नागमाः, समीहितैर्जीव सुखैर्भ्वान्त्रे॥ स्वनुष्ठितैः किन्तु तदीरितैः खरो, न यत्सिताया वहनश्रमात्सुखी 100 दुर्गन्धतो यदणुतोपि पुरस्य मृत्युरायूंषि सागरमितान्यनुपक्रमाणि । स्पर्शः खर: क्रकचतोऽतितमामितश्च दु:खावनन्तगुणितौ भृशशैत्यतापौ तीव्राव्यथाः सुरकृता विविधाश्च यत्राक्रन्दारवैः स्त्त्म्भ्र्भृतोऽप्य्मुस्स्मात्। किं भाविनो न नरकात्कुमते ! बिभेषि यन्मोदसे क्षणसुखैविषयैः कषायी बन्धोऽनिश वाहनताडनानि, क्षुत्तृड्दुरामातपशीतवाताः । निजान्यजातीयभयापमृत्युदुःखानि तिर्यक्ष्विति दुस्सहानि ॥ 103 ॥ मुधान्यदास्याभिभवाभ्यसूया, भियोऽन्तगर्भस्थितिदुर्गतीनाम् । एवं सुरेष्वप्यसुखानि नित्यं, किं तत्सुखैर्वा परिणामदुःखैः ॥ 104 / / सप्तभीत्यभिभवेष्टविप्लवानिष्टयोगगददुःसुतादिभिः । स्याच्चिरं विरसता नृजन्मनः, पुण्यतः सरसतां तदानय ॥ 105 / / इति चतुर्गतिदुःखतती: कृतिन्नतिभयास्त्वमनन्तमनेहसम् । हृदि विभाव्य जिनोक्तकृतान्ततः, कुरु तथा न यथा स्युरिमास्तव 106 आत्मन्! परस्त्वमसि साहसिकः श्रुताक्षैर्यद्भाविनं चिरचतुर्गतिदुःखराशिम् पश्यन्नपीह न बिभेषि ततो न तस्य, विच्छित्तये च यतसे विपरीतकारी . .. . ॥ 9 ॥ चित्तदमनाधिकारः कुकर्मजालैः कुविकल्पसूत्रजैर्निबध्य गाढं नरकाग्निभिश्चिरम् । विसारवत् पक्ष्यति जीव ! हे मन:कैवर्तकस्त्वामिति मास्य विश्वसी: चेतोर्थये मयि चिरत्नसख! प्रसीद, किं दुर्विकल्पनिकरैः क्षिपसे भवे माम् । 41 Page #51 -------------------------------------------------------------------------- ________________ बद्धोञ्जलि:कुरु कृपां भज सद्विकल्पान्, . मैत्री कृतार्थय यतो नरकाद् बिभेमि ॥ 109 ॥ स्वर्गापवर्गों नरकं तथान्तर्मुहूर्तमात्रेण वशावशं यत् । ददाति जन्तोः सततं प्रयत्नात्, वशं तदन्तःकरणं कुरुष्व ॥ 110 ॥ सुखाय दुःखाय च नैव देवा, न चापि कालः सुहृदोऽरयो वा। भवेत्परं मानसमेव जन्तोः, संसारचक्रभ्रमणैकहेतुः ॥ 111 ॥ . वशं मनो यस्य समाहितं स्यात्, किं तस्य कार्य नियमैर्यमैश्च ? / हतं मनो यस्य च दुर्विकल्पैः, किं तस्य कार्यं नियमैर्यमैश्च ? ॥ 112 दानश्रुतध्यानतपोऽर्चनादि, वृथा मनोनिग्रहमन्तरेण । . . कषायचिन्ताकुलतोज्झितस्य, परो हि योगो मनसो vshtvm॥ 113 ॥ जपो न मुक्त्यै न तपो द्विभेदं, न संयमो नापि दमो न मौनम् । न साधनाद्यं पवनादिकस्य, किन्त्वेकमन्तःकरणं सुदान्तम् ॥ 114 ॥ लब्ध्वापि धर्म सकलं जिनोदितं, सुदुर्लभं पोतनिभं विहाय c। मनःपिशाचग्रहिलीकृतः पतन्, भवाम्बुधौ नायतिद्दग् जडो जनः 115 सुदुर्जयं ही रिपुवत्यदो मनो, रिपूकरोत्येव च वाक्तनू अपि । त्रिभिर्हतस्तद्रिपुभिः करोतु किं, पदीभवन् दुर्विपदां पदे प्दे॥ 116 ॥ रे चित्त ! वैरि ! तव किं नु मयापराद्धं, . यदुर्गतौ क्षिपसि मां कुविकल्पजालैः । जानासि मामयमपास्य शिवेऽस्ति गन्ता, तत्किं न सन्ति तव वासपदं ह्यसंख्याः ॥ 117 ॥ पूतिश्रुतिः श्वेव रतेर्विदूरे, कुष्टीव sNptsudRshaamnrhH| . श्वपाकवत्सद्गतिमन्दिरेषु, नार्हेत्प्रवेशं कुमनोहतोङ्गी ॥ 118 ॥ तपोजपाद्याः स्वफलाय धर्मा, न दुर्विकल्पैर्हतचेतसः स्युः । तत्खाद्यपेयैः सुभृतेऽपि गेहे, क्षुधातृषाभ्यां म्रियते स्व्दोस्सात्॥ 119 ॥ 42 Page #52 -------------------------------------------------------------------------- ________________ अकृच्छ्रसाध्यं मनसो वशीकृतात्, परं च पुण्यं, न तु यस्य तद्वशम् । स वञ्चितः पुण्यचयैस्तदुद्भवैः, फलैश्च ही ! ही ! हतकः करोतु किम् ? अकारणं यस्य च दुर्विकल्पैर्हतं मनः शास्त्रविदोपि नित्यम् । ghorairaGkunizcitanArakAyuma'tyau प्रयाता नरके स नूनम् ॥ 121 ॥ योगस्य हेतुर्मनसः समाधिः, परं निदानं तपसश्च योगः । तपश्च मूलं शिवशर्मवल्लया, मनःसमाधि भज तत्कथञ्चित् ॥ 122 ॥ स्वाध्याययोगैश्चरणक्रियासु, व्यापारणइआदशभावनाभिः । सुधीस्त्रियोगीसदसत्प्रवृत्तिफलोपयोगैश्च मनो निरुन्ध्यात् ॥ 123 ॥ भावनापरिणामेषु, सिंहेष्विव मनोवने । सदा जाग्रत्सु दुर्ध्यानसूकरा न विशन्त्यपि ॥ 124 ॥ ॥ 10 // वैराग्योपदेशाधिकारः किं जीव ! माद्यसि हसस्ययमीहसेऽर्थान्, . कामांश्च खेलसि तथा kutukairshngkH। . चिक्षिप्सु घोरनरकावटकोटरे त्वामभ्यापतल्लघु विभावय मृत्युरक्षः - ॥ 125 ॥ आलम्बनं तव लवादिकुठारघाताः, छिन्दन्ति जीविततरुं न हि यावदात्मन् ! / / तावद्यतस्व परिणामहिताय तस्मिन्, छिने हि कः क्व च कथं भविता स्वतन्त्रः ॥ 126 ॥ . त्वमेव मोग्धा मतिमान् त्वमात्मन् ! नेष्टाप्यनेष्टा सुख्दुःख्योस्त्व्म्। . दाता च भोक्ता च तयोस्त्वमेव, तच्चेष्टसे किं ? न यथा हिताप्तिः127 कस्ते निरञ्जन ! चिरंजनरञ्जनेन, धीमन् ! गुणोस्ति परमार्थदृशेति pshy। तं रञ्जयाशुचरितैर्विशदैर्भवाब्धौ, यस्त्वां पतन्तमबलं परिपातुमीष्टे 128 43 Page #53 -------------------------------------------------------------------------- ________________ विद्वानहं सकललब्धिरहं नृपोऽहं दाताहमद्भुतगुणोऽहमहं गरीयान् । इत्याद्यहंकृतिवशात्परितोषमेषि नो वेत्सि किं परभवे लघुतां भवित्रीम् वेत्सि स्वरूपफलसाधनबाधनानि, धर्मस्य, तं प्रभवसि स्ववशश्च कर्तुम् । तस्मिन् यतस्व मतिमन्नधुनेत्यमुत्र, . किञ्चित्त्वया हि नहि सेत्स्यति भोत्स्यते वा ॥ 130 ॥ धर्मस्याऽवसरोऽस्ति पुद्गलपरावर्तेरनन्तैस्तवाऽऽयातः संप्रति जीव हे प्रसहतो दुःखान्यनन्तान्ययम् । स्वल्पाहः पुनरेष दुर्लभतमश्चास्मिन् यतस्वार्हतो, धर्मं कर्तुमिमं विना हि न हि ते दुःखक्षयः कहिचित् ॥ 131 ॥ गुणस्तुतीर्वाञ्छसि निर्गुणोऽपि सुखप्रतिष्ठादि विनापि पुण्यम् । अष्टाङ्गयोगं च विनापि सिद्धीर्वातूलता कापि नवा तवात्मन् । / 132 ॥ पदे पदे जीव ! पराभिभूती:, पश्यन् किमीर्ण्यस्यधमः परेभ्यः । अपुण्यमात्मानमवैषि किं न, तनोषि किं वा नहि पुण्यमेव ॥ 133 / / किमर्दयन्निर्दयमङ्गिनो लघून्, विचेष्टसे कर्मसु ही प्रमादतः । यदेकशोऽप्यन्यकृतार्दनः सहत्यनन्तशोऽप्यंग्ययमर्दनं भवे ॥ 134 ॥ यथा सर्पमुखस्थोऽपि, भेको जन्तूनि भक्षयेत् । तथा मृत्युमुखस्थोऽपि, kimAtmannardaseM'ginaH // 135 / / आत्मानमल्पैरिह वञ्चयित्वा, प्रकल्पितैर्वा तनुचित्तसौख्यैः । भवाधमे किं जन ! सागराणि, सोढासि ही naarkduHkhraashiin|| 136 // उरभ्रकाकिण्युदबिन्दुकानवणित्रयीशाकटभिक्षुकाद्यैः । . निदर्शनैर्दारितमर्त्यजन्मा, दुःखी प्रमादैर्बहु शोचितासि ॥ 137 ॥ पतङ्गभृङ्गैणखगाहिमीनद्विपद्विपारिप्रमुखाः प्रमादैः । / / शोच्या यथा स्युर्मृतिबन्धदुःखैश्चिराय भावी त्वमपीति जन्तो! 138 Page #54 -------------------------------------------------------------------------- ________________ पुरापि पापैः पतितोऽसि दुःखराशौ पुनर्मूढ ! करोषि तानि । मज्जन्महापङ्किलवारिपूरे, शिला निजे मूर्ध्नि गले च धत्से ॥ 139 ॥ पुनः पुनर्जीव ! तवोपदिश्यते, बिभेषि दुःखात्सुखमीहसेच चेत् । कुरुष्व तत्किञ्चन येन वाञ्छितं, भवेत्तवास्तेऽवसरोऽयमेव यत् 140 धनाङ्गसौख्यस्वजनानसूनपि, त्यज त्यजैकं न च धर्ममार्हतम् । भवन्ति धर्माद्धि भवे भवेऽथितान्यमून्यमीभिः पुनरेष दुर्ल्भ्ः॥141 ॥ दुःखं यथा बहुविधं सहसेऽप्यकामः, कामं तथा सहसि चेत्करुणादिभावैः । अल्पीयसापि तव तेन भवान्तरे स्यादात्यन्तिकी सकलदुःखनिवृत्तिरेव ॥ 142 ॥ प्रगल्भसे कर्मसु पापकेष्वरे, यदाशया शर्म न तद्विनानितम् । विभावयंस्तच्च विनश्वरं द्रुतं, बिभेषि किं दुर्गतिदुःखतो नहि ? 143 कर्माणि रे जीव ! करोषि तानि यैस्ते भवित्र्यों विपदो ह्यनन्ताः । ताभ्यो भिया तद्दधसेऽधुना किं ? संभाविताभ्योऽपि भृशाकुलत्वम् ये पालिता वृद्धिमिताः सहैव, स्निग्धा भृशं नेहपदं च ये ते । यमेन तानप्यदयं गृहीतान्, ज्ञात्वापि किं न त्वरसे हिताय ? ॥ 145 ॥ यैः क्लिश्यसे त्वं धनबन्ध्वपत्ययशःप्रभुत्वादिभिराशयस्थैः । कियानिह प्रेत्य च तैर्गुणस्ते, साध्यः किमायुश्च विचार्यैव्म्॥ 146 ॥ किमु मुह्यसि गत्वरैः पृथक्, कृप्न्नैर्ब्न्धुव्पुःप्रिग्र्हैः। विमृशस्व हितोपयोगिनोऽवसरेऽस्मिन् परलोकपान्थ ! रे ॥ 147 ॥ सुखमास्से सुखं शेषे, भुझे पिबसि खेलसि । न जाने त्वग्रतः पुण्यैविना ते किं भविष्यति ? .. ॥ 148 ॥ शीतात्तापान्मक्षिकाकत्तृणादिस्पर्शाद्युत्थात्कष्टतोऽल्पाद् बिभेषि । तास्ताश्चैभिः कर्मभिः स्वीकरोषि श्वभ्रादीनां वेदना धिग् धियं ते 149 Page #55 -------------------------------------------------------------------------- ________________ क्वचित्कषायैः क्वचन प्रमादैः, कदाग्रहै: क्वापि च मत्सराद्यैः । आत्मानमात्मन् ! कलुषीकरोषि, बिभेषि धिङ्नो न्र्काद्ध्र्मा॥ 150 ॥ ॥ 11 // धर्मशुद्ध्युपदेशाधिकारः . भवेद्भवापायविनाशनाय यः, तमज्ञ. ! धर्मं कलुषीकरोषि किम् ? / . प्रमादमानोपधिमत्सरादिभिर्न मिश्रितं ह्यौषधमामयापहम् ॥ 151 ॥ . शैथिल्यमात्सर्यकदाग्रहकुधोऽनुतापदम्भाविधिगौरवाणि च । प्रमादमानौ कुगुरुः कुसंगतिः, श्लाघार्थिता वा सुकृते मला इमे 152 यथा तवेष्टा स्वगुणप्रशंसा, तथा परेषामिति म्त्स्रोज्झी। तेषामिमां संतनु यल्लभेथास्तां नेष्टदानादि विनेष्टलाभः ॥ 153 ॥ जनेषु गृह्णत्सु गुणान् प्रमोदसे, ततो भवित्री गुणरिक्तता तव । गृहृत्सु दोषान् परितप्यसे च चेद्, भवन्तु दोषास्त्वयि सुस्थिरास्ततः154 प्रमोदसे स्वस्य यथान्यनिर्मितैः, स्तवैस्तथा चेत्प्र्तिप्न्थिनाम्पि। विगर्हणैः स्वस्य यथोपतप्यसे, तथा रिपूणामपि चेत्ततोऽसि vit155 स्तवैर्यथा स्वस्य विगर्हणैश्च, प्रमोदतापौ भजसे तथा चेत् । इमौ परेषामपि तैश्चतुर्ध्वप्युदासतां वासि ततोऽर्थवेदी ॥ 156 ॥ भवेन्न कोऽपि स्तुतिमात्रतो गुणी, ख्यात्या न बढ्यापि हितं परत्र च । तदिच्छुरीआदिभिरायति ततो, मुधाभिमानग्रहिलो निहंसि किम् 157 सृजन्ति के के न बहिर्मुखा जनाः । प्रमादमात्सर्यकुबोधविप्लुताः । दानादिधर्माणि मलीमसान्यमून्युपेक्ष्य शुद्धं सुकृतं चराऽण्वपि 158 आच्छादितानि सुकृतानि यथा दधन्ते,सौभाग्यमत्र न तथा प्रकटीकृतानि व्रीडानताननसरोजसरोजनेत्रावक्षःस्थलानि कलितानि यथा दुकूलैः 159 स्तुतैः श्रुतैर्वाप्यपनिरीक्षितैर्गुणस्तवात्मन् ! सुकृतेन कश्चन । फलन्ति नैव प्रकटीकृतैर्भुवो, द्रुमा हि मूलैर्निपतन्त्यषि tvdhH॥ 160 ॥ 46 Page #56 -------------------------------------------------------------------------- ________________ तपःक्रियावश्यकदानपूजनैः, शिवं न गन्ता गुणमत्सरी जनः । अपथ्यभोजी न निरामयो भवेद्रसायनैरप्यतुलैर्यदातुरः ॥ 161 ॥ मन्त्रप्रभारत्नरसायनादिनिदर्शनादल्पमपीह shuddhm। दानार्चनावश्यकपौषधादि, महाफलं पुण्यमितोऽन्यथान्यत् ॥ 162 ॥ दीपो यथाल्पोऽपि तमांसि हन्ति, लवोऽपि रोगान् हरते सुधायाः । तृण्यां दहत्याशु कणोऽपि चाग्नेर्धर्मस्य lesho'pymlstthaaNhH|| 163 // भावोपयोगशून्याः, कुर्वन्नावश्यकीः क्रियाः स्र्वाः। देहक्लेशं लभसे, फलमाप्स्यसि नैव पुनरासाम् ॥ 164 ॥ . ॥ 12 // देवगुरुधर्मशुद्ध्यधिकारः तत्त्वेषु सर्वेषु गुरुः प्रधानं, हितार्थधर्मा हि त्दुक्तिसाध्याः। श्रयंस्तमेवेत्यपरीक्ष्य मूढ!, धर्मप्रयासान् कुरुषे वृथैव ॥ 165 ॥ भवी न धर्मैरविधिप्रयुक्तैर्गमी शिवं येषु गुरुर्न shuddhH। रोगी हि कल्यो न रसायनैस्तैर्येषां प्रयोक्ता भिषगेव मूढः ॥ 166 ॥ समाश्रितस्तारकबुद्धितो यो, यस्यास्त्यहो मज्जयिता स एव्। ओघं तरीता विषमं कथं स, तथैव जन्तुः कुगुरोर्भवाब्धिम् ॥ 167 ॥ गजाश्वपोतोक्षरथान् यथेष्टपदाप्तये भद्र ! निजान् परान् वा। भजन्ति विज्ञाः सुगुणान् भजैवं, शिवाय शुद्धान् गुरुदेव्ध्र्मान्॥ 168 ॥ फलाद् वृथाः स्युः कुगुरूपदेशतः, कृता हि धर्मार्थमपीह सूद्यमाः । तदृष्टिरागं परिमुच्य भद्र ! हे गुरुं विशुद्धं भज चेद्धितार्थ्यसि ॥ 169 ॥ न्यस्ता मुक्तिपथस्य वाहकतया श्रीवीर! ये प्राक् त्वया, लुण्टाकास्त्वदृतेऽभवन् बहुतरास्त्वच्छासने ते क्लौ। बिभ्राणा यतिनाम तत्तनुधियां मुष्णन्ति पुण्यश्रियः, . पूत्कुर्मः किमराज्यके ह्यपि तलारक्षा न किं दस्यवः? ॥ 170 ॥ 47 Page #57 -------------------------------------------------------------------------- ________________ माद्यस्यशुद्धैर्गुरुदेवधर्मैधिग् दृष्टिरागेण गुन्नान्पेक्स्स्ः। अमुत्र शोचिष्यसि तत्फले तु, कुपथ्यभोजीव महामयातः ॥ 171 / / नानं सुसिक्तोऽपि ददाति निम्बकः, पुष्टा रसैर्वंध्यगवी पयो न च । दुःस्थो नृपो नैव सुसेवितः श्रियं, धर्मं शिवं वा कुगुरुर्न संश्रित: 172 कुलं न जाति: पितरौ गणो वा, विद्या च बन्धुः स्वगुरुर्धनं वा। हिताय जन्तोर्न परं च किञ्चित्, किन्त्वाहताः स्द्गुरुदेव्ध्र्माः। 173 ॥ . माता पिता स्वः सुगुरुश्च तत्त्वात्, प्रबोध्य यो योजति shuddhdhrme। न तत्समोऽरि: क्षिपते भवाब्धौ, यो धर्मविघ्नादिकृतेश्च जीवम् 174 दाक्षिण्यलज्जे गुरुदेवपूजा, पित्रादिभक्तिः सुकृताभिलास्स्ः। परोपकारव्यवहारशुद्धी, नृणामिहामुत्र च संपदे स्युः ॥ 175 ॥ जिनेष्वभक्तिर्यमिनामवज्ञा, krmsvnaucitymdhrmsNgH| पित्राद्युपेक्षा परवञ्चनञ्च, सृजन्ति पुंसां विपंदः समन्तात् ॥ 176 ॥ भक्त्यैव नार्चसि जिनं सुगुरोश्च धर्म, नाकर्णयस्यविरतं विरतीनं ध्त्से। सार्थं निरर्थमपि च प्रचिनोष्यघानि, मूल्येन केन तदमुत्र समीहसे शम्? चतुष्पदैः सिंह इव स्वजात्यै, मिलन्निमांस्तारयतीह कश्चित् । सहैव तैर्मज्जति कोऽपि दुर्गे, शृगालवच्चेत्यमिलन् वरं स्ः॥ 178 ॥ पूर्णे तटाके तृषितः सदैव, भृतेऽपि गेहे क्षुधितः स मूढः । कल्पद्रुमे सत्यपि ही दरिद्रो, गुर्वादियोगेऽपि हि यः प्र्मादी॥ 179 ॥ न धर्मचिन्ता गुरुदेवभक्तिर्येषां न वैराग्यलवोऽपि चित्ते । तेषां प्रसूक्लेशफलः पशूनामिवोद्भवः स्यादुदरम्भरीणाम् ॥ 180 ॥ न देवकार्ये न च सङ्घकार्ये, येषां धनं नश्वरमाशु तेषाम् । . तदर्जनाद्यैर्वृजिनैर्भवाब्धौ, पतिष्यतां किं त्ववलम्बनं स्यात् ? ॥ 181 ॥ Page #58 -------------------------------------------------------------------------- ________________ . // 13 // यतिशिक्षोपदेशाधिकारः ते तीर्णा भववारिधि मुनिवरास्तेभ्यो नमस्कुर्महे, येषां नो विषयेषु गृध्यति मनो नो वा कषायैः प्लुतम् । रागद्वेषविमुक् प्रशान्तकलुषं साम्याप्तशर्माद्वयं, नित्यं खेलति चात्मसंयमगुणाक्रीडे भजद्भावनाः ॥ 182 ॥ स्वाध्यायमाधित्ससि नो प्रमादैः, शुद्धा न गुप्ती: समितीश्च ध्त्से। तपो द्विधा नार्जसि देहमोहादल्पेऽपि हेतौ दधसे कषायान् ॥ 183 / / परीषहानो सहसे न चोपसर्गान्न शीलाङ्गधरोऽपि चासि । तन्मोक्ष्यमाणोऽपि भवाब्धिपारं, मुने ! कथं यास्यसि वेषमात्रात् 184 आजीविकार्थमिह यद्यतिवेषमेष, धत्से चरित्रममलं न तु कष्टभीरुः । तद्वेत्सि किं न न बिभेति जगज्जिघृक्षुमृत्युः कुतोपि नरकश्च न वेषमात्रात् . ॥ 185 ॥ वेषेण माद्यसि यतेश्चरणं विनात्मन् ! पूजां च वाञ्छसि जनाद्बहुधोपधि च मुग्धप्रतारणभवे नरकेऽसि गन्ता, न्यायं बिभर्षि तदजागलकर्तरीयम् जानेऽस्ति संयमतपोभिरमीभिरात्म- . त्रस्य प्रतिग्रहभरस्य न निस्स्क्र्योऽपि। . कि दुर्गतौ निपततः शरणं तवास्ते ?, . सौख्यं च दास्यति परत्र किमित्यवेहि ॥ 187 ॥ किं लोकसत्कृतिनमस्करणार्चनाद्यै रे मुग्ध ! तुष्यसि विनापि विशुद्धयोगान् । कृन्तन् भवान्धुपतने तव यत्प्रमादो, बोधिद्रुमाश्रयमिमानि करोति पशून् ॥ 188 ॥ Page #59 -------------------------------------------------------------------------- ________________ गुणांस्तवाश्रित्य नमन्त्यमी जना, ददत्युपध्यालयभैक्ष्यशिष्यकान् । विना गुणान् वेषमृषेबिभर्षि चेत्, ततष्ठकानां तव भाविनी गतिः 189 नाजीविकाप्रणयिनीतनयादिचिन्ता नो राजभीश्च भगवत्समयं च वेत्सि। शुद्ध तथापि चरणे यतसे न भिक्षो ! तत्ते परिग्रहभरो नरकार्थमेव 190 शास्त्रज्ञोऽपि धृतव्रतोऽपि गृहिणीपुत्रादिबन्धोज्ज्ञितोऽप्यङ्गी यद्यतते प्रमादवशगो, न pretysaukhyshriye| तन्मोहद्विषतस्त्रिलोकजथिनः काचित्परा दुष्टता, बद्धायुष्कतया स वा नरपशुनूनं गमी दुर्गतौ ॥ 191 ॥ उच्चारयस्यनुदिनं न करोमि सर्वं, सावद्यमित्यसकृदेतदथो क्रोस्सि। . नित्यं मृषोक्तिजिनवञ्चनभारितात्तत्, सावद्यतो नरकमेव विभावये ते 192 वेषोपदेशाद्युपधिप्रतारिता, ददत्यभीष्टानृजवोऽधुना ज्ञाः। भुझे च शेषे च सुखं विचेष्टसे, भवान्तरे ज्ञास्यसि तत्फलं पुनः 193 आजीविकादिविविधार्तिभृशानिशातः, कृच्छ्रेण केऽपि महतैव सृजन्ति धर्मान् । तेभ्योऽपि निर्दय ! जिघृक्षसि सर्वमिष्टं, नो संयमे च यतसे भविता कथं ही ॥ 194 ॥ आराधितो वा गुणवान् स्वयं तरन् भवाब्धिमस्मानपि तारयिष्यति । श्रयन्ति ये त्वामिति भूरिभक्तिभिः फलं तवैषां च किमस्ति निर्गुण ! स्वयं प्रमादैनिपतन् भवाम्बुधौ कथं स्वभक्तानपि तारयिष्यसि ? / प्रतारयन् स्वार्थमृजून् शिवार्थिनः स्वतोऽन्यतश्चैव vilupyaseM'hasA196 . गृह्णासि शय्याहृतिपुस्तकोपधीन्, सदा परेभ्यस्तपसस्त्वियं स्थितिः । तत्ते प्रमादाद्भरितात्प्रतिग्रहैरृणार्णमग्नस्य परत्र का गतिः ? ॥ 197 ॥ न कापि सिद्धिर्न च तेऽतिशायि, मुने ! क्रियायोगतपः श्रुतादि । तथाप्यहङ्कारकर्थितस्त्वं, ख्यातीच्छया ताम्यसि धिङ्मुधा किम् 198 50 Page #60 -------------------------------------------------------------------------- ________________ हीनोऽप्यरे भाग्यगुणैर्मुधात्मन् ! वाञ्छंस्तवार्चाद्यनवाप्नुवंश्च । ईर्ण्यन् परेभ्यो लभसेऽतितापमिहापि याता कुगति परत्र ॥ 199 ॥ गुणैविहीनोऽपि जनानतिस्तुतिप्रतिग्रहान् यन्मुदितः प्रतीच्छसि । लुलायगोऽश्वोष्ट्रखरादिजन्मभिविना, ततस्ते भविता न निष्क्रयः 200 गुणेषु नोद्यच्छसि चेन्मुने ! ततः, प्रगीयसे यैरपि vandyase'ya'se । जुगुप्सितां प्रेत्यगतिं गतोऽपि तैर्हसिष्यसे चाभिभविष्यसेऽपि vA201 दानमाननुतिवन्दनापरैर्मोदसे निकृतिरञ्जितैर्जनैः । न त्ववैषि सुकृतस्य चेल्लवः, कोऽपि सोऽपि तव लुट्यते हि तैः 202 भवेद्गुणी मुग्धकृतैर्न हि स्तवैर्न ख्यातिदानार्चनवन्दनादिभिः । विना गुणानो भवदुःखसंक्षयस्ततो गुणानर्जय किं स्त्वादिभिः॥ 203 / / अध्येषि शास्त्रं सदसद्विचित्रालापादिभिस्ताम्यसि वा समायैः । येषां जनानामिह रञ्जनाय, भवान्तरे ते क्व मुने ! क्व च त्व्म्॥ 204 ॥ परिग्रहं चेद्व्यजहा गृहादेस्तत्किं नु धर्मोपकृतिच्छलात्तम् । करोषि शय्योपधिपुस्तकादेर्गरोऽपि नामान्तरतोऽपि हन्ता ॥ 205 ॥ परिग्रहात्स्वीकृतधर्मसाधनाभिधानमात्राकिमु मूढ ! तुष्यसि । न वेत्सि हेम्नाप्यति भारिता तरी, निमज्जयत्यङ्गिनमम्बुधौ द्रुतम् 206 येहःकषायकलिकर्मनिबन्धभाजनं, स्युः पुस्त्कादिभिर्पीहित्ध्र्म्साध्नैः। . तेषां रसायनवरैरपि सर्पदामयै- . रार्तात्मनां गदहतेःसुखकृत्तु किं भवेत् । ॥ 207 ॥ रक्षार्थं खलु संयमस्य गदिता येऽर्था यतिनां जिनै सिःपुस्तकपात्रकप्रभृतयो धर्मोपकृत्यात्मकाः । मूर्छन्मोहवशात्त एव कुधियां संसारपाताय धिक्, स्वं स्वस्यैव वधाय शस्त्रमधियां यदुष्प्रयुक्तं भवेत् ॥ 208 ॥ . 51 Page #61 -------------------------------------------------------------------------- ________________ संयमोपकरणच्छलात्परान्भारयन्, यदसि पुस्तकादिभिः । गोखरोष्ट्रमहिषादिरूपभृत्तच्चिरं, त्वमपि भारयिष्यसे ॥ 209 ॥ वस्त्रपात्रतनुपुस्तकादिनः, शोभया नं खलु संयमस्य सा । आदिमा च ददते भवं परा, मुक्तिमाश्रय तदिच्छयैकिकाम् ॥ 210 ॥ शीतातपाद्यान्न मनागपीह, परीषहांश्चेत्क्षमसे विसोढुम् । कथं ततो नारकगर्भवासदुःखानि, सोढासि भवान्तरे त्वम् ? ॥ 211 ॥ मुने ! न किं नश्वरमस्वदेहमृत्पिण्डमेनं सुतपोव्रताद्यैः । निपीड्य भीतिर्भवदुःखराशेहित्वात्मसाच्छैवसुखं करोषि ? ॥ 212 ॥ यदत्र कष्टं चरणस्य पालने, परत्र तिर्यङ्नरकेषु यत्पुनः । तयोमिथः सप्रतिपक्षता स्थिता, विशेषदृष्ट्यान्यतरञ्जहीहि त्त्॥ 213 ॥ शमत्र यबिन्दुरिव प्रमादजं, परत्र यच्चाब्धिरिव द्युमुक्तिज्म्। तयोमिथः सप्रतिपक्षता स्थिता, विशेषदृष्ट्यान्यतरद् गृहाण तत् ॥ 214 नियन्त्रणा या चरणेऽत्र तिर्यक्रस्त्रीगर्भकुम्भीनरकेषु या c। तयोमिथः सप्रतिपक्षभावाद्विशेषदृष्ट्यान्यतरां गृहाण ॥ 215 ॥ सह तपोयमसंयमयन्त्रणां, स्ववशतासहने हि गुणो म्हान्। परवशस्त्वति भूरि सहिष्यसे, न च गुणं बहुमाप्स्यसि कञ्चन ॥ 216 / / अणीयसा साम्यनियन्त्रणाभुवा, मुनेत्र कष्टेन चरित्रजेन c। यदि क्षयो दुर्गतिगर्भवासगाऽसुखावलेस्तत्किमवापि नार्थित्म्॥ 217 ॥ त्यज स्पृहां स्वःशिवशर्मलाभे, स्वीकृत्य तिर्यङ्नरकादिदुःखम् । सुखाणुभिश्चेद्विषयादिजातैः, संतोष्यसे संयमकष्टभीरुः ॥ 218 ॥ समग्रचिन्तातिहृतेरिहापि, यस्मिन्सुखं स्यात्परमं र्तानाम्। . परत्र चन्द्रादिमहोदयश्रीः, प्रमाद्यसीहापि कथं चरित्रे? . ॥ 219 ॥ महातपोध्यानपरीषहादि, न सत्त्वसाध्यं यदि dhtumiishH। तद्भावनाः किं समितीश्च गुप्तीर्धत्से शिवार्थिन् ! न म्न्ःप्र्साध्या:220॥ 52 Page #62 -------------------------------------------------------------------------- ________________ अनित्यताद्या भज भावनाः सदा यतस्व दुःसाध्यगुणेऽपि sNyme। जिघत्सया ते त्वरते ह्ययं यमः श्रयन् प्रमादान्न भवाद् बिभेषि किम् ? हतं मनस्ते कुविकल्पजालैर्वचोऽप्यवद्यैश्च वपुः प्र्मादैः। लब्धीश्च सिद्धीश्च तथापि वाञ्छन्, मनोरथैरेव हहा ! ! हतोऽसि 222 ॥ मनोवशस्ते सुखदुःखसंगमो, मनो मिलेद्यैस्तु तदात्मकं भ्वेत्। प्रमादचोरैरिति वार्यतां मिलच्छीलाङ्गमित्रैरनुषञ्जयानिशम् ॥ 223 / / ध्रुवः प्रमादैर्भववारिधौ मुने! तव प्रपात: परमत्सरः पुन्ः। गले निबद्धोरुशिलोपमोऽस्ति चेत् कथं तदोन्मज्जनमप्यवाप्स्यसि 224 महर्षयः केऽपि सहन्त्युदीर्याप्युग्रातपादीन्यदि निर्जरार्थम् । कष्टं प्रसङ्गागतमप्यणीयोऽपीच्छन् शिवं किं सहसे न भिक्षो ! / / 225 ॥ यो दानमानस्तुतिवन्दनाभिर्न मोदतेऽन्यैर्न तु दुर्मनायते । अलाभलाभादिपरीषहान् सहन्, यतिः स तत्त्वादपरो विडम्बकः 226 दधद्गृहस्थेषु ममत्वबुद्धिं, तदीयतप्त्या परितप्यमानः । अनिवृतान्तःकरणः सदा स्वैस्तेषां च पापैर्धमिता भवेऽसि ॥ 227 ॥ त्यक्त्वा गृहं स्वं परगेहचिन्तातप्तस्य को नाम गुन्न्स्त्व्र्स्से!| आजीविकास्ते यतिवेषतोऽत्र, सुदुर्गतिः प्रेत्य तु दुर्निवारा ॥ 228 ॥ कुर्वे न सावद्यमिति प्रतिज्ञां वदन्नकुर्वन्नपि देहमात्रात् । शय्यादिकृत्येषु नुदन् गृहस्थान् हृदा गिरा वाऽसि कथं मुमुक्षुः? 229 कथं महत्त्वाय ममत्वतो वा, सावद्यमिच्छस्यपि स्न्ग्घ्लोके। न हेममयप्युदरे हि शस्त्री, क्षिप्तो क्षणोति क्षणतोऽप्यसून् किम् 230 रङ्कः कोऽपि जनाभिभूतिपदवीं त्यक्त्वा प्रसादाद् गुरो र्वेषं प्राप्य यतेः कथंचन कियच्छास्त्रं पदं कोऽपि च । मौखर्यादिवशीकृतर्जुजनतादानार्चनैर्गर्वभागात्मानं गणयन्नरेन्द्रमिव धिग् गन्ता द्रुतं दुर्गतौ ॥ 231 ॥ ॥का 53 Page #63 -------------------------------------------------------------------------- ________________ प्राप्यापि चारित्रमिदं दुरापं स्व्दोस्स्जैर्य्द्विस्स्य्प्र्मादैः। भवाम्बुधौ धिक् पतितोऽसि भिक्षो ! हतोऽसि दु:खैस्तदनन्तकालम् . कथमपि समवाप्य बोधिरत्नं yugsmilaadinidrshnaadduraapm|| कुरु कुरु रिपुवश्यतामगच्छन् किमपि हितं लभसे यतोऽथितं शम् द्विषस्त्विमे ते विषयप्रमादा, असंवृता मान्स्देह्वाच्ः। असंयमाः सप्तदशापि हास्यादयश्च बिभ्यच्चर नित्यमेभ्यः । ॥ 234 ॥ . गुरूनवाप्याप्यपहाय गेहमधीत्य शास्त्राण्यपि त्त्त्व्वान्य्चि। निर्वाहचिन्तादिभराद्यभावेऽप्यूषे! न किं प्रेत्य हिताय यत्नः? 235 विराधितैः संयमसर्वयोगैः पतिष्यतस्ते bhvduHkhraashau| शास्त्राणि शिष्योपधिपुस्तकाद्या भक्ताश्च लोकाः शरणाय नालम् 236 यस्य क्षणोपि सुरधामसुखानि पल्यकोटीनृणां द्विनवतीं ह्यधिकां द्दाति। . किं हारयस्यधम ! संयमजीवितं तत्, हा हा प्रमत्त ! पुनरस्य कुतस्तवाप्तिः ॥ 237 ॥ नाम्नापि यस्येति जनेऽसि पूज्यः, शुद्धात्ततो नेष्टसुखानि कानि। तत्संयमेऽस्मिन् यतसे मुमुक्षोऽनुभूयमानोरुफलेऽपि किं n?॥ 238 ॥ . ॥ 14 // मिथ्यात्वादिनिरोधाधिकारः मिथ्यात्वयोगाविरतिप्रमादान, आत्मन् ! सदा संवृणु सौख्य्मिच्छ्न्। असंवृता यद्भवतापमेते, सुसंवृता मुक्तिरमां च दद्युः ॥ 239 ॥ मनः संवृणु हे विद्वन् !, असंवृतमना यतः । याति तन्दुलमत्स्यो द्राक्, सप्तमी नरकावनीम् ॥ 240 ॥ प्र्स्न्न्च्न्द्र्राज्र्म्न्ःप्र्स्र्स्ण्व्रौ। नरकस्य शिवस्यापि हेतुभूतौ क्षणादपि ॥ 241 ॥ 54 Page #64 -------------------------------------------------------------------------- ________________ / / 242 // // 243 // // 244 // // 245 // // 246 // // 247 // मनोऽप्रवृत्तिमात्रेण, ध्यानं नैकेन्द्रियादिस्सु। धर्म्यशुक्लमनःस्थैर्यभाजस्तु ध्यायिनः स्तुमः सार्थं निरर्थकं वा यन्मनः सुध्यान्य्न्त्रित्म्। विरतं दुर्विकल्पेभ्यः, पारगांस्तान् स्तुवे यतीन् वचोऽप्रवृत्तिमात्रेण, मौनं के के न बिभ्रति । निरवद्यं वचो येषाम्, वचोगुप्तांस्तु तान् स्तुवे निरवद्यं वचो ब्रूहि, सावधवचनैर्यतः । प्रयाता नरकं घोरं, वसुराजादयो द्रुतम् इहाऽमुत्र च वैराय, दुर्वाचो नरकाय c। अग्निदग्धाः प्ररोहन्ति, दुर्वाग्दग्धाः पुनर्न हि अत एव जिना दीक्स्साकालादाकेव्लोद्भ्व्म्। अवद्यादिभिया ब्रूयुर्ज्ञानत्रयभृतोऽपि न कृपया संवृणु स्वाङ्गं, kuurmjnyaatnidrshnaat| . संवृतासंवृताङ्गा यत्, सुखर्दुःखान्यवाप्नुयुः कायस्तम्भान्न के के स्युस्तरुस्तम्भादयो यताः । शिवहेतुक्रियो येषां, कायस्तांस्तु स्तुवे यतीन् श्रुतिसंयममात्रेण, शब्दान् कान् के त्यजन्ति n। इष्टानिष्टेषु चैतेषु, रागद्वेषौ त्यंजन्मुनिः चक्षुःसंयममात्रात् के, रूपालोकांस्त्यजन्त्रि n। इष्टानिष्टेषु चैतेषु, रागद्वेषौ त्यजन्मुनिः घ्राणसंयममात्रेण, गन्धान् कान् के त्यजन्ति न । इष्टानिष्टेषु चैतेषु, रागद्वेषौ त्यजन् मुनिः जिह्वासंयममात्रेण, रसान् कान् के त्यजन्ति न । मनसा त्यज तानिष्टान्, यदीच्छसि तपः फलम् ॥ 248 ॥ ॥ 249 // // 250 // // 251 // // 252 // // 253 // पप Page #65 -------------------------------------------------------------------------- ________________ त्वच:संयममात्रेण, स्पर्शान् कान् के त्य्ज्ञ्तिन्। मनसा त्यज तानिष्टान्, यदीच्छसि तपःफलम् ॥ 254 ॥ बस्तिसंयममात्रेण, ब्रह्म के के न बिभ्र्ते। मन:संयमतो धेहि, धीर! चेत्तत्फलार्थ्यसि ॥ 255 ॥ विषयेन्द्रियसंयोगाभावात्के के न स्ण्य्ताः। रागद्वेषमनोयोगाभावाद्ये तु स्तवीमि तान् । . ॥ 256 ॥ कषायान् संवृणु प्राज्ञ ! नरकं य्द्स्ण्व्रात्। महातपस्विनोप्यापुः, करटोत्करटादयः , ॥ 257 ॥ यस्यास्ति किञ्चिन्न तपोयमादि, ब्रूयात्स यत्तत्तुदतां परान् वा। . यस्यास्ति कष्टाप्तमिदं तु किं न, तभ्रंशभीः संवृणुते स योगान् 258 भवेत्समग्रेष्वपि संवरेषु, परं निदानं शिवसंपदां य्ः। त्यजन् कषायादिजदुर्विकल्पान्, कुर्यान्म्न्ःस्ण्व्र्मिद्ध्धीस्त्म्॥ 259 ॥ तदेवमात्मा कृतसंवरः स्यात्, निःसङ्गताभाक् सततं सुखेन्। निःसङ्गभावादथ संवरस्तद् वयं शिवार्थी युगपद्भजेत ॥ 260 ॥ ॥ 15 // शुभवृत्तिशिक्षोपदेशाधिकारः आवश्यकेष्वातनु यत्नमाप्तोदितेषु शुद्धेषु त्मोऽफेस्सु। न हन्त्यभुक्तं हि न चाप्यशुद्धं, वैद्योक्तमप्यौषधमामयान् यत् ॥ 261 ॥ तपांसि तन्याद्विविधानि नित्यं, मुखे क्त्तून्याय्तिसुन्द्रान्नि। निघ्नन्ति तान्येव कुकर्मराशि, रसायनानीव दुरामयान् यत् ॥ 262 / / विशुद्धशीलाङ्गसहस्रधारी, भवानिशं निर्मित्योग्सिद्धिः। सहोपसर्गांस्तनुनिर्ममः सन्, भजस्व गुप्ती: समितीश्च सम्यक् । / 263 ॥ स्वाध्याययोगेषु दधस्व यत्न, मध्यस्थवृत्यानुसरागमार्थान् । अगारवो भैक्षमटाऽविषादी, हेतौ विशुद्ध वशितेन्द्रियौघः ॥ 264 ॥ पक Page #66 -------------------------------------------------------------------------- ________________ ददस्व धर्मार्थितयैव धान्, सदोपदेशान् स्व्प्रादिसाम्यान्। जगद्धितैषी नवभिश्च कल्पैमे कुले वा विहराऽप्रमत्तः ॥ 265 / / कृताकृतं स्वस्य तपोजपादि, शक्तीरशक्तीः सुकृतेतरे c। सदा समीक्षस्व हृदाथ साध्ये, यतस्व हेयं त्यज चाव्ययार्थी ॥ 266 ॥ परस्य पीडापरिवर्जनात्ते, त्रिधा त्रियोग्यप्यमला स्दास्तु। साम्यैकलीनं गतदुर्विकल्पं, मनो वचश्चाप्यनघप्रवृत्ति ॥ 267 ॥ मैत्री प्रमोदं करुणां च सम्यक्, मध्यस्थतां चानय साम्यमात्मन् । सद्भावनास्वात्मलयं प्रयत्नात्त्, कृताविरामं रमयस्व चेतः! ॥ 268 ॥ कुर्यान्न कुत्रापि ममत्वभावं, न च प्रभो ! रत्यरती क्स्सायान्। इहापि सौख्यं लभसेऽप्यनीहो, ह्यनुत्तरामर्त्यसुखाभमात्मन् ! ॥ 269 / / इति यतिवरशिक्षां योऽवधार्य व्रतस्थश्चरणकरणयोगानेकचित्तः श्रयेत । सपदि भवमहाब्धिं क्लेशराशि स तीर्वा, . विलसति शिवसौख्यानन्त्यसायुज्यमाप्य . ॥ 270 ॥ ॥ 16 // साम्यसर्वस्वाधिकारः एवं सदाभ्यासवशेन सात्म्यं, नयस्व साम्यं परमार्थवेदिन् ! / यतः करस्थाः शिवसंपदस्ते, भवन्ति सद्यो भवभीतिभेत्तुः ॥ 271 / / त्वमेव दुःखं नरकस्त्वमेव, त्वमेव शर्मापि शिवं त्व्मेव्। त्वमेव कर्माणि मनस्त्वमेव, जहीह्यविद्यामवधेहि चात्मन्! ॥ 272 ॥ निःसङ्गतामेहि सदा तदात्मन्नर्थेष्वशेषेष्वपि साम्य्भावात्। अवेहि विद्वन् ! ममतैव मूलं, शुचां सुखानां समतैव चेति ॥ 273 ॥ स्त्रीषु धूलिषु निजे च परे वा, संपदि प्रसरदापदि चात्मन् ! / तत्त्वमेहि समतां ममतामुग, येन शाश्वतसुखाद्वयमेषि . ॥ 274 ॥ 57 Page #67 -------------------------------------------------------------------------- ________________ तमेव सेवस्व गुरुं प्रयत्ना-दधीष्व, शास्त्राण्यपि तानि विद्वन् । तदेव तत्त्वं परिभावयात्मन् !, येभ्यो भवेत्साम्यसुधोपभोगः ॥ 275 ॥ समग्रच्छास्त्रमहार्णवेभ्यः, समुद्धृतः साम्य्सुधार्सोऽय्म्। . निपीयतां हे विबुधा ! लभध्वमिहापि मुक्तेः सुखवर्णिकां यत् .. 276 शान्तरसभावनात्मा, मुनिसुन्दरसूरिभिः कृतो ग्र्न्थ्ः। ब्रह्मस्पृहया ध्येयः, स्वपरहितोऽध्यात्मकल्पतरुरेषः ॥ 277 ॥ इममिति मतिमानधीत्य, चित्ते रमयति यो विरमत्ययं भवाद् द्राक् । स च नियतमतो रमेत चास्मिन्, सह भववैरिजयश्रिया शिवश्री: 278 ॥ मनुष्यभवदुर्लभतायां दृष्टान्ताः ॥ विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदत्तात्पुरा, क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय । इत्थं लब्धवरोऽथ तेष्वपि कदाप्यश्नात्यहो द्विः स चेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं, कोणानां शतमेषु तानपि जयन् द्यूतेऽथ शतसंख्यया । साम्राज्यं जनकात्सुतः स लभते स्याच्चेदिदं दुर्घटं, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न वृद्धा काऽपि पुरा समस्तभरतक्षेत्रस्य धान्यावलिं, पिण्डीकृत्य च तत्र सर्षपकणान् क्षिप्त्वाढकेनोन्मितान् । प्रत्येकं हि पृथक्करोति किल सा सर्वाणि चान्नानि चेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ 3 ॥ सिद्धद्यूतकलाबलाद्धनिजनं जित्वाथ हेम्नां भरै- . चाणक्येन नृपस्य कोशनिवहः पूर्णीकृतो हेलया । ॥ 2 ॥ MC Page #68 -------------------------------------------------------------------------- ________________ // 4 // // 6 // दैवादाढ्यजनेन तेन स पुनर्जीयेत मन्त्री क्वचिद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न रत्नान्याढ्यसुतैर्वितीर्य वणिजां देशान्तरादीयुषां, पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत्तत्क्वचिद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न स्वप्ने कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च, प्रेक्ष्येन्दुं सकलं कुनिर्णयवशादल्पं फलं प्राप्य च । स्वप्नस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचिद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न राधाया वदनादधः क्रमवशाच्चकाणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः । तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न दृष्ट्वा कोऽपि हि कच्छपो हुदमुखे शेवालबन्धच्युते, पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । शेवाले भिलिते कदापि स पुनश्चन्द्रं समालोकते, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमा,म्भोधौ दुर्धरवीचिभिश्च सुचिरात्संयोजितं तद्वयम् । सा शम्या प्रविशेधुगस्य विवरे तस्य स्वयं क्वापि चेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न चूर्णीकृत्य पराक्रमान् मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सन्नलिका समीरवशतः क्षिप्त्वा रजो दिक्षु चेत् । ॥ 7 ॥ ॥ 8 // // 9 // Page #69 -------------------------------------------------------------------------- ________________ // 10 // स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात्स चेत्पूर्ववत्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न "पुण्यैरवाप्यते लक्ष्मीः, पुण्येनैव महोन्नतिः । पुण्येन मानवो देहो-दुर्लभः स्वर्गिणामहो ? . ॥ 11 ॥ ॥ 4 // ||प्र्मान्न्द्-pnycviNshtiH ॥ : . परमानन्दसंयुक्तं, निर्विकारं निरामयम् । . ध्यानहीना न पश्यन्ति, निजदेहे व्यवस्थितम् अनन्तसुखसंपन्न, ज्ञानामृतपयोधरम् । अनन्तवीर्यसंपन्नं, दर्शनं परमात्मनः ॥ 2 ॥ निर्विकारं निराहारं, सर्वसङ्गविवर्जितम् । परमानन्दसंपन्नं, शुद्धं. चैतन्यलक्षणम् ॥ 3 ॥ उत्तमा ह्यात्मचिन्ता स्यात्-मोहचिन्ता च मध्यमा । अधमा कामचिन्ता स्यात्-परचिन्ताऽधमाऽधमा निर्विकल्पं समुत्पन्नं, ज्ञानमेव सुधारसम् । विवेकमञ्जलिं कृत्वा, तं पिबन्ति तपस्विनः सदानन्दमयं जीवं, यो जानाति स पण्डितः । संसेवते निजात्मानं, परमानन्दकारणम् ॥ 6 ॥ नलिन्यां च यथानीरं, भिन्नं तिष्ठति सर्वदा । अयमात्मा स्वभावेन, देहे तिष्ठति निर्मलः द्रव्यकर्मविनिर्मुक्तं, भावकर्मविवर्जितम् । नोकर्मरहितं विद्धि, निश्चयेन चिदात्मकम् आनन्दं ब्रह्मणो रूपं, निजदेहे व्यवस्थितम् । / ध्यानहीना न पश्यन्ति, जात्यन्धा इव भास्करम् ॥ 9 ॥ 60 ॥ 7 // // 8 // Page #70 -------------------------------------------------------------------------- ________________ तद्ध्यानं क्रियते भव्यं, मनो येन विलीयते । तत् क्षणं पश्यति शुद्धं, चित्चमत्कारलक्षणम् ॥ 10 ॥ ये धर्मलीना मुनयः प्रधानाः ते दुःक्खहीना नियतं भवन्ति । संप्राप्य शीघ्रं परमात्मतत्वं, व्रजन्ति मोक्षं क्षणमेकमध्ये ॥ 11 ॥ आनन्दरूपं परमात्मतत्त्वं, समस्तसंकल्पविकल्पमुक्तम् । स्वभावलीना निवसन्ति नित्यं, जानाति योगी स्वयमेव तत्त्वम् 12 सदानन्दमयं शुद्धं, निराकारं निरामयम् । अनन्तसुखसंपन्नं, सर्वसङ्गविवर्जितम् लोकमात्रप्रमाणोऽहं, निश्चयेन न संशयः । व्यवहारे देहमात्रः, कथितः परमेश्वरः ॥ 14 ॥ यत्क्षणं पश्यति शुद्धं, तत्क्षणं गतविभ्रमम् । सुस्थं चित्तं स्थिरीभूतं, निर्विकल्पसमाधिना ॥ 15 ॥ स एव परमं ब्रह्म, स एव जिनपुङ्गवः । . स एव परमं चित्तं, स एव परमो गुरुः । ॥ 16 ॥ स एव परमं ज्योतिः स एव परमं तपः । स एव परमं ध्यानं, स एव परमात्मकम् ॥ 17 ॥ स एव सर्वकल्याणं, स एव सुखभाजनम् । स एव शुद्धचिद्रूपं, स एव परमः शिवः ॥ 18 ॥ स एव परमानन्दः, स एव सुखदायकः । स एव परचैतन्यं, स एव गुणसागरः ॥ 19 ॥ परमाह्लादसम्पन्नं, रागद्वेषविवर्जितम् । स अहं देहमध्येषु, यो जानाति स पण्डितः ॥ 20 ॥ आकाररहितं शुद्धं, स्वस्वरूपे व्यवस्थितम् । सिद्धावष्टगुणोपेतं, निर्विकारं निरामयम् ॥ 21 ॥ 11 Page #71 -------------------------------------------------------------------------- ________________ .. // 22 // // 23 // तत्सदृशं निजात्मानं, परमानन्दकारणम् । . संसेवते निजात्मानं, यो जानाति स पण्डितः पाषाणेषु यथा हेम, दुग्धमध्ये यथा घृतम् । तिलमध्ये यथा तैलं, देहमध्ये तथा शिवः काष्ठमध्ये यथा वह्निः, शक्तिरूपेण तिष्ठति । अयमात्मा स्वभावेन, देहे तिष्ठति निर्मल: अव्रतानि परित्यज्य, व्रतेषु परिनिष्ठितः । त्यजेत्तान्यपि संप्राप्य, परमं पदमात्मनः - ॥ 24 ॥ . ॥ 25 // ||प्रात्ःकालिक्जिन्स्तुतिः ॥ येऽर्हन् ! प्रभातसमये तव पादपद्यमापन्महार्णवसमुत्तरणैकसेतुम् । पश्यन्ति नश्यति ततस्ततमाशु सर्वमेनोऽतितीव्रभवदाहसमाम्बुवाह 1 उद्भूतभूरिसुकृता भविनो भवन्ति, ये केचन च्युतमदप्रसरा प्रगे ते। उत्फुल्लपङ्कजदलोपमनेत्रपात्रास्त्रांणप्रदौ तव पदौ प्र्विलोक्य्न्ते॥ 2 ॥ प्रातः प्रसन्नवदना भुवनावतंसमासन् सितोज्ज्वलपदा भवदीयरूपम् । ये केचिदीक्षणपथं प्रथमं नयन्ति, ते फेनपाण्डुरयशोभवनं भवन्ति 3 ॥ उद्गूढभाग्यभवभाजनमाननीयमालोक्य भास्वदुदये चलनद्वयं ते। भव्या नयन्ति वशमत्र जगत्त्रयेऽपि, भद्राणि चन्द्रकिरणोत्करनिर्मलानि चिन्तामणिर्न च न वा नवकामधेनुः, कल्पद्रुमोऽपि न न भद्रघटः प्रसन्नः आविष्करोति फलमर्कविलोककाले, यत्ते पदाम्बुरुहमीक्षितमात्रमेव ताराविरामसमये कमलाकरेषु, यातेषु बोध्मुदिताम्ल्सउर्भेस्सु-| धन्या विनिद्रितदृशः सुदृशः प्रभावमालोकयन्ति कमलाकुलमाननं te6 भिन्दन्ति दुर्गतिभयानि समानयन्ति, स्वःसम्भवानि शिवजानि च मङ्गलानि भानूदये तव नमन्ति नुवन्ति येऽङ्ग्री, पापाम्बुराशिपरिशोषसमीर ! धीर ! 7 2 Page #72 -------------------------------------------------------------------------- ________________ तेषां न जन्म न च जीवितमीशभावमुच्चं यशश्च फलवन वदन्ति सन्तः । यैरुत्थितैर्बहलहर्षजलाविला! नियाऽयते क्रमकजं न तव प्रभाते 8 एषा प्रभातसमयस्तुतिरादरेण, पापठ्यते भगवति प्रहितैर्मनोभिः यैस्तेऽत्र कुन्दकलिकोज्ज्वललाभभाजो, जायन्त एव मुनिचन्द्र पदप्रपन्नाः ॥ नूतनाचार्याय हितशिक्षा ॥ धन्यस्त्वं येन विज्ञातः, संसारगिरिदारकः । वज्रवद्दुर्भिदश्चायं, महाभाग जिनागमः इदं चारोपितं यत्ते, पदं तत्संपदां पदम् । श्रीगौतमसुधर्मादि - मुनिसिंहनिषेवितम् ॥ 2 ॥ धन्येभ्यो दीयते भद्र, धन्या एवास्य पारगाः । . धन्या गत्वाऽस्य पारं च, पारं गच्छन्ति संसृतेः त्वामाश्रितं सदा भद्र, सुसार्थाधिपतिभ्रमात् । . भीतं संसारकान्तारात्, साधुवृन्दमिदं मुदा ॥ 4 ॥ अतो विधेयं यत्नेन, सारणावारणादिना । अपायपरिहारेण, संसारारण्यपारगम् ॥ 5 ॥ संप्राप्य गुणसंदोहं, निर्मलं पारमेश्वरम् । त्राणं संसारभीतानां, धन्याः कुर्वन्ति देहिनाम् एते हि भावरोगार्ता - स्त्वं च भावभिन्नग्वरः । अतस्त्वयाऽमी यत्नेन, मोचनीयास्ततोऽनिशम् कल्पोऽयमिति कृत्वेदं, मया तव निवेदितम् । ईदृशस्य तु ते वत्स, कथनीयं न विद्यते ॥ 8 ॥ युष्माभिरपि नैवैष, सुस्थबोधिस्थसंनिभः । संसारसागरोत्तारी, विमोक्तव्यः कदाचन ॥ 9 ॥ ॥ 7 ॥ 53 Page #73 -------------------------------------------------------------------------- ________________ प्रतिकूलं न कर्तव्य-मनुकूलरतैः सदा । . भाव्यमस्य गृहत्यागो, येन वः सफलो भवेत् ॥ 10 ॥ अन्यथा जन्तुबन्धूना - माज्ञालोपः कृतो भवेत् । ततो विडम्बना घोरा, जायन्तां न परत्र च ॥ 11 ॥ ततः कुलवधून्यायात्, कार्यनिर्भर्त्सतैरपि । यावज्जीवं न मोक्तव्यं, पादमूलममुष्य भोः ॥ 12 ॥ ते ज्ञानभाजनं धन्या-स्ते हि निर्मलदर्शनाः । ते निष्प्रकम्पचारित्रा, ये सदा गुरुसेविनः ॥ 13 ॥ प्रोत्सर्पन्मदवारणं शुभसमाचारप्रवाहाद्भुतं, . ज्ञानानन्तशताङ्गदर्शनजयं सुज्ञानसंपत्तिकम् । भव्यार्थोपचयं सुबुद्धिसचिवं स्याद्यन्महानन्दकृत्, राज्यं सूरिपदं च तत्त्वयि मया न्यस्तं सुंपाल्यं त्वया ॥ 14 ॥ मूले यथाऽल्पा अपि मुख्यनद्यो, विशन्ति वार्धा बहुवर्धमानाः । सज्ज्ञानचारित्रगुणैस्तथा त्वं, गणेन गच्छेन च वर्धिषीष्ठाः ॥ 15 ॥ ॥स्ज्ज्ञ्चित्त्व्ल्ल्भ् ॥ नत्वा वीरजिनं जगत्त्रयगुरुं मुक्तिश्रियो वल्लभं, पुष्पेषुक्षयनीतबाणनिवहं संसारदुःखापहम् । वक्ष्ये भव्यजनप्रबोधजननं ग्रन्थं समासादहं, नाम्ना सज्जनचित्तवल्लभमिमं शृण्वन्तु सन्तो जनाः रात्रिश्चन्द्रमसा विनाब्जनिवहै! भाति पद्माकरो, यद्वत्पण्डितलोकवर्जितसभा दन्तीव दन्तं विना ॥ पुष्पं गन्धविवर्जितं मृतपतिः स्त्री चेह तद्वन्मुनिः, चारित्रेण विना न भाति सततं यद्यप्यसौ शास्त्रवान् . ॥ 1 ॥ ॥ 2 // Page #74 -------------------------------------------------------------------------- ________________ // 3 // // 4 // // 5 // किं वस्त्रत्यजनेन भो मुनिरसावेतावता जायते, क्ष्वेडेन च्युतपन्नगो गतविषः किं जातवान् भूतले । मूलं किं तपसः क्षमेन्द्रियजयः सत्यं सदाचारतारागादींश्च बिभर्ति चेन्न स यतिर्लिङ्गी भवेत्केवलम् किं दीक्षाग्रहणेन भो यदि धनाकाङ्क्षा भवेच्चेतसि, किं गार्हस्थमनेनवेषधरणेनासुन्दरं मन्यसे । द्रव्योपार्जनचित्तमेव कथयत्यभ्यन्तरस्थाङ्गजम्, नो चेदर्थपरिग्रहग्रहमतिभिक्षोर्न संपद्यते योषापण्डकगोविवर्जितपदे संतिष्ठ भिक्षो ! सदा, भुक्ताहारमकारितं परगृहे लब्धं यथासंभवम् । षट्धावश्यकसत्क्रियासु निरतो धर्मादिरागं वहन्, सार्धं योगिभिरात्मपावनपरै रत्नत्रयालङ्कृतैः दुर्गन्धं वदनं वपुर्मलगृहं भिक्षाटनाद्भोजनम्, . शय्या स्थण्डिलभूमिषु प्रतिदिनं कट्यां न ते कर्पटम् । मुण्डं मुण्डितमर्द्धदग्धशबवत्त्वं दृश्यसे भो जनैः, साधोऽद्याप्यबलाजनस्य भवतो गोष्ठी कथं रोचते अङ्गं शोणितशुक्रसंभवमिदं मेदोस्थिमज्जाकुलम्, बाह्ये माक्षिकपत्रसन्निभमही चर्मावृत्तं सर्वतः । नो चेत्काकवृकादिभिर्वपुरहो जायेत भक्ष्यं ध्रुवम्, दृष्ट्वाद्यापि शरीरसद्मनि कथं निर्वेदना नास्ति ते स्त्रीणां भावविलासविभ्रमगतिं दृष्ट्वानुरागं मनाक्, मागास्त्वं विषवृक्षपक्वफलवत्सुस्वादवन्त्यस्तदा ॥ ईषत्सेवनमात्रतोऽपि मरणं पुंसां प्रयच्छन्ति भो, तस्मात् दृष्टिविषाहिवत्परिहर त्वं दूरतोऽमृत्यवे ॥ 6 ॥ ॥ 7 ॥ // 8 // Page #75 -------------------------------------------------------------------------- ________________ // 9 // यद्यद्वाञ्च्छसि तत्तदेव वपुषे दत्तं सुपुष्टं त्वया, सार्द्ध नैति तथापि ते जडमते ! मित्रादयो यान्ति किम् । पुण्यं पापमिति द्वयं च भवतः पृष्टेऽनुयायिष्यते, तस्मात्त्वं न कृथा मनागपि महामोहं शरीरादिषु अष्टाविंशतिभेदमात्मनि पुरा संरोप्य साधौ व्रतं, साक्षीकृत्य जिनान् गुरूनपि कियंत्कालं त्वया पालितम् । : भक्तुं वाञ्छसि शीतवातविहतो भूत्वाधुना तद्वतं, दारिद्रयोपतः स्ववान्तमसनं भुङ्क्ते क्षुधार्तोऽपि किम् ॥ 10 ॥ सौख्यं वाञ्च्छसि किं त्वया गतभवे दानं तपो वा कृतं, .. नो चेत्त्वं किमिहैवमेव लभसे लब्धं तदत्रागतम् । धान्यं किं लभते विनापि वपनं लोके कुटुम्बीजनोदेहे कीटकभक्षितेक्षुसदृशे मोहं वृथा मा कृथाः ॥ 11 ॥ यत्काले लघुभाण्डमण्डितकरो भूत्वा परेषां गृहे, भिक्षार्थं भ्रमसे तदापि भवतो मानापमानौ नहि । . भिक्षो ! तापसवृत्तितः कदशनात्किं तप्स्यसेऽहर्निशम्, श्रेयो) किल सह्यते मुनिवरैर्बाधा क्षुधाधुद्भवा ॥ 12 ॥ एकाकी विरहत्यनःस्थितबलीवर्दो यथा स्वेच्छया, योषामध्यरतस्त्वमेवमपि भो ! त्यक्त्वात्मयूथं यते ! / तस्मिंश्चेदभिलाषता न भवतः किं भ्राम्यसि प्रत्यहम्, मध्ये साधुजनस्य तिष्ठसि न किं कृत्वा सदाचारताम् ॥ 13 ॥ क्रीतान्नं भवतो भवेत्कदशने रोषस्तदा श्लाध्यते, भिक्षायां यदवाप्यते यतिजनैस्तद्भुज्यते सादरात् । भिक्षो ! भाटकसद्मसन्निभतनोः पुष्टिं वृथा मा कृथाः, . पूर्णे किं दिवसावधौ क्षणमपि स्थातुं यमो दास्यति ॥ 14 ॥ दद Page #76 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // लब्धान्नं यदि धर्मदानविषये दातुं न यैः शक्यते, दारिद्रयोपहतास्तथापि विषयाशक्तिं न मुञ्चन्ति ये । धृत्वा ये चरणं जिनेन्द्रगदितं तस्मिन् सदा नादरास्तेषां जन्म निरर्थकं गतमजाकण्ठे स्तनाकारवत् दुर्गन्धं नवभिर्वपुः प्रवहति द्वारैरिमैः संततम्, संदृष्ट्वापि हि यस्य चेतसि पुनर्निर्वेदता नास्ति चेत् । तस्माद्यद्भुवि वस्तु किशमहो तत्कारणं कथ्यते, श्रीखण्डादिभिरङ्गसंस्कृतिरियं व्याख्याति दुर्गन्धताम् शोचन्ति न मृतं कदापि वनिता यद्यस्ति गेहे धनम्, तच्चेनास्ति रुदन्ति जीवनधिया स्मृत्वा पुनः प्रत्यहम् । कृत्वा तद्दहनक्रियां निजनिजव्यापारचिन्ताकुलास्तन्नामापि च विस्मरन्ति कतिभिः संवत्सर्योषितः अन्येषां मरणं भवानगणयन् स्वस्यामरत्वं सदा, देहिन् ! चिन्तयसीन्द्रियद्विपवशी भूत्वा परिभ्राम्यसि । अद्य स्व:पुनरागमिष्यति यमो न ज्ञायते तत्त्वतः, तस्मादात्महितं कुरु त्वमचिराद्धर्म जिनेन्द्रोदितम् देहे निर्ममता गुरौ विनयता नित्यं श्रुताभ्यासता, चारित्रोज्वलता महोपशमता संसारनिर्वेदता । अन्तर्बाह्यपरिग्रहत्यजनता धर्मज्ञता साधुता, साधो ! साधुजनस्य लक्षणमिदं संसारविच्छेदनम् लब्वा मानुषजातिमुत्तमकुलं रूपं च नीरोगताम्, बुद्धि धीधनसेवनं सुचरणं श्रीमज्जिनेन्द्रोदितम् । लोभार्थं वसुपूर्णहेतुभिरलं स्तोकाय सौख्याय भो, देहिन् ! देहसुपोतकं गुणभृतं भक्तुं किमिच्छास्ति ते ॥ 18 ॥ ॥ 19 // // 20 // Page #77 -------------------------------------------------------------------------- ________________ 22 // . वैतालाकृतिमर्द्धदग्धमृतकं दृष्ट्वा भवन्तं यते ! यासां नास्ति भयं त्वया सममहो जल्पन्ति प्रत्युत्तरम् । राक्षस्यो भुवि नो भवन्ति वनिता मामागता भक्षितुं, मत्वैवं प्रपलायतां मृतिभयात् त्वं तत्र मा स्थाः क्षणम् ॥ 21 ॥ मागास्त्वं युवतिगृहेषु सततं विश्वासतां संशयो विश्वासे जनवाच्यता भवति ते न स्यात्पुमर्थं ततः । स्वाध्यायानुरतो गुरूक्तवचनं चित्ते समारोपयन, .. तिष्ठ त्वं विकृति पुनव्रजसि चेद्यासि त्वमेव क्षयम् किं संस्कारशतेन विट् जगति भो कास्मीरजं जायते, ... किं देहःशुचितां व्रजेदनुदिनं प्रक्षालनादञ्जसा । संस्कारो नखदन्तवक्रवपुषां साधो ! त्वया युज्यते, नाकामी किल मण्डनप्रिय इति त्वं सार्थकं मा कृथाः ॥ 23 ॥ आयुष्यं तव निद्रयार्द्धमपरं चायुस्त्रिभेदादहो, बालत्वे जरया कियद्व्यसनतो यांतीति देहिन् ! वृथा । निश्चित्यात्मनि मोहपासमधुना संछिद्य बोधासिना,. मुक्तिश्रीवनितावशीकरणसच्चारित्रमाराधय । ॥ 24 ॥ वृत्तविंशतिभिश्चतुभिरधिकैः सल्लक्षणेनान्वितः, ग्रन्थं सज्जनचित्तवल्लभमिमं श्रीमल्लिषेणोदितम् । श्रुत्वात्मेन्द्रियकुञ्जरान्समटतो रुद्धन्तु ते दुर्जयान्, विद्वांसो विषयाटवीषु सततं संसारविच्छित्तये ॥ 25 ॥ 54 Page #78 -------------------------------------------------------------------------- ________________ // 4 // pU.A.zrI मुनिचन्द्रसूरि विरचितम् ॥ मोक्षोपदेशपञ्चाशकम् ॥ शुद्धध्यानलवित्रेण, समूलः क्लेशपादपः । विलूनो येन स सदा, जिनो जीयाज्जगत्पतिः समस्त्यस्तसुखो मोहमूलो भवविषद्रुमः । विलीनातिचिरालीनवासनाजललालितः ॥ 2 ॥ आधयो विविधावस्था, व्याधयश्चाधमाधमाः । जन्ममृत्युजराश्चास्य, स्वं स्वरूपं जिनैर्मतम् दुर्भगत्वदरिद्रत्वविरूपत्वपुरस्सराः । विडम्बनाः फलं प्राहुविडम्बितजगज्जनाः चतस्रो गतयः शाखा, नानादुःखफलाकुलाः । तासु यदुःखमाख्यातं, तदिदानीं निरूप्यते पञ्चेन्द्रियवधासक्ता, maaNsaashnkRtaadraaH| . जायन्ते नरके जीवा, बारम्भपरिग्रहाः . कुम्भीपाकेन पच्यन्ते, पिष्टवन्नष्टचेतनाः । / तत्र मुञादि (तृणादि) वच्चैते, हन्यन्ते लगुडैर्दृढैः ॥ 7 ॥ वज्रजोषु पीड्यन्ते, निपीड्यन्ते तिलेशुवत् । भृष्टा भूमीषु भृज्ज्यन्ते, निस्त्राणाश्चणकादिवत् दारुवदारुणाकारैश्छिद्यन्ते च परश्वधैः । भिद्यन्ते प्रासकुन्ताद्यैराखेटकमृगादिवत् ॥ 9 ॥ तप्तं त्रपुं च पाय्यन्ते, आच्छोट्यन्ते शिलातले । आकीर्णां कण्टकैस्तीक्ष्णैरारोप्यन्ते च शाल्मलीम् ॥ 10 ॥ काककङ्कशृगालाद्यैर्भक्ष्यन्तेऽत्यन्तनिर्दयैः । कार्यन्ते तरणं रीणा, वैतरण्या:सुराधमैः ॥ 11 ॥ ॥ 8 ॥ से Page #79 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // . // 16 // // 17 // यस्य जिह्वाशतं वक्त्रे, यो जीवेच्छरदां शतम् । सोऽपि वक्तुं क्षमो न स्यादशर्म नरकेषु यत् कूटमानतुलावन्तो, मिथ्याभाषणतत्पराः । मायाविनो जना यान्ति, तैरश्चं जन्म निश्चितम् यादृशं नरके दु:खं, तिर्यक्ष्वपि च तादृशम् । यतो वाहनदोहाद्या, व्यापदोऽत्र सुदुस्तराः क्षुत्तृष्णाबाधिता दीनाः, पारवश्यमुपागताः । वहन्ति पशवो भारं, पृष्ठकण्ठसमर्पितम् केचनादाहंदोषेण, दाहदोषेण केचन । / केचिदङ्कुशघातेन, कशाघातेन केचन केचिद्वधेन बन्धेन, निरोधेन च केचन । कर्णपुच्छच्छविच्छेदनाशावेधादिभिस्तथा अपारदुःखसंसारमध्यमग्ना दिवानिशम् । साक्षादेवेह दृश्यन्ते, तिर्यञ्चो वञ्चिताःशुभैः सामान्य्दान्दातार्स्तुच्छ्कोपादिकिल्बिस्साः। लभन्ते मानुषं जन्म, जन्मिनो मध्यमैर्गुणैः रौद्रदारिद्रयतस्तत्र, मृतभावातिशायिनः । केचित्कथञ्चिज्जीवन्ति, मानवा मानवर्जिताः केचिनिष्ठुरकुष्ठेन, सुष्ठ कष्टां दशां गताः । अन्ये ज्वरातिसारादिरोगोरगविषातुराः परकर्मकराः केचिन्मलिनाननलोचनाः । / दृश्यन्ते क्लेशजलधौ, मग्ना नग्ना अनादृताः । अन्ये स्कन्धसमारूढप्रौढभारा दृढापदः । / जीवन्त्यतिजघन्येन, कर्मणा कर्मणोज्झिताः ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 100 Page #80 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // ज्वलज्ज्वलनसम्पर्ककर्कशैविरहानलैः । केचित्तापितसर्वाङ्गा, ग्लायन्ति गलितोद्यमाः अकामनिर्जरादिभ्यः, केचन स्युः सुरा अपि । तत्रापि न सुखख्यातिः, काचिदस्ति सतां मता वितुद्यमानहृदया, ईर्ष्याशल्यैर्दुरुद्धरैः । विषादवह्नावह्नाय, निपतन्त्यत्र केचन कण्ठलोठितवादित्रा, हठतोऽकुण्ठतापराः । रङ्गस्थानेऽवतार्यन्ते, दीर्यमाणाङ्गिका इव स्तम्बरमतुरङ्गादिवाहनाकारधारिणः । दयाबाह्यं च वाह्यन्ते, केऽपि सृण्यादिघट्टनैः चण्डालाकृतयः केचिच्चण्डदण्डैनिपीडिताः । . स्वप्नेऽप्यलब्धसंचाराः, पुरन्दरसभादिषु स्वर्गाच्च्युर्ति विलीनं च, गर्भजम्बाललोलनम् । पश्यन्तो यत्र भिद्यन्ते, तद्वतनवः सुराः । यथेह लवणाम्भोभिः, पूरितो लवणोदधिः । शारीरमानसैर्दुःखैरसङ्ख्येयैस्तथा भवः किञ्चित्स्वप्नाप्तधनवन्न तथ्यमिह किंचन । असारं राज्यवाज्यादि, तुषर्कण्डनवत्तथा .. तडिदाडम्बराकार, सर्वमत्यन्तमस्थिरम् । .. मनोविनोदफलदं, बालधूलीगृहादिवत् यश्च कश्चन कस्यापि, जायते सुखविभ्रमः । मधुदिग्धासिधाराग्रग्रासवन्नैष सुन्दरः अत एव विरज्यन्ते, नीरजोज्ज्वलमानसाः । रोगादिव भुजङ्गाद्वा, संसारावासतोऽमुतः ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #81 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 40 // // 41 // यतन्ते च सदानन्दसुधानीरधयेऽधिकम् । .. परमब्रह्मसंज्ञाय, पदाय विगतापदे स्मरज्वरज्वरा मुख्या, दोषा भवभुवोऽत्र ये । सर्वथा ते न सन्त्येव, यत्र तत् परमं पदम् सर्व्वकल्याणसंयोगः, सर्वमङ्गलसंगमः । सर्वोपादेयसीमा च, यतस्तन्मृग्यते बुधैः यथाऽमृतरसास्वादी, नान्यत्र रमते जनः । तथा मुक्तिसुखाभिज्ञो, रज्यते न सुखान्तरे तीर्णप्रायभवाम्भोधि--तसम्मोहकश्मलः । कश्चिदेव महाभागो, भवेत्सिद्धिसुखोन्मुखः चौराकुलपथप्राप्तो, यादृशो दुर्गसंग्रहः । गम्भीरसलिलेऽम्भोधौ, द्वीपाप्तिरथवा यथा 'महाशैलगुहायां वा, ज्वलद्रश्मिर्मणिर्यथा । विवेको निर्मलस्तद्वत्पुण्यभाजां विजृम्भते क्रियाभिर्ज्ञानमूलाभिर्मोक्षोऽक्षेपेण सिध्यति । . ताः पुनर्देवतापूजागुरुसेवादयो मताः विशुद्धकेवलालोकविलोकितजगत्त्रयः । प्रातिहार्य्यमहापूजाजनितासमविस्मयः समस्तजगतामेकं, मौलिमाणिक्यमुज्ज्वलम् । अर्हन्नेव सतां देवो, देवतागुणभूषितः गुरुर्गृहीतशास्त्रार्थः, परां नि:सङ्गतां गतः । मार्तण्डमण्डलसमो, भव्याम्भोजविकाशने गुणानां पालनं चैव, तथा वृद्धिश्च जायते । यस्मात्सदैव स गुरुभवकान्तारतायकः 2 ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // Page #82 -------------------------------------------------------------------------- ________________ // 48 // // 49 // स पुनर्जायते तावदाचारात्सज्जनश्रुतेः । आत्मबोधविशेषाच्च, पुण्याच्चेत्याह सर्ववित् अक्षुद्रता दया दाक्ष्यं, क्षमा चाक्षविनिग्रहः । न्यायानुवृत्तिरनघा, यत्नश्च श्रुतशीलयोः समानधर्मवात्सल्यं, यतिधर्मादरः परः । इत्यादिः कुशलारम्भो, मुक्तिमार्गतया मतः मोक्षोपदेशपञ्चाशदेषा भाव्या मुमुक्षुभि । स्यान्मुनीन्द्रमुनीशेष्टं, येन मुक्तौ स्थिरं मनः ॥ 50 ॥ ॥ 51 // // 1 // श्रीमद्राजशेखराचार्यकृता ॥daansstttriNshikaa // दातुर्वारिधरस्य मूर्द्धनि तडिद्गाङ्गेयशृङ्गारणा, . वृक्षेभ्यः फलपुष्पदायिनि मधौ मत्तालिबन्दिश्रुतिः । भीतत्रातरि वृत्तिदातरि गिरौ पुजा झरैश्चामरैः, सत्कारोऽयमचेतनेष्वपि विधेः किं दातृषु ज्ञातृषु ? पित्रोर्वत्सलता गुरोर्वतभृतः शिक्षाप्रसादः प्रभोः, सद्वृत्तं सुतकल्पभृत्यसुहृदां तत्तत्क्रियाभिग्रहाः । छन्दोज्योतिषतर्कलक्षणकथौचित्यं चिरं धार्यते, सर्वं सत्पुरुषैः क्षणादपि पराग् दत्तं तु नेत्यद्भुतम् आरोहन्ति सुखासनान्यपटवो नागान् hayA~stajjuSastAmbUlAdhupabhuJjate नटविटाः खादन्ति हस्त्यादयः । प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः, स स्तुत्यो भुवने प्रयच्छति कृती लोकाय यः कामितम् स्फाति बन्धुसरांसि यान्तुः परितः कीर्तिश्रवन्त्यः स्फुरन् तूच्चैर्माद्यतु दीनदुर्दरकुलं विद्वन्मयूरैः सह । 73 ॥ 2 ॥ ॥ 3 // Page #83 -------------------------------------------------------------------------- ________________ म्लायन्त्याशु जवासकाः खलजनाः स्वर्णाम्बुदानोद्यते, सत्पाथोमुचि विस्मयोऽयमिह मे मालिन्यगर्जी न यत् ॥ 4 ॥ तुङ्गाः सत्कुलविन्ध्यजाः सुगतयः सद्भावनावल्लकी सक्ताः श्रीसहचारिणो बहुविधग्रन्थार्थभोज्योर्जिताः । गुर्वाधोरणशिक्षिताः शमगुडामिथ्यात्वदौःस्थ्ये कले:, प्राकारौ दलयन्त्युपासकगजाश्चित्रं मंदान्धा न यत् ॥ 5 ॥ . एकेनापि खरादयो भुजभृता रामेण निष्कन्दिता, एकेनापि हनूमता विदलिता नक्तंचराणां चमूः । एकेनापि धनञ्जयेन पृतना दौर्योधनी चूर्णिता, दात्रा तत्त्वविदा कलिर्बलवतैकेनापि निर्जीयते ॥ 6 ॥ किं वज्राकर एव दन्तनिवहो ? jihya'sya किं देवता?, दृक्किं कल्पलता? स्मितं किमु सुधा? किं कल्पवृक्षः करः? / किं चिन्तामणयो नखाः ? किमु मुखं चन्द्रः? स्वरः शान्तिकं ?, दृष्टेष्वर्थिजनस्य येष्विति मतिर्नन्दन्तु ते दानिनः दत्ता भूर्बलिना धनं रविभुवा दैलेपिणा धर्मिणा, राज्यं लक्ष्मणबान्धवेन करणं जीमूतकेतोस्तुका । एवं विक्रमसातवाहनमुखैर्दातार एते ततो, मन्ये दानमपि प्रदातृ यदमी तद्दत्तकीर्त्या स्थिराः रुद्रोऽदि जलधि हरिदिविषदो दूरं विहाय:श्रिताः, भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिता । लीना पद्महदे सरोजनिलया मन्येऽर्थिसार्थाद् ह्रिया, दीनोद्धारपराः कलाविह खले सत्पुरुषाः केवलम् ॥ 9 ॥ प्राय: सत्यपि वैभवे सुरजनः स्वार्थी न दत्ते धनं, . तीर्थान्नोद्धरति क्वचिन्न हरति व्याधीन् न हन्त्यापदम् । ॥ 7 ॥ ॥ 8 // Page #84 -------------------------------------------------------------------------- ________________ अस्त्वात्मभरिभिर्जनैर्युगलिभिर्धन्यास्तु केचिन्नराः, सर्वाङ्गीणपरोपकारयशसा ये द्योतयन्ते जगत् ॥ 10 ॥ दाता ध्यायति विष्टपं कियदिदं ? तत्रापि भागास्त्रयस्तत्राल्पा वसुधाऽम्बुधिर्यदवधिस्तत्रापि खण्डान्यहो । तत्रैकत्र वसामि तद्गिरिसरित्कान्ताररुद्धं ततः, का शक्तिः ? किमुपाददे ? किमु ददे ? यद्दातृशब्दो मयि ? ॥ 11 ॥ दत्ता सत्पुरुषाय यद्यपि मया तुष्टेन सेवाभरात्, पुत्री श्रीविनयं नयं सुवचनं दानं विवेकं विना । काऽस्या: श्रीविनयादयश्च धिषणासाध्याः कुतः सा विना, ब्राह्मीं ? तेन सखीयमस्त्विति युते ते तत्र धर्मो व्यधात् ॥ 12 ॥ प्राग्दारिद्रयलिपिं भनक्ति लिखितां दैवेन भालेथिनां, प्रत्यक्षानिव दर्शयत्यतिगतान् प्राच्यांनुदारान् कवीन् । धत्ते दुष्टयुगेऽपि शिष्टयुगतां लक्ष्मी प्रकृत्याचलामाचन्द्रं स्थिरतां नयत्ययमहो दानेन सिद्धः कृती ॥ 13 ॥ आदौ पात्ररतिस्ततः कृशदया निर्लोभता निर्मला, धर्मश्रीरथ कीर्तिरिन्दुकुमुदाह्न्ग्कार्स्र्व्ण्क्स्सा। स्व्भोग्र्द्धिर्थान्घा नृपरमा चारित्रलक्ष्मीरथाकृष्टामुक्तिरुपैत्यहो वितरणं स्त्रीवश्यसिद्धौषधम् ॥ 14 ॥ यो बभ्राम ससंभ्रमप्रणतभूपालेन्द्रपृष्ठस्थले, विश्वं वात्सरिकप्रदत्तिसुधिया प्रोज्जीवयामास यः । यः साध्वाद्यनबद्यसंघशिरसि क्रीडोचितः सोऽर्हतः, पाणिः स्याद्यदनुग्रहाद् गृहिकराधस्तां स्तुमो दातृताम् औदार्य कनकासनं सुवसनान्यक्रौर्यलज्जर्जुताः, श्रद्धाचन्दनलेपनं सुविनयन्यायौ मणीकुण्डले । . 75 Page #85 -------------------------------------------------------------------------- ________________ - // 17 // . मुक्तावल्लरिचिती वितरणं कोटीरमेवं श्रियं, .. देवीं गेहगतां कृती महति यस्तस्य स्थिरा सा रसात् ॥ 16 ॥ लक्ष्मीर्मे सुकृतेन यद्यपि गृहे न्यस्ता तथाऽप्येतया, नानास्थाननिवासशीलमनवं दुर्मोचमित्यायधीः । सत्रार्हद्गृहबिम्बपुस्तकवसत्युद्यापनाद्यैरिदं, तस्याः पुष्यति वश्यबीजमपरं भावानुवृत्तेन हि सङ्घाम्मोधिविवर्द्धनः शुभकरः सद्वंशपूर्वाचलो द्भिनःसज्जनकैरवप्रमदनः सौम्यस्तमःस्तोमहा । सम्प्रीतार्थिचकोरकः सुतसुहन्नक्षत्रतारागृहो, . दातेन्दुर्न पुनः क्षयी न च जडो नान्तः कुरङ्गोऽद्भुतम् ॥ 18 ॥ आर्दो दानजलैः करो निखिलमप्यङ्गं सुधासिन्धुगं, वाक् सारस्वतदुग्धवाद्धिविविधप्रोल्लेखकल्लोलभाग् । धी: कारुण्यसुधासरः सुखलहर्यालिङ्गनव्याप्ता, ' सन्नेवं शिशिरस्ततो हृदि कृतो लोकस्य तापच्छिदे __ ॥ 19 ॥ मूकः पूज्यसदस्युदारवचनो जल्पेषु दुर्वादिनां, पूज्यानां क्रुधि भीलुकः परचमूदृष्टौ प्रकृष्टायुधः । द्यूतादिव्यसनक्षणेषु कृपणः पात्रेषु दानेश्वरः, पश्चाद्भोजनकर्मणि प्रथमक: कार्ये सतां कोऽपि ना (पुमान्)॥ 20 ॥ दानाद्दिक्पति भारतीहरिहरिप्रेष्ठा ग्रहग्रामपू:, पातालोदकगोत्रदैवतमुनिक्ष्मापाललोकप्रिये । पुण्याढ्ये स्वपरप्रभुत्त्वकरणोद्युक्ते प्रवेशः क्व मे, ध्यात्वेदं तदसूयकस्य सदने दारिद्रयमालीयते ॥ 21 ॥ विद्वद्भयोऽजनि वाग्वशा परभवे विद्याविचारो घनः, . सारासारविनिश्चयोऽथ करुणा धर्मस्ततः श्रीरियम् । . Page #86 -------------------------------------------------------------------------- ________________ // 22 // // 23 // // 24 // इत्यादृत्य कृतज्ञतां सुमतिभिर्दानेश्वरैरन्वहं, युक्तं यद्विदुषामुपासनकृते श्री:कर्मकारीकृता विश्वाश्वासकरो घनोऽपि तडिता गोधां मुधा बाधते, दत्तेऽर्कः कुमुदाय न श्रियमहो पद्माय नेन्दुर्द्विषे । क्षुद्राङ्गाय जनाय नो वितरति प्रायः फलं पादपो, दाता सत्पुरुषः परं परहिते बद्धप्रयत्नः समम् तर्कव्याकरणादिशास्त्रनिवहस्याचार्यवृन्दारकैधर्मार्थं धनिभिर्विशालमतिभिर्भोज्यादिसद्वस्तुनः । तल्लाभेन तदंर्थिभिः प्रमुदितैः सम्यक् तदीयस्तुतेस्तन्निन्दोत्थितपातकस्य तु खलैः सत्रं कृतं स्पर्द्धया अर्हच्चक्रभृतां सुरेन्द्रनिधयः षट्खण्डराज्यं वशे, सौरीणामपि तत्तदर्थनिचयाः कर्णस्य सौरो वरः । जीमूतस्य कराग्रगः सुरतरुर्देवो विशालापते र्दानं तैःसुकरं कलौ कृशधनान् सर्वस्वदातॄन् स्तुमः युद्धाहारकरप्रपीडनजपन्यासाक्षरस्थापना स्थैर्यारोपकरोऽसि दैवतशतावासः सुपर्वाऽपभीः । तद् धर्मार्थिगलाईने परवधूस्पर्शे परार्थग्रहे, घाते च प्रगुणो जिनार्चनदयादानेषु पाणे ! स्फुर पीठं सत्पुरुषस्य दक्षिणकरः प्राचीनपुण्योदयो, मन्त्री तत्र महाश्रियं हिमवतः पद्मादवातीतरत् । न्यासैनमयैर्विशेषसफलीकारं च तत्र व्यधाद्, जातं कामिकतीर्थमित्यत इतस्तद्यात्रिकै: सेव्यते अङ्ग्री तीर्थपथाग्रगौ सुकृतिनौ दारिद्र्यसर्वंकषौ, पाणी धन्यतमौ जगत्प्रियवचाः कण्ठो भुजौ धूधुरौ । ॥ 25 ॥ ॥ 26 // // 27 // Page #87 -------------------------------------------------------------------------- ________________ ईदृग्भाग्यभराभिरामलिपिभृद्भालं तदेषां कमात्, पूजा माङ्गलिकेऽर्हतो दृशि जनैः सङ्केशितुस्तन्यते ॥ 28 ॥ आदौ पाणिसरोरुहेषु गुणिनां पश्चात्तु देवालये, नाभेयप्रभुनेमिशैलशिरसोर्मेरौ तथेन्द्रासने । मौलित्वेन जिनोत्तमाङ्गशिखरे छत्रत्रयत्वेन च, न्यस्ताऽथामलसारके सुकृतिना लक्ष्मी जायां ततः ॥ 29 ॥ नास्तिक्याभिधदुर्गभूमिबलिना मिथ्यात्वकोशेशिना, कार्पण्यादिभटोद्भटेन कलिना निर्लोठ्यमानं कृशम् । धर्मं स्वामिनमुन्नत नयति यो दानादिशस्त्रः स्फुरन्, सङ्घानीकयुतो जयी स उचितं सङ्घाधिपः पूज्यते ॥ 30 ॥ जीवो जीवनबन्दिमोक्षणतप:सत्योक्तिशीलक्षमावैरोच्छेदनदानसत्त्वधिषणापूज्यत्वविख्यातिभिः । संघेशो जिनधर्मतेजन भवत्सम्भावनार्हत्पदस्फूजिष्यत्सुकृतप्रभावविभवानत्र व्यनक्त्यंशतः ॥ 31 ॥ कर्पूरागुरुकुङ्कुमद्रुतिसुमश्रीखण्डगन्धोर्मिभिप्रेयस्तोत्रचरित्ररासललितैर्वाधारवैर्दन्तिभिः । अर्हबिम्बगृहातपत्रचमरस्नात्राहणानाटकै . स्तीर्थेस्वर्गमिहैव विन्दति वुधोऽमुत्रापि सोऽप्याप्स्यते - ॥ 32 ॥ स्वर्गङ्गा नवकुण्डमानसजलं दिव्यं च तच्चन्दनं, पुष्पं हेम च मौक्तिकं च वसनं रम्भादिसङ्गीतकम् । सङ्कल्पेन समानय प्रभुजनोपास्त्यै मृदुआय मा, पापं चञ्चलताफलं चिनु मनः सद्ध्यानमेवं सताम् ॥ 33 ॥ सेवां मोहवशाद् व्यलम्बयमहं कार्याण्यभङ्गं प्रभोभृत्यः किंकरकः कराङ्गुलिदलच्छेदी सहागांसि मे। Page #88 -------------------------------------------------------------------------- ________________ अप्राप्ते त्वयि दैन्यमित्यतनुम त्रायस्व सुश्रावकाः, किं विज्ञीप्सव इत्यमी जिनपति प्रत्यास्यकोशं व्यधुः ॥ 34 ॥ श्रीमद्धर्षपुरीयगच्छतिलकश्रीसूरिवंशेगुरुविद्वत्पर्षदि राजशेखर इति प्रख्यातिमायाति यः । तेनेदं नवदेशनार्थिहृदयानन्दाय सारं मितं, प्रोक्तं सङ्घमहोत्सवप्रकरणं सुश्रावकश्रीकरम् ॥ 35 ॥ लक्ष्मीः सत्पात्रलाभादभृत सुभगतां मर्त्यजन्मद्रुमोऽयं, साफल्यं प्राप दृष्टः सुगुरुमुखजुषामाशिषां सत्यभावः । मज्जन् कार्पण्यपङ्के सुचिरमतिजस्त्रुद्धृतो दानधर्मस्तन्वद्भिस्तीर्थयात्रामहमिह विहितः को न लब्धप्रतिष्ठः ? ॥ 36 / / ॥ धर्मोपदेशः ॥ OM मित्यक्षरमक्षरद्युतिधरं त्रैलोक्यगर्भ परं . ब्रह्माकारमखण्डबिन्दुममलं नव्यार्द्धचन्द्रोर्ध्वगम् । मौलौ यद्दधदर्कबिम्बरुचिरं, ज्योतिस्तमस्तोमभित् पञ्चानां परमेष्ठिनामपि पदं, ध्यायामि. हृत्पङ्कजे OM शश्वज्जगतो हिताग्य परमानन्दाय चिन्मूर्तये, शान्तायामिततेजसे भगवते सर्वोत्तमश्रीमते । कारुण्यामृतसिन्धुवृद्धिविधवे विज्ञानसद्वेधसे, देवेन्द्रव्रजवन्दिताय विभवे, पार्थाय नित्यं नमः नत्वा सर्वसतो जनांस्त्रिजगतीलोकोपकारे रतान्, विज्ञप्ति विदधामि चारुमनसा तेषां पुरस्तादिमाम् । काव्यं मे प्रथयन्तु शुद्धमतयो ! धर्मोपदेशाभिधं, सूते रत्नमिहाकरस्तु भुवने तन्वन्ति तज्ज्ञा जनाः ॥ 2 ॥ ॥ 3 ॥ Page #89 -------------------------------------------------------------------------- ________________ नरत्वं संप्राप्य स्मर हृदि सुदेवं भज गुरुं, . तथा सम्यग धर्मं कुरु भवसहस्त्रेऽप्यसलभम् । .. परीक्ष्यैतद्रत्नत्रयमिह महाह~ शुचिधिया, ' तपोऽहिंसाशीलश्रुतकथितभावैर्वरगुणैः ॥ 4 ॥ न सकलेष्वपि योनिषु संसृतौ, चतुरशीतिकलक्षमितेष्वपि । मनुजयोनिमपास्य भवत्यहो जिनवरोदितधर्मसमर्थता ॥ 5 ॥ मरुद्दन्ती दन्तिष्वमरतरुरुच्चस्तरुकुले, गवां वर्गे स्वर्गौघुमणिरिह मुख्यो द्युतिमताम् । सुरेष्विन्द्रः श्रीमत्यमरसरिदब्धेर्युवतिषु . प्रशस्तोऽसौ तद्वद् भवततिषु चोक्तो नरभवः ॥ 6 ॥ संसाराब्धावपारे मदमकरकुले दुःकषायाद्रिकूटे, मोहावर्तातिभीमे वृजिनगुरुभरान्मज्जतां प्राणभाजाम् । पुण्याल्लभ्यं कदाचिज्जनिमरणजराक्लेशवीच्यर्दिताना-, मार्ये देशेऽन्ववाये कथमपि भवति द्वीपतुल्यं नृजन्म ॥ 7 ॥ धर्मं शुद्धं कृपाढ्यं विनयपरिचिति, क्षान्तिमक्षौधदान्ति, संतोषं साधुसङ्गं व्यसनविमुखतां सत्त्वमर्हत्सु भक्तिम् । निन्दात्यागं विरागं सकलभवसुखात् चात्मतत्त्वावबोधं श्रीमज्जैनोपदेशं प्रकुरुत इति यः सोऽक्षयं सौख्यमेति ॥ 8 ॥ अखण्डमैश्वर्यमनल्पमायुर्वपुश्च नीरुक् पटुता सुलक्ष्मीः । कुटुम्बसंपत् सुकुलप्रसूति: कृपालतायाः कुसुमान्यमूनि ॥ 9 ॥ अर्काऽस्तान्न यथेह वासररुचिः क्ष्वेडादनाज्जीवितं, नैवाच्छं नवनीतमम्बुमथनात् बीजोद्गमश्चोषरात् ! ज्वालाजालसमन्विताऽनलकणव्यूहाद्यथा नाम्बुजं, धर्मात् प्राणिवधोद्भवादपि तथा श्रेयो न संभाव्यते ॥ 10 ॥ to Page #90 -------------------------------------------------------------------------- ________________ आत्मानं त्वं हंस्यघो स्वेष्टसिद्धौ भावी घातः कर्मणोऽतस्तदैव । उसं बीजं येन पुंसा हि यादृग् नूनं लूनं तेन कालेन तादृग् ॥ 11 ॥ आत्मा संसृतिजातियोनिषु गतः स्वजातिधर्मश्रितः, सर्वोऽप्येव जिजीविषुर्भवति वै नो मर्तुकामः क्वचित् । अत्राऽर्हन् प्रतिभूर्यदा न मनुषे पृच्छ स्वमेव त्वकं, हस्तस्थस्य हि कङ्कणस्य वद किं यद्दर्पणालोकनम् ॥ 12 ॥ आप्तैर्जुष्टं दयाख्यं भविजनहृदयो। सदुप्तं हि बीजं, सम्यक्त्वाम्भःप्रसेकात् तत इह समभूत् पत्रितोयः सुसेव्यः । धर्मो गीर्वाणवृक्षत्रिभुवनजनताभीप्सितार्थप्रदाता, शाखा यस्याभिदीर्घा वितरणसुतप:शीलभावाभिधानाः ॥ 13 ॥ इह जगज्जनतावशकारकं शृणु सखे ! कथयामि तवौषधम् । विनयमेकमनल्पगुणं भजे: सकलदोषदवानलसन्निभम् ॥ 14 ॥ इष्टार्थान् विनयस्तनोति हि यथा-योग्यं सदार्थाथिषु, प्रीतिस्फीतिकरः सदोन्नतिधरः कामार्थिनां कामदः । त्रैवर्यं फलवत्करोति नृभवे धर्मार्थिनां धर्मदः सत्स्थानेषु नियोजितः पुनरसौ मोक्षार्थिनां मोक्षदः ॥ 15 ॥ ईद्रुइच्छेदपशुर्मदकुलकरटित्रासने पञ्चवक्त्रो, दुर्ध्यानध्वान्तसूर्यः कलहकलुषताशैलसंघातवज्रम् । अन्तः संशुद्धिहेतुः प्रबलतरकषायाभ्रवृन्दाशुगाभः, / सेव्यः सद्भिः सदाऽसौ विनय इति गुणग्रामसंपन्निधानम् ॥ 16 ॥ ईप्सुर्मोक्षमनल्पसौख्यसदनं यः स्यात् स चारित्रभाक्, चारित्रं न भवेदृतेऽत्र विमलं सद्दर्शनादेव हि । सद्दष्टेर्वरकारणं च गदितं सज्ज्ञानमाप्तैर्जनै स्तल्लभ्यं सुगुरोर्गुरुविनयतस्तदायक: स्यात् खलु ॥ 17 ॥ 81 Page #91 -------------------------------------------------------------------------- ________________ उक्ता क्षमा सकलसंयमसारभूता धैर्यं विधाय विहितापि जिनाधिराजैः तां धत्त सत्यमनसा बहुभिः किमन्यैः कष्टप्रदैस्तनुतनुत्वकरैस्तपोभिः?18 उदारार्हच्छैलात् सुकृतजलवाहैः समवहत् महासिन्धुः क्षान्तिर्मलमपहरन्ती मलवताम् । तया तावच्छान्तिं नय किन कषायानलवलं तपोऽरण्यं पुण्यं फलति शिवसौख्यं तव तदा उत्तीर्णा गुरुकर्मभारकलिता अप्याशु जन्मोदधि शान्तिं नावमुपेत्य सद्गुणवती कैवल्यमोक्षाध्वगाम् । संप्रत्येव तरन्ति चात्र बहवश्वाग्रे तरिष्यन्त्यथो, सन्तस्तेन मुमुक्षवश्च मुनयस्तामाश्रयन्ते दृढम् ॥ 20 ॥ उर्ध्वं मेरोः शिरसि न यथा पङ्गुरारोढुमीशो, जेतुं वादे सुरपतिगुरुं नैडमुको यथाऽलम् । धर्तुं पूर्वागमकमखिलं नाल्पमेधा यथैव, प्राप्तुं मोक्षं मुनिरपि तथैवाऽक्षमो न क्षमः स्यात् ॥ 21 ॥ ऋजुः क्षान्त्या युक्तो भवति मृदुरप्यत्र पुरुषः, स निर्लोभोऽपि स्यात्तपसि निरतः संयमधनः । सदा बूते सत्यं तत इह गुणाढ्यः शुचिरपि, प्रगृह्याऽऽकिञ्चन्यव्रतमपि सुशीलो व्रजति शम् ॥ 22 ॥ ऋषिवरा न हृषीकगणं निजं विषयवर्गकुमार्गविहारिणम् . विदधते किल तत्र स संचरन्, विविधदुःखगणं तनुतेऽङ्गिनाम् ॥ 23 ॥ ऋवर्णोऽयं यादृग् भवति किल वक्राकृतिधर, स्तथैवैतानक्षानतिकुटिलभावान् विगणय । 82 ॥ यथव, Page #92 -------------------------------------------------------------------------- ________________ क्षिपन्त्येते जीवं विषयविषमारण्यकुपथे न वाऽश्वाः स्वारोहे धृतदृढकुशिक्षाहितयुजः ॥ 24 ॥ ऋतवर्गलसाक्षराणि वक्त्रात् दशनस्थानबलेन संचरन्ति । .. प्रबलेन तथा मनोबलेन प्रचलन्ति विषयेषु चेन्द्रियाणि ॥ 25 ॥ एते ते विरसाः प्रतुच्छचटुलाः कौटिल्यमन्तः श्रिताश्वेतोलिप्तिमलावहाः भयङ्कराः पोद्यत्प्रबन्धान्विताः । नार्दा विश्वसितुं कदापि विषयाः सज्ज्ञानभाजां नृणां, जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्ज्वालवत् ॥ 26 ॥ एणो दुःखी श्रवणविषयाद्रूपलोभात् पतङ्गो, मीनो जिह्वारसवशगतो गन्धलुब्धो द्विरेफः । स्पर्शाऽऽकृष्टः शिरसि च गजोऽपष्टकष्टप्रवेत्ता, हीत्येकस्मात् करणपिशुनात् जन्तुरातः समैः किम् ? ॥ 27 ॥ एता एणीदृशोऽस्मिन् विषयभटगणे प्रौढसेनाधिपत्यं, बिभ्रत्योऽनेकचेष्टा मदननरपते(रिलब्धप्रसादाः । हावैर्भावैविलासैस्तव करणनरान् संविधास्यन्ति दासान्, तस्मात्तान् शीलशाले प्रकटजडधियो रक्ष नूनं वराकान् ॥ 28 ॥ एतां स्फूर्तिमिति सर्वकरणग्रामाभिरामां मुहू, रामां सुन्दरवाटिकामिव सदा संप्राप्य चेत:कपिः । सद्वक्षोजफलां सुकोकिलरवां पाण्यंहिसत्पल्लवां, भ्राजत्कायलतां सुपर्णकुसुमालङ्कारवस्त्रावृताम् ॥ 29 ॥ एकं तावदुपायमक्षकुटिलारातिप्रदान्तौ शृणु, त्वं तत्प्रेरकमीश्वरं बलकरं पूर्वं मनोनामकम् । विज्ञानेन महौजसा छलंवता गाढं समाकामये:, पश्चाद् भग्नबलस्त्वदीयचरणे स्थाताऽक्षसङ्घः स्थिरम् ॥ 30 ॥ 83 . . . Page #93 -------------------------------------------------------------------------- ________________ ऐ ऐ न तृप्तोऽक्षगणः कदाचित् भोगैर्भवेद्रोगकरैविपाके । कण्डूयनै रक्तविकारजातैः संसेव्यमानैरिव पामनोऽङ्गी ॥ 31 ॥ ऐश्वर्यमाश्चर्यकरं ब्रवीमि जम्बुमुनीन्द्रस्य सदा महर्द्धः । येनाऽक्षधाटी स्वपुरप्रदेशात् शीलौजसा निर्विषयीकृताऽभूत् ॥ 32 ॥ ओघैः शीलमयैः कृपावरसरिद्योगादगाधो हि यः, . . क्षान्तिर्यस्य सुपालिरुज्ज्वलजलं ज्ञानं गुणा जन्तवः । यस्मिन् भाति विवेकवारिजकुलं सद्भाववीच्यन्वितं, तं सत्यद्रुमवेष्टितं भज सदा संतोषनीराश्रयम् ॥ 33 ॥ औचित्यं नगरं गृहं ह्युपशमः सद्भावना योषिता, पुत्राश्चारुतपांस्यमात्य उदितः सत्याह्व आनन्दकृत् । प्रौढा संयमवाहिनी परिकरो यस्यास्ति चैतादृशः, संतोषस्य नराधिपस्य वसतौ वासं कुरु 'श्रेयसे ॥ 34 ॥ अङ्गी मिथ्यान्धकारावृतविमलतरज्ञेयभावप्रकाशो, हेयोपादेयवस्तुप्रकटनसुपटुः स्यान्न तावच्च शीघ्रम् । तावत् तृष्णाहिमान्याऽर्दितसकलमति: कम्पवान् रारटीति, श्रीमान् संतोषसूर्यः स्फुरति हि हृदयन्द्रयद्रिमौ(मो)लौ न यावत् ॥ 35 ॥ असत्यतः पातकमत्र नाऽन्यत् क्षान्तेः परं नैव तपोऽपि किंचित् । परोपकारान्न च पुण्यमन्यत् संतोषतः सौख्यमिहास्ति नान्यत् ॥ 36 ॥ कदाचित् पीयूषं यदि भुजगवक्त्रात् प्रभवति, प्रतीचीदिग्गर्भादुदयति कदाचित् दिनमणिः । रजःपुञ्जोत्पीलात् द्रवति यदि तैलं क्वचिदपि, प्रसङ्गानासाधोस्तदपि च गुणाप्तिः सुघटते ॥ 37 ॥ कारुण्यं तनुते नयं च मनुते धत्ते प्रियत्वं सतां, धर्माधर्मपरीक्षणं प्रकुरुते भिन्ते तमोऽन्तर्गतम् । 84 Page #94 -------------------------------------------------------------------------- ________________ // 38 // सूते कीर्तिमखण्डितां च रमते संतोषपोषे सदा, दुःखं संहरते सुखं च लभते साधोर्जनः संगमात् खनति व्यसनद्रुमस्य मूलं, हरति भ्रान्तिमशान्तिमुच्छिनत्ति । मुनिसंगतिरारुणद्ध्यशर्माखनिरुद्यद्गुणसन्ततेरिहाऽसौ ॥ 39 ॥ गच्छत्यन्यं गमयति पुनर्मार्गमहत्प्रणीतं, संसाराब्धिं तरति तरसा तारयत्यन्यलोकम् । धर्मं जानात्यभयदमलं ज्ञापयत्यात्मबुद्ध्या, गु(प्ति)प्तिक्षान्तिव्रतनियमनिधिः सेवनीयः स साधुः ॥ 40 ॥ घट्येका यदि साधुसंगतिमतिः स्यात्सा नृजन्माखिलं, पुण्यं चात्र करोति पापहरणान्म्लानि प्रहृत्य स्फुटम् । लोहं कोटिपलप्रमाणमनलज्वालाऽभितप्तं क्षितौ, कोटीवेधरसच्छटेव सकलं सम्यक् सुवर्ण क्षणात् ॥ 41 ॥ न संयमाचारतपोव्रतानि न ध्यानविज्ञानजिनार्चनानि । / न धर्मकर्माणि जनस्तु सम्यक् सङ्गं हि साधोरनवाप्य वेत्ति ॥ 42 ॥ डस्यैकस्य स्थानकं च स्वरूपं भिन्नाभिन्नोच्चारणे कारणं च । शास्ता शास्ति प्रक्रियायां हि साधुः शब्दे धात्वादेशवाक्यागमेषु ॥ 43 ॥ चौर्यं द्यूतं जीवमांसादनं च, वेश्यासेवा मद्यपानं तथैव । A(क्षे) खेटाऽन्यस्त्रीप्रसङ्गौ च नूनं, कष्टान्येतान्यङ्गभाजां हि सप्त 44 ॥ चतुर ! चेतसि नाम विचारय प्रथमतो व्यसनस्य दुरोदरम् । सकलदुर्नयदुर्गतिकारणं कुरु ततो व्यसनस्य निवारणम् ॥ 45 ॥ छलान्वेषी द्यूतात् कठिनहदयः स्याद् गतदयो, विधत्ते पाप इपललरसलोभो मधुरतः । ततश्चाज्ञोऽन्यस्त्री भजति गणिकां च स्मरभरात्, धनार्थी चौर्यात्तो भवति बहुदुःखी व्यसनतः ॥ 46 ॥ 85 Page #95 -------------------------------------------------------------------------- ________________ जनाधिपः पाण्डुसुतः सबन्धुर्वनेऽचरत् द्यूतरसाद् गतश्रीः । नलः स्वकीयामबलामपास्य, प्रभुत्वहीनोऽन्यनृपं सिषेवे ॥ 47 ॥ झषस्तु मूढो मरणं प्रयाति, पलाग्रहात् कण्टकविद्धतालुः । / जीवं विनाश्यामिषमत्ति जानन्, मुहुर्मुहुर्मृत्युमुपैति चाङ्गी ॥ 48 ॥ झटित्युदरपूर्तये तरललोलया लालितः, करोति हि पलाशनं मनसि मोदमुच्चैर्वहन् । न चार्थपरिमर्शनं प्रकुरुतेऽस्य मूढो जनो, 'यमद्मि बलतोऽधुना किल मांसं पुरो घत्स्यति (जक्ष्यति) ॥ 49 ॥ झम्पायां कष्टशैलस्य पातितो हि मुहर्मुहुः । बको मांसाऽशनेनैव वेदनाभाग् भवेऽभवत् झम्पापातः प्रदत्ते सकृदिह मरणं. प्राणिनां सोऽपि सम्यक् भुक्तः क्ष्वेडस्त्वरितमसुहृत् तादृशो रज्जुपाशः । जाग्रज्ज्वालज्वलनसदने संप्रवेशोऽपि तद्वत्, मांसाहारः सकृदपि कृतः स्यान् मुहुर्मृत्युदाता न विज्ञानं ज्ञानं न. वरगुणगानं जिनपते, न च ध्यानं स्थानं नहि शुभकलानां कथमपि । प्रधानं सन्मानं भवति च न दानं मतिमतां, निदानं दुःखानामहह मधुपानं रचयतः ॥ 52 अवर्णो यथा (अवर्णोऽस्वरः) प्राक्रस्थजेनाऽस्वरेण, ज्ञभावं विकारं भजेत् शब्दशास्त्रे । अभिज्ञोऽपि ना मद्यपानेन नूनं, भवेच्चाऽनभिज्ञो छुपादेयहेये ॥ 53 ॥ टीकन्ते न कदाचिदेव जगति क्षीबाः स्वकीयं हितं, मत्ता वृष्णिसुता विवेकरहिता जघ्नुर्हठाद् यं पुरा । पाराशर्यमुनिर्ददाह स च तान् यद् द्वारिकायां स्थितान्, मुत्वा विष्णुबलौ मदव्यसनकं तस्माद् द्रुतं तत्त्यज * ॥ 54 ॥ Page #96 -------------------------------------------------------------------------- ________________ टङ्कारेण भ्रयुगेष्वासनस्य प्रेमाबद्धैर्गोलकैदृग्प्रचारैः । / पक्ष्मश्रेण्युद्दाममूर्वीभवेन प्राणान् हन्ति प्राणभाजां हि वेश्या ॥ 55 ॥ टलति धनविहिनात् पूर्वमित्रादपि द्राक् सधनमनमजातिम्लानिमन्दत्वभाजम् । भजति परमभक्त्याऽऽकृष्टचित्तं विधाय, त्यज बुध ! गणिकां तां दुष्टकष्टैकपात्रम् ॥ 56 ॥ ठगिता नन्दिषेणाद्या वेश्यया सविलासया । ऋद्धिसिद्धिसुलब्ध्याढ्याः का कथाऽन्यस्य कथ्यते ॥ 57 ॥ ठं धर्मेण धनेन ठं च तपसा मत्या च कीर्त्या च ठं, शौचेनापि तथैव ठं च सततं सत्कर्मणा ठं पुनः । आत्मानं यदि कर्तुमिच्छसि सखे ! ठं श्रेयसा ठं श्रिया, नीचाचारनिबन्धनं कुरु तदा पण्याङ्गनासेवनम् डयितुं नैव शक्नोति, prstriiprempaashke| .. प्रविष्टोऽयं मनःपक्षी विषयशृङ्खलादितः । ॥ 59 ॥ डाकिन्येव परस्त्रियेह जगति, प्रोत्पाद्यते डामरं, प्रेमा!रवलोकनैः सुविषमैः क्रूरैस्तु मन्त्रैरिव । भव्यात्मन् ! शृणु सादरस्तव मनोडिम्भस्य रक्षाकरं, यन्त्रं चारु निधेहि तावदनिशं श्रीब्रह्मचर्याभिधम् ॥ 60 ॥ ढक्का दीर्घापकीर्तेः स जगति विपुलां धादयामास वेगात्, मूले लज्जालताया ददिरधममतिः पशुघातं प्रचण्डम् । धर्मारामें दवाग्निं सुकृतजलरुहः कन्दमेवोच्चखान, प्रत्यूहव्यूहगेहं परयुवतिरतासेवनं यश्चकार । ॥ 61 ॥ णकारवर्णस्य भवेदशक्यं यथा समुच्चारणमस्तनकैः । तथैव शीलव्रतवर्जितैस्तु, नियन्त्रणं चैव सदेन्द्रियाणाम् ॥ 62 ॥ Page #97 -------------------------------------------------------------------------- ________________ नैरृताधिपतिकीचकमुञ्जाः संचितप्रकटपातकपुञ्जाः । लेभिरेऽन्ययुवतीजनसङ्गप्रोल्लसद्व्यसनतो व्यसनानि ॥ 63 ॥ त्यज परकान्ताकारागारं स्मर निजचेतसि मारविकारम् । यदि सर्वं परिहर्तुं नारं, कुरु कुरु पररमणीपरिहारम् ॥ 64 ॥ थूत्कुर्वन्ति समे जगत्त्रयजना वृत्तेऽभिधाने तथा, पुंसश्चापगुणत्वमुत्तमगुणव्राता प्रयान्ति क्षणात् । . यस्मिन्नाचरिते कुकर्मणि भजेत् म्लानि कुलं निर्मलं, प्रोद्यद् दुःखमिहापरत्र भवति प्रेम त्यजान्यस्त्रियाम् ॥ 65 ॥ . दलयति दयां दूरे दुष्टा लतामिव दन्तिनी, ग्रसति सकलं पुण्यं व्याली नृणामिव जीवितम् । सृजति कुगतेः सङ्गं दूती प्रियेव नवस्त्रिया, जहिहि मृगयां तामश्लाध्यां खनिर्विपदां हि या ॥ 66 ॥ दशरथः क्षितिभृत्सुमहारथः समकरोत् मृगयाव्यसनार्दितः । किल कुकर्म भवद्वयदूषितं (दु:खकृत्) श्रवणतापसघातनपातकम् ॥ 67 दारिद्रयं दुःकुलत्वं कुचरितमनुजैः संगतिर्दुभंगत्वं, दासत्वं दीनभावस्त्वपटुकरणता दारकस्त्रीवियोगः । देहे दौर्बल्यकौब्ज्यं मरणभयमलं सर्वदाऽप्रीतिभावों, दुष्टान्याक्षेटकद्रुर्विकिरति कुफलान्यङ्गभाजाममूनि ॥ 68 ॥ धत्ते यस्य समर्जनाय बहुशः क्लेशानुपायान् जनो, धैर्यं चेतसि संनिधाय च महत् संत्यज्य मृत्योर्भयम् । यत्नाद्रक्षति 'सङ्कटेऽतिविकटे प्राणाधिकं प्रीतितो, . हर्ता तस्य धनस्य योऽस्त्यघकरस्तस्मानरो नाऽपरः । ॥ 69 ॥ . धर्मो नश्यति तत्क्षणादिह परद्रव्यापहर्तुर्नरात्, शिष्टोऽनिष्टजनादिव प्रकुपितात् स्वीयान् गुणान् रक्षितुम् । Page #98 -------------------------------------------------------------------------- ________________ निःशेषं विमलं कुलं च भवति म्लानं ततश्चैकतश्चैकस्मादिव दूषितादहिलतापर्णात् सुपर्णोच्चयम् ॥ 70 ॥ धनाभिधः प्राण इहास्ति बाह्यः स चान्तरप्राणबलप्रदाता । तस्यापहारे बलवर्जिताः स्युः प्राणा: समेता धनवर्जितस्य ॥ 71 / / नरोऽदत्तग्राहव्यसनविषमोद्यद्विषभृतो, मुखाविष्टो दष्टो भवति विकलात्मा द्रुततरम् । ततो लोभोद्वेगप्रबलविषमूर्छाकुलमनाः, पतत्येवाधोऽधो मुहुरिव भवाब्धौ प्रवितते ॥ 72 ॥ पद्मा व्याघुट्य पश्चाद्वलति परिगता प्रेमपूर्वं स्मरन्ती, शुष्कापि द्राक् विहस्य प्रसरति जगतीमण्डपे कीर्तिवीरुत् । गाम्भीयौदार्यमुख्यप्रगुणगुणगणाराम उल्लासभावं, धत्ते धर्मोऽपि दाढ्यं हृदि भजति नरः सत्त्वमेकं स्थिरं चेत् ॥ 73 ॥ पराक्रमं सत्त्वमयं हि येषां, तेषां कुतः स्यात् परतो बिभीति: ?! कर्मद्विषः सत्त्वबलान्मुमुक्षुः क्षणानिहत्यैत्यखिलान् विभुत्वम् ॥ 74 ॥ परमसुखनिमग्नाः सज्जनाः पुण्यभाजो जगति किल कदाचित् पूर्वदुष्कर्मयोगात् । अतिविपदि विषण्णा अप्यखण्डावृत्तास्ते न जहुरहह सत्त्वं श्रीहरिश्चन्द्रमुख्याः ॥ 75 ॥ परोपकृतिभाजनं भवति सत्त्ववान् सज्जनो, न वक्ति कथमप्यसौ वचनमप्यलीकं मुखात् । दधाति परमं तपो विमलशीलधर्मं पुनर्गुणेषुसकलेष्वतो जगति सत्त्वमेवाऽधिकम् ॥ 76 ॥ फलति चारुतप:शिखरी शिवं, sklsNsRtisaukhysupusspitH| व्रतसरांस्यपि पुष्करपूर्णतां दधति सत्त्वघनाघनवर्षणात् ॥ 77 ॥ Page #99 -------------------------------------------------------------------------- ________________ बीजं धर्मांहिपस्य प्रशमनरपतेः पत्तनं वासयोग्यं, स्थानं रत्नत्रयस्योद्धतभवजलधौ यानमात्र पवित्रम् । मोक्षश्रीकेलिगेहं सुकृतकजजलं श्रेयसां सन्निदानं, विज्ञानध्यानवारांनिधिनिभमुदितं सेवनं श्रीजिनानाम् ॥ 7 ॥ बाल्यस्थं चापि वृत्तं स्मृतमिह हरते हृद्गतं बालंभावं, तारुण्यं चातनोति स्फुटतरपटुताधामकारुण्यमुच्चैः । . माऽमाऽसुरेषूत्तमगुणगुरुतावृद्धिकृद् वृद्धभावः श्लाघ्यं येषामवस्थात्रितयमपि मुहस्तान् जिनेन्द्रान् भजध्वम् ॥ 79 ॥ बद्धः सेतुर्भवाब्धौ सुखतरणकृते मोक्षसौधाधिरोहे, कॢप्तः सोपानमार्गः किल कुग(म)तिपुरो वर्त्म रुद्धं समन्तात् । आहूता सर्वसंपन्निजवपुषि गुणा: स्थापिताः स्थैर्यभाजो, येनार्हद्भक्तियुक्तिः विधिवदिह यथाशक्ति पुंसा कृताऽस्ति ॥ 80 ॥ भज भज भगवन्तं भासिताऽनेकभावं निजहृदयकजान्तर्वतिनं वीक्ष्य सम्यक् । जननमरणहीनं स्वं विधातुं यदीच्छेः भवभयगदभङ्गे सिद्धनिष्णातवैद्यम् । ॥ 81 ॥ भ्रष्टं लभन्ते पुनरत्र केचित् केचिन्नवीनं समुपार्जयन्ति । सद्दर्शनं स्वं स्थिरयन्ति केचित् भव्या जनाः श्रीजिनराजभक्तेः । / 82 मलतनयसवित्री व्याधिवीरुद्धरित्रीं कुनयवनकुरङ्गी दुर्यशोऽम्भोजभृङ्गीम् । कलहकलभरेवां पापभूमीशसेवां व्यसनलशुनकन्दां दूरतो मुञ्च निन्दाम् माया यस्याः सवित्री प्रकुटिलहृदया caNDakopoM'sti तात: सर्वस्योद्वेगकर्ता कुपथगतिरतो मत्सरो यद्विवोढा । / ॥ 83 ॥ चो Page #100 -------------------------------------------------------------------------- ________________ यत्पुत्रौ कामलोभौ मदभरकलुषौ सद्म मोहः प्रसिद्धं, ब्रह्मत्वं यास्यसि द्राक् स्पृशसि यदि सखें! तां हि निन्दानिस्सादीम्॥84॥ मा मात्सर्यवशात् कुरुष्व रसने ! निन्दारसास्वादनं, यत्पृष्ठामिषभक्षणं परपरीवादं जिनैर्गर्हितम् । जानीहि व्यसनं दुष्टमुदितं(मनिशं) त्याज्यं विपाके कटु, त्वं चैतत् कुरुषे तवोपवसतेदुखं मुखं चैष्यति ॥ 85 ॥ मधुरवचनवक्ता स्याज्जनः सर्वमान्यः, कथयति नहि कश्चित्तस्य दोषान् सतोऽपि । प्रवितरति हि वित्तं कोकिलः किन्नु कस्माद् ? अपहरति च जल्पन् वायसः कस्य किं भोः ? ॥ 86 ॥ मा निन्दामदिराऽऽस्वादव्यसनावेष्टितो भव . तत् त्यक्तुं चेदशक्तोऽसि कुरुष्व स्वात्मनिन्दनम् ॥ 87 ॥ यत्कर्मारिनिषदनं निगदितं ध्यायन्ति यद्यौगिनो, नान्यद्येन समं तपः स्पृहयति प्राज्ञस्तु यस्मै सदा । यस्मात् केवलमेति यस्य महिमा श्रेष्ठस्तु यस्मिन्नभीः, तच्छश्वत्सुखसंचयैकसदनं नित्यं सदा योगिनः . ॥ 88 ॥ यस्योद्यद्वरभावनाभरमहाकादम्बिनीजून्मभू यः संसारनिदाघदावशमनो य: पापपङ्कापहः । * पिण्डस्थादिविचिन्तिताद्भुततरोद्बोधस्फुरद्गजितो, वैराग्यामृतमुक् स वर्षति सतां क्षेत्रे दया शस्यके ॥ 89 ॥ यदि हि जंगति रागद्वेषदस्युप्रदुष्टौ तव हृदयनिकाय्यस्याऽन्तराले प्रविष्टो । त्वमपि सुभट ! तावत् श्लाघ्यवैराग्यखड्गं सपदि परिगृहाण द्राक् ततो यास्यतस्तौ ॥ 90 ॥ Page #101 -------------------------------------------------------------------------- ________________ यादृक् सन्ध्याभ्ररागः क्षणसुभगतरो ह्याशुनाशिस्वभावो, दर्भाग्रस्थोदबिन्दुः प्रपतनसहजः स्यात् समीरावधूतः । शश्वत् स्वप्नेद्रजालाश्रितमिव सकलं रूपमायु:कुटुम्बं, सद्य:पात्यस्ति पिण्डोऽप्यशुचिरिति ततो धेहि वैराग्यमत्र ॥ 91 ॥ यात्यायुश्चुलुकस्थितोदकमिव च्छिद्रच्युतैबिन्दुभिः, श्वासोच्छ्वासविवर्तनैरहरहः, संक्षीयते यौवनम् । / कालो व्याल इव प्रसर्पति पुनः पृष्ठे ग्रहीतुं छलात्, तस्मानिर्भयमाश्रय द्रुततरं वैराग्यरङ्गालयम् ॥ 92 ॥ यावन्नीरुक् शरीरं प्रचुरबलयुतं शक्तिमानिन्द्रियौघः, डाकिन्या दुष्टया द्राक् तव किल जरया स्पृष्टमेतन्न यावत् । आयुर्यावद् दवीयः स्फुरति च सकला स्फूर्तिरत्युज्ज्वलाऽस्मिंस्तावद् वैराग्यरङ्गं भज भज भविक ! श्रेयसां सन्निधानम् ॥ 93 / / रागस्थानं रमण्या इह किल रमणः स्वार्थकारी हि यावत्, पुत्रः पित्रोरभीष्टो भवति च विनयी स्वार्थतस्तौ च तस्य । .. स्वार्थाभावात् स्वजातिझटिति विघटयत्येव सङ्गं समन्तात् तस्मात् स्वाभीष्टसिद्ध्यै सृजति हि मतिमान् चारुवैराग्यरङ्गम् ॥ 94 / / रात्रौ प्रसुप्तमनुजः किल यत्प्रपश्येत् तज्जाग्रतस्तु सकलं विफलं हि वस्तु । इत्थं विचारय निवारय मोहमाशु द्रव्ये कुटुम्बसदने कुरु भो विरागम् ॥ 95 ॥ रकैकः क्षुधया पुरे च सकले भ्रान्त्वाऽग्रहीद् भैक्षकं, . तद्भुक्त्वा स्वकपालकं च शिरसि प्रस्थाप्य सुप्तो भृशम् । राजाहं तु रथाश्वापत्तिकगजइ राज्यं च मे संकुलम्, स्वप्नं वीक्ष्य यदेति बुध्यति तदाऽपश्यनिजाऽऽद्यां स्थितिम् ॥ 96 ॥ Page #102 -------------------------------------------------------------------------- ________________ लक्ष्मीवान् पुरुषस्तु सज्जनशतैः संसेवितः सर्वतो, रुप्यस्वर्णमनोज्ञमौक्तिकमणिद्रव्यैरनेकैर्युतः । नि:स्वः कोऽपि शयान एकसमये तं संस्मरनिद्रितो, 'पश्यत् स्वात्मनि तद्दशां पुनरसौ जाग्रत् त्वभूत् दुर्गतः ॥ 97 ॥ वन्ध्यैका सुतचिन्तया कवलिता कृच्छ्रेण निद्रां गता, स्वप्ने पुत्रमजीजनत् शुभतरं शुश्राव गीतध्वनिम् । आशाभिश्च समं सुतः स ववृधे तुष्टा ततो मानसे, जातं जाग्रदवस्थितौ किल सुखात्तस्यास्तु दुःखं महत् ॥ 98 ॥ शब्दाद्यैर्विषयैः प्रियैरिह यदा रागः समुत्पाद्यते, बालस्य स्वयमप्रियैरपि तदा द्वेषस्तु तैरेव हि । तौ यावत्तव जाग्रतो यदि हृदि त्वं नाऽसि वैराग्यभाक्, तावेवाशु बभूवतुर्यदि कृशौ देहं. कृशं मा कृथाः ॥ 99 ॥ शमाम्भःकासारं शिवयुवतिहारं वरगुणं . क्षमागारं सारं सजलजलधारं मतिभुवः । अपारं संसारं यदि लघु तितीर्घः कुरु तदा स्वसत्साक्षात्कारमनुभवविचारं निजहदि ॥ 100 ॥ षट्कं त्रिकं षोडशकं भटानां द्वेषस्य रागस्य महाद्विषस्ते । निहत्य पूर्वं बलमाशु राजन् ! कुरुष्व राज्यं निजराजधान्याम् ॥ 101 ॥ खेलन्ते निखिलाः खलाः बहुबलाः जाग्रच्छला निस्तुलाः, रागाद्याः स्ववशं विधाय च मनः संखेलयन्त्यप्यमी । मा भूश्चेतन ! तादृशस्तदनुगो नो सन्ति ते त्वद्गुणा स्त्वं (त्वेतेभ्यः) तेभ्यः पृथगेव चिन्मयतया ह्यानन्दसान्द्रोऽसि य्त्|102 स्वरूपं विशुद्धात्मनश्चैतदुक्तं लसज्ज्ञानदृक्तत्त्वशुद्धोपयोगम् । नजानाति मिथ्यात्वमोहात्तदात्मामृगो नाभिगन्धं यथा कायसंस्थम् 103 .. . 3 Page #103 -------------------------------------------------------------------------- ________________ समभ्येति रूपं यदात्मा स्वकीयं स्थिरं निर्मलं केवलं निस्तुलं तत् । / न कर्ता न हर्ता न पुण्यं न पापं . विधत्ते च किञ्चिच्छिवो निष्क्रियोऽयम् ॥ 104 ॥ सहर्षं सतर्षं सवादं समादं सशोकं विशोकं सयोगं वियोगम् । अनात्मज्ञमात्मानमाच्छन्नबोधं विजानीह्यशुद्धं परत्वाभ्युपेतम् । / 105 / / हरत्याशु कर्माणि पूर्वार्जितानि श्रितः स्वीययाआ महाशक्तियुक्तः । वियुक्तस्तयासौ पुनः स्यात्सकर्ता नकर्ता नहर्ता स्थिरश्वेत्स्वभावे 106 लभेत स्थिरीभूय तत्र स्थिति चेत्तदातस्य मोहः क्षयं याति शीघ्रम् भवेज् ज्ञप्तिदृष्ट्योः समस्तोऽपि लाभो ह्यदम्भो निधेः कुम्भ आरम्भहीनः । ॥ 107 ॥ क्षणेन क्षयं सर्वकर्माणि नीत्वा तदा सर्वदा क्षीणमोह: सयोगी । भवेद्वल्लभः केवलज्ञानलक्ष्याः क्र्मान्मोक्स्स्सौख्याताऽऽस्वाद्तृप्त्ः॥108 क्षरत्येष नो कहिचित् स्वीयभावात् . विधत्ते सदाभ्यासयोगं स्वतत्त्वे । स चात्मा न लिप्येत पङ्के भवाख्ये, भवेनिर्मलो वल्लभो नित्यलक्ष्म्याः ॥ 109 ॥ इति विमलरसाढ्यो मातृकावर्णपद्यैविरचितमिह काव्यं चारु धर्मोपदेशम् । प्रपठति वरबुद्ध्या यः पुमानर्थशुद्धं, स भवति कविलक्ष्या वल्लभः सज्जनानाम् ॥ 110 ॥ Page #104 -------------------------------------------------------------------------- ________________ // 2 // श्री विमलाचार्यविरचिता ॥स्ण्वेग्द्रुम्क्न्द्ली ॥ दूरीभूतभवातिभिः प्रविदलन्मोहान्धकारोदयै समवंशनिवेशितेक्षणयुगैर्यद्वीक्ष्यते योगिभिः । तत्पारे परतेजसां च तमसां प्राप्तप्रतिष्ठं परं दुर्लक्ष्यं परमात्मसंज्ञममलं ज्योतिर्जयत्यक्षयम् रागद्वेषमदाभिमानमदनक्रोधादिभिर्वैरिभि प्तं सर्वमिदं चराचरमिति प्रायो जगज्जित्वरैः । इत्यन्तःकरणप्रमत्तकरिणः सोल्लुण्ठमुच्छिन्दतो, धर्माराममसौ नियन्त्रणकुटी पञ्चाशदारभ्यते चेतः ! किन्न वृथालजालगुपिले बद्ध्वा भवेऽस्मिन् रति सामग्री विफलीकरोषि सुचिराल्लब्ध्वा विशुद्धामिमाम् । शान्तिं मार्दवमार्जवं च शुचितां मुक्तिं तपः संयम सत्यं निर्धनताममैथुनमिमें धर्मं कुरुष्वादरात् येनान्धीकृतमानसो न मनुते प्रायः कुलीनोऽपि सन् कृत्याकृत्यविवेकमेत्यधमवल्लोके परित्याज्यताम् । धर्मं नो गणयत्यतिप्रियमपि द्वेष्टि स्वयं खिद्यते स क्षान्तिक्षुरिकाधरेण हृदय ! क्रोधो विजेयस्त्वया आत्मानं परितापयत्यनुकलं जन्मान्तरेष्वप्यलं दत्ते वैरपरम्परां परिजनस्योद्वेगमापादयेत् । धत्ते सद्गतिमार्गरोधनविधौ गन्धद्वीपत्वं ततः, क्रोधस्येत्थमरे ! रिपोः क्षणमपि स्थातुं कथं दीयते ? एष्यदुर्गतिपातभीत इव यं कृत्वा स्वयं कम्पते यद्भीतैरिव मांसशोणितरसैः कायः परित्यज्यते । .. ॥ 3 ॥ ॥ 4 // // 5 // Page #105 -------------------------------------------------------------------------- ________________ // 6 // // 7 // // 8 // खानिर्दुःखगणस्य निर्मलगुणम्लान्येकहेतुर्मनः क्षान्त्या हन्त विलक्षतां निजरिपुः क्रोधो हठान्नीयताम् भ्राम्यत्यूर्ध्वमुखः क्षमो नमयितुं पूज्येऽपि नो कन्धरामन्तःक्षिप्तकुशीलतावशतनुः प्राणी यदध्यासितः । तं मानं विपदां निधानमयशोराशेर्निदानं सदा मुक्त्वा मार्दवमादरेण महता चेतः ! समभ्यस्यताम् . विश्वस्तानपि वञ्चयत्यनुदिनं मित्रे गुरौ बन्धुषु प्रायेण च्छलमीक्षते क्षणमपि द्रोहं विना दुःस्थितः । जागर्ति स्वपिति प्रतारणधिया यां सेवयन्निस्त्रपो मायायाः प्रतिकूलमार्जवमरे तस्याः समासेव्यताम् तृष्णावल्लीरियं नवैव विधिनाप्येतेन निष्पादिता छेत्तुं प्रक्रमिता किमप्यतितरां या केवलं वर्द्धते । तल्लोभस्य विजृम्भितं स सकलक्लेशप्रसूतिस्ततो मुक्तिर्मुक्तिवधूसमागमविधौ दूती समाराध्यताम् तीर्थं तीर्थमरे परिभ्रमसि किं खेदाय दत्वा मनः ? स्नानाद्बाह्यमलोऽप्यपैति न पुनर्भावानुबन्धः क्षयम् । आत्मा चैष कलङ्कितोऽन्तरमलैः शुद्धिं ततः किं भजेच्छौचं तत्तदहो कुरुष्व कुरुते तेषां यदुच्छेदनम् निस्तीर्णा बहवस्तरन्ति बहवो भव्यास्तरिष्यन्त्यपि क्लेशाम्भोधिमगाधमप्यतितरां चीर्णेन येन ध्रुवम् । बाह्याभ्यन्तरभेदभिन्नमचिरात्संसारकारागृहक्रूरद्वारकपाटभेदि तदरे स्फीतं तपस्तप्यताम् आत्मनिच्छसि हन्त शाश्वतपुरीमार्गे विहर्तुं यदि . भ्रातः ! संयमवर्मणा कुरु तदा रक्षाविधि सर्वतः । / ॥ 9 ॥ ॥ 10 // // 11 // es Page #106 -------------------------------------------------------------------------- ________________ no cedindriyataskaraistava हठात्तीक्ष्णाग्रभूरिस्फुरचिन्ताभल्लिशतैर्विभिद्य हृदयं ग्राह्यो विवेको मणिः ॥ 12 ॥ पुण्यानां प्रकटप्रवासपटहः प्रस्थानसन्मङ्गलं माहात्म्यस्य यदत्र मन्त्र इव यत्कीर्तेः समुच्चाटने । आत्मापि स्वयमेव लज्जत इव प्रायो यदुच्चारणे तन्मुञ्चानृतमाहतः कुरु सखे ! सत्येन सत्यं मुखे ॥ 13 ॥ कः कस्येह न को न कस्य किमिह स्वस्याथ किं चापरस्येत्थं चित्त ! भवस्वरूपमखिलं सञ्चिन्त्य मायामयम् । स्वर्णं लेष्टुमथो प्रियं रिपुमथो वेश्मान्यरण्यान्यथो स्त्रैणानीह तृणान्यथो समदृशा पश्यन् भवाकिञ्चनः ॥ 14 ॥ यन्मुक्तः किल चक्षुषेव रहितः प्राणी न विभ्राजते सर्वाङ्गं सुभगोऽपि हि व्रतविधेर्धर्मस्य यज्जीवितम् । धीराणामपि देवदानवनृणां यत्सर्वथा दुष्करं . तत्संसारलतालवित्रममलं रे ब्रह्मचर्यं भज. ॥ 15 ॥ दिक्षु भ्राम्यसि यासि पारमुदधेर्दैन्यं समालम्बसे सेवामिच्छसि गच्छसि प्रतिगृहं बद्धाञ्जलिर्याचसे । किं किं नास्य कृते करोषि वपुषो रे जीव ! लोकान्तरप्रस्थाने तु पदान्तरेऽपि भवता सार्द्धं न तद्यास्यति ॥ 16 ॥ लोकेभ्यः श्रृणुमः प्रतिक्षणमिमां संसारनिःसारतां निःसन्देहमथात्मनाप्यहरहः प्रत्यक्षमीक्षामहे । 'किन्त्वेकान्तनितान्तसौख्यफलदे संवेगतुङ्गद्रुमे नारोढुं क्षमसे दृढं निगडितो जीवः स्वकैः कर्मभिः ॥ 17 ॥ रे रे मानस ! निन्दितेषु विबुधैः कामेषु बद्ध्वाग्रह किं किम्पाकफलेष्विवान्तविरसेष्वेतेषु धत्से रतिम् ? / Page #107 -------------------------------------------------------------------------- ________________ संहत्याशु बहिर्धमं कुरु किमप्यालोच्य तन्नो पुनर्येनास्मिन् जगति प्रकामकटुभिः कष्टैरुपद्र्यसे ॥ 18 ॥ हंहो मानस ! कथ्यतां मम पुरः पृच्छामि सप्रश्रयं रे निर्लक्षण ! शिक्षिता कुत इयं निःसीमनिर्लज्जता ? / अस्य स्वार्थपरायणस्य वपुषः कृत्येषु मूढादरादात्मायं सहजोऽपि निर्दय ! यतः खेदाय सङ्कल्प्यते . ॥ 19 ॥ भूयो भूयोऽपि रे रे गतभय ! भवता भ्राम्यता भीमभीमे संसारेऽस्मिन् विसोढाः कति कथय महावेदनाः कर्मदोषात् ? / जानानोऽप्येतदेवं प्रतिदिवसमहो तन्निदानेषु कस्मादात्मन्नेकान्तमूढः कलयसि विषयेष्वेव सौख्याभिमानम् ॥ 20 ॥ अभ्यस्तैः किमु पुस्तकैः किमथवा चेष्टाभिरेकान्ततः कष्टाभिः किमु देवतादिविषयैः पूजाप्रणामादिभिः । चेतश्चेदिदमर्कतूलतरलं शक्येत रोद्धं बलात् कामेभ्यः करपङ्कजे. ननु तदा सौख्यानि सर्वाण्यपि . ॥ 21 ॥ संप्राप्ताः शतश: श्रियः सरभसं भुक्तानि सार्द्ध सुरस्त्रीभिः कामसुखानि तान्यपि मुहुर्धाम्यद्भिरस्मिन् भवे । किन्त्वालोचय निर्विकल्पकधिया भूत्वापि यत्रो भवेत् तच्चेतः ! कथमुच्यते किल सुखं दुःखं तदेकान्ततः . ॥ 22 ॥ एक वक्रविलोकितेन वचनेनान्यं परं vibhramaiPage #108 -------------------------------------------------------------------------- ________________ चेतस्त्वां तेषु तेषु भ्रमयति सततं पापकृत्येषु शश्वद्भूयोभूयोऽपि येषामहह स भविता दुःसहो दुर्विपाकः ॥ 24 ॥ आत्मन् ! मोहतमस्तिरस्कृतमते कृत्वा पुरस्त्वामहो धूर्ताः सन्ततमिन्द्रियादय इमे पुष्णन्त्यभीष्टं निजम् । मूढ ! त्वं पुनरेक एव नरके सोढासि बाढं दृढं छेदाच्छोटनपाटनादि तदरे वाचां न यद्गोचरम् ॥ 25 ॥ उन्मादादवमत्य रे श्रृणिमिव श्रीमद्गुरूणां वचो लज्जा वीरुदिव द्विपेन भवता निर्मूलमुन्मूलिता । इत्युत्तीर्णमहो विचारशरणेरेतत्तथाप्युच्यसे भ्रातर्मानसवेदनीयमचिरादुश्चेष्टितानां फलम् ॥ 26 ॥ अन्यो जीवः शरीराद्धमति स च भवे पुण्यपापे च भुङ्क्ते कोऽहं दर्शी तदस्मिन्निति हृदय ! कुरु त्वं यथेष्टं विकल्पान् । किन्तु ज्ञातव्यमग्रे शठ ! हठवचनैः सर्वमुच्चारयद्भयः पाश्चात्त्यं चेष्टितं रे व्यपघृण! परमाधार्मिकेभ्यस्त्वयेदम् ॥ 27 ॥ चेतः ! किं सानुरागं युवतिषु सहसा मानुरागं कुरुष्व ज्ञात्वा स्वार्थकनिष्ठं स्वश्2अनपरिजनभ्रातृपुत्राद्यशेषम् । आमृष्टस्याष्टसङ्ख्यैरनुदिवसमहाकर्दमैः कर्मरूपैर्वाञ्छा स्वाभाविकं चेत्प्रकटयितुममुष्यात्मनः स्वच्छभावम् ॥ 28 ॥ आत्मन्नत्राणमार्तं दिशि दिशि तरले चक्षुषी विक्षिपन्तं प्रत्यक्षेणेक्षसे रे जनमिममखिलं यान्तमास्ये यमस्य । तत्किं मोहान्ध ! हित्वा विषमिव विषयान् मुक्तनि:शेषसङ्गः शृङ्गे भूमिधरस्य क्वचिदथ विपिने तप्यसे नोर्ध्वबाहुः ॥ 29 ॥ . ज्ञात्वा सत्वरगत्वरं जगदिदं मोक्षैकबद्धस्पृहा धन्याः केऽपि धनानि सन्त्यपि तृणानीव त्यजन्ति क्षणात् । Page #109 -------------------------------------------------------------------------- ________________ चेतस्त्वं तु हताश ! यन्न भविता यन्नास्ति .यन्नाभवद्वाञ्छां तन्दुलमत्स्यवद्वितनुषे तत्रापि कस्ते भ्रमः 30 ॥ उत्तानाम्बुजपत्रबिन्दुतरला संसारभङ्गीमिमां रे पश्यन्नपि नैव पश्यति भवानान्ध्यं तवालौकिकम् । कल्याणाय किल स्पृहा यदि गिरिप्राप्तप्रतिष्ठस्तदा मुश्चात्मन् ! भवचेष्टितान्यपि गिरिप्राप्तप्रतिष्ठो भव ॥ 31 ॥ भ्रान्त्वास्मिन् बहुयोनिलक्षगहने संसारवारांनिधौ मानुष्यं भवता सुरत्नमिव रे दुष्प्रापमासादितम् । तन्निकृत्रिमधर्मकर्मकनकेनायोज्यते यद्यहो । त्रैलोक्येऽपि करोति कः किल तदा तस्येह मूल्यं जनः ॥ 32 ॥ वातोद्भूतपलालचञ्चल ! सखे ! चेतश्चिरेण त्वया भ्रान्तं कुत्र न कुत्र लम्पट ! सुखप्रत्याशया सर्वतः । वाञ्छा वर्द्धत एव केवलमरे तत्सर्वथा शिक्षये दाक्षिण्येन ममापि निर्वृतिकरं सन्तोषसौख्यं भज. ॥ 33 ॥ सोऽयं मोहमहाग्रहस्य महिमा मार्गादतीतो गिरामाश्चर्यं जननान्तरेष्वपि हठादापाद्य चान्ध्यं धियः । दुःखं सौख्यमिति प्रियं रिपुमिति ग्राह्यांश्च हेयानिति श्रेयो विघ्नमिति प्रवर्त्तयति यो जीवं स्वकीयेच्छया ॥ 34 ॥ एते दुःखमया इमे विषमया एते हि मायामया एतेभ्योऽपि किमस्ति निन्दितमथैतेभ्यो विरूपं किमु । इत्थं रे विषयेषु लोलुपतया तैस्तैः प्रकारैः सखे ! चेतः ! किं विनिवार्यमाणमपि धिग् बद्धस्पृहं धावसि ॥ 35 ॥ त्वद्वश्योऽयमचेतनः सुखमयो दुःखं समासादयेज्जीवः संसृतिवर्मनीह गहने विज्ञाप्यसे त्वं ततः । 100 Page #110 -------------------------------------------------------------------------- ________________ दृष्टा हन्त नरामरादिगतयस्तत्सर्वथा साम्प्रतं तत्किञ्चित्कुरु मुक्तिसङ्गममपि प्राप्नोति यस्मादयम् ॥ 36 ॥ किं धात्रा सह सख्यमस्ति भवतः किं वा किमप्यौषधं ? सिद्धं मृत्युजराविनाश्यधिगतं भ्रातः ! कुतश्चित्त्वया ? / आत्मन् ! मोक्षसुखे पराङ्मुख ! सखे ! स त्वं हृषीकैर्जितो येन स्थैर्यनिषण्णबुद्धिरधिकं निश्चिन्तवच्चेष्टसे ॥ 37 / / किं मोहः किमयं भ्रमः किमथवोन्मादः प्रमादोऽथवा जाड्यं किन्नु विपर्ययः किमथवा किं वाज्ञतेयं तव । स्निग्धं बन्धुमिवान्तिकस्थमसकृन्मृत्युं न येनेक्षसे नित्यं मूढधियां गुरो ! स्वपिषि रे स्वास्थ्येन रात्रिंदिवम् ॥ 38 ॥ अद्येदं श्व इदं तथा परुदिदं कृत्यं परारि त्विदं . चेतश्चिन्तयसीत्थमेव सततं निर्व्याकुलं रे स्फुटम् । तत्कालं विलसन्मनोरथलताकान्तारदावानलो . यस्मिन् दण्डधरः स्मरिष्यति सखे ! कोऽप्यस्ति सोऽपि क्षणः 39 ॥ सत्यं हारीणि हंहो हृदय ! मृगदृशां विभ्रमादभ्रभूरिभ्रूभङ्गोज्जृम्भमाणस्मरललितजुषामत्र लीलायितानि । .. आमुक्तेर्मुक्तबाहुस्तदपि गतघृणः प्राणिनां जीवितानि क्रीडनप्येष कालः कवलयति बलात्किन्तु दूराद्विकृष्य ॥ 40 ॥ या एवं स्फारतारद्युतिभरविशदोदारहाराभिरामप्रोद्दामाभोगतुङ्गस्तनकलशजुषो मोहयन्ति स्म चेतः । तो एवैतर्हि मात्रं सकलमपि जराजर्जरं धारयन्त्यो विद्वेषायेति मत्वा कथमिव कुरुषे तात्त्विकी तासु बुद्धिम् ॥ 41 / / हहो लज्जाविहीन ! प्रतिदिवसमिदं शिक्षयामो भवन्तं मा गाः स्त्रीणां समीपं हतकहृदय ! रे ता हि मायासरस्यः । 101 Page #111 -------------------------------------------------------------------------- ________________ तासामालोक्य रूपं मृग इव तृषितः सस्पृहं धावसि त्वं तृष्णासन्तापवृद्ध्यै तव तु तदधिकं कारणं मूढ ! किञ्चित् ॥ 42 ॥ तैस्तैः कस्तूरिकाद्यैः स्तबकितमपि यद्याति दौर्गन्ध्यमारानिष्टा यस्येह विष्टा कृमिकुलमथवा भूरिभस्माथवापि । कृत्वा धर्मस्य बाधामनुदिवसमरे वञ्चनाभिः परेषामात्मन् ! कोऽयं विमोहस्तव तदपि वपुः पाल्यते यत्त्वयेत्थम् ॥ 43 ॥ . यैः सार्धं विप्रयोगः क्षणमपि मरणस्यैव कोऽपि प्रकार: कृत्याकृत्यं न किञ्चिद्विगणयति कृते हम्त येषां विमूढः । प्रेमाः अप्यमी रे गतवति भवति प्रेक्षतां प्रेतभर्तुः क्षिप्त्वा त्वत्कायमेनं हुतभुजि सुजनाः किं स्मरिष्यन्त्यपि त्वाम् ? 44 मायाभ्यासे गुरुस्ते समभवदिह रे कोऽत्र संसारचक्रे भ्रान्त्वा भ्रान्त्वा किमस्मिन्नियमितरपरित्यागतः शिक्षिका । यत्प्राणेभ्योऽप्यभीष्टान्नियतिकवलितान् वीक्ष्य गाढं रुदित्वा चेतः ! प्रोन्मुक्तकण्ठं पुनरपि कुरुषे स्वानि लीलायितानि ॥ 45 ॥ त्वत्तः कोऽपि न मूढधीरिह जने जानामि चेतः ! सखे ! येनास्याक्षकुटुम्बकस्य सहसा विश्वासमागच्छसि । एतस्मिन् प्रतिबिम्बिते हि विषयग्रामो यथा दर्पणे . भानुस्तापयते परं ननु तथा त्वां मूर्ख ! दुःखातिथे ! ॥ 6 ॥ श्रुत्वा श्रुत्वा गुरुभ्यः स्वयमपि च तथा वीक्ष्य वीक्ष्यातिभीमं संसारं दुःखसारं किमपि भयवशः सर्वथा प्रार्थयामि । चेतः ! कृत्वा प्रसादं परिहर सकलानेव मिथ्याविकल्पान् . भ्रातर्भूत्यस्तवाहं विरम विरम रे भङ्गुराद्भोगसङ्गात् ॥ 47 ॥ चेतस्त्वं सहचारि मे त्वदनुगः सौख्यानि दुःखानि वा । सर्वत्रापि सहाम्यहं तदपि रे दाक्षिण्यतो भण्यसे । / 102 Page #112 -------------------------------------------------------------------------- ________________ // 48 // // 49 // लब्धं मानुषजन्म दुर्लभमिह प्राप्तं च जैनं मतं हा हा हारयसे कथं हतमते ! निर्लज्ज ! निर्लक्षण ! संहृत्येन्द्रियवर्गमर्गलमिमं रुद्ध्वा च बाह्यान्तरं व्यापार गिरिकन्दरेषु यदि रे ज्योतिः परं ध्यायसि । चेतः कोऽपि तदा तवाशु स भवत्यानन्दसौख्योदयः संसारे भ्रमता न यः क्वचिदपि स्वप्नेऽपि संवादितः संसारोऽयमसारवस्तुविसरः को वेत्ति कच्चित्पुनर्मानुष्यं भविता कदापि सुगुरुर्लभ्योऽपि वा कहिचित् । दुर्वारप्रसराः कृतान्तसुभटा मर्त्तव्यमेव ध्रुवं तत् त्वं स्वान्त ! नितान्तकान्तमपरं प्रेक्षस्व तत्त्वान्तरम् श्रीचक्रेश्वरसूरिमानससरोहंसः समुत्साहितः . सत्यं सज्जनदुःखकैरवरवेः श्राद्धस्य वाचा रवः । आचार्यो विमलाभिधः समकृत श्रीब्रह्मचन्द्रापरख्याताभिख्य इमां मनो रमयितुं सद्वृत्तपञ्चाशतम् आकाङ्क्षा यदि मोक्षवर्त्मनि मतिः सन्तोषसौख्ये यदि प्रद्वेषो विषयेषु यद्यथ रतिर्नीरागतायां यदि । तच्छुद्धां विधुतोऽपि कोमलतरामप्यब्जगर्भादिमां संवेगद्रुमकन्दली पठत भो बद्धो भवद्भयोऽञ्जलिः ॥ 50 ॥ ॥ 51 // // 52 // 103 Page #113 -------------------------------------------------------------------------- ________________ श्रीमजिनवल्लभसूरिगुम्फिता ॥dhrmshikssaa // नत्वा भक्तिनताङ्गकोऽहमभयं नष्टाभिमानक्रुधं, विज्ञं वर्द्धितशोणिमक्रमनखं वयं सतामिष्टदम् । विद्याचक्रविभुं जिनेन्द्रमसकृल्लब्ध्वाऽस्य पादं भवे, वेद्यं ज्ञानवतां विमर्शविशदं धर्म्य पदं प्रस्तुवे ॥ 1 ॥ भो भो भव्या ! भवाब्धौ निरवधिविधुरे बम्भ्रमद्भिर्भवद्भिदृष्टान्तैश्चोल्लकाद्यैर्दशभिरसुलभं प्रापि कृच्छान्नरत्वम् । तच्चेत्क्षेत्रादिसामग्र्यपि समधिगता दुर्लभैवेति सम्यग, मत्वा माहाकुलीनाः कुरुत कुशलतां धर्मकर्मस्वजस्रम् ॥ 2 ॥ भक्तिश्चैत्येषु सक्तिस्तपसि गुणिजने रक्तिरर्थे विरक्तिः, प्रीतिस्तत्त्वे प्रतीतिः शुभगुरुषु भवाद् भीतिरुद्धात्मनीतिः । क्षान्तिर्दान्ति: स्वशान्तिर्मु[सु]खहतिरबलावान्तिरभ्रान्तिराप्ते, ज्ञीप्सा दित्सा विधित्सा श्रुत-धन-विनयेष्वनु (स्तु ?)धी: पुस्तके च व्यपोहति विपद्भरं हरति रोगमस्यत्यघं, करोति रतिमेधय-त्यतुलकीर्ति[तः] श्रीगुणान् । तनोति सुरसम्पदं वितरति क्रमान्मुक्ततां, जिनेन्द्रबहुमानतः फलति चैत्यभक्तिर्न किम् ? तद्गेहे प्रस्रुतस्तन्यभिलषति मुदा कामधेनुः प्रवेष्टुं, चिन्तारत्नं तदीयं श्रयति करमभिप्रइति तं कल्पशाखी । स्वःश्रीस्तत्सङ्गमाय स्पृहयति यतते कीर्तिकान्ता तमाप्तुं, . तं क्षिप्रं मोक्षलक्ष्मीरभिसरति रतिर्यस्य चैत्यार्चनादौ . ॥ 5 ॥ चक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरैः, श्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणम् । ॥ 4 ॥ 104 Page #114 -------------------------------------------------------------------------- ________________ // 7 // // 8 // सद्यो विघ्नहरं हृषीकदमनं माङ्गल्यमिष्टार्थकृद्, देवाकर्षणकारि दुष्टदलनं त्रैलोक्यलक्ष्मीप्रदम् इत्यादिप्रथितप्रभावमवनी-विख्यातसङ्ख्याविदां, मुख्यैः ख्यापितमाशु शाश्वतसुख-श्रीक्लुप्तपाणिग्रहम् । आशंसादिविमुक्तमुक्तविधिना श्रद्धाविशुद्धाशयैः, शक्तिव्यक्तिसुभक्तिरक्तिभिरभिध्येयं विधेयं तपः ज्ञानादित्रयवाञ्जनो गुणिजन-स्तत्सङ्गमात्सम्भवेत्, स्नेहस्तेषु स तत्त्वतो गुणिगुणै-कात्म्याद् गुणेष्वेव यत् । तस्मात्सर्वगसद्गुणानुमननं तस्माच्च सद्दर्शनं, यस्मात्सर्वशुभं गुणिव्यतिकरः कार्यः सदायैस्ततः स स्नातश्चन्द्रिकाभिः स च किल मृगतृष्णाजलैरेव तृप्तः, खाजैर्मालां स धत्ते शिरसि स शशशृङ्गीयचापं बिभर्ति । मनात्येष स्थवीयः स्थलतलसिकता-स्तैलहेतोर्य उज्झन्, सङ्गं ज्ञानक्रियावद्गुणिभिरपि परं धर्ममिच्छेच्छिवाय ॥ 9 ॥ त्वग्भेदच्छेदखेद-व्यसनपरिभवा-प्रीति भीतिप्रमीतिक्लेशाविश्वासहेतुं प्रशमदमदया-वल्लरीधूमकेतुम् । अर्थं नि:शेषदोषा-डुरभरजननप्रावृषेण्याम्बु धूत्वा, लूत्वा लोभप्ररोहं सुगतिपथरथं धत्त सन्तोषपोषम् ॥ 10 ॥ निद्रामुद्रां विनैव स्फुटमपरमचैतन्यबीजं जनानां, लक्ष्मीतृष्णौघभावः प्रकटमपटलः सन्निपातोऽत्रिदोषः । किञ्च क्षीराब्धिवासि-न्यभजदियमपां सर्पणानीचगत्वं, कल्लोलेभ्यश्चलत्वं स्मृतिमतिहरणं कालकूटच्छटाभ्यः ॥ 11 ॥ जीवा भूरिभिदा अजीवविधयः पञ्चैव पुण्याश्रवौ, भिन्नौ षड्गुणसप्तधा प्रकृतयः पापे व्यशीतिः स्मृताः । 105 Page #115 -------------------------------------------------------------------------- ________________ भेदान् संवरबन्धयोः पृथगथा-'ऽहुः सप्तपञ्चाशतं, मोक्षो देशविनिर्जरति च नव श्रद्धत्त तत्त्वानि भोः ! . ॥ 1 सर्वज्ञोक्तमिति प्रमाघटितमित्यक्षोभ्यमन्यैरिति, न्यायस्थानमिति स्फुटक्रममिति स्याद्वाद्धीभागिति। ... युक्त्या युक्तमिति प्रतीतिपदमि-त्यक्षुण्णलक्ष्मेति सत्, .. सप्त द्वे नव चेत्यवेत्त बहुधा तत्त्वं विवक्षावशात् सम्यग्ज्ञानगरीयसां सुवर्चसां चारित्रवृन्दीयसां, तर्कन्यायपटीयसां शुचिगुणप्राग्भारळहीयसाम् । विद्यामन्त्रमहीयसां सुमनसां भव्यव्रजप्रेयसां, धत्तोच्चैस्तपसां विकाशियशसां सम्यग्गुरूणां गिरः ॥ 14 ॥ मुक्तौ गन्तरि मोहहन्तरि सदा शास्त्रस्थितौ रन्तरि, ध्यानध्यातरि धर्मधातरि वर-व्याख्यातरि त्रातरि । विद्वद्भर्तरि शीलधर्तरि तमः-स्तोमं तिरस्कर्तरि, द्वेषच्छेत्तरि रागभेत्तरि गुरौ भक्ताः स्थ वाग्वेत्तरि प्रोत्सर्पदर्पसर्पन्मृतिजननजरा-राक्षसे नोकषाये, क्रूरोरुश्वापदौघे विषमतमकषा-येद्धदावाग्निदुर्गे । मोहान्धा भोगतृष्णा-'ऽतुरतरलदृशो भूरि बम्भ्रम्यमाणास्त्राणाय प्राणभाजो भववनगहने क्लेशमेवाश्रयन्ते ॥ 16 ॥ सुखी दुःखी रङ्को नृपतिरथ निःस्वो धनपतिः, प्रभुर्दासः शत्रुः प्रियसुहृदबुद्धिर्विशदधीः । भ्रमत्यभ्यावृत्त्या चतसृषु गतिष्वेवमसुमान्, हहा ! ! संसारेऽस्मिन् नट इव महामोहनिहतः ॥ 17 ॥ सख्यं साप्तपदीनमुत्तमगुणा-भ्यासः परोपकिया, सत्कारो गुरुदेवताऽतिथियति-ष्वायत्यनुप्रेक्षणम् । . 106 Page #116 -------------------------------------------------------------------------- ________________ स्वश्लाघापरिवर्जनं जनमनः-प्रेयस्त्वमक्षुद्रता, सप्रेमप्रथमाभिभाषणमिति प्रायेण नीति: सताम् ॥ 18 ॥ तथ्यापथ्यायथार्थस्फुटमितमधुरोदारसारोद्य[ता वाक्]ते वा, क्के (?)[चे]तश्च क्षोभलोभस्मयभयमदनद्रोहमोहप्रमुक्तम् । कार्य देहं च गेहं व्रतनियमशमौचित्यगाम्भीर्यधैर्यस्थैर्यौदार्यार्यचर्याविनयनयदया दाक्ष्यदाक्षिण्यलक्ष्म्या ॥ 19 ॥ प्रीत्या भीत्या च सर्वं सहति किल स[दा]वो (?)'प्यश्नुतेऽचेष्टमेवं, कार्यं कुर्यात् क्षमी य-न तदिह कुपितः स्पष्टमेतज्जनेऽपि । तस्माद[त्यु]प्युग्रराग-द्विषि मिषति रिपौ सर्वशास्त्रोदितायां, सर्वाभीष्टार्थलाभप्रभवकृति सदाऽर्ति तद्यत् (अर्थयते यत् ?) क्षमायाम् दशविधयतिधर्मस्यादिमं क्षान्तिरङ्ग, विमलगुणमणीनां रोहिणाद्रिः क्षमैव । तदिति कुशलवल्लिप्रोल्लसल्लास्यलीला, कुसुमसमयमुच्चैर्धत्त रोषप्रमोषम् ॥ 21 ॥ विद्याकन्दासिदण्डः कुगतिसुरगृह-प्रोल्लसत्केतुदण्डः, प्रद्वेषश्लेषहेतुः सुगतिजलधिनि-स्तारविस्तीर्णसेतुः । शस्त्रं सत्सङ्गरज्वा व्यसनकुलगृहं रागयागाग्र्ययज्ञा, हारिष्टं शिष्टतायाः करणवशगता तद्दमेऽतो यतध्वम् ॥ 22 ॥ प्रेङ्घद्वज्राग्रभिन्नोत्कटकरटिघटाकुम्भकीलालकुल्या, वेगव्यस्तककुयुद्भटभटपटलीलूनचक्राम्बुजानि । क्रुद्धोद्धावत्कबन्धव्यतिकरविफलायस्तशस्त्राण्यभीक्ष्णं, . भूयांसः प्रापुरत्रं क्षयमिति करणैः कार्यमाणा रणानि ॥ 23 ॥ मानः सन्मानविघ्नः स्फुटमविनयकृत्-क्रोधयोधः प्रबोधध्वंसी वैरानुबन्धी प्रणयविमथनी सव्यपाया च माया । - 107 Page #117 -------------------------------------------------------------------------- ________________ लोभः सङ्क्षोभहेतु-र्व्यसनशतमहा-धामकामोऽपि वामो, व्यामोहायेति जित्वा-'न्तरमरिविसरं स्वस्य शान्तिं कुरुध्व्म्॥ 24 ॥ कान्ता कान्ताऽपि तापं विरहदहनजं हन्त ! ! चित्ते विधत्ते, क्रीडा व्रीडा मुनीनां मनसि मनसिजो-दामलीलाऽपि हीला। गात्रं पात्रं विचित्र-प्रकृतिकृतसमा-योगरोगव्रजानां, सोऽहं मोहं निहन्तुं तदपि कथमपि प्रेमरक्तो न शक्तः ॥ 25 ॥ अर्थे नि:सीम्नि पाथ:प्लवजवजयिनि प्रेम्णि कान्ताकटाक्ष- .. प्रक्षेपस्थेम्नि धाम्नि क्षयपवनचले स्थाम्नि विद्युद्विलोले । जीवातौ वातवेगा-हतकमलदल-प्रान्तलग्नोदबिन्दु- ...... व्यालोले देहभाजा-मिह भवविपिने सौख्यवाञ्छा वृथैव ॥ 26 ॥ उद्धावत्क्रोधगृधे-'धिकपरुषरवो-त्तालतृष्णाशृगालीशालिन्युद्यन्मनोभू-ललितकिलकिला-रावरागोग्रभूते । ईर्ष्याऽमर्षादिदंष्ट्रो-त्कटकलहमुख-द्वेषवेतालरौद्रे, हा ! ! संसारश्मशाने भृशभयजनने न्यूषुषां क्वास्तु भद्रम् ? ॥ 27 ॥ चक्षुदिक्षु क्षिपन्ती क्षपयति झगिति प्रेक्षकाक्षीणि साक्षाल्लीलालोलालसाङ्गी जगति वितनुते-'नङ्गसङ्गाङ्गभङ्गान् । खेदस्वेदप्रभेदान् प्रथयति दवथु-स्तम्भसंरम्भगर्भान्, बाला व्यालावलीव भ्रमयति भुवनं चेतसा चिन्तिताऽपि ॥ 28 ॥ नाभीतोऽपि च नीचता कुचतटात् काठिन्यमन्वर्थतो, / वामानां बत तुच्छता परिचयालग्नावलग्ना ध्रुवम् ॥ 29 ॥ रागद्वेषप्रमोदा-रतिरतिभयशुग्-जन्मचिन्ताजुगुप्सामिथ्यात्वाज्ञानहास्या-विरति मद[न]नि-द्राविषादान्तरायाः । संसारावर्तगर्त-व्यतिकरजनका देहिनां यस्य नैते, दोषा अष्टादशाऽऽप्तः स इह तदुदिते वास्तु शङ्काऽवकाशः ? ॥ 30 ॥ 108 Page #118 -------------------------------------------------------------------------- ________________ विद्वत्प्रेयसि सद्गरीयसि परा-नन्दाश्रयस्थेयसि, स्फीतश्रेयसि नाशितैनसि सदा सम्यग्गुणज्यायसि । सज्ज्ञानौकसि धर्मवेधसि हुता-विद्याविता नैधसि, कोऽनन्तौजसि तारतेजसि जिने सन्देग्धि वृन्दीयसि ॥ 31 ॥ उद्यद्दारिद्य[रुह्वर्ग]रुंह(?)मसितपरशुर्दुर्गदुर्गत्युदारद्वारस्फारापिधानं विषयविषधरग्रासगृध्य[:खगेन्द्रः]श्वगेन्द्रः । क्रुद्ध्यदुर्बोधयोधप्रतिभटपटलीमोहरोहत्प्ररोहप्रेङ्घत्तीक्ष्णक्षुरप्रप्रमदमदकरिक्रूरकुप्यन्मृगारिः ॥ 32 ॥ सर्पत्कन्दर्पपांशुप्रकरखरमरुत्त्वङ्गदुत्तुङ्गदंशक्ष्माभृद्दम्भोलिऋद्धिरनुपशमदवोद्दाहवर्षाम्बुवाहः । मिथ्यात्वापथ्यतथ्यस्फुरदमृतरसः प्रोल्लसलोभवल्लिच्छेदच्छेकासिपत्रं श्रुतमिह तदिति ज्ञाप्यमध्याप्यमाप्य ॥ 33 ॥ तेने तेन सुधांशुधामधवलं विश्वक् स्वकीयं यशो, दौर्भाग्यद्रुरभाजि तेन ममृदे दारिद्यमुद्रा द्रुतम् । चक्रे केशवशक्ति[चकि]कमला तूर्णं स्वहस्तोदरे, पात्रत्राकृतमत्र येन विधिना स्वं स्वं नयोपार्जितम् ॥ 34 ॥ प्रोल्लासे गुणवल्लिभिः प्रन (?)[प्रस]सृते कीर्त्या त्रिलोकाङ्गणे, सौख्यैरुच्चकृषे श्रिया प्रववृधे बुद्ध्या जजृम्भे भृशम् । स्वर्लक्ष्म्या ददृशे सतर्षमभितो वीक्षाम्बभूवे शिवप्रेयस्या विधिदानदातुरसकृत् कैर्वा न लिल्ये ? शुभैः ॥ 35 ॥ प्राहुर्दाहकमेव पावकमिव प्रायोऽविनीतं जनं, प्राप्नोत्येष कदाचनापि न खलु स्वेष्टार्थसिद्धिं क्वचित् । तस्मादीहितदानकल्पविटपि-न्युल्लासिनिःश्रेयसश्रीसम्बन्धविधानधाम्नि विनये यत्नं विदध्याद् बुधः ॥ 36 ॥ 109 Page #119 -------------------------------------------------------------------------- ________________ मूलं धर्मद्रुमस्य धुपतिनरपति-श्रीलताकल्पकन्दः, सौदर्याह्वानविद्या निखिल्सुख्निधि-vshytaayogcuurnnH| .. सिद्धाज्ञामन्त्रयन्त्रा-धिगममणिमहा-रोहणाद्रिःसमस्तं, [सार्थं प्रत्यर्थितन्त्रं त्रिजगति विनयः किं न कि साधु धत्ते ? ॥ 37 ॥ संसारार्णवनौविपद्वनदवः कोपाग्निपाथोनिधिमिथ्यावासविसारिवारिदमरुन्मोहान्धकारांशुमान् । तीव्रव्याधिलताशितासिरखिलान्तस्तापसर्पत्सुधासारः पुस्तकलेखनं भुवि नृणां सज्ज्ञानदानप्रपा ॥ 38 ॥ मिथ्यात्वोदन्वदौर्वे व्यसनशतमहा-श्वापदे शोकशङ्काऽऽतङ्काद्या एव ग[व]र्ते मृतिज्ञ्न्ज्रा-'पार्विस्तारिवारि। ... आधिव्याधिप्रबन्धोद्धरतिमिमकरे घोरसंसारसिन्धौ, पुंसां पोतायमानं ददति कृतधियः पुस्तकज्ञानदानम् ॥ 39 ॥ शिक्षा भव्यनृणां गणाय मयका-'नर्थप्रदैनस्तर, दग्धुं वह्निरभाणि येयमनया वर्तेत योऽमत्सरः । नम्यं चक्रभृतां जिनत्वमपि स-ल्लब्धार्थपादःपरं, रन्ताऽसौ शिवसुन्दरीस्तनतटे रुन्द्रे नरः सादरम् . ॥ 40 ॥ 110 Page #120 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // = // 4 // = // 5 // - पू.श्री ज्योतिर्विजयकृतम् ॥ तत्त्वामृतम् ॥ देवदेवं जिनं नत्वा भवोद्भवविनाशकम् । वक्ष्येऽहं देशनां काञ्चिद् मतिहीनोऽपि भक्तित: संसारे पर्यटन् जन्तुर्बहुयोनिसमाकुले । शारीरं मानसं दुःखं प्राप्नोति बत दारुणम् आर्तध्यानरतो मूढो न करोत्यात्मनो हितम् । तेनाऽसौ सुमहाक्लेशं परत्रेह च गच्छति ज्ञानभावनया जीवो लभते हितमात्मनः । विनयाचारसम्पन्नो विषयेषु पराङ्मुखः आत्मानं भावयेन्नित्यं ज्ञानेन विनयेन c। मा पुनर्मियमाणस्य पश्चात्तापो भविष्यति तथा हि सत्तपः कार्य ज्ञानसद्भावभावितैः । यथा विमलतां याति चेतोरत्नं सुदुर्लभम् नृजन्मनः फलं सारं यदेतज्ज्ञानसेवनम् । अनिगृहितवीर्यस्य संयमस्य च धारणम् ज्ञान-ध्यानो-पवासैश्च परीषहजयैस्तथा । शील-संयमयोगैश्च स्वात्मानं भावयेत् सदा ज्ञानाभ्यासः सदा कार्यो ध्यानेना-'ध्ययनेन च । तपसो रक्षणं चैव यदीच्छेद्धितमात्मनः ज्ञानादिर्यस्य सूर्यः स्याद् नित्यमुद्द्योतकारकः । तस्य निर्मलतां याति पञ्चेन्द्रियदिगाननम् एतद्ध्यानफलं नाम यच्चारित्रोद्यमः सदा । क्रियते पापनिर्मुक्तैः साधुसेवापरायणैः . .. 111 ॥ 6 ॥ 7 // = // 8 // // 9 // . // 10 // // 11 // Page #121 -------------------------------------------------------------------------- ________________ सर्वं द्वन्द्वं परित्यज्य निभृतेनान्तरात्मना । ज्ञानामृतं सदा पेयं चित्ताह्लादनमुत्तमम् । ॥ 12 ॥ ज्ञानं नाम महारत्नं यन्न प्राप्तं कदाचन । संसारे भ्रमता भीमे नानादुःखविधायिनि ॥ 13 ॥ अधुना तत् त्वया प्राप्तं सम्यग्दर्शनसंयुतम् । प्रमादं मा पुनः कार्षीविषयास्वादलालसः ॥ 14 ॥ आत्मानं सततं रक्षेद् ज्ञान-ध्यान-तपोबलैः । प्रमादिनोऽस्य जीवस्य शीलरत्नं विलुप्यते । ॥ 15 ॥ शीलरत्नं हृतं यस्य मोहध्वान्तमुपेयुषः । / .. नानादुःखशताकीर्णे नरके पतनं ध्रुवम् ॥ 16 ॥ यावत्स्वास्थ्यं शरीरस्य यावचेन्द्रियसम्पंदः । तावद् युक्तं तपः कर्तुं वार्धक्ये केवलं श्रमः' ॥ 17 ॥ ... शुद्ध तपोस सद्वोयें ज्ञाने कमेपरिक्षये । उपयोगं धनं पात्रे यस्य याति स पण्डितः ... ॥ 18 ॥ गुरुशुश्रूषया जन्म चित्तं सद्ध्यानचिन्तया । श्रुतं यम-शमे याति विनियोगं स पुण्यभाक् ॥ 19 ॥ छित्त्वा स्नेहमयान् पाशान् भित्त्वा मोहमहार्गलम् । सच्चारित्रसमायुक्ताः शूरा मोक्षपथे स्थिताः ॥ 20 ॥ कर्मणा मोहनीयेन मोहितं सकलं जगत् । धन्या मोहं समुत्सार्य तपस्यन्ति महाधियः ॥ 21 ॥ अहो ! मोहस्य माहात्म्यं विद्वांसो येऽपि मानवाः । मुह्यन्ति तेऽपि संसारे कामा-'र्थरतितत्पराः ॥ 22 ॥ कामः क्रोधस्तथा लोभो रागो द्वेषश्च मत्सरः । . मदो माया तथा मोह: कन्दर्पो दर्प एव च ॥ 23 ॥ 112 Page #122 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // एते हि रिपवो घोरा धर्मसर्वस्वहारिणः । एतैर्बम्ध्रम्यतें जीव: संसारे बहुदुःखदे राग-द्वेषमयो जीव: काम-क्रोधवशं गतः । लोभ-मोह-मदाविष्टः संसारे संसरत्यसौ सम्यक्त्वज्ञानसंपन्नो जैनभक्तो जितेन्द्रियः । लोभ-मोह-मदैस्त्यक्तो मोक्षभागी न संशयः कामः क्रोधस्तथा मोहस्त्रयोऽप्येते महाद्विषः । एते न निर्जिता यावत्तावत्सौख्यं कुतो नृणाम् ? नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः । नास्ति क्रोधसमो वह्निर्नास्ति ज्ञानसमं सुखम् कषायविषयार्तानां देहिनां नास्ति निर्वृतिः । . तेषां च विरमे सौख्यं जायते परमाद्भुतम् कषाय-विषयै रोगैरात्मानं पीडितं स्दा। . चिकित्सतां प्रयत्नेन जिनवाक्सारभेषजैः विषयोरगदष्टस्य कषायविषमोहिनः । संयमो हि महामन्त्रस्त्राता सर्वत्र देहिनः कषायकलुषों जीवो रागरञ्जितमानसः । चतुर्गतिभवाम्भोधौ भिन्ननौरिव सीदति कषायवशगो जीवः कर्म बध्नाति दारुणम् । तेनासौ क्लेशमाप्नोति भवकोटिषु दुस्तरम् कषाय-विषयश्चित्तं मिथ्यात्वेन च संयुतम् । संसारबीजतां याति न याति मोक्षबीजताम् कषायविजये सौख्यमिन्द्रियाणां च निग्रहे । जायते परमोत्कृष्टमात्मनो भवभेदि यत् 113 ॥ 30 ॥ ॥ 31 // // 32 // // 34 // // 35 // Page #123 -------------------------------------------------------------------------- ________________ . // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // कषायान् शत्रुवत् पश्येद् विषयान् विषवत्तथा । . मोहं च परमं व्याधिमेवमूचुर्विचक्षणाः . कषाय-विषयैश्चौरैर्धर्मरत्नं विलुप्यते । वैराग्यखड्गधाराभिः शूराः कुर्वन्ति रक्षणम् कषायकर्षणं कृत्वा विषयाणामसेवनम् । एतद्धि मानवाः ! पथ्यं सम्यग्दर्शनमुत्तमम् कषायातपतप्तानां विषयामयमोहिनाम् । . . संयोगाऽयोगखिन्नानां सम्यक्त्वं परमं हितम् वरं नरकवासोऽपि सम्यक्त्वेन समायुतः । न तु सम्यक्त्वहीनस्य निवासो दिवि राजते सम्यक्त्वेन हि युक्तस्य ध्रुवं निर्वाणसङ्गमः । मिथ्यादृशोऽस्य जीवस्य संसारे भ्रमणं सदा सम्यक्त्वं परमं रत्नं शङ्कादिमलवजितम् । संसारदुःखदारिद्यं नाशयेत् सुविनिश्चितम् पण्डितोऽसौ विनीतोऽसौ धर्मज्ञः प्रियदर्शनः । यः सदाचारसम्पन्नः सम्यक्त्वदृढमानसः जरा-मरणरोगाणां सम्यक्त्व-ज्ञानभेषजैः । शमनं कुरुते यस्तु स वै वैद्योऽभिधीयते जन्मान्तरार्जितं कर्म सम्यक्त्व-ज्ञान-संयमैः । निराकर्तुं सदा युक्तमपूर्वस्य निरोधनम् सम्यक्त्वं भावयेत् क्षिप्रं सज्ञानं चरणं तथा । कृच्छ्रात् सुचरितं प्राप्तं नृत्वं याति निरर्थकम् . अतीतेनापि कालेन यन्न प्राप्तं कदाचन । तदिदानीं त्वया प्राप्तं सम्यग्दर्शनमुत्तमम् 114 ॥ 42 ॥ . // 43 // // 44 // // 45 // // 46 // // 47 // Page #124 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // उत्तमे जन्मनि प्राप्ते चारित्रं कुरु यत्नतः । सद्धर्मे च परां भक्ति शमे च परमां रतिम् अनादिकालं जीवेन प्राप्तं दुःखं पुनः पुनः । मिथ्यामोहपरीतेन कषायवशवर्तिना सम्यक्त्वादित्यसंभिन्नं कर्मध्वान्तं विनश्यति । आसन्नभव्यसत्त्वानां काललब्ध्यादिसन्निधौ सम्यक्त्वभावशुद्धेन विषयासङ्गवर्जिना । कषायविरतेनैव भवदुःखं विहन्यते संसारध्वंसनं प्राप्य सम्यक्त्वं नाशयन्ति ये । वमन्ति तेऽमृतं पीत्वा सर्वव्याधिहरं पुनः मिथ्यात्वं परमं बीजं संसारस्य दुरात्मनः । तस्मात्तदेव मोक्तव्यं मोक्षसौख्यं जिघृक्षुणा आत्मतत्त्वं न जानन्ति मिथ्यामोहेन मोहिताः । मनुजा येन मानस्था विप्रलब्धाः कुशासनैः दुःखाच्च भीरवोऽप्येते सुधर्मं नहि कुर्वते । कर्मणा मोहनीयेन मोहिता बहवो जनाः कथं न रमते चित्तं ध्र्मेऽनेक्सुख्प्र्दे। जीवानां दुःखभीरूणां प्रायो मिथ्यादृशो यतः 'दुःखं न शक्यते सोढुं पूर्वकर्मार्जितं नरैः । तस्मात् कुरुत सद्धर्मं येन तत्कर्म नश्यति सुकृतं. तु भवेद् यस्य तेन यान्ति परिक्षयम् । दुःखोत्पादनभूतानि दुष्कर्माणि समन्ततः धर्म एव सदा कार्यो मुक्त्वा व्यापारमन्यतः । यः करोति परं सौख्यं यावनिर्वाणसङ्गमम् . . . . 115 ॥ 54 // // 55 // // 56 // // 57 // . // 58 // // 59 // Page #125 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 3 // // 64 // // 65 // क्षणे हि समतिकान्ते सद्धर्मपरिवजिते । . आत्मानं मुषितं मन्ये कषायेन्द्रियतस्करैः धर्मकार्ये मतिस्तावद् यावदायुदृढं तव । आयुःकर्मणि संक्षीणे पश्चात्त्वं किं करिष्यसि ? धर्ममाचर यत्नेन मा भव त्वं मृतोपमः । सद्धर्मचेतसां पुंसां जीवितं सफलं भवेत् मृता नैव मृतास्तेऽत्र.ये नरा धर्मकारिणः । जीवन्तोऽपि मृतास्ते वै ये नराः पापकारिणः धर्मामृतं सदा पेयं दुःखातङ्कविनाशनम् । . यस्मिन् पीते परं सौख्यं जीवानां जायते सदा स धर्मो यो दयायुक्तः सर्वप्राणिहितप्रदः । स एवोत्तारणे शक्तो भवाम्भोधेः सुदुस्तरात् यदा कण्ठगतप्राणों जीवोऽसौ परिवर्तते । नाऽन्यः कश्चित्तदा त्राता मुक्त्वा धर्मं जिनोदितम् अल्पायुषा नरेणेह ध्र्म्क्र्माऽविजान्ता। . न ज्ञायते कदा मृत्युभविष्यति न संशयः आयुर्यस्यापि दैवज्ञैः परिज्ञाते हि जातके । तस्यापि क्षीयते सद्यो निमित्तान्तरसङ्गतः जिनैर्निगदितं धर्मं सर्वसौख्यमहानिधिम् । ये न तत्प्रतिपद्यन्ते तेषां जन्म निरर्थकम् हितं कर्म परित्यज्य पापकर्मसु रज्यते । तेन वै दह्यते चेतः शोचनीयो भविष्यति यदि नामाऽप्रियं दुःखं सुखं च यदि वा प्रियम् । ततः कुरुत सद्धर्मं जिनानां जितजन्मनाम् । ॥ 66 ॥ ॥ 6 // // 68 // // 70 // . // 71 // 110 Page #126 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // विशुद्धादेव सङ्कल्पाद् धर्मः sadbhipAya'te । स्वल्पेनैव प्रयासेन चित्रमेतदहो ! परम् धर्म एव सदा त्राता जीवानां दुःखसङ्कटात् । तस्मात् कुरुत भो यत्तं तत्राऽनन्तसुखप्रदे यत्त्वया न कृतो धर्मः सदा मोक्षसुखावहः । प्रसन्नमनसा येन तेन दुःखी भवानिह यत्त्वया क्रियते कर्म विषयान्धेन दारुणम् । उदये तस्य संप्राप्ते कस्ते त्राता भविष्यति ? भुक्त्वाऽप्यनन्तशो भोगान् देवलोके यथेप्सितान् । यो हि तृप्ति न संप्राप्तः स किं प्राप्स्यति साम्प्रतम् वरं हालाहलं भुक्तं विषं तद्भवनाशनम् । . न तु भोगविषं भुक्तमनन्तभवदुःखदम् इन्द्रियप्रभवं सौख्यं सुखाभासं न तत्सुखम् । . तच्च कर्मविबन्धाय दुःखदानैकपण्डितम् अक्षाश्वान् निश्चलान् धत्स्व विषयोत्पथगामिनः । वैराग्यप्रग्रहाकृष्टान् सन्मार्गे विनियोजय अक्षाण्येव स्वकीयानि शत्रवो दुःखहेतवः । विषयेषु प्रवृत्तानि कषायवर्शवर्तिनः .. इन्द्रियाणां यदा छन्दे वर्तते मोहसङ्गतः । . तदात्मैव भवेच्छत्रुरात्मनो दुःखबन्धकः इन्द्रियाणि प्रवर्तन्ते विषयेषु निरन्तरम् । * सज्ज्ञानभावनासक्ता वारयन्ति हि ते रताः इन्द्रियेच्छारुजामज्ञः कुरुते यो ह्यपक्रमम् । तमेव मन्यते सौख्यं किं नु कष्टमतः परम् .. 117 ॥ 78 ॥ // 79 // // 80 // // 81 // // 82 // // 83 // Page #127 -------------------------------------------------------------------------- ________________ आत्माभिलाषरागाणां यः श्रमः क्रियते बुधैः । तदेव परमं तत्त्वमित्यूचुर्ब्रह्मवेदिनः ॥ 84 ॥ इन्द्रियाणां शमेनाऽलं राग-द्वेषजयेन च । आत्मानं योजयेत् सम्यक् संसृतिच्छेदकारणम् .. ॥ 85 ॥ इन्द्रियाणि वशे यस्य यस्य दुष्टं न मानसम् । . .. .. आत्मा धर्मरतो यस्य सफलं तस्य जीवितम् ॥ 86 ॥ परनिन्दासु ये मूका निजश्लाघापराङ्मुखाः । ईदृशैर्ये गुणैर्युक्ताः पूज्याः सर्वत्र विष्टपे.. ॥ 87 ॥ प्राणनाशेऽपि संप्राप्ते वर्जनीयानि साधुना । परलोकविरुद्धानि येनात्मा सुखमश्नुते । ॥ 88 ॥ संमानयति भूतानि यः सदा विनयान्वितः । स प्रियः सर्वलोकेऽस्मिन् नापमानं समश्नुते ॥ 89 ॥ किम्पाकस्य फलं भक्ष्यं कदाचिदपि धीमता । विषयास्तु न भोक्तव्या यद्यपि स्युः सुपेशलाः ॥ 90 ॥ स्त्रीणां सम्पर्कजं सौख्यं वर्णयन्त्यबुधा जनाः । विचार्यमाणमेतद्धि दुःखानां बीजमुत्तमम् ॥ 91 ॥ स्मराग्निना प्रदग्धानि शरीराणि शरीरिभिः । / शमाम्भसा ह्यसिक्तानि निर्वृत्तिं नैव भेजिरे ॥ 92 ॥ अग्निना तु प्रदग्धानां शमोऽस्तीति यतोऽत्र वै। स्मरवह्निप्रदग्धानां शमो नास्ति भवेष्वपि । ॥ 93 ॥ मदनोऽस्ति महाव्याधिदुश्चिकित्स्यः सदा बुधैः । संसारवर्धनोऽत्यर्थं दुःखोत्पादनतत्परः ॥ 94 ॥ यावद्यस्य हि कामाग्निर्हदये प्रज्वलत्यलम् । . आश्रयन्ति हि कर्माणि तावत्तस्य निरन्तरम् ॥ 95 ॥ 118 Page #128 -------------------------------------------------------------------------- ________________ // 96 // / / 97 // // 98 // // 99 // // 100 // // 101 // कामाऽहिदृढदष्टस्य तीव्रा भवति वेदना । यया सुमोहितो जन्तुः संसारे परिवर्तते . दुःखानामाकरो यस्तु संसारस्य च वर्धनः । स एष मदनो नाम नराणां स्मृतिसूदनः संकल्पाण्डात् समुद्भूतः कामसर्पोऽतिदारुणः । राग-द्वेषद्विजिओऽसौ वशीकर्तुं न शक्यते दुष्टा चेयमनङ्गेच्छा सेयं संसारवर्द्धनी । दुःखस्योत्पादने शक्ता शक्ता वित्तस्य नाशने अहो ! ते धिषणाहीना ये स्मरस्य वशं गताः । कृत्वा कल्मषमात्मानं पातयन्ति भवार्णवे स्मरेणाऽतीवरौद्रेण नरकावर्तपातिना । अहो ! खलीकृतो लोको धर्मामृतपराङ्मुखः स्मरेण स्मरणादेव वैरं दैवनियोगतः । हृदये निहितं शल्यं प्राणिनां तापकारकम् तस्मात् कुरुत सद्वृत्तं जिनमार्गरताः सदा । येन शतखण्डशो याति स्मरशल्यं सुदुर्धरम् चित्तसंदूषणः कामस्तथा सद्गतिनाशनः । सवृत्तध्वंसनश्चासौ कामोऽनर्थपरम्परा दोषाणामाकर: कामो गुणानां च विनाशकृत् । पापस्य च निजो बन्धुरापदां चैव संङ्गमः पिशाचेनेव कामेन च्छलितं सकलं जगत् । बम्भ्रमीति परायत्तं भवाब्धौ तन्निरन्तरम् वैराग्यभावनामन्त्रस्तं निवार्य महाबलम् । स्वच्छन्दवृत्तयो धीराः सिद्धिसौख्यं prapedire ॥ 102 // // 103 // // 104 // // 105 // // 106 // // 107 // 119 Page #129 -------------------------------------------------------------------------- ________________ // 108 // // 109 // no| // 110 // . // 111 // // 112 // // 113 // कामी त्यजति सद्वृत्तं गुरोर्वाणी हियं तथा । गुणानां समुदायं च चेतःस्वास्थ्यं तथैव च तस्मात् कामः सदा हेयो मोक्षसौख्यं जिघृक्षुभिः । संसारं च परित्यक्तुं वाञ्छद्भिर्यतिसत्तमैः कामार्थो वैरिणौ नित्यं विशुद्धध्यानरोधिनौ । संत्यजतां महाक्रूरौ सुखं संजायते नृणाम् कामदाहो वरं सोढुं न तु शीलस्य खण्डनम् । शीलखण्डनशीलानां नरके पतनं ध्रुवम् । कामभोगः सदा नैव स्वल्पकामेन शाम्यति । सेवनाच्च महत्पापं नरकावर्तपातनम् सुतीव्रेणापि कामेन स्वल्पकालं तु वेदनाः । खण्डनेन तु शीलस्य भवकोटिषु वेदनाः' नियतं प्रशमं याति कामदाह: सुदारुणः । ज्ञानोपयोगसामर्थ्याद् विषं मन्त्रपंदैर्यथा असेवनमनङ्गस्य शमाय परमं स्मृतम् । / सेवनाच्च परा वृद्धिः शमस्तु न कदाचन उपवासोऽवमौदर्यं रसानां त्यजनं तथा । स्नानस्याऽसेवनं चैव ताम्बूलस्य च वर्जनम् । असेवेच्छानिरोधस्तु ज्ञानस्य स्मरणं तथा । एते हि निर्जयोपाया मदनस्य महारिपोः काममिच्छानिरोधेन क्रोधं च क्षमया भृशम् । जयेन्मानं मृदुत्वेन मोहं सज्ज्ञानसेवया तस्मिन्नुपशमं प्राप्ते युक्तं सवृत्तधारणम् । तृष्णां सुदूरतस्त्यक्त्वा विषाक्तमिव भोजनम् 120 ॥ 114 ॥ ॥ 116 // // 117 // // 118 // // 119 // Page #130 -------------------------------------------------------------------------- ________________ // 120 // // 121 // // 122 // // 123 // // 124 // // 125 // कर्मणां शोधनं श्रेष्ठं ब्रह्मचर्यं सुरक्षितम् । सारभूतं चरित्रस्य देवैरपि सुपूजितम् या चैषा प्रमदा भाति लावण्यजलवाहिनी । सैषा वैतरणी घोरा दुःखोर्मिशतसङ् कुला संसारस्य च बीजानि दुःखानां राशयः पराः । पापस्य च निधानानि निर्मिताः केन योषितः ? इयं सा मदनज्वाला वह्वेरेव समुद्भवा । नराणां यत्र हूयन्ते यौवनानि धनानि च नरकावर्तपातिन्यः स्वर्गमार्गदृढाऽर्गलाः । अनर्थानां विधायिन्यो योषितः केन निर्मिताः ? कृमिजालशताकीर्णे दुर्गन्धमलपूरिते । त्वङ् मात्रसंवृते स्त्रीणां काये का रमणीयता ? अहो ! ते सुखितां प्राप्ता ये कामलववर्जिताः । सद्वृत्तं विधिनाऽऽपाल्य यास्यन्ति पदमुत्तमम् भोगार्थी यः करोत्यज्ञो निदानं मोहसङ्गतः । चूर्णीकरोत्यसौ रत्नमनय~ सूत्र्हेतुना। भवभोगशरीरेषु भावनीयः सदा बुधैः । . निर्वेदः परया बुद्ध्या कर्मारातिजिगीषुभिः यावन्न मृत्युवज्रेण देहशैलो निपात्यते । / नियुज्यतां मनस्तावत् कर्मारातिपरिक्षये त्यज कामार्थयोः सङ्गं धर्मध्यानं सदा भज । छिन्धि स्नेहमयान् पाशान् मानुष्यं प्राप्य दुर्लभम् कथं ते भ्रष्टसवृत्ता विषयानुपसेवते (न्ते)| पञ्चतान्तरिता येषां नरके तीव्रवेदना . 121 ॥ 126 ॥ // 127 // // 128 // // 129 // // 130 // // 131 // Page #131 -------------------------------------------------------------------------- ________________ // 132 // // 133 // // 134 // // 135 // // 137 // सवृत्ताद् भ्रष्टचित्तानां विषयासङ्गसङ्गिनाम् । तेषामिहैव दुःखानि भवन्ति नरकेषु च विषयास्वादलुब्धेन रागद्वेषवशात्मना । आत्मा सुवञ्चितस्तेन यः शमं नापि सेवते आत्मना यत्कृतं कर्म भोक्तव्यं तदनेकधा । / तस्मात् कर्माश्रवं रुद्धवा स्वेन्द्रियाणि वशं नय इन्द्रियप्रसरं रुद्ध्वा स्वात्मानं वशमानय । येन निर्वाणसौख्यस्य भाजनत्वं प्रपत्स्यसे सम्पन्नेष्वपि भोगेषु महतां नास्ति गृध्नुता । अन्येषां गृद्धिरेवाऽस्ति शमस्तु न कदाचन षट्खण्डाधिपतिश्चक्री परित्यज्य वसुन्धराम् । तृणवत् सर्वभोगांश्च दीक्षां भागवतीं श्रितः कृमितुल्यैः किमस्माभिर्भोक्तव्यं वस्तु सुन्दरम् । येनात्र गृहपङ्केषु सीदामः किमनर्थकम् ? येन ते जनितं दुःखं भवाम्भोधौ सुदुस्तरम् । . तं कर्मारातिमत्युग्रं विजेतुं किं न वाञ्छसि ? अब्रह्मचारिणो नित्यं मांसभक्षणतत्पराः । शुचित्वं तेऽपि मन्यन्ते किं नु चित्रमतः परम् ? . येन संक्षीयते कर्म संचयश्च न जायते । तदेवात्मविदा कार्यं मोक्षसौख्याभिलाषिणा अनेकशस्त्वया प्राप्ता विविधा भोगसम्पदः । अप्सरोगणसङ्कीर्णे दिवि देवविराजिते पुनश्च नरके रौद्रे रौर्वेऽत्य्न्त्भीतिदे। नानाप्रकारदुःखौधे संस्थितोऽसि विधेर्वशात् . ॥ 138 ॥ ॥ 139 // // 140 // // 141 // // 142 // // 143 // 120 Page #132 -------------------------------------------------------------------------- ________________ तप्ततैलकभल्लीषु पच्यमानेन यत्त्वया । संप्राप्तं परमं दुःखं तद्वक्तुं नैव पार्यते ॥ 144 ॥ नानायन्त्रेषु रौद्रेषु पीड्यमानेन वह्निना । दुःसहा वेदना प्राप्ता पूर्वकर्मनियोगतः ॥ 145 ॥ विण्मूत्रपूरिते भीमे पूति-श्लेष्म-वसाकुले । भूयो गर्भगृहे मातुर्दैवाद्यातोऽसि संस्थितिम् ॥ 146 ॥ तिग्गतौ च यदुखं प्राप्तं छेदन-भेदनैः । न शक्तस्तत्पुमान् वक्तुं जिह्वाकोटिशतैरपि ॥ 147 ॥ संसृतौ नास्ति तत्सौख्यं यन्न प्राप्तमनेकधा । देव-मानव-तिर्यक्षु भ्रमता जन्तुनाऽनिशम् ॥ 148 ॥ चतुर्गतिनिबन्धेऽस्मिन् स्ण्सारेऽत्य्न्त्भीतिदे॥ सुख-दुःखान्यवाप्तानि भ्रमता विधियोगतः ॥ 149 ॥ एवं चिरमिदं कष्टं ज्ञात्वाऽत्यन्तविनश्वरम् । . कथं न यासि वैराग्यं ? धिगस्तु तव जीवितम् ॥ 150 ॥ जीवितं विद्युता तुल्यं संयोगाः स्वप्नसन्निभाः । सन्ध्यारागसमः स्नेहः शरीरं तृणबिन्दुवत् ॥ 151 ॥ इन्द्रचापसमा भोगाः सम्पदो जलदोपमाः । यौवनं जलरेखेव सर्वमेतदशाश्वतम् । ॥ 152 ॥ समानवयसो दृष्ट्वा मृत्युना स्ववशीकृतान् । कथं चैतत्समो नास्ति मनागपि हितात्मनः ॥ 153 ॥ सर्वाऽशुचिमये काये नश्वरे व्याधिपीडिते । को हि विद्वान् रति गच्छेद् यस्याऽस्ति श्रुतसङ्गमः ॥ 154 ॥ चिरं सुपोषित: कायो भोजनाच्छादनादिभिः । विकृति याति सोऽप्यन्ते काऽऽस्था बाह्येषु वस्तुषु ? ॥ 155 ॥ . . . 123 Page #133 -------------------------------------------------------------------------- ________________ // 156 // // 157 // - // 158 // // 159 // // 160 // // 161 // नायातो बन्धुभिः सार्धं न गतो बन्धुभिः समम् । / वृथैव स्वजनैः स्नेहो जनानां मूढचेतसाम् जातेनाऽवश्यमर्तव्यं प्राणिना प्राणधारिणा । अतः कुरुत मा शोकं मृते बन्धुजने बुधाः ! आत्मकार्यं परित्यज्य परकार्येषु यो रतः । ममत्वरतचेताः स स्वहिताद् भ्रंशमेष्यति । स्वहितं तु भवेज्ज्ञानं चारित्रं दर्शनं तथा । तपःसंरक्षणं चैव सर्वविद्भिस्तदुच्यते । वियोगान् विविधान् दृष्ट्वा द्रव्याणां च परिक्षयम् । तथापि निघृणं चेतः सुखास्वादनलम्पटम् सुखसंभोगसंमूढा विषयास्वादलम्पटः । स्वहिताद् भ्रंशमागत्य गृहवासं सिषेविरे यथा च जायते सम्यक् चेतःशुद्धिः सुनिर्मला । तथा ज्ञानविदा कार्यं प्रयत्नेनापि भूरिणा विशुद्धं मानसं यस्य रागादिमलवजितम् । / संसाराण्यं फलं तस्य सकलं समुपस्थितम् संसारध्वंसने हृष्टिं धृतिमिन्द्रिय्निग्र्हे। . कषायविजये यत्नं नाऽभव्यो लब्धुमर्हति एतदेव परं ब्रह्म न विदन्तीह मोहिनः । यदेतच्चित्तनैर्मल्यं रागद्वेषादिवर्जितम् तथाऽनुष्ठेयमेतद्धि पण्डितेन हितैषिणा । यथा न विक्रियां याति मनोऽत्यर्थं विपत्स्वपि धन्यास्ते मानवा लोके ये प्राप्याऽप्यापदान्तरम् । विकृति नैव गच्छन्ति यतस्ते साधुमानसाः ॥ 162 ॥ ॥ 163 // // 164 // // 165 // // 166 // // 167 // 104 Page #134 -------------------------------------------------------------------------- ________________ // 168 // // 169 // // 170 // // 171 // // 172 // // 173 // संक्लेशो न हि कर्तव्यः संक्लेशो बन्धकारणम् । संक्लेशपरिणामेन जीवो दु:खस्य भाजनम् संक्लेशपरिणामेन जीव: प्राप्नोति भूरिशः । सुमहाकर्मसम्बन्धं भवकोटिसुदुःखदम् चित्तरत्नमसंक्लिष्टं महतामुत्तमं धनम् । येन संप्राप्यते स्थानं जरा-मरणवर्जितम् सम्पत्तौ विस्मिता नैव विपत्तौ नैव दुःखिताः । महतां लक्षणं ह्येतद् तनुद्रव्यसमागमात् आपत्सु संपतन्तीषु पूर्वकर्मनियोगतः । धैर्यमेव परं त्राणं न युक्तमनुशोचनम् विशुद्धपरिणामेन शान्तिर्भवति सर्वतः । संक्लिष्टेन तु चित्तेन नास्ति शान्तिर्भवेष्वपि संक्लिष्टचेतसां पुंसां संसारो याति वृद्धिताम् । विशुद्धा चेतसो वृत्तिः सम्पत्ति-वृत्तिदायिनी यदा चित्तविशुद्धिः स्यादापदः सम्पदस्तदा । समास्तत्त्वविदां पुंसां सर्वं हि महतां महत् परोऽप्युत्पथमापन्नो निषेद्धं युक्त एव सः । किं पुनः स्वमनोऽत्यर्थं विषयोत्पथयायि यत् अज्ञानाद् यदि वा मोहाद् यत्कृतं कर्म.कुत्सितम् । व्यावर्तयेन्मनस्तस्मात् पुनस्तन्न समाचरेत् । अचिरेणैव कालेन फलं प्राप्स्यसि दुर्मते ! / विपाकेऽतीवतिक्तस्य कर्मणो यत्त्वया कृतम् स्वल्पेनैव हि कालेन फलं प्राप्स्यसि यत्कृतम् । शशवदात्मकर्णाभ्यां गोपयन् स्वं मनागपि 125 ॥ 174 ॥ ॥ 175 // // 176 // // 177 // // 178 // // 179 // Page #135 -------------------------------------------------------------------------- ________________ // 180 // / / 181 // ... // 182 // // 183 // // 184 // // 185 // वर्धमानाऽहितं कर्म अज्ञानाद्यो न शोधयेत् । . प्रभूतदुःखसंग्रस्तः स पश्चात् परितप्यते सुखभावकृते मूढाः किं न कुर्वन्ति मानवाः । येन संतापमायान्ति जन्मकोटिशतेष्वपि परं च वञ्चयामीति ये हि मायां प्रयुञ्जते । इहाऽन्यत्र च लोके वै तैरात्मा वञ्चितः सदा पञ्चताऽऽसन्नतां प्राप्ता न कृतं सुकृतार्जनम् । सुमानुष्ये हि संप्राप्ते हा ! गतं जन्म निष्फलम् कर्मपाशविमोक्षाय यत्नो यस्य न देहिनः । / स संसारमहागुप्तौ बद्धः संतिष्ठते सदा गृहचारकवासेऽस्मिन् विषयामिषलोभिताः । सीदन्ति नरशार्दूला बद्धा बान्धवबन्धनैः' गर्भवासेऽपि यदुःखं प्राप्तमत्रैव जन्मनि । अधुना विस्मृतं किं.ते येनात्मानं न बुध्यसे ? चतुरशीतिलक्षेषु योनीनां भ्रमता त्वया । / प्राप्तानि दुःखशल्यानि नानाकाराणि मोहिना कथं नोद्विजसे मूढ ! दुःखात् संसृतिसंभवात् । येन त्वं विषयासक्तो लोभेनाऽसि वशीकृतः यत्त्वयोपार्जितं कर्म भवकोटिषु पुष्कलम् । तच्छेत्तुं नैव शक्नोषि गतं ते जन्म निष्फलम् अज्ञानी क्षपयेत् कर्म यज्जन्मशतकोटिभिः । तज्ज्ञानी तु त्रिगुप्तात्मा निहन्त्यन्तर्मुहूर्तके जीवितेनापि किं तेन कृता यत्र न निर्ज्रा। कर्मणां संवरो वाऽपि संसाराऽसारकारिणाम् 126 .. ॥ 186 ॥ // 187 // // 188 // // 189 // // 190 // // 191 // Page #136 -------------------------------------------------------------------------- ________________ // 192 // // 193 // // 194 // // 195 // // 196 // // 197 // स जातो येन जातेनाऽपक्वानां पाचनं कृतम् । कर्मणां पाकघोराणां विबुधेन महात्मना रोषे रोषं परं कृत्वा माने मानं विधाय च । सङ्गे सङ्गं परित्यज्य स्वात्माधीनं सुखं कुरु परिग्रहे महाद्वेषो मुक्तौ च रतिरुत्तमा । सद्ध्याने चित्तमेकाग्रं रौद्रार्ते नैव संस्थितम् धर्मस्य संचये यत्नं कर्मणां च परिक्षये । साधूनां चेष्टिते चित्तं सर्वदा पापनाशने मानस्तम्भं दृढं भक्त्वा लोभार्दैइ प्रविदार्य च । मायावल्ली समुत्पाट्य क्रोधशत्रु निहत्य च यथाख्यातं हितं प्राप्य चारित्रं ध्यानतत्पराः । . कर्मणां प्रक्षयं कृत्वा प्रपन्नाः परमं पदम् सङ्गादिरहिता धीरा रागादिमलवर्जिताः । शान्ता दान्तास्तपोभूषा मुक्तिकाङ्गणतत्पराः । / मनोवाक्काययोगेषु प्रणिधानपरायणाः । वृत्ताढ्या ज्ञानसम्पन्नास्ते पात्रं करुणापराः धृतिभावनया युक्ताः सत्त्वभावनयाऽन्विताः । तत्त्वार्थाहितचेतस्कास्ते पात्रं दातुरुत्तमाः । धृतिभावनया दुःखं सत्त्वभावनया भवम् । ज्ञानभावनया कर्म नाशयन्ति न संशयः आग्रहो हि शमे येषां विग्रहः कर्मशत्रुभिः । विषयेषु निराशंसा ते पात्रं यतिसत्तमाः निःसङ्गा अपि वृत्ताढ्या निःस्नेहाः सुश्रुतिप्रियाः । अभूषाश्च तपोभूषास्ते पात्रं योगिनः सदा 127 ॥ 198 ॥ ॥ 199 // // 200 // // 201 // // 202 // // 203 // Page #137 -------------------------------------------------------------------------- ________________ // 204 // // 205 // // 206 // . // 207 // // 208 // // 209 // यैर्ममत्वं सदा त्यक्तं स्वकायेऽपि मनीषिभिः । ते पात्रं संयतात्मानः सर्वसत्त्वहिते रताः परीषहजये शक्तं शक्तं कर्मपरिक्षये । ज्ञान-ध्यान-तपोभूषं शुद्धाचारपरायणम् प्रशान्तमानसं सौम्यं प्रशान्तकरणं शुभम् । प्रशान्तारिमहामोहं काम-क्रोधनिषूदनम् निन्दा-स्तुतिसमं धीरं शरीरेऽपि च निःस्पृहम् । जितेन्द्रियं जितक्रोधं जितलोभमहाभयम्' राग-द्वेषविनिर्मुक्तं सिद्धिसङ्गमनोत्सुकम् । . ज्ञानाभ्यासरतं नित्यं नित्यं च प्रशमे स्थितम् एवंविधं हि यो दृष्ट्वा स्वगृहाङ्गणमागतम् । मात्सर्यं कुरुते मोहात् क्रिया तस्य न विद्यते मायानिरसनं कृत्वा तृष्णां च परित्यज्य ते । राग-द्वेषौ समुत्सार्य प्रयाताः पदमक्षयम् धीराणां यतयो धीरा ये निराकुल्चेत्स्ः। . कर्मशत्रुमहासैन्यं निर्जयन्ति तपोबलात् परीषहजये शूराः shuuraashcendriynigrhe| कषायविजये शूरास्ते शूरा गदिता बुधैः नादत्तेऽभिनवं कर्म सच्चारित्रनिविष्टधीः । पुराणं निर्जयेद् बाढं विशुद्धध्यानसङ्गतः संसारावासनिवृत्ताः शिवसौख्यसमुत्सुकाः । सद्भिस्ते गदिताः प्राज्ञाः शेषास्त्वर्थस्य वञ्चकाः समतां सर्वभूतेषु यः करोति सुमानसः । ममत्वभावनिर्मुक्तो यात्यसौ पदमव्ययम् . ॥ 210 ॥ ॥ 211 // "पलात् .. ॥ 212 ॥ ॥ 213 // // 214 // ' // 215 / / 128 Page #138 -------------------------------------------------------------------------- ________________ // 216 // // 217 // // 218 // // 219 // // 220 // // 221 // इन्द्रियाणां जये शूरः कर्मबन्धे च कातरः । सत्वार्थाहितचेतस्क: स्वशरीरेऽपि नि:स्पृहः परीषहमहारातिबलनिर्दलनक्षमः । कषायविजये शूरः स शूर इति कथ्यते संसारध्वंसिनी चर्यां ये कुर्वन्ति सदा नराः । राग-द्वेषहतिं कृत्वा ते यान्ति परमं पदम् मलैस्तु रहिता धीरा मलदिग्धाङ्गयष्टयः । ते ब्रह्मचारिणो नित्यं ज्ञानाभ्यासं सिषेविरे ज्ञानभावनया शक्ता निभृतेनान्तरात्मना । अप्रमत्तं गुणं प्राप्य लभन्ते हितमात्मनः संसारावासभीरूणां त्यक्तान्तर्बाह्यसङ्गिनाम् । . विषयेभ्यो निवृत्तानां श्लाघ्यं तेषां हि जीवितम् समं शत्रौ च मित्रे च समं मानापमानयोः । लाभालाभे समं नित्यं लोष्ठ-काञ्चनयोस्तथा सम्यक्त्वभावनाशुद्धं ज्ञानसेवापरायणम् । . चारित्रचरणासक्तमक्षीणसुखकाङ्गिणम् ईदृशं श्रमणं दृष्ट्वा यो न मन्येत दुष्टधीः । नृजन्मनः फलं सारं स हारयति सर्वथा . रागादिवर्जकाः सङ्गं परित्यज्य दृद्ध्व्र्ताः। धीरा निर्मलचेतस्कास्तपस्यन्ति महाधियः संसारोद्विग्नचित्तानां निःश्रेयससुखैषिणाम् । सर्वसङ्गनिवृत्तानां धन्यं तेषां हि जीवितम् सप्तभीस्थानमुक्तानां यत्रास्तमितशायिनाम् । त्रिकालयोगयुक्तानां जीवितं सफलं भवेत् ॥ 222 ॥ ॥ 223 // // 224 // // 225 // // 226 // // 227 // 129 Page #139 -------------------------------------------------------------------------- ________________ // 228 // .. // 229 // // 230 // // 231 // // 232 // // 233 // आर्त-रौद्रपरित्यागाद् धर्म-शुक्लसमाश्रयात् । जीवः प्राप्नोति निर्वाणमनन्तसुखमच्युतम् आत्मानं विनियम्याशु विषयेषु पराङ्मुखः । साधयेत् स्वहितं प्राज्ञो ज्ञानाभ्यासरतो यतिः यथा सङ्गपरित्यागस्तथा कर्मविमोचनम् । / यथा च कर्मणां छेदस्तथाऽऽसन्नं परं पदम् यत् परित्यज्य गन्तव्यं तत् स्वकीयं कथं भवेत् ? / इत्यालोच्य शरीरेऽपि विद्वानाशां परित्यजेत् नूनं नात्मा प्रियस्तेषां ये रताः स्न्ग्ग्स्ण्ग्र्हे। . प्रियश्चेदपकृत्तुच्छं स्वीकर्तुं नैव शक्यते शरीरमात्रसङ्गेन भवेदारम्भवर्तनम् । / तदशाश्वतमत्राणं तस्मिन् विद्वान् रतिं त्यजेत् सङ्गात् संजायते गृद्धिगुद्धो वाञ्छति सञ्चयम् । सञ्चयाद् वर्धते लोभो लोभात्संसृतिवर्धनम् । ममत्वाज्जायते लोभो लोभाद् रागश्च जायते । .. रागाच्च जायते द्वेषो द्वेषाद्दुःखपरम्परा निर्ममत्वं परं तत्त्वं निर्ममत्वं परं सुखम् । निर्ममत्वं परं बीजं मोक्षस्य कथितं बुधैः निर्ममत्वे सदा सौख्यं संसारस्थितिच्छेदनम् । जायते परमोत्कृष्टमात्मनि संस्थिते सति अर्थो मूलमनर्थानामर्थो निर्वृतिनाशनः । कषायोत्पादकश्चार्थो दुःखानां च विधायकः आप्तोज्झितानि वित्तानि त्वया सर्वाणि संसृतौ । ' पुनस्तेषु रतिः कष्टा भुक्तवान्त इवौदने - 130 ॥ 234 ॥ // 235 // . // 236 // // 237 // . // 238 // // 239 // Page #140 -------------------------------------------------------------------------- ________________ // 240 // // 241 // // 242 // सयप ॥ 243 ॥ ॥ 244 // // 245 // को वा वित्तं समादाय परलोकं गतः पुमान् ? / / येन तृष्णाग्निसंतप्तः कर्म बध्नाति दारुणम् तृष्णान्धा नैव पश्यन्ति हितं वा यदि वाऽहितम् । सन्तोषाञ्जनमासाद्य पश्यन्ति सुधियो जनाः सन्तोषसारसद्रत्नं समादाय विचक्षणाः । भवन्ति सुखिनो नित्यं मोक्षसन्मार्गवर्तिनः तृष्णानलप्रदीप्तानां सुसौख्यं नु कुतो नृणाम् ? / दुःखमेव सदा तेषां ये रता धनसञ्चये सन्तुष्टाः सुखिनो नित्यमसन्तुष्टाः सुदुःखिताः । उभयोरन्तरं ज्ञात्वा सन्तोषे क्रियतां रतिः द्रव्याशां दूरतस्त्यक्त्वा सन्तोषं कुरु सन्मते ! / मा पुनर्दीर्घसंसारे पर्यटिष्यसि निश्चितम् ईश्वरो नाम सन्तोषी यो न प्रार्थयतेऽपरम् । . प्रार्थना महतामत्र परं दारिद्रयकारणम् . हृदयं दह्यतेऽत्यर्थं तृष्णाग्निपरितापितम् । न शक्यं शमनं कर्तुं विना सन्तोषवारिणा यैः सन्तोषोदकं पीतं निर्ममत्वेन वासितम् । त्यक्तं तैर्मानसं दुःखं दुर्जनेनेव सौहृदम् यैः सन्तोषामृतं पीतं तृष्णातृडुपनाशनम् । तैः सुनिर्वाणसौख्यस्य कारणं समुपाजितम् सन्तोषं लोभनाशाय धृति चाऽसुखशान्तये । ज्ञानं च तपसो वृद्ध्यै धारयन्ति मुनीश्वराः ज्ञान-दर्शनसम्पन्न आत्मा चैको ध्रुवो मम । शेषा भावाश्च मे बाह्याः सर्वे संयोगलक्षणाः .. . .. 131 ॥ 246 // // 247 // // 248 // // 249 // // 250 // // 251 // Page #141 -------------------------------------------------------------------------- ________________ // 252 // // 253 // // 254 // // 255 // // 256 // // 257 // संयोगमूला जीवेन प्राप्ता दुःखपरम्परा । तस्मात् संयोगसम्बन्धं त्रिविधेन परित्यजेत् ये हि जीवादयो भावाः सर्वज्ञैर्भाषिताः पुरा । अन्यथा च क्रिया तेषामिति चिन्ता निर्रथका यथा च कुरुते जन्तुर्ममत्वं विपरीतधीः । तथा हि बन्धमायाति तस्य कर्म समन्ततः अज्ञानावृतचित्तानां रागद्वेषवशात्मनाम् । आरम्भेषु प्रवृत्तानां हितं तेषां न भीतवत् परिग्रहपरिष्वङ्गाद् रागो द्वेषश्च जायते । . रागद्वेषौ महाबन्धकारणं बत कर्मणाम् सर्वसङ्गान् पशून् कृत्वा ध्यानाग्नावाहुति क्षिपेत् । कर्माणि समिधश्चैवं यागोऽयं सुमहाफल: राजसूयसहस्राणि अश्वमेधशतानि च । अनन्तभागतुल्यानि न स्युस्तस्य कदाचन . सा प्रज्ञा या शमे याति विनियोगपरा हिता । शेषा हि निर्दया प्रज्ञा कर्मोपार्जनकारिणी प्रज्ञाङ्गना सदा सेव्या पुरुषेण सुखावहा । हेयोपादेयतत्त्वज्ञा या रता सर्वकर्मणि दयाङ्गना सदा सेव्या सर्वकामफलप्रदा । सेविताऽसौ करोत्याशु मानसं करुणामयम् मैत्र्यङ्गना सदोपास्या हृदयानन्दकारिणी । या विधत्ते कृतोपास्तिश्चित्तं विद्वेषवर्जितम् सर्वसत्त्वे दयामैत्री यः करोति सुमानसः । जयत्यसावरीन् सर्वान् बाह्याभ्यन्तरसंस्थितान् 132 ॥ 258 ॥ ॥ 259 // // 260 // // 261 // // 262 // // 263 // Page #142 -------------------------------------------------------------------------- ________________ // 264 // // 265 // // 266 // // 267 // // 268 // // 269 // शमं नयति भूतानि यः शक्तो देशनाविधौ । द्रव्यादिलब्धियुक्तो यः प्रत्यहं तस्य निर्जरा . शमो हि न भवेद् येषां ते नराः पशुसन्निभाः । समृद्धा अपि सच्छास्त्रे कामार्थरतिसङ्गिनः कर्मणां ध्वंसने चित्तं रागं मोहारिनाशने । द्वेषं कषायवर्गे च नाऽयोग्यो लब्धुमर्हति चित्ते नरक-तिर्यक्षु भ्रमतोऽपि निरन्तरम् । जन्तो ! ते विद्यते नैव शमो दुरितबन्धनः मनस्याह्लादिनी' सेव्या सर्वकालं सुखप्रदा । उपनेया त्वया भद्र ! क्षमा नाम कुलाङ्गना क्षमया क्षीयते कर्म दुःखदं पूर्वसञ्चितम् । चित्तं च जायते शुद्धं विद्वेष-भयवर्जितम् प्रज्ञा सूया च मैत्री च समता करुणा क्षमा । . सम्यक्त्वसहिताः सेव्याः सिद्धिसौधसुखप्रदाः भयं याहि भवाद् भीमात् प्रीतिं च जिनशासने । शोकं पूर्वकृते पापे यदीच्छेहितमात्मनः कुसंसर्गः सदा त्याज्यो दोषाणां प्रविधायकः । सगुणोऽपि जनस्तेन लघुतां याति तत्क्षणात् . सत्संयोगो बुधैः कार्यः सर्वकालसुखप्रदः । तेनैव गुरुतां याति गुणहीनोऽपि मानवः साधूनां खलसङ्गेन चेष्टितं मलिनं भवेत् । सैहिकेयसमासक्त्या भास्वद्भानोरपि क्षयः संसर्गो न हि कर्तव्यः कदाचिदसतां सताम् । शुण्डिनीहस्तपयसा वारुणी च विधीयते ॥ 270 ॥ ॥ 271 // // 272 // // 273 // // 274 // // 275 // - 133 Page #143 -------------------------------------------------------------------------- ________________ // 276 // // 277 // // 278 // // 279 // // 280 // // 281 // रागादयो महादोषाः खलास्ते गदिता बुधैः । .. तेषां समाश्रयस्त्याज्यस्तत्त्वविद्भिः सदा नरैः गुणाः सुपूजिता लोके गुणाः कल्याणकारकाः । गुणहीना हि लोकेऽस्मिन् महान्तोऽपि मलीमसाः सद्गुणैर्गुरुतां याति कुलहीनोऽपि मानवः । निर्गुणः सुकुलाढ्योऽपि लघुतां याति तत्क्षणात् सवृत्तः पूज्यते देवैराखण्डलपुरस्सरैः । असवृत्तस्तु लोकेऽस्मिन् निन्द्यतेऽसौ सुतैरपि चारित्रं तु समादाय ये पुनर्भङ्गमागताः । / ते साम्राज्यं परित्यज्य दास्यभावं प्रपेदिरे शीलसंधारिणां पुसां मनुष्येषु सुरेषु c। . आत्मा गौरवमायाति परत्रेह च सन्ततम्' आपदो हि महाघोरास्तत्त्वसन्धानसङ्गतैः । निस्तीर्यन्ते महोत्साहै: शीलरक्षणतत्परैः वरं तत्क्षणतो मृत्युः शीलसंयमधारिणाम् । / न तु सच्छीलहीनानां कल्पान्तमपि जीवितम् वरं परगृहे भिक्षा याचिता शीलधारिणा । न तु सच्छीलभङ्गेन साम्राज्यमपि जीवितम् धनहीनोऽपि शीलाढ्यः पूज्यः सर्वत्र विष्टपे । शीलहीनो धनाढ्योऽपि न पूज्यः स्वजनेष्वपि वरं सदैव दारिद्यं शीलैश्वर्यसमन्वितम् । न तु शीलविहीनानां विभवश्चक्रवर्तिनः धनहीनोऽपि सद्वृत्तो याति निर्वाणनाथताम् । चक्रवर्त्यप्यसद्वृत्तो याति दुःखपरम्पराम् 134 ॥ 282 ॥ ॥ 283 // नितम ॥ 284 ॥ ॥ 285 // // 286 // // 287 // Page #144 -------------------------------------------------------------------------- ________________ // 288 // // 289 // // 290 // // 291 // // 292 // // 293 // सुखा रात्रिर्भवेत्तेषां येषां शीलं सुनिर्मलम् । न तु सच्छीलहीनानां दिवसोऽपि सुखावहः देहं दहति कोपाग्निस्तत्क्षणं समुदीरितः । वर्धमानः शमं सर्वं चिरकालसमर्जितम् क्रोधेन वर्धते कर्म दारुणं भववर्धनम् । शिक्षा च क्षीयते सद्यस्तपश्च समुपार्जितम् सुदुष्टमनसा पूर्वं यत्कर्म समुपार्जितम् । तद्विपाके भवेदुग्रं कोऽन्येषां क्रोधमुद्वहेत् ? शोध्यमाने तुः कर्मणे सत्सुखं किं न जायते । स्वहितं यः परित्यज्य तापनात्पापमाहरेत् ? छिद्यमान ऋणे यद्वच्चेतसो जायते धृतिः। . शोध्यमाने तु कर्मणे किं विमुक्तिर्न जायते ? शत्रुभावस्थितान् यस्तु करोति वशवर्तिनः । . प्रज्ञाप्रयोगसामर्थ्यात् स शूरः स च पण्डितः विवादो हि मनुष्याणां धर्मकामार्थनाशकृत् । वैराग्यान्धजनेनापि नित्यं चाहितकर्मणा धन्यास्ते मानवा नित्यं ये सदा क्षमया युताः । वञ्चयमानाः शटैलुब्धैविदिं नैव कुर्वते . वादेन बहवो नष्टा येऽपि द्रव्यमदोत्कटाः । वरमर्थपरित्यागो न विवादः खलैः सह अहङ्कारो हि लोकानां नाशाय न तु वृद्धये । यथा विनाशकाले स्यात् प्रदीपस्य शिखोज्ज्वला हीनयोनिषु बम्भ्रम्य चिरकालमनेकधा । उच्चगोत्रं सकृत्प्राप्तः कस्ततो मानमुद्वहेत् ? 135 ॥ 294 ॥ // 295 // // 296 // // 297 // // 298 // // 299 // Page #145 -------------------------------------------------------------------------- ________________ // 300 // // 301 // ' // 302 // // 303 / / // 304 // // 305 // राग-द्वेषौ महाशत्रू मोक्षमार्गमलिम्लुचौ । . ज्ञान-ध्यान-तपोरत्नं हरतः सुचिरार्जितम् चिरं गतस्य संसारे बहुयोनिसमाकुले । प्राप्ता सुदुर्लभा बोधिः शासने जिनभाषिते अधुना तां समासाद्य संसारच्छेदकारिणीम् । प्रमादो नोचितः कर्तुं निमेषमपि धीमता प्रमादं ये तु कुर्वन्ति मूढा विषयलालसाः । नरकेषु च तिर्यक्षु ते भवन्ति चिरं नराः' पान पर नराः आत्मा यस्य वशे नास्ति कुतस्तस्य परो जनः । आत्माधीनस्य शान्तस्य त्रैलोक्यं वशवति च आत्माधीनं तु यत्सौख्यं तत्सौख्यं वर्णितं बुधैः । पराधीनं तु यत्सौख्यं दुःखमेव न तत्सुखम् पराधीनं सुखं कष्टं राज्ञामपि महौजसाम् । तस्मादेतत्समालोच्य, आत्मायत्तं सुखं कुरु आत्मायत्तं सुखं लोके परायत्तं न तत्सुखम् । / एतत् सम्यग्विजानन्तो मुह्यन्ति मानुषाः कथम् ? निस्सङ्गाज्जायते सौख्यं मोक्षसाधनमुत्तमम् । सङ्गाच्च जायते दुःखं संसारस्य निबन्धनम् पूर्वकर्मविपाकेन बाधायां यच्च शोधनम् । तदिदं तु श्वदष्टस्य रजखेड्या हि ताडनम् अज्ञं हि बाधते दुःखं मानसं न विचक्षणम् । पवनैर्डीयते तूलं मेरोः श्रृङ्गं न जातुचित् परं ज्ञानफलं वृत्तं विभूतिर्न ग्रीय्सी। तया हि वर्धते कर्म सद्वृत्तेन विमुच्यते 136 ॥ 306 ॥ ॥ 307 // // 308 // // 309 // // 310 // // 311 // Page #146 -------------------------------------------------------------------------- ________________ // 312 // // 313 // // 314 // // 315 // // 316 // // 317 // संवेगः परमं कार्यं श्रुतस्य गदितं बुधैः । तस्माद् ये धनमिच्छन्ति ते त्विच्छन्त्यमृताद् विषम् श्रुतं वृत्तं यमो येषां धनं परमदुर्लभम् । ते नरा धनिनः प्रोक्ताः शेषा निर्धनिनः सदा को हि तृप्ति समायातो भोगैर्दुरितबन्धनैः । देवो वा देवराजो वा चक्राङ्को वा नराधिपः दुष्टमन्तर्गतं चित्तं तीर्थस्नानान्न शुध्यति । शतशोऽपि जलैधौतं मद्यभाण्डमिवाऽशुचि आत्मा वै सुमहत्तीर्थं यदाऽसौ प्रशमे स्थितः । यदाऽसौ प्रशमे नास्ति ततस्तीर्थं निरर्थकम् शीलव्रते जले स्नात्वा शुद्धिरस्य शरीरिणः । न तु स्नातस्य तीर्थेषु सर्वेष्वपि महीतले रागादिवर्जनं स्नानं ये कुर्वन्ति दयापराः । / तेषां सुनिर्मलो योगो न तु स्नातस्य वारिणा आत्मानं स्नापयेन्नित्यं ज्ञाननीरेण चारुणा । येन निर्मलतां याति जीवो जन्मान्तरेष्वपि सर्वाशुचिमये काये शुक्र-शोणितसम्भवे । शुचित्वं येऽभिवाञ्छन्ति नष्टास्ते जडचेतसः औदारिके शरीरेऽस्मिन् सप्तधातुमयेऽशुचौ । शुचित्वं येऽभिमन्यन्ते पशवस्ते न मानवाः सत्येन शुध्यते वाणी मनो ज्ञानेन शुध्यति । गुरुशुश्रूषया कायः शुद्धिरेषा सनातनी स्वर्ग-मोक्षोचितं नृत्वं मूढैर्विषयलालसैः । कृतं स्वल्पसुखस्यार्थे तिर्यङ् -नरकभाजनम् ॥ 318 ॥ ॥ 319 // // 320 // // 321 // // 322 // // 323 // 137 Page #147 -------------------------------------------------------------------------- ________________ // 324 // // 325 // // 326 // // 327 // // 328 // // 329 // सामग्री प्राप्य सम्पूर्णा यो विजेतुं निरुद्यमः । विषयारिमहासैन्यं तस्य जन्म निरर्थकम् निरवद्यं वदेद् वाक्यं मधुरं हितमर्थवत् । प्राणिनां चेत आह्लादि मिथ्यावादबहिष्कृतम् प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव कर्तव्यं किं वाक्येऽपि दरिद्रता ? व्रतं शीलं तपो दानं संयमो-हत्प्रपूजनम् । दुःखविच्छित्तये सर्वं प्रोक्तमेतन्न संशयः तृणतुल्यं परद्रव्यं परं च स्वशरीरवत् । / पररामां समां मातुः पश्यन् याति परं पदम् सम्यक्त्वात् समतायोगानिःसङ्गात् सहनात्तथा । कषायविषयाऽसङ्गात् कर्मणां निर्जरा परा आर्हन्त्यं महिमोपेतं सर्वशं परमेश्वरम् । ध्यायेद् देवेन्द्रचन्द्रार्कसभान्तःस्थं स्वयम्भुवम् .. सर्वातिशयसम्पूर्ण दिव्यलक्षणलक्षितम् । सर्वभूतहितं देवं शीलशैलेन्द्रशेखरम् घातिकर्मविनिर्मुक्तं मोक्षलक्ष्मीकटक्षितम् । अनन्तमहिमायुक्तं त्रयोदशगुणस्थितम् अनन्तचरितं चारुचारित्रसमुपासितम् । विचित्रनयनिर्णीतं विश्वं विश्वैकवत्सलम् निरुद्धकरणग्रामं निषिद्धविषयद्विषम् । ध्वस्तरागादिसन्तानं भवज्वलनवार्मुचम् दिव्यरूपधरं धीरं विशुद्धज्ञानलोचनम् । . अपि त्रिदश-योगीन्द्रकल्पनातीतवैभवम् * ॥ 330 ॥ ॥ 331 // // 332 // // 333 // // 334 // // 335 // 148 Page #148 -------------------------------------------------------------------------- ________________ // 336 // // 337 // // 338 // // 339 // // 340 // स्याद्वादपविनिर्घातभिन्नान्यमतभूधरम् । ज्ञानामृतपयःपूरैः पवित्रितजगत्रयम् इत्यादिगणनातीतगुणरत्नमहार्णवम् । देवदेवं जिनं पार्श्व वन्दे सर्वार्थसिद्धिदम् एकषष्टितमे पट्टे विजयसिंहसूरिराट् । तपगच्छाधिपो जज्ञे सज्ज्ञानामृतशेवधिः तस्य ज्ञान-क्रियानिष्ठः सच्चारित्रपवित्रितः । संविग्ननभोमार्तण्ड: श्रीसत्यविजयोऽन्तिषत् कर्पूरोज्ज्वलसत्कीर्तिः कर्पूरविजयाभिधः । तेषां शिष्योऽभवद् भूरिकीर्तिकर्बुरिताम्बरः श्रीक्षमाविजयो नाम वाचंयमशिरोमणिः । तेषां पट्टे पवित्रात्मा बभूव भुवि विश्रुतः सज्जनानां शिरोत्तंसः श्रीजिनविजयाभिधः । ... तदन्तिषत् पण्डितानां मण्डनो भुवि विश्रुतः. तदन्तिषत् पवित्राङ्गः श्रीमदुत्तमनामभृत् । / जैनसिद्धान्तपाथोधिमन्थनैकसुराचलः तत्पट्टपूर्वदिग्नाथः श्रीपद्मविजयाभिधः । वर्तते भव्यसत्त्वानां बोधयन् भुवि विश्रुतः ज्योतिर्विजयशिष्येण गुरूणामुपदेशतः । , आद्याभ्यासे कृतो ग्रन्थः श्रीतत्त्वामृतनामकः बाणवेदाष्टचन्द्रे च वत्सरे विक्रमार्कतः । माघे श्वेताष्टमीघस्ने कृतोऽणहिल्लपत्तने ॥ 341 ॥ ॥ 342 // // 343 // // 344 // // 345 // // 346 // 138 Page #149 -------------------------------------------------------------------------- ________________ // 4 // pU.A.zrIratnasiMhasUriviracitA ||आत्म्त्त्त्व्चिन्ताभाव्नाचूलिका ॥ कल्याणशस्यपाथोदं, दुरितध्वान्तभास्करम् । श्रीमत्पार्श्वप्रभुं नत्त्वा, किञ्चिज्जीवस्य दिश्यते ॥ 1 ॥ नाहं वक्ता क्विनेव्, सतां नाक्षेपकः क्वचित् । / अपूर्वं नैव भाषिष्ये, श्रव्यं किञ्चित्तथाऽपि मे * ॥ 2 ॥ व्युत्पत्तेर्भाजनं काव्यं, रसप्राणस्य मन्दिरम् । वक्रोक्तेः परमं धाम, वैदा लास्यमण्डपः ॥ 3 ॥ शब्दार्थयोः परो गुम्फः प्रसत्तेस्तु सुधारसः । गुरोस्तुल्येन केनाऽपि, दृभ्यते लीलया स्फुटम् सर्वमेतद् वृथा मन्ये, तत्त्वबुद्ध्या विवेचयन् । यतः कर्तुं भवोच्छेदं, चेतश्चेन्न प्रगल्भते' ॥ .5 ॥ संसारानित्यता धन्य !, त्वया स्वतोऽन्यतोऽपि वा । दृश्यते ज्ञायते भूयः, श्रूयते चानुभूयते ॥ 6 ॥ भोगदृष्टौ कृतध्यानैरसंपूर्णमनोरथैः । जलबुबुदसादृश्य, प्राप्य कैः कैर्न गम्यते ? जैनधर्मगुणोपेतां, सामग्री प्राप्य निर्मलाम् । धर्मोद्यमस्तथा कार्यः, प्रमादो न यथा भवेत् भावितात्मा क्षणं भूत्वा, स्थित्वैकान्ते समाहितः । नाशावंशे दृशौ धृत्वा, भावयार्थं मुहुर्मुहुः ॥ 9 ॥ आयातोऽस्मि कुतः स्थानाद् गन्तव्यं क्व पुनर्मया । सुखदुःखविधौ हेतुः, को वा तत्र भविष्यति ? ॥ 10 ॥ पुण्यं पापमिहोपात्तं, ध्रुवं परत्र भुज्यते । इति मत्वा महाभाग !, प्रमादो नैव युज्यते ॥ 7 ॥ ॥ 8 ॥ 140. Page #150 -------------------------------------------------------------------------- ________________ क्वे दं ते मानुषं जन्म, चिन्तितार्थप्रसाधकम् । धर्मसाधनसामग्री, वाऽसौ सर्वापि हस्तगा? ॥ 12 ॥ तूर्णं तूर्णं तु धावंस्त्वं, कृत्यकोटिसमाकुलः । विस्मृत्य पृष्ठतः कोटी, पुरः पश्यसि काकिनीम् ॥ 13 ॥ सूर: कातरतां यातो, जैनैरूचे (जघन्यश्च) स उत्तमः । एतद्द्वयविहीनस्तु, मध्यम; प्रणिगद्यते ॥ 14 ॥ मिथ्यादृग् श्रावको भाव्यश्चारुचारित्रवान् यतिः । जानीहि व्यवहारेण, मध्यमोत्तमहीनकान् ॥ 15 ॥ के के वैराग्यसंवेगौ, नाऽऽख्यान्ति घोषयन्ति च ? / व्यङ्ग्यौ तौ बाष्परोमाञ्चैः, पुण्याद् हर्षेऽपि कस्यचित् ॥ 16 ॥ हर्षेऽपि बहुश: स्याता, नित्यं तौ वा महात्मनः । उत्थायोत्थाय तस्यास्यं, द्रष्टव्यं पुण्यमिच्छुभिः ॥ 17 ॥ जानन्तः शतशोऽप्यर्थं, शमादेर्बहवो जनाः । यतो वैराग्यसंवेगौ, तमर्थं तु न जानते ॥ 18 ॥ दैवादात्मन्नहं जाने, प्रमादीति यदि स्वकम् । तथाप्युद्धर्तुमासेव्यः, सदा स्वान्तेन कन्दलः ॥ 19 ॥ मावधीरय मे वाचं, कुरु किञ्चित्तथाविधम् । जन्मान्तरं गतो येन, वत्स वत्स ! न शोचसि ॥ 20 ॥ हंहों चित्त ! प्रकटविकटं मोहजालं किमेत्, शून्यालापैः प्रलंपितमिदं कार्य्यहीनं विजाने । स्मारं स्मारं किमिति मुषितं सुप्रसिद्धं यदेतत्, लोभार्तस्य क्षुदपगमनं दृष्टमात्रे न भोज्ये . ॥ 21 ॥ मज्जिह्वायै ततश्चेतो, यच्छादेशं सदाशय ! / हित्वा कंडूलतां वक्तुं, मूकत्वं येन सेवते ॥ 22 ॥ ... 141 Page #151 -------------------------------------------------------------------------- ________________ // 23 // भावनां तत्त्वतः कर्तुं, न शक्तश्चेत्तथाप्यहम् । रित्नधान्येषु मन्ये स्वं, यत्तस्यां व्यसनी सदा श्री रत्नोपपदाः सिंहाः, सूरयो धर्ममङ्गलम् । तत्तत् किञ्चित्तथाऽऽचख्युः, प्राप्यते निर्वृतिर्यथा ॥ 24 ॥ pU.A.zrIjayazekharasUriviracitaH ||प्र्बोध्चिन्ताम्न्निः ॥ प्रथमोऽधिकारः. चिदानन्दमयं वन्दे निःसन्देहमहं महः । तमांसि सन्तु सर्वाणि तेजांस्यपि जिगाय यत् ॥ 11 ॥ अपि सर्वविदां वाचो यदञ्चति न गोचरम् । स्वात्मानुभववेद्यं तच्चिदानन्दमहः स्तुमः ॥ 1 ॥ 2 ॥ न शक्ता यदसत्कर्तुमाकालमपि संहता । कर्माभ्रपटली सूर्यमिव तज्ज्योतिरानुमः ॥ 1 ॥ 3 ॥ अनन्तेष्वपि सिद्धेषु यत्साधारणधारणम् । अनुशिष्येव समता मातुराभातु तन्महः ॥ 1 ॥ 4 ॥ दुरेस्तु पापं धर्मोपि यन्न स्पृशति जातुचित् । / तदुदासीनताजन्मचिन्महः स्पृहयेन कः ॥ 15 ॥ न जाड्यस्य न दाहस्य हेतुतां यत् प्रपद्यते । उद्यतौ पुष्पदन्तौ तदर्चिरचितुमात्मनः ॥ 16 ॥ दीपस्तमसि शर्व- शर्वरीशो दिवा रविः । भास्वन्तः किं परं ज्योतिर्जयत्यनिशभासुरम् ॥ 17 ॥ तनुते चिन्महश्चित्रं न ksyaacintyshktikm| . मितात्मस्थितमिष्टे यल्लोकालोकप्रकाशने ॥ 18 ॥ 142 Page #152 -------------------------------------------------------------------------- ________________ // 19 // // 1 / 10 // // 1 / 11 // // 1 / 12 // // 1 / 13 // // 1 / 14 // यदश्नन्तोपि केप्यापुस्तपस्यन्तोपि नापरे । यल्लेभिरे क्षणादेके वर्षकोट्यापि केपि न दृश्यसगैरपि प्राप्तं सङ्गत्यागेपि नेतरैः । अलक्ष्यं बालबुद्धीनां तत् कैवल्यं धिनोतु नः यस्योदये विलीयन्ते कामक्रोधादयः स्वयम् । नोपकामन्ति तज्ज्योतिः केवलं केऽवलम्बितुम् न नादेन न चकैर्न प्राणायामेन नासनैः । यस्य स्यान्नवरं लाभः स्वाभाविकसमाधिना सरस्वती नमस्कुर्मः कर्मकालुष्यहारिणीम् । केनापि नाभिभूतेन ब्रह्मणा योदपाद्यत मानसे निर्मलेऽस्ताघे विमुक्तविषयान्तरः । . हंसश्चेत्कुरुते केलि तत्क्व यातु सरस्वती सरस्वती स्वतीरस्थानपि तां लम्भयत्यसौ । . विशुद्धिं यां न दीयेत नदी स्नानशतैरपि . सरस्वतीधियाञ्चध्वं न पाषाणं न निम्नगाम् । सा हि योगधियां गम्या सर्वस्रोतोनियन्त्रणे अज्ञाः स्वगृहसूत्रस्य परतप्तिपरायणाः । व्यासाः सर्वे कयास्रोतस्विनीषु तिमितामिताः आचार्या बोधयन्ति स्वं परबोधकर न यें। भ्रमन्ति ते स्वयंभ्रान्ता लगयन्तः परान्पथि यावन्न शान्तिमायान्ति बहुदृष्टश्रुता अपि । तावच्छूतानां वाहीकास्ते मुक्तानामिव द्विपाः शीतोष्णौ नात्र भूयिष्टारिष्टौ दृष्टौ सुवृष्टिवत् । एवं शान्तो सो विघ्नबहुलो न रसाः परे 143 ॥ 1 / 15 ॥ // 1 / 16 // // 1 / 17 // // 1 / 18 // // 1 / 19 // // 1 / 20 // Page #153 -------------------------------------------------------------------------- ________________ // 1 / 21 // // 1 / 22 // // 1 / 23 // // 1 / 24 // // 1 / 25 // // 1 / 26 // यथानलोपलाः प्रायः पुष्कला न विधूपलाः । कषायबहुले लोके तथाऽल्पे शान्तवृत्तयः । सिध्यन्त्ययत्नं नीवाराः शालियलेऽपि sNshyH। . रसेष्वन्येषु शान्ते च जानीह्येतन्निदर्शनम् शृङ्गाराद्या रसा लोके बाबैरपि निस्सेविताः। एषा शान्तसुधाकुल्या कुल्यानामपि दुर्लभा पशुना शिशुनाऽनादिभवाभ्यासादुपासिताः । विद्वद्दुर्गं रसं शान्तं स्पर्धते किं रसाः परे । चर्व्यमाणा भृशं सर्वे रसा वैरस्यमाप्नुयुः । . शान्तस्तु सेवितोऽत्यन्तं मोक्षावधिसुखप्रदः सत्यं शान्तो रसेन्द्रोऽयं यस्तत्तद्दत्तभावनः । न कषायाग्निनोड्डीनः कल्याणश्रेणिकारणम् बाह्यां दृशं परित्यज्य स्वात्मना स्वं विभावयन् । क्रमादुपक्रमी शान्तावस्थामाप्नोति पण्डितः वनवापीविहाराचं बाह्यं वस्तु यदीक्ष्यते । तदन्तरङ्गतां नीत्वा यो ध्यायति स तात्त्विकः कषायकलुषः स्वात्मा यावदिच्छावशंवदः । श्रद्धेयाध्यात्मवार्तापि तावन्न क्लिबसूतिवत् विवेकवीरावष्टम्भादम्भादिभटभञ्जनात् । यो जिगीषति तं मोहभूपं स विदुषां वरः ब्राह्म मुहूर्ते यो रात्रेराद्ययामात्ययेऽथवा । निद्रातन्द्रे tyajanna'svacintakaH साधकः स कः न वादसादरो नावलिप्तो न ख्यातिकामुक्ः। .. न क्वाप्यौत्सुक्यभूनैव यत्तत्स्वोक्तसमर्थकः 144 ॥ 1 / 27 ॥ // 1 / 28 // // 1 / 29 // // 1 / 30 // // 1 / 31 // // 1 / 32 / / Page #154 -------------------------------------------------------------------------- ________________ // 1 / 33 // // 1 // 34 // // 1 / 35 // // 1 / 36 // // 1137 // // 1 / 38 // न गोष्टीच्छुर्नान्यदेशवेषभाषादिपृच्छकः । न गीतादिप्रियो नाक्षिलोलः स खलु साधकः आक्रुष्टो याति न द्वेषं स्तुतो भवति नोन्मनाः । अबाधितसमाधिस्थः स्वस्थो भवति साधक: लवलेशमुहूर्त्तादिक्रमाद्यः सङ्गवर्त्यपि । निःसङ्गतार्थं यतते विद्वंस्तं विद्धि साधकम् कोऽहं कुतः समायातः के च मे बन्धवोऽरयः । क्व गन्ता किं च पाथेयमेवं ध्यायति सोऽनिशम् ज्ञाततत्त्वतया वेत्ति लोकवृत्तं विसंस्युलम् । तथापि कुरुते नैव स्वात्मोक्तर्षान्यगर्हणे योगी शैलाणुवज्जानन्नप्याध्यात्मिकबाह्ययोः । . धर्मयोरन्तरं भिन्ते व्यवहारं गिरापि न शृण्वन्नप्येडवद्योगी पश्यन्नप्यन्धवद्धृवम् । .. वक्तापि मूकवद्विद्वानपि बालसमो भवेत्. . आदौ लक्ष्ये ततो लक्ष्यं विनापि द्रढयन्मनः । नित्याभ्यासी सुखं धीमानुन्मनीभावमश्नुते शान्ते स्वान्ते निजग्राह्यान्निवृत्ते चेन्द्रियव्रजे । सुधीरविच्युतः स्थानादात्मन्यात्मानमीक्षते . ध्यानत्रयमतिक्रम्य रूपातीतमुपागतः । . आत्मा स्वस्थः स्वरूपस्थः प्राप्नोति परमात्मताम् आत्मासौ द्विविधो ज्ञेयो भव्याभव्यस्वरूपतः । भविष्यत्सिद्धिपर्यायो भव्योऽभव्यस्त्ववनीदृशः सिद्धिगोपि त्रिधा दूरासन्नमध्यमभेदतः । योऽपार्धपुद्गलस्यान्ते सेद्धाऽसौ दूरसिद्धिक: ॥ 1 / 39 ॥ ॥ 1 / 40 // // 1 // 41 // // 1 / 42 // // 1 / 43 // // 1 // 44 // - 145 Page #155 -------------------------------------------------------------------------- ________________ // 1 / 45 // // 1 / 46 // // 1 / 47 // // 1 / 48 // योऽन्तर्मुहूर्ततः सिध्यत्ययमासन्नसिद्धिकः । आसन्नदूरयोर्मध्ये सिध्यन्मध्यमसिद्धिकः : अत्र मध्यमसिद्ध्यर्हभव्यात्मा कोपि वक्ष्यते । इह मोहविवेकादिष्वेकत्वं जात्यपेक्षया अत्रात्मचेतनादीनां यद्दाम्पत्यादिशब्दनम् । तत्सर्वं कल्पनामूलं सापि श्रेयस्करी क्वचित् मीनमैनिकयोः पाण्डुपत्रपल्लवयोरपि । या मिथः संकथा सूत्रे वद्धा सा किं न बोधये नायकत्वं कषायाणां कर्मणां रिपुसैन्यताम् । आदिशन्नागमोऽप्यस्य प्रबन्धस्यैति बीजताम् सारोपा लक्षणा क्वापि क्वापि साध्याव्सानिका। धौरेयतां प्रपद्येते ग्रन्थस्यास्य समर्थने । आत्मज्ञानजुषां ज्वराद्यपगमो दूरे जराराक्षसी, प्रत्यासीदति लब्धिसिद्धिनिवहो ज्ञानं समुन्मीलति । आनन्दोऽनुभवेऽपि वागविषयः स्यात्पुण्यपापक्षयो, मुक्तिर्मुष्टिगतेव केवलमिदं लब्धुं यतध्वं ततः ॥ 1 ॥ 49 ॥ ॥ 1 / 50 // // 151 // // 21 // द्वितीयोऽधिकारः आत्मा निश्चयतो येन स्वरूपेण प्रकीर्तितः । यथा सचेतनोप्येष मायया विवशीकृतः यथाऽतिदूनोदास्ते स्म मायासक्तेऽत्र सन्मतिः । यथा स जनयामास मायायां मोहमङ्गजम् यथा मायामनोवश्यो नानादुःखान्यसोढ सः । .. यथाविवेकमुत्पाद्य मनस्तं निरवासयत् __ ॥ 22 ॥ ॥ 2 // 3 // 146 Page #156 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 2 // 6 // // 27 // // 28 // // 29 // विवेकेन यथा राज्यं लेभे सर्वज्ञसेवया । मोहस्यादेशतः कामस्त्रिलोकी जितवान् यथा ततस्तेन विवेकन यथार्हन्नभ्युपद्यत । तदध्यक्षं. निजां वीरचर्यां सोऽदर्शयद्यथा पाणौकृत्य दृढप्रेमां कुमारी संयमश्रियम् । यथा जातबलोन्मेषो मोहमेषोऽभ्यषेणयत् यथा मोहतमो हत्वा समरे भानुमानिव । मनोमोहक्षयक्षामं विवेकः प्रत्यबोधयत् हुते हुताशे मनसा स्वात्मन्युत्साह्य चेतना । यथा जगन्नायकतां निनाय स्वपत्तिं पुनः तथाहमखिलं वक्ष्ये वृद्धवाक्यानुसारतः । बालोऽप्यभ्येति कान्तारं गुरुहस्तावलम्बनात् पद्मनाभार्हतः शिष्यो भावी धर्मरुचिर्मुनिः । . तद्भाषितदिशा ज्ञेयं स्वरूपं सकलात्मनाम् । जम्बूरित्यस्त्ययं द्वीपो यस्य सच्चक्रशालिनः । परिधिर्जगती तुम्बं सुमेरुररका दिशः तस्य दक्षिणदिग्भागे क्षेत्रं जयति भारतम् । रत्नैघलाभलोभेनेवोदधेः सविधे स्थितम् ... तत्रास्या अवसर्पिण्या व्य्तिक्रान्तेऽर्क्त्र्ये। तुर्यारकावसाने श्रीवर्धमानो जिनोजनि सप्तहस्तोच्छ्यः स्वर्णरुग् यः केशरिणाङ्कितः । आघाटस्तम्भवद्भेजे तुर्यपञ्चमकारयोः tatpAdapadmanizchadmasevAbhRGgoM'bhavannRpaH / उल्लसिनागरश्रेणिः श्रेणिको मगधेश्वरः ॥ 2 ॥ 10 ॥ ॥ 2 // 11 // // 2 / 12 // // 2 // 13 // // 2 // 14 // // 2 // 15 // 14. Page #157 -------------------------------------------------------------------------- ________________ यस्य राजगृहेशस्य सस्यश्रिय इव प्रजाः । ... सौम्यदृष्टिसुधावृष्टिसिक्ताः पप्रथिरेतराम् ॥ 16 ॥ यः खड्गकम्बयाऽरातीननभ्यस्तामपि स्वयम् । पलायनकलां युद्धशालायामध्यजीगपत् ॥ 2 ॥ 17 ॥ उजःपूरेण पौरेभ्यो विदूरितमनाश्रयम् । कृपया स्थापयाञ्चक्रे रथचक्रेऽरिनाम यः ॥ 2 ॥ 18 ॥ नायं हित्वा क्रमं नायं नायमानायमम्बुनि । कषाकर्षमृषि वीक्ष्य नायं सद्भावतश्च्युतः ॥ 2 / 19 ॥ नुवन्नवनवैश्छन्दोगणैर्यज्जैनतागुणम् । . . हरति स्म हरिगर्वं सर्वं स्वर्बन्दिनामपि ॥ 2 ॥ 20 ॥ कौमारदारसंबन्धराज्यप्राज्यसुतोद्भवाः । तस्यागमात्परिज्ञेया नाधिकारोऽत्र तैर्यतः' ॥ 2 ॥ 21 ॥ अर्हद्भत्क्यादिभिः स्थानैस्तीर्थकृन्नामकर्म सः । बबन्ध कैश्चन स्पष्टं काव्यं कविरिवाक्षरैः ॥ 2 ॥ 22 ॥ वैमानिकेभ्यो न परां याति सम्यक्त्ववान् गतिम् । स्वाधीनकल्पवृक्षो हि कदन्नानि भुनक्ति कः ॥ 2 / 23 / / तथापि प्रथमं प्राप व्यापद्य नरकं नृप्ः। . सम्यक्त्वलाभतः पूर्वं नरकायुर्बबन्ध यत् ॥ 2 ॥ 24 ॥ रोद्धं शक्या वीचयो वारिराशे, रोद्धं शक्या अर्जुनस्यापि बाणाः । रोद्धं शक्या विद्युदभ्रात्पतन्ती, रोद्धं शक्या नो पुनः कमरेखा 2225 नरकस्थः सहस्वात्मन् ! स्वकृतानीति भावयन् । नात्यन्तवेदनः सोभूदुःखान्यनुभवन्नपि ॥ 2 ॥ 26 ॥ चतुरभ्यधिकाशीतिसहस्रशरदत्यये । गतवर्त्तादिव गजो निरयात्स निरेष्यति - ॥ 227 ॥ 148 Page #158 -------------------------------------------------------------------------- ________________ // 2 / 28 // // 2 / 29 // // 2 // 30 // // 2 // 31 // // 2 / 32 // // 2 // 33 // ज्ञानत्रयं स तद्भव्यं न त्यक्ता निरयन्नपि । अमेध्यादप्युपादेयं हेमेतीव स्मरन्नयम् तदास्यामवसर्पिण्यां गतायामिह भारते । तदनन्तरजोत्सर्पिण्याश्च मुख्ये गतेऽरके द्वैतीयीकेऽरके लग्ने भस्मीभूते भुवस्तले । मेघाः प्रादुर्भविष्यन्ति स्वयं कालानुभावतः प्रबलानलकीलाभिः फुल्लकंशुकतां गता । पुष्करावर्तवृष्ट्या प्राक् सर्वा निर्वास्यति क्षितिः क्षीरमेघक्षरत्क्षीरपूरसिक्ताय भूरियम् । योक्ष्यते निजवर्णेन तनुरिव तपस्विनः काले घृतघनस्तत्र स्नेहं संक्रमयिष्यति । . सलिलैमञ्जुलैर्वाक्यैर्नवोढायामिव प्रियः वसुधाऽसौ सुधाम्भादेव्र्धाराक्रान्य्चिता। . अथ नानाङ्कुरव्याजाद्भर्विता रोमहर्षिणी . ततो रसघनो नानारसान्निःशेषवस्तुषु । गोभिः स्वाभिः कविः काव्येष्विव संयोजिष्यति भावाः कालानुभावेन शैलवल्लिवनादयः । स्वयमेवोद्घटिष्यन्ते निशायामिव तारकाः तदा कुलकराः सप्त भवितारोऽत्र भारते । परार्थप्रगुणो न्यायनिपुणा विलसद्गुणाः मित्रप्रभः सुभूमश्च सुप्रभश्च स्वयंप्रभः । * दत्तः सूक्ष्मः सुबन्धुश्च तेषां नामान्यनुक्रमम् द्वितीयेऽथारके क्षीणे तृतीये च समागते । वैताढ्यभूभृदासन्ने शतद्वाराभिधे pure ॥ 2 ॥ 34 // // 2 // 35 // // 2 // 36 // // 2 // 37 // // 238 // // 2 // 39 // 14 Page #159 -------------------------------------------------------------------------- ________________ // 40 // // 41 // || 2 / 42 // // 2143 // // 2 // 44 // // sa45 // tadanvayabhavo भावी स्वभावसुभगाकृतिः । . कुलकृत्सुमति म मतितर्जितवाक्पतिः तस्य भद्राभिधा भार्या यस्याः सत्त्वकषोपले । सद्भिः शीलसुवर्णस्य वर्णिका वर्ण्यते स्थिरा उध्धृतः श्रेणिकस्यात्मा सीमन्तान्नरकौकसः । तस्याः कुरङ्गशावाक्ष्याः कुक्षाववतरिष्यति गजोक्षसिंहलक्ष्मीस्रक शशिसूर्या ध्वजो घटः । सरोब्धिभवनान्युच्चैरत्नराशिस्तनूनपात् । इमांश्चतुर्दश स्वप्नानस्वप्नार्यक्रमा क्रमात् । / धीरधीरिव सद्विद्याः सा निरीक्षिष्यते तदा सुमतिः स्वमतेर्योग्यं यावज्जल्पति तत्फलम् । तावदेत्यादिमः शक्रस्तां नत्वेति गदिष्यति यत्परं न परं किञ्चिदैवतं भुवनत्रये । तं गर्भ विभ्रती कुक्षौ देवैस्त्वं देवि वन्द्यसे गर्भ चिन्तामणि विभ्रच्चिन्ताधिकफलप्रदम् । रत्नाकरं परिभवत्यहो देवि तवोदरम् इमं कल्पद्रुमाङ्कुरं दधानोदरकन्दरे । त्वं मन्दारायसे स्वामिन्यन्यस्त्रैणे तृणोपमे अमीषामनुभावेन स्वप्नानां तनुजस्तव । सुरासुरेश्वरैः सेव्यः प्रथमोऽर्हन् भविष्यति इत्युक्त्वा विरते वज्रधरे सा विकसन्मनाः । उत्कण्टकवपुर्यष्टिर्गाहिता जाहकायितम् मन्दन्यासपदा पूर्णदोहदाल्पपरिच्छदा । वर्धयिष्यति सा गर्ने पथ्याहाराल्पभूषणा 150 ॥ 2 ॥ 46 // // 2 // 47 // // 2 // 48 // // 2 // 49 // // 250 // __ // 251 // Page #160 -------------------------------------------------------------------------- ________________ // 2 / 52 // // 2153 // // 2 / 54 // // 255 // // 256 // // 257 // गर्भस्तां वर्धमानोऽपि न विधाता गुरूदराम् । या हि यस्याः स्थितिस्तस्या भञ्जको भगवान सः श्रीरास्तां रूपसौभाग्यधीधैर्याद्या गुणा अपि । तस्या वश्ये प्रभौ कृष्णचित्रकाभेऽवृधस्तराम् किञ्चिदभ्यधिके मासनवकेऽतिगतेऽथ सा । सविता सुतमद्वैतद्युतिद्योतितदिग्मुखम् अपि नैरयिकान् स स्वजन्मना सुखयिष्यति । अहं पूर्वमिहावात्समिति स्नेहं वहन्निव वासाय पद्मवांसाया भुवं पद्ममयीमिव । कर्तुं देवास्तदा वर्षिष्यन्ति पद्मानि कुम्भशः तत्रायाता जनि जैनी विज्ञ्यायास्न्क्म्प्त्ः। . स्वस्वकर्म करिष्यन्ति षट्पञ्चाशत्कुमारिकाः अथ तासु निवृत्तासु चतुःषष्टिः सुरेश्वराः । / मेरुमूर्ध्नि मिलिष्यन्ति जिनजन्मोत्सवेच्छया सौधर्मप्रभुणा नीतं जिनं ते तत्र पुष्कलैः । पुष्करैः स्नपयिष्यन्ति पुष्करावर्तका इव . पूजयित्वा च नुत्वा च नीत्वा निजपुरं जिनम् । वर्षित्वा हेमकोटीश्च यातारस्ते यथागतम् जाता जगत्यां यदृष्टिः पद्यानां तस्य जन्मनि । पद्मनाभमहापद्मनाम्नी तेन स धास्यति सोऽथ वधिष्यते पञ्चाप्सरोभिः परिपालितः । अङ्गुष्टस्थानपीयूषपानपुष्टीभवत्तनुः अङ्कादङ्क संचरिष्णौ नीयमाने करात्करम् । न त्रुटिष्यति वादोऽस्मिन् बाले जातु नृनाकिषु ... 151 ॥ 2 / 58 // .. // 259 // // za60 // // 261 // // 262 // ||sh63 // Page #161 -------------------------------------------------------------------------- ________________ // 264 // || 2065 // // 266 // // 267 // // 2168 // // 2 // 69 // भूयोभूयः शिशूभूय भूयांसस्त्रिदिवौकसः । स्वं धन्यं मन्यमानास्तं खेलयिष्यन्ति शैशवे . अष्टवार्षिकमत्यूर्जभ्राजमाजन्मचिन्मयम् । निवेशयिष्यतो राज्ये पितरौ तमनातुरौ युक्त्या बलकरं राज्यमाज्यवत्सोथ भोक्ष्यति । पथ्याशीव न तारुण्यं श्रीस्त्रीमोहत्रिदोषभाक् तस्य दिग्जययात्रायामुद्यतस्य भविष्यतः । पूर्णभद्रमाणिभद्रौ नाकिनौ दण्डनायकनै । नाहूतौ नार्थितौ न स्वदानेन स्वीकृताविमौ । भाग्यैरस्य परैर्यो मुत्थास्येते स्वयं युधि परः कोऽपि पुरः स्थाता न तयोयुध्यमानयोः । प्रभवे प्रभवेयुः किं मानवा दानवारये ततोऽसौ देवसेनाख्यां प्राषित: पारिपार्श्विकैः । अन्यदा धोरणप्रष्ठेनैवं विज्ञापयिष्यते अद्य ते विद्यते कोऽपि चत्वरे चतुरेश्वर ! / . चतुर्दन्तः शशिश्वेतः कुतोप्येतः करी नवः न विद्मः प्राभृते प्रैषि किमिन्द्रेणाभ्रमुपतिः । पुण्यैस्तवाथवाकृष्टः कोप्यसौ दिग्गजव्रजात् उपवाह्याश्च सन्नाह्याः प्राक् ते ये सन्ति हस्तिनः । स्वैर्गुणैरचिरायातोऽप्येष तेषु प्रभूयते सकृत्सुकृतलभ्यं तं साक्षाद्वीक्षितुमर्हसि । सफलीभवतां नेत्रे अप्यपूर्वविलोक नात् . सोथ तद्वचसा हस्तिशालामागत्य वीक्ष्य तम् । कुतो रत्नमिदं प्रादुर्बभूवेत्युपयोक्ष्यते 152 ॥ 270 ॥ ॥ 271 // // 2172 // // 273 // - // 2274 // // 275 // Page #162 -------------------------------------------------------------------------- ________________ वैताढ्योपान्तकान्तारवासी मत्सुकृतेरितः । अत्र वित्रासितो दावेनागानागाधिभूरयम् ॥ 276 ॥ इति ज्ञानेन निश्चित्य स तमारोक्ष्यति द्विपम् । कक्षामितकरस्तोमं व्योममध्यमिवार्यमा ॥ 277 ॥ तदासनगतो ग्रामारामादौ विचरिष्यति । अभ्रमुजानियानस्य विभ्रमं जनयन् जने ॥ 278 ॥ ततः ख्यातः क्षितौ नाम्ना स्वामी विमलवाहनः । भोग्यकर्मक्षयायैव राज्ये स्थास्यति केवलम् ॥ 279 ॥ एत्य लोकान्तिकैर्देवैरन्यदा ब्रह्मलोकतः । विज्ञापयिष्यते भृत्यैरिव प्रस्ताववेदिभिः ॥ 2 ॥ 80 ॥ प्रवर्तय प्रजापाल ! धर्मतीर्थमथो भुवि। . लोकद्वयश्रियां दाने त्वमेव प्रतिभूर्नृणाम् ॥ 2181 ॥ सोथ संवत्सरं स्वर्णधाराभिः कृतवर्षणः । . प्रावृष्येव प्रवर्षन्तं जलदं खलु जेष्यति । ॥ 2182 ॥ तदा घनागमे क्षीणे शरत्कालः प्रथिष्यते । विकसन्मालतीमालागन्धाकृष्टमधुव्रतः ॥ 2183 ॥ सरांसि यस्यां जलपूरितानि, जलानि विस्मेरसरोरुहाणि । सरोरुहाणि प्रसरबिसानि, बिसानि हंसैर्वदने धृतानि ॥ 284 ॥ हंसाश्च हंसीभिरमुक्तपार्धा, हंस्यः सलीलं गतरङ्गभाजः । गतानि रामाभिरुरीकृतानि, शरन सा किं शरदि प्रधाना ॥ 2185 ॥ माधुर्यमिक्षौ पयसि प्रसत्ति, शुचित्वमब्देऽध्वनि पङ्कशुद्धिम् । / वितन्वती तच्छरदत्र चक्रे, यत्साधुचक्रे सुगुरुः करोति ॥ 2 ॥ 86 ॥ तदा स भगवांस्त्रिंशदब्दः पित्रोः प्रमीतयोः । आदित्सुः संयमं सूनौ राज्यभारं निधास्यति ॥ 287 ॥ 153 Page #163 -------------------------------------------------------------------------- ________________ // 288 // // 2 / 89 // // 2 / 90 // // 2 / 91 // . .. // 292 // // 293 // कृतदीक्षाभिषेकोऽथ सदेवैः स पुरन्दरैः । .. आरूढः शिबिकां दिव्यां स्फुरत्तूर्यत्रयः पुरः दिवं दिविष्ठैर्भूमिष्ठैर्भुवं संकीर्णतां नयन् । गीयमानगुणः पौरैः पुरोपवनमाप्स्यति शिबिकातः समूत्तीर्य त्यक्तालङ्कारपञ्चकः । / ऋभुक्षा भुजमुत्तम्भ्य निषिद्धे तुमुलेऽखिले नमः सिद्धेभ्य इत्युक्त्वा संयम स प्रपत्स्यते । सर्वसावधयोगानां यावज्जीवं निषेधतः । निश्चलो नच्युतः स्थानात् स्वे परे वा smaashyH। आधारः सर्वसत्त्वानां धीरो जनमनोहर: शीतवातातपत्रातसहनः शिखरीव स्ः। . तपोऽनलबलात् कर्मकक्षवैमुख्यमेष्यति यदा द्वादशवर्षाणि व्रतात्पक्षास्त्रयोदश । अत्येष्यन्ति तदा देवः केवलज्ञानमाप्स्यति सुरैः समवसरणे भुवनाभरणे कृते । स्वामी चामीकरमये निविष्टः सिंहविष्टरे आयोजनविसारिण्या सर्वसत्त्वसमानया । . वाचा प्रारप्स्यते लोके निर्मदे धर्मदेशनाम् प्रतिबुद्धाः प्रभोर्वाचा सदाचारद्भुकुल्यया । सादरा आदरिष्यन्ति बहवः संयमश्रियम् अन्ये तु देशविरतिं सम्यक्त्वमपरे पुनः । कल्पद्रुमेऽपि सम्प्राप्ते न ह्येकरुचयोऽर्थिनः अभिजाते तदा जाते शिष्यजाते गणाधिपाः । एकादश भविष्यन्ति सम्प्राप्य त्रिपदी प्रभोः ॥ 2 / 94 ॥ ॥ 2 / 95 // || 296 // // 297 // // 2 / 98 // / // 299 // 154 Page #164 -------------------------------------------------------------------------- ________________ // 2 // 100 // // 2 // 101 // // 2 / 102 // // 2103 // // 2 / 104 // // 2 / 105 // चतुर्धा स्थापिते सो दुरुल्लध्येऽमरैरपि । विहर्ता सोऽन्यतो बोधिबीजं भव्यावनौ वपन् शिष्यो धर्मरुचिस्तस्य कोऽपि कोपाद्यदूषितः । क्व भावि मम कैवल्यमिति प्रक्ष्यति पारगम् सुग्रामनामनि ग्रामेऽभिहिते स्वामिना मुनिः । तत्र यास्यति नालस्यवश्यानां क्वापि संपदः तद्वने ऽध्यषुषस्तस्य प्रतिमामेकरात्रिकीम् । धाराधिरूढध्यानस्य कैवल्यं संघटिष्यते मुनि केवलिनं नन्तुमनन्तगुणमागताः । विबुधाः प्रविधातारस्तारे जयजयारवम् दन्दुभिध्वनितं दिव्योद्योतं निर्माय ते मुनेः । . आसीनाः पुरतः प्राप्तसौख्याः श्रोष्यन्ति देशनाम् ग्रामस्य ग्रामणीस्तत्रागतो वीक्ष्यानगारिणम् । अगर्वमुद्गताऽगण्यगीर्वाणगणगौरवम् . . चिरं चमत्कृतश्चित्ते चतुरश्चिन्तयिष्यति । ' जैनं प्रवचनं धन्यमहो महिममन्दिरम् एकोऽपि नाकी नास्माकं स्वप्नेऽपि स्फुटदर्शनः । अमुं साक्षात्परोलक्षास्तेऽनाहूता उपासते. प्रभुतालवलाभेऽपि वयं मिथ्याभिमानिनः । अहो प्रशान्तचित्तोऽयं किङ्करेष्वमरेष्वपि रूपे निरुपमे वर्षे लावण्ये यौवने घने । व्रतकष्टेऽमुनादायि स्यात्मेदृगुदयार्थिना इत्युल्लसत्परीणामो नत्वा सत्त्वाधिकं मुनिम् । निवेक्ष्यते यथायोग्ये स्थाने स स्थिरमानसः 155 ॥ 2106 / / // 2 / 107 // // 2 / 108 // // 2 // 109 // // 2 // 110 // // 2 // 111 // Page #165 -------------------------------------------------------------------------- ________________ पायं पायं गतापायां देशनां स मुनीशितुः । . मंस्यते जाततोषः स्वं निर्विशेषं सुधाभुजाम् ॥ 2112 ॥ देशनान्ते स तं प्रष्टा मुनिप्रष्ठाहमीक्षणात् । तत्र क्षणादवाप्तोऽस्मि विस्मयं वचनातिगम् ॥ 2 ॥ 113 ॥ कस्त्वं कुतः समायासी: प्रापः कथमिमां श्रियम् । इति स्वचरिताख्यानाज्जनोऽयमनुगृह्यताम् ॥ 2 / 114 ॥ कदाचित्तव वाचाहमप्युत्साहमवाप्नुयाम् । लक्ष्मी लब्धुश्रियां लाभकरी सच्चरितश्रुतिः ॥ 2115 ॥ निगदिष्यत्यथो वाचं vaacNymmtllikaa| . मल्लिकां कोरकाकारदन्तद्युतिसहोदरीम् ॥ 2 ॥ 116 ॥ अन्वयोजि भवता यदिदानीं तत्र सौम्य ! वयमुत्तरयामः । अस्त्यसौ व्यतिकरः किल भूयास्तन्निराकुलमनाः शृणु सर्वम् 2 / 117 ॥ 31 ॥ // 32 // . // तृतीयोऽधिकारः ॥ .. anaadinidhnaantjntusNtaanshaalinii| स्थिरवासरसोल्लासिपौरा पूरस्ति संसृतिः । स्वर्भूर्भुवस्त्रयी यत्र पाटकत्रयसंनिभा । सन्मध्यमजघन्यानां वसनायोचिता स्थिता ये केचिद्देशनगरपामाकरसरिनगाः । आसन् सन्ति भविष्यन्ति ते तत्कोणांशवासिनः भूताद्याः पुरुहूतान्ता ये केचिदिह देहिनः । तस्यां हि प्रभुतां भोक्तुं ते सर्वेऽप्यधिकारिणः दृष्टानेकव्यलीकोऽपि यस्यां नोद्विज्यते जनः । अहो सौभाग्यसारत्वं तस्यामेव समर्थितम् ॥ 3 ॥ 3 ॥ ॥ 34 // // 35 // 156 Page #166 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 3 // 10 // // 3 / 11 // यन्निगोदाङ्गिभिः क्लेशेऽप्यमुञ्चद्भिर्निजं गृहम् । स्वस्यानस्थैर्यमन्येऽपि नागराः खलु शिक्षिताः प्रायो वास्तुक्षयोऽन्येषु नगरेषु निरीक्ष्यते । अक्षीणवास्तौ यस्यां तु निःशङ्कमुषितं जनैः निपानन्त्यब्धयो यत्र क्रीडाशैलन्ति मेरवः । उल्लोचति नभो मुक्तावचूलन्ति च तारकाः सहस्रलोचनेनापि न शक्यो द्रष्टुमञ्जसा । बुभुजे कोऽपि तां लोकव्यापको हंसभूपतिः प्रत्यक्षाः केचिदत्यक्षाः केचित्सन्त्यस्य ये गुणाः । व्यक्तं सहस्रजिह्वोपि तान्वत्त्कुं शक्तिमुज्झति ग्रन्थकोटीरधीयानास्तन्वाना विजने तपः । / स्वं मेनिरे वृथायासं तत्स्वरूपनिरूपणे अङ्गुल्या मेरुमुद्धा दो* तरितुमम्बुधिम् । ये शूराः सन्ति सूच्छानास्ते शक्त्यास्य महौजसः अध उर्ध्वं च लोकान्तं समयेन व्रजन्नयम् । जवनः पवनेनापि त्रपते मैत्र्यमिच्छता या मतिः कामति चतुर्दशपूर्वोदधीन् सुखम् । सास्य स्पृष्टकियन्मात्रप्रदेशस्फुरणात्मिका सर्वशास्त्राणि यस्यैव कल्लोलाः संविदम्बुधेः । keM'pi सद्बोधमुक्ताट्या दुर्बोधमकराः परे यत्पुरस्तरणिओतिरिङ्गणो गगनाङ्गणे । तन्नून केवलज्ञानं यस्य स्वाभाविकं महः न स्पर्शेषु न वर्णेषु न रसेषु न गन्धयोः । न संस्थानेषु केनापि प्रकारेण स लक्षितः .. 157 ॥ 3 ॥ 12 // // 3 // 13 // // 3 // 14 // // 3 / 15 // // 3 // 16 // // 3 // 17 // Page #167 -------------------------------------------------------------------------- ________________ // 3 // 18 // नताम् । ॥ 3 ॥ 19 ॥ // 3 // 20 // // 3 // 21 // // 3 // 22 // // 3 // 23 // न बालो न युवा नार्यो न म्लेच्छो नाङ्गना न ना । न स्थाष्णुर्न त्रसो नाणुर्न स्थूलः स प्रकीर्तितः केवलं स्फटिकाश्मेवाश्रयभेदेन भिन्नताम् । भजत्येकस्वरूपोऽपि स्वकर्मजनितेन सः सकर्मा विलसत्येषु भुवि द्यवि जले स्थले । अकर्मा प्राप्य लोकाग्रं पुन वावरोहति । यथा काष्टेऽनलस्तैलं तिले स्नेहश्च गोरसे । स्वर्णं मृदि पयः क्षीरे तथासौ स्थितवर्णणि अहंप्रत्ययविज्ञेयः सिद्धत्रैकालिकक्रियः । . अत्यक्षोऽनन्तपर्याय: कर्ता भोक्ता च कर्मणाम् चिद्रूपोऽर्थान्तरं देहादसंख्येयप्रदेशकः । / अनादिनिधनो योगिगम्यः सोऽयं स्वरूपतः अशेषशेषद्रव्याणि लोके प्रादुश्चकार सः । यथा धाममणिर्धामन्यसद्धामन्युषाभरे । एष पञ्चापि भूतानि प्रयत: समयोजयत् । सेनाङ्गानीव सेनानी रथाङ्गानीव वर्द्धकि: विनामुना जगत्सर्वं शून्यं चैतन्यशालिना । चक्षुषेव मुखं चन्द्रेणेव खं खलु दिद्युता भर्तुर्वियोगेदुःखानामनभिज्ञास्य चेतना । प्रियाऽभूद्विविधै रूपै रञ्जयन्ती हृदीश्वरम् संवित्तिरूपलब्धिश्च संविच्चिदपि चेतना । प्रज्ञात्मज्योतिरित्येते तस्या एकार्थवाचकाः तस्याः केवलसंवित्तिराद्यं रूपमकृत्रिमम् । अमजोज्ज्वल्लमुद्दाममप्रपातिमनोहरम् . 158 ॥ 3 ॥ 24 // // 3 / 25 // // 3 / 26 // // 3 // 27 // // 3 // 28 // // 3 / 29 // Page #168 -------------------------------------------------------------------------- ________________ // 3 // 30 // // 3 / 31 // // 3132 // // 3 // 33 // // 3 // 34 / / // 3 / 35 // नेदमासन्नमप्यस्या भूपो रूपमबुध्यत । सदा यदावृतोस्त्येष तद्ज्ञानावृत्तिकर्मणा द्वैतीयीकं पुनस्तस्या रूपं बुद्धिरिति श्रुतम् । अनन्तगुणहीनं तत प्रभया मुख्यरूपतः यदधीते शृणोत्यत्ति याति जिघ्रति जल्पति । प्रादुश्छन्नं च तत्सर्वं तां साक्षीकृत्य भूपतिः चिदेषा पञ्चभिस्तीथ्यैः पौरुषीति प्रपञ्जिता । भौतीति वदताच्छेदं चार्वाकेणापि नापिता या जातु नात्यजत्कान्तमपि यान्तं भवान्तरे । ततस्तत्रैव विश्रान्ता सा सतीव्रततीव्रता बुद्धिर्बोधैकरूपापि द्वेधाभूत्सदसत्त्वतः । . घनैकरूपा पृथ्वीव माधुर्यलवणत्वतः ते च सद्बुद्ध्यसबुद्धी राज्ञोऽभूतामुत्ते प्रिये । तरणित्विट्तमस्विन्याविवान्योन्यममर्षणे । / यदाद्यदयितादिष्टः सत्कारभते नृपः । / तदेतरान्तरापत्यान्तरायं तनुतेतराम् तयोर्दुर्बुद्धिभार्याभूद्भभुजो वल्लभा भृशम् । प्रायो भवन्ति श्रीमन्तो नद्योघा इव निम्नगाः मा कार्षीत्सर्वसंहारं सुबुद्धेर्वश्य एष नः । इति दुर्बुद्धिसक्तं तं शशंसुः कर्मसेवकाः तत्रैव पुरिवास्तव्या कार्मणादिप्रयोगवित् । भोगपल्यभवत्तस्य नित्यं माया नितम्बिनी माया कर्मपरिणतिः प्रकृतिवर्गणाष्टमी । आत्मदामनिका चैते शब्दाश्चैकार्थवाचकाः 159 ॥ 3 ॥ 36 // // 3 / 37 // // 3 // 38 // // 3 / 39 // // 340 // // 3 / 41 // Page #169 -------------------------------------------------------------------------- ________________ // 342 // * // 343 // // 3 / 44 // // 3 / 45 // // 3 // 46 // // 3 // 47 // कृतकौतूहला शाठ्यबहुला वीचिच्न्य्च्ला। वनी विलासवल्लीनां श्यामा कामार्त्तिकारणम् सा सर्वकालं भूपालमाक्षिपल्ललितैस्तथा । यथा न क्षणमप्येष तां व्यधत्त स्वतः पृथक् स्वार्थनिष्ठा त्ववर्त्तिष्ट सा बुद्धिं द्विविधामपि । एषा भूमिभुजोऽभीक्ष्णमङ्गस्थेत्यन्तरान्तरा यदा मिलति सबुद्धेस्तदा सा याति साधुताम् । यदा मिलति दुर्बुद्धेस्तदा प्राप्नोत्यसाधुताम् अचचेष्टदसौ सुस्था पुण्यकाञ्चनशृङ्खलैः । पातकायसहिजीरैर्दयितं दुःस्थिता पुनः यदा संबध्यते पुण्यैस्तदाहंकुरुते नृपः । अहं महाकुलीनोहमिभ्योहं रूपवानिति यदा संबध्यते पापैर्दैन्ययालम्बते तदा । अहं हीनकुलः क्लीबो वियोगी रोगवानिति दर्शयन्ती घनं रागं हसन्ती केलिकारणम् । सा बबन्ध नृपं तेन तस्यां न क्रुध्यति स्म सः अनन्तदलिकैः पुण्यपापबन्धैः स कौतुकम् । नियन्त्रितोऽपि सर्वाङ्गमबुद्ध स्वं न भारितम् तयासौ दृढबद्धोऽपि पवनाधिकरंहसा । आपातालतलात्सिद्धिशिलायाश्च व्यहार्यत नृपस्तथाप्यनुद्विग्नस्तामेवापुष्यदन्वहम् । वदन्ति तेन विद्वांसस्तस्याः कार्मणकारिताम् एषैव प्रायशः पत्युः प्रीतिविश्रामभूरिति । .. अन्यदापास्य सद्बुद्धिं भेजे दुर्बुद्धिमेव सा 160. ॥ 3 / 48 // // 3 / 49 // // 350 // // 351 // * // 352 // . // 353 // Page #170 -------------------------------------------------------------------------- ________________ इयं मामनुवर्तिष्णुरिति सापि पुपोष ताम् । आसीच्चिरं तयोरेवं पो चपोषकता मिथः ॥ 354 ॥ अथ मायाकृतोन्माददुर्बुद्धिप्रेरितो नृपः । सुबुद्धि तृणतां निन्ये साथ दूना व्यभावयत् ॥ 355 ॥ बाह्यस्त्रियानयागत्य वरो वैरीकृतो मयि । परप्रवेशे वेश्मैति नाशमेषा मृषा न वाक् ॥ 356 ॥ येयं मन स्वसा दुष्टा साऽनयैव व्यधीयत । एतां विना बलं नास्या दुरापा हेयमेव मे ॥ 357 ॥ द्वयोः कुयोषितोः पाशे पतिः पतित एष मे। हहा महापदः प्राप्ता विज्ञापि करवाणि किम् ? ॥ 358 ॥ स्त्री स्त्रीणां चरितं वेत्ति न नरः सरलाशयः । . चेल्लप्स्येऽवसरं सर्वं ज्ञापयिष्यामि नायकम् ॥ 359 ॥ नवे ज्वरे वक्ति न भेषजं भिषग, नवं प्लवं कामति नैव तारकः । नवं कलिं ज्ञोऽपि न वा रुरुत्सते, सतां हि सूतेऽवसरज्ञता यशः 360 माया सुतमसूताथ मोहं नाम महाबलम् । यो योधान् जातमात्रोऽपि गणयामास दासवत् ॥ 361 ॥ मोहो लोकप्रवाहश्च छाद्मस्थ्यं गहनाशयः । अनुस्रोतोगतिश्चेति शब्दास्तस्याभिधायकाः ॥ 3 ॥ 62 ॥ माया सुतं जगति मोहमसूत मोहस्तां वेति निश्चयनयः सुधियां प्रमाणम् । पर्वेक्षुबीजसहकारबलाकिकाण्डन्यायादिहोदितमिदं व्य्व्हार्वृत्त्या3|63 दुर्बुद्धेरपि मोहोऽभूत्स्वैर्गुणैरतिवल्लभः । अहो संवयसां स्नेहः संक्रामति सुतेष्वपि ॥ 364 ॥ ते द्वे अपि प्रयत्नेन तमवीवृधतान्तमाम् । अस्या एवाङ्गभूरेष इत्यज्ञातं बुधैरपि ॥ 365 ॥ - 111 Page #171 -------------------------------------------------------------------------- ________________ // 3 / 66 // // 367 // // 3168 // // 3 // 69 // // 370 // // 371 // प्रकृत्या मलिनो मोहः कृतद्रोहः पित्र्य्पि। व्ज्र्सार्व्पुलोके दधौ निर्हेतुवैरिताम् वध्वोर्वल्लभ इत्यासीदसौ पितुरपि प्रियः । नित्यमङ्कगतं यत्नात्पोषयामास तं स तत् पामातुरेण कण्डूया विकार इव वर्धितः । दारुणोऽपि परिणामे मेने तेन सुखाय सः मायायामनुषक्तस्य सदप्यैश्वर्यमात्मनः । अभूदसदिव द्यूतक्रीडायां श्रीपतेरिव , सोऽह्नींदुरिव शोच्योऽभूत् सतां भ्रष्टः स्वेतजसा । कं कं न कुरुतेऽनर्थं नारी निर्लक्षणाहता स रीढः सन्मतौ सम्यक् स्वरूपं स्वमचिन्तयन् । स चचार ग्रहिलवन्निर्विचारमितस्ततः । मूढो मन्दोऽलसा मूकः पङ्गुरन्धस्तयैडकः । इत्याद्यसगिरामेष जनितो भाजनं जनैः कोहं किमर्थं यास्यामि कुत आगां क्व वा गमी । इति धीर्जातु पस्पर्श वाडवीवान्त्यजं न तम् शिलोच्चयः शिला धूलिर्वारि वन्हिर्मरुत्तरुः । एवमेकेन्द्रियभवान् सोऽनन्तान् भ्रमितस्तया कृमिः कपर्दकः कुन्थुः कीटिका चर्बणा द्रुणः । इत्यादि विकलाक्षेषु सोऽचरत्तद्वशो भृशम् खरच मीनमण्डूकश्येनिकाकाहिगोधिकाः । चिरं सेदृक्षपंचाक्षतिर्यक्षु तमबिभ्रमत् स जगाम तदादेशादवशो नरकेष्वपि । वात्याविवर्ततः पत्रं पतत्यम्भःपतावपि ॥ 372 ॥ ॥ 373 // // 374 // // 375 // // 376 // // 377 // 12 Page #172 -------------------------------------------------------------------------- ________________ // 378 // // 379 // // 380 // // 3 // 81 // // 3 // 82 // // 3183 // यत्र तत्र यतस्तस्य saabhvtpaaripaarshvikii| कदापि सन्मतिर्लब्धावकाशा मा स्म भूदिति आसीदन्त्यां चिरप्रेम्णा सुबुद्धावन्तरान्तरा । नृपो विवेद निर्वेदकरी मायादुरात्मताम् विद्वानपि दुराचारां तां मोक्तुं नाशकन्नृपः । प्लावित: सिन्धुपूरेण कः क्षमस्तद्विमोचने भवेषु भूरिषु भ्रामं भ्रामं भूपोऽथ पान्थवत् । जातश्रम इवान्येद्युः पुरं शिश्राय मानवम् पुरं प्रविशता तेन कर्मयोगान्मनोऽर्भकः । सहसैत्यानुषक्तः सन् शकुनं बह्वमन्यत इन्द्रियोपात्तभावानामात्मनि व्यक्तिकारणम् । / आशुसञ्चारि संकल्पकारि पौद्गलिकं मनः तन्वा तनुर्बहुद्रव्योऽनलसश्च महाबलः । प्रधानं भविता मेऽसाबिति तं स्वीचकार सः . स्ववीर्येणाहृतैर्लोकवत्यौदारिकपुद्गलैः । / तदारेभे पुरं प्रौढिं परां नेतुं नरेश्वरः । प्राणादिकमरुत्कुटकौटुम्बिककरम्बितम् । / नानाव्यापारपारीणेन्द्रियपञ्चकुंलाकुलम् अजस्रवहमानेडापिङ्गलाराजवर्मकम् । . ' कतिचित्कृतिविज्ञातसुषुम्णामार्गसञ्चरम् अनुलोमलतालेखनाभिकुण्डोपपण्डितम् । नवद्वारं बहुक्लेशरक्षाजाग्रद्भुजार्गलम् चलच्चूलाध्वजं सप्तधातुपाटकपाटवम् । तत्तद्वस्तूपभोगार्ह काले स्फातिं दधौ पुरम् 13 ॥ 3284 ॥ / / 3 / 85 // / / 386 // // 387 // // 3288 // // 389 // Page #173 -------------------------------------------------------------------------- ________________ सम्भाव्यमानं भूभा पर्याप्तमभवन्मनः । . क्रमात्तारुण्यमानं च चञ्चच्चञ्चलतास्पदम् ॥ 390 ॥ मायावश्यो नृपो नैष्ट पुरं स्वमपि रक्षितुम् । निरोजाभरुजायेत रुजातो गजवैर्यपि ॥ 391 ॥ दयितस्य दशां दृष्ट्वा तामखिद्यत सन्मतिः । अहारि हा रिपूभूय मायया स्वामिनो बलम् ॥ 3.92 ॥ मायां वीक्ष्यान्यदा प्रीतिकलहाद्विमुखीं म्नाक्। ऊचे सद्बुद्धिरेकान्ते कान्तमेकान्तवत्सला ॥ 3 / 93 ॥ विद्वन्नाद्रियते पापवनिताव्यसनं किमु । . उच्चावतंस ! नीचस्त्रीसंस्तवस्तव नोचितः ॥ 394 ॥ विपश्चित्कश्चिदस्यां हि दुष्टायां नानुरज्यति । त्वयात्र रज्यता स्वामिन्नसतां स्वं वर्तसितम् ॥ 395 ॥ प्राची विहाय विशदोदयदायिनीं यत्, त्वं पश्चिमां व्रजसि भास्कर ! साधुनिन्द्याम् । .. .. यत्तत्फलं तव भवत्यलमेतदुक्त्वा, क्षारं क्षते क्षिपति कः सुकृती परस्य ॥ 396 ॥ तृष्णार्तेनापि कार्यैव योग्यायोग्यविचारणा । पयः पिबति कस्तृष्णगपि श्वपचकूपके ॥ 3 / 97 ॥ दुर्वृत्तासौ मुमुक्षूणामपि बन्धनिबन्धनम् । निर्निमित्तरिपुः सज्जा तरज्जननिमज्जने ॥ 398 ॥ अजीजनस्त्वं समवीवृधस्त्वमिमां स्वपत्नीमकृथास्त्वमेव । . अद्य त्वयेदृक् चरितेन सोर्ज, गर्जन्तु चार्वाकमताश्रिता ये॥ 3 / 99 ॥ पोषिता भवता तत्रैवैषा द्वेस्सानुस्स्न्ग्गिन्नी। साधर्म्यहर्म्यतां नेया कथं सरलया मया । ॥ 3 ॥ 100 ॥ 164 Page #174 -------------------------------------------------------------------------- ________________ मधुबिन्दूपमं दत्वा सुखं वैषयिकं शठा । हठान्नरककूपे त्वामेषा क्षिपति वेत्सि न ॥ 3 ॥ 101 ॥ दुष्टवध्वानया बद्ध्वा पुमन्नमविक्रम ! / भ्राम्यसे. त्रिषु लोकेषु किं तेनापि न लज्जसे ॥ 3 ॥ 102 ॥ पुष्णासि त्वमिमां यत्नाद्रध्नाति त्वामसौ पुनः । अस्यामुपचिकीर्षा ते पयःपानं भुजङ्गमे ॥ 33103 ॥ व्यालीव वह्निज्वालेव विषवल्लीय बद्धिता । विधत्ते वर्धकस्यासौ दुविधा विविधा व्यथाः ॥ 3 / 104 ॥ सरोवरादयं दावः सुधाकुण्डादिदं विषम् । खेरिदं तमश्चन्द्रादिदमङ्गारवर्षणम् ॥ 3 / 105 ॥ पायोनायादयं पांशुराशिः पथ्यादियं रुजा । परब्रह्मस्वरूपात्त्वद्यदयं कर्मविप्लव: ॥ 3 / 106 ॥ आसंसारमियं लग्ना स्वैरिणी वैरिणीव ते । संधत्तेऽनर्थकोटीस्त्वं न वेत्स्यनुभवन्नपि ॥ 3 / 107 ॥ अस्याः संभाव्यतेऽवश्यं वश्यकर्मणि कौशलम् । दुष्टामपि हितामेतामन्यथा मन्यथाः कथम् ॥ 3 / 108 ॥ मृणालजीवा नीवारभोजनं वालुकागृहम् । खलागूरसतीस्नेहश्चैते स्थैर्यविनाकृताः ॥ 3 / 109 ॥ प्रलोभ्य मधुरालापैरादौ प्रान्ते विद्द्म्बिताः। गुणिनोपि न गाणिक्यमहत्तर्येव केऽनया ॥ 3 ॥ 110 ॥ क तबलं ते भुवनावनक्षगं क्व तत्प्रभुत्वं हरिणापि दुर्लभम् । क्व ताः प्रयत्नोपचिता गुणश्रियोऽखिलं हतं विध्ध्यनयैव पापया अदारुरटवी स्रोतो निर्जलं रुगनामिका । तापोऽनग्निरलोहारा निहिञ्जीरं च बन्धनम् ॥ 3 / 112 ॥ ... . 175 Page #175 -------------------------------------------------------------------------- ________________ अपांशवष्ट्यावरणं मदस्थानमनासवम । अरात्रिकं तमो रज्जु विना पाशो नितम्बिनी ॥ 3113 ॥ अन्यापि महिला स्नेहग्रहिलैरादृता भृशम् । द्वौ लोकौ लुपन्ती दृष्टा सुमते ! किमुतेदृशी । 3 / 114 ॥ अस्या भयेन तिष्ठामि प्रायेण न तवान्तिके । तिष्ठामि च तदाच्छायामात्रेण न पुनः स्फुटम् ॥ 3115 ॥ अस्या यस्तनयो मोहः स खलु द्रोहणस्तव । न जाने नाथ ! केनापि गुणेनात्रानुरज्यसे ॥ 33116 ॥ अवष्टब्याऽनया येयं दुर्बुद्धिर्नाम कामिनी . / स्वीकर्तुमुचिता सापि न ते निर्मल ! कश्मला ॥ 3 / 117 ॥ अधुनापि धुनीह्येतां वधूव्याजेन वैरिणीम् । राहुमुक्त इवेन्दुस्त्वं लप्स्यसे तत्पुनर्महः ॥ 33118 ॥ इमाः क्षमापतौ शिक्षागिरो दयितयोदिताः । आससादापभीत्येव क्षणार्धमपि न स्थिताः ॥ 3 ॥ 119 ॥ मायां मदोत्कटे राज्ञि स्वीकुति त्म्स्विनीम्। मृणालिनीव सद्बुद्धिरभूम्लानमुखाम्बुजा ॥ 3 ॥ 120 ॥ पुरुषा परुषा वाचि निर्दया हृदये पुनः । विकुप्यन्तोऽनुरुध्यन्ते न प्रेम्णा संस्तवेन वा ॥ 3 ॥ 121 ॥ नार्यो हि मृद्व्यः पुरुषा भवन्ति प्रायेण रुक्षा हृदि नेति मिथ्या । नद्योऽम्बुधेः स्वादुजलं ददन्ते क्षारं क्षिपत्यम्बु मुखे स तासाम्3|122 भिनत्ति यदि मर्यादामीदृशोऽपि महामनाः । दुरुल्लद्ध्यानघाचारैरपि तद्भवितव्यता ॥ 3 / 123 ॥ इति ध्यात्वा तिरोधत्त सा सपन्यभिशङ्कया । उपप्लुतालयत्यागस्तस्या मुख्यं हि लक्षणम् . ॥ 3124 ॥ 16 Page #176 -------------------------------------------------------------------------- ________________ // 3 // 125 // // 3 / 126 // // 3 / 127 // // 3 / 128 // // 3 / 129 // // 3 // 130 // तस्या अदर्शने माया प्रत्युतोन्मादमादधे । घुपतिद्युतिदूरत्वे किं न दृप्यति यामिनी साथ नाथं निराशङ्का सर्वाङ्गं परिषस्वजे । तथा यथानयोर्भेदो नाभूत् क्षीराम्बुनोरिव तत्परस्तत्परीरम्भसुखोन्मेषाय भूपतिः । प्रावर्त्ततानिशं तस्या एव रागविवृद्धये एषा प्रियतमा राज्ञ इति निश्चित्य निर्भरम् । मनोऽप्युपाचरन्मायामेव मुख्यं मनीषिणाम् तुष्टिः पुष्टिर्बलं तेजस्तस्या उज्जृम्भते यथा । नित्यं मुक्त्वा परं कृत्यमचेष्टत तथा मनः सापि तस्यातिभक्तस्य श्रियं kaampyditst। . भक्तेषु बद्धमुष्टियः स हि सेवां किमर्हति नृपश्चके मनोऽमात्यं मायया प्रेरितस्ततः । . प्रेयस्याः पाक्षिकाः प्रायः प्राप्यन्ते प्रौढिमीश्वरैः मनः कामाकुलं काले दारस्वीकारमैहत । ध्वनिमात्रेण तत्क्लीबं न पुनः परमार्यतः सदा सन्निहिता भर्तुर्दुर्बुद्धिर्निजनन्दिनीम् । लोलां लोलेन मनसा प्रवृत्ति पर्यणाययत् प्रवृत्तिः स्नेहबाहुल्यमूहे मोहे निरन्तरम् । यस्मान्मायाकुबुद्धिभ्यां सह भिन्नमना न सा तत्रान्यदागता दध्यौ तास्तिस्रो वीक्ष्य सन्मतिः । सहगगुणो गणोऽयं हि भूपस्यापूर्वभाक्तिकः नृपं निकन्दितुं क्रौर्यमाधुर्यो मिलिता इमाः । तिस्रोऽपि भरणीभद्रायोगिन्य इव कालत: 17. ॥ 3 / 131 // // 3 // 132 // // 3 / 133 // // 3 // 134 // // 3135 // // 3 // 136 // Page #177 -------------------------------------------------------------------------- ________________ राजा तु जातु मच्छिक्षामनात्मज्ञः शृणोति न । वीक्षतेऽक्षीणमेव स्वमाभिः कार्मणितो यथा ॥ 3 ॥ 137 / / योऽधिकारं मनोमन्त्री सम्प्रति प्रतिपद्यते । तस्यापि चालितस्याभिर्न वीक्षे स्थैर्यमायतौ ॥ 3 ॥ 138 ॥ किं कुर्वे किं ब्रुवे जातं गृहसूत्रं यदीदृशम् । दत्ते रहस्यवार्तेयं चिन्त्यमानापि मे ह्रियम् ॥ 33139 ॥ ततो यदि महामात्यं निवृत्तिं स्वां तनूद्भवाम् । उद्वाहये कदापि स्यात्तस्याः कश्चित्तनूरुहः ॥ 3 / 140 ॥ स स्वं मातामहं क्लेशमग्नमुद्धर्तुमीशिता । स एव प्रसरं रोद्धमतासां प्रभविष्यति ॥ 3 ॥ 141 ॥ ध्यात्वेति नेतुरिष्टोसि त्वमित्यालाप्य मन्त्रिणम् । निवृत्त्या निजनन्दिन्या सद्बुद्धिरुदवाहयत् ॥ 3 ॥ 142 ॥ ते भिन्नप्रकृती पूर्वापश्चिमे इव भास्करम् । उपासामासतुरिक्रमेण द्वे अपि प्रियम् ॥ 3 / 143 ॥ आद्या तमनुदत्कर्मस्वन्या व्यरमयत्पुनः । / पण्याजीवः प्रभातास्तसन्ध्ययोरिव ही तयोः ॥ 33144 ॥ प्रवृत्त्यासञ्जि दुर्बुद्धेनिवृत्यासञ्जि सन्मतेः । काकाक्षिगोलकन्यायं ताभ्यां प्रेयानशिक्ष्यत ॥ 3145 ॥ दुर्बुद्ध्याकारि मायायाः सद्भक्तिं सापि दाम्भिकी। मोहेन सह सौहार्द ग्राहयित्वा तमब्रवीत् ॥ 3 / 146 ॥ भाग्यवानसि यत्पत्नी प्रवृत्ति प्राप्तवानसि । वल्लभा दुर्लभा प्रायोऽनुगुणा गुणिनामपि ॥ 3 ॥ 147 ॥ सविलासा सलावण्याऽखिन्ना कृच्छेऽपि क्र्म्न्निण्। प्रवृत्तेः सदृशी नारी न क्षितावीक्षिता मया * ॥ 33148 ॥ 168 Page #178 -------------------------------------------------------------------------- ________________ // 3 / 149 // // 3 // 150 // // 3 / 151 // // 3152 // // 3153 // // 3 / 154 // येयं सुबुद्धिभूः कन्या परिणीता त्वयानघ ! / प्रकृत्या सालसा कर्महीना विश्वविलक्षणा आदरोऽनुचितस्तस्यां तव यूनस्तरस्विनः । कः स्नेहश्चक्रमण्डल्यां भूनारक्षमभोगिनः प्राप्तोसि सर्वमुद्रां त्वं भव स्वजनरञ्जनः । ज्ञेयो महत्वभङ्गायाभिष्वङ्गोऽसदृशे जने राजबीजमयं मोहो मया जातस्तवार्ण्यते । त्वया च तव पत्न्या च प्रौढिं नेयः कृशोप्यसौ एवं तयानुशिष्टः स प्रवृत्तावस्निहद् भृशम् । निवृत्तिमपि नव्योढां भजति स्मान्तरान्तरा विचक्षणो विवेकाख्यो निवृत्तेरङ्गभूरभूत् । . यो विभुः सर्वभावानां सदसत्त्वविभावने ऊचुस्तज्जन्मना दूना मायादुर्डीप्रवृत्तयः । . विषाङ्कुरोयमस्माकमुच्छेदाय समुत्थितः । . यथा तथा मिलनेष रक्ष्यो राज्ञश्च मंन्त्रिणः । . मात्रासना विधत्तास्य सर्वा निर्वासनोद्यमम् वन्दतीषु समस्तासु तास्वेवं सन्मतिः प्रियम् । विवेकात्परमैश्वर्यं त्वं प्राप्तासीत्यबोधयत् । ततो. राजा विवेकं तं सौम्यं सर्वाङ्गसुन्दरम् । बालं लालयितुं क्रोडीकृत्य नित्यं समैहत परं. न तिसृणां तासां वामानां vazavaya'sau । - चिरं निरीक्षणेप्यस्य प्राभूत्किमुत लालने तौ मिथोऽसहनौ मोहविवेकौ भूभुजः पुरः । ऐधिषातां वने क्रूरेतरौ श्येनशुकाविव । / 3 / 155 / / // 32156 // // 3 / 157 // // 3 / 158 // // 3 // 159 // // 3 / 160 // Page #179 -------------------------------------------------------------------------- ________________ // 3161 // // 3162 / // 3 // 163 // // 3 // 164 // // 3 // 165 // ततश्चपलचेष्टाभिः प्रवृत्तिः प्रीणती प्रियम् । . मायायाश्च जनन्याश्च जनयामास कौतुकम् शान्तगम्भीरवृत्त्याथ निवृत्तिन्विती धवम् । तस्यापि भूभुजश्चापि महासौख्यमवर्द्धयत् एतया सुखितावेतौ विरज्येतां स्म मावयोः । ध्यात्वेति मायादुर्बुद्धी प्रवृत्ति प्रोचतू रह: वत्से ! सेवाव्यवच्छेदो न कार्यः प्रेयसस्त्वया । तत्तदारम्भसम्बन्धैराक्षेप्योऽसावनारतम् , रक्षणीयोऽवकाशोऽस्या निवृत्तेरेकतानया । . अस्यां परमवैरिण्यां न गण्यो वारकात्ययः तयोः शिक्षामिति प्राप्य पापा सा सर्वकर्मवित् । संकल्पतल्पगीकृत्य नित्यं नाथमुपाचरत् । / मा निवृत्त्यैष संगस्त क्वचिदासाद्य विश्रमम् । उपर्युपरि कृत्येषु साऽतः प्रावीवृतत्प्रियम् जन्तुघाते मृषावाचि परद्रव्ये परस्त्रियाम् । मद्ये मांसे च पापर्धी पैशुन्ये द्रोहकर्मसु महारम्भेषु च तथा तया भर्ता प्रवर्तितः । यथा दृशापि नास्पाक्षीनिवृत्तिं दुर्भगामिव उक्षेव तिलयन्त्रस्य सोऽन्वहं भ्रामितस्तया । क्वाप्यनुपदिकव्याधमृगवन्नाप विश्रमम् सोप्यजानन्नृपोऽराङ्क्षीज्जानन्नूनं विरक्ष्यति । भवन्ति यदि वा लोके श्रीमन्तोऽस्थिरसौहदाः परमस्मान्महामात्यात् संपदो मे पदे पदे । इति माया दधौ प्रीतिमधिकामधिकारिणि ॥ 3166 ॥ ॥ 3 // 168 // // 3 / 169 // // 3 / 170 // // 3 / 171 // // 3 / 172 // 100 Page #180 -------------------------------------------------------------------------- ________________ // 3173 // // 3 / 174 // // 32175 // // 3 / 176 // // 33177 // // 3 / 178 // सावष्टम्भेत्र पूर्यन्ते नर्मकौतुककेलयः । मन्त्र्यपीति नृपें वैरं वहन्मायामुपाचरत् वात्याविष्ट इवाचिष्मान् पीतमद्य इव द्विपः । व्याधवश्य इव श्येनः सम्पदा इय पन्नगः कुपथ्याप्त इव व्याधिर्विषलिप्त इवाशुगः । मिलितो माययात्यन्तममात्योऽजनि दुःसहः न ग्लायति स्थले गच्छन मज्जति जले व्रजन् । न श्वसित्यद्रिमारोहन्न ज्वलत्यनले भ्रमन् क्षणादलक्षसञ्चारश्चरन् विश्वं चराचरम् । जातु नोद्विज्यते सिद्धविद्यवत्स दिवानिशम् न रज्जुपाशहिञ्जीरैरपि तस्य नियन्त्रणा । पुरतस्तरसत्वस्य न बली स बलीमुखः रामा धामाभिरामाश्चेढौक्यन्ते dhnraashyH। . तैरप्यद्भिरिवौर्वाग्नेस्तृष्णा तस्य न शाम्यति न स मन्त्रो न तन्मूलं न मणिर्न च कार्मणम् । येन प्रसत्तिरानेतुं शक्या तस्य विकारिणः येन केनाप्युपायेन वशीचक्रे विशांपतिः । पुनर्यत्तच्छलं प्राप्य प्रेतवत्प्रचुकोप सः . यतो लब्धाधिकारोऽथ राज्ञस्तस्यैव सोऽदुहत् । काष्ठेन दीपितः काष्ठस्यैव कष्टकरोऽनल: मन्त्रिणा माययामन्त्र्य पापपाशैर्महत्तमैः । सविशेषं नृपोऽबन्धि निबद्धोऽपि तया पुरा ताभ्यां नीतः प्रसारिभ्यां मलिनाभ्यां महस्व्यपि । सोऽकिञ्चित्करतां धूमधूमरीभ्यामिवार्यमा . 171 ॥ 33179 // // 3 // 180 // // 3181 // // 3 // 182 // // 3 // 183 // // 3 // 184 // Page #181 -------------------------------------------------------------------------- ________________ मन्त्री स्वेनैव सर्वस्वं ददत्यपि ह्र्त्य्पि। . स्वेनैव वितनोत्येष बन्धमोक्षौ शरीरिणाम् ॥ 3 ॥ 185 ॥ वर्षकोटिंकृताकूटतपःकूटकृशाङ्गकाः । प्रापिताः प्राणिनोऽनेन सप्तमं नरकं बलात् ॥ 3186 ॥ भूयिष्टदिष्टनिर्विष्टभोगपुष्टाङ्गयष्टयः । सर्वार्थसिद्धि सिद्धि वा निन्यिरैऽनेन केचन . ॥ 3 ॥ 187 ॥ तपोजपदयादानादीन् गौणीकृत्य सद्गुणान् । जन्तूनां फलकाले स स्वस्य प्रामाण्यमैहत ॥ 3188 / / मायया मोहितस्यास्य तस्याः पुत्रोऽभवत्प्रियः । उपेक्षितोप्यहोऽप्राणीद्विवेको वन्यवृक्षवत् ॥ 3 ॥ 189 ॥ विवेकं वीक्ष्य सौम्यास्यं पुरः क्रीद्द्न्त्म्न्य्दा। एकाग्रस्तत्प्रसूं विद्यां विस्मृतामिव सोऽस्मरत् ॥ 3 ॥ 190 ॥ स्मृता प्रादुरभूदेषाऽन्यवेषा स्वर्वधरिव । तदर्शनामृतैर्मन्त्री क्षणं व्यग्रोपि निर्ववौ .. ॥ 3 / 191 ॥ तया सहागतां पूर्वपत्नी राजाऽस्पृशद्दशा । / कुतोऽस्य दृढबन्धस्य शक्तिस्तत्परिरम्भणे ॥ 3 / 192 ॥ प्राक्तनीमनपस्मारः स सस्मार यथा यथा । तस्याः शिक्षा हतानन्दः स्वं निनिन्द तथा तथा ॥ 3 / 193 ॥ विललाप च गौराङ्गि ! गौरव्ये ! गुणशालिनि ! / गङ्गाजलोज्ज्वले ! मह्यं सुबुद्धे ! देहि दर्शनम् ॥ 3 ॥ 194 ॥ त्वामपास्य मया मायां स्वीकृत्य स्वं विडम्बितम् । . त्यक्त्वा चिन्तामणि काचग्राही किं वापि नन्दति ॥ 3 ॥ 195 ॥ त्वयि सत्यां त्रिलोकस्याधिपत्यं मे न दुर्घटम् । अनार्यैरपि कार्ये त्वां विनाऽहं कर्मवेश्मसु ॥ 3196 ॥ 102 Page #182 -------------------------------------------------------------------------- ________________ इलापतिविलासित्वं सत्यां सत्याप्यते त्वयि । बन्धनान्यनुभूयन्ते चौरवत्त्वां विना पुनः ॥ 3197 ॥ स्वाम्यदास्ये भुविश्वभ्रे वृद्धिहानी सुखासुखे । एतल्लीलायितं सर्वं त्वत्प्रसादाप्रसादयोः ॥ 3198 ॥ क्वचिद् रुद्धः क्वचिबद्धः क्वचिच्छतः क्वचिद्धतः । क्वचित् द्विष्टः क्वचित्पुष्टो वियोगे तव वल्लभे ! ॥ 3199 ॥ क्वचित्प्रेष्यः परान्नश्च क्वचित् क्वचन किङ्करः । क्वचिद्वैवधिकः सूदः क्वचिज्जातस्त्वया विना ॥ 3 ॥ 200 ॥ त्वया हितोक्त्या सद्योषोचितमाचरितं मयि । अहं पङ्क्तौ निविष्टोस्मि दुःपुंसां त्वत्पराङ्मुखः ॥ 3 / 201 ॥ निवृत्तेर्मन्त्र्यहं ते. तु विवेकश्च द्वयोरपि । मिलन्तो वारिता हन्त मूलान्मलिनयानया ॥ 3202 ॥ विश्लेषमावयोः कृत्वा ही माया किमसाधयत् । आलोकवैरिणी रात्रिरब्जिनीसूर्ययोरिव ॥ 3 / 203 ॥ उच्चाद्भशो भृशं दुःखदायी स्यादिति मन्त्र्यपि । स्वर्गसौधाग्रमारोप्य मां पुनर्नरकेऽक्षिपत् ॥ 3 / 204 ॥ क्षणं लुब्धः क्षणं तुष्टः क्षणं रुष्टः क्षणं शमी । इत्यात्मनोऽमुना सोऽहं क्रीडापात्री कृतः प्रिये ॥ 3205 ॥ सर्वो जनः स्वस्य सुखाभिलाषी, न कोमि दुःखस्य दधाति तृष्णाम् । अहं तु हन्त स्वहितं विधातुं, मायामनोभ्यां विवशो न शक्तः 3 / 206 उपेक्षते हि नापन्नमितरोपि सचेतनः । - ईदृग्दर्श कृशं किं मां सकृपे ! त्वमुपेक्षसे ॥ 3 / 207 ॥ शीतार्ता रविरश्मिमब्धिपतिता नावं गताक्षा दृशं, दिग्मूढाः सरणिं श्रियं गतधना ध्वान्ताकुला दीपिकाम् । 173 Page #183 -------------------------------------------------------------------------- ________________ अभ्यान्ताः पटुतामिव प्रियतमे त्वां द्रष्टुमुत्का. वयं, जाताः स्म: करुणोचिताः कुरु कृपां स्वं दर्शनं देहि नः ॥ 3 / 208 ॥ वर्णिनी सैव वा योपकरोत्यापदि प्रियम् । चन्द्रं चण्डाशुना म्लानं निशैत्योल्लासयेन्न किम् ॥ 3 / 209 ॥ ततः प्रसीद सीदन्तं मामापदि समुद्धर । सन्महेलावहेलायाः प्राप्तमेतावता फलम् ॥ 3 / 210 ॥ स्मारं स्मारं गुणानेवं तस्याः क्षमापेऽनुतापिनि । मन्त्राकृष्टेव दुर्बुद्धिः कुतोपि सहसाऽपतत् ॥ 3211 ॥ तद्भिया मक्षु नष्टायां सबुद्धौ सुतया सह । दुर्बुद्ध्याद्याः पुनस्तिस्रः सम्भूय व्यमृशन्मिथः ॥ 3212 ॥ दैवाद्यद्यपि जाताः स्मोऽधुनाधीनधवा वयम् । तथापि दुर्बलाः स्त्रीत्वान्न हि विश्वसिमो हलाः ॥ 3 / 213 ॥ बद्धोपि भूपः सद्बुद्धिं ध्यायत्येवान्तरान्तरा । मन्त्री तु वार्यमाणोपि निवृत्तिं ही दिदृक्षते ॥ 3 / 214 ॥ निवृत्ति ध्यास्यति यदा प्रवृत्त्योपप्लुतोऽसकौ । / आहूता तत्त्वदृग्दूत्या तदा साविर्भविष्यति ॥ 3 / 215 ॥ तदेकयोगक्षेमायाः समेतायास्तया sh। . सद्बुद्धेर्दर्शनाद्भूपस्तदाह्लादमवाप्स्यति ॥ 3 / 216 ॥ भूपः सुखार्थी भूयोपि सान्त्वयिष्यति मन्त्रिणम् । निवृत्तिं सोपि तज्जातमेव जानीत नः क्षयम् ॥ 3 / 217 ॥ तन्निवृत्तिनिरासाय व्यवसायो वितायताम् । व्यालीव्यपोहने भाव्यं नालसैः क्षेमलालसैः ॥ 3218 ॥ तदा प्रवृत्तिराध्यातमदेत्यकृत सङ्गरम् । चेन्निवृत्तिमथेक्षेथे अत्र ताओहिकाऽस्मि वाम् ॥ 3 / 219 ॥ 104 Page #184 -------------------------------------------------------------------------- ________________ // 3 / 220 // / / 3 / 221 // // 3 / 222 // // 3223 // // 3 // 224 // // 3 / 225 // कायिक्याधिकरणिकी प्रद्वेषा परितापनी । प्राणिघातारम्भिकी च गृद्धिभूर्मायिकीत्यपि असंवृत्तिश्च मैथ्यात्वी दृष्टिः पृष्टिः प्रतीत्यभूः । / जनापातभवानान्या नैसर्गी स्वात्महस्तिकी विदारण्याऽऽज्ञापनीवाऽनाभोगाऽनवकाङ्क्षिणी । प्रयोगगणभूः प्रेमद्वेषजेर्यापथिक्यपि सख्यः सन्त्येकचिता मे याः क्रियाः पञ्चविंशतिः । निवृत्तिव्रतति च्छेत्तुं तास्वेकापि कुठारति आसु विश्वासु विश्वासो निश्चिन्तो मेऽन्तिमां विना । सात्र नास्तीति निःशङ्क वच्मि केयं ममाग्रतः एषा निर्वासितप्राया पुरापि स्वप्रियान्मया । . अथ प्रचारमेवास्या इहास्यामि महत्तराः राज्यसूत्रं वितन्वत्या सविशेषं त्त्स्त्या। .. पार्श्व न पत्युरत्याजि क्षणमप्येकतानया . प्रणेयं प्रेष्यवत्प्रेक्ष्य प्रवृत्तिः प्रोचुषी प्रियम् । किञ्चित्संकुचितवेश ! वच्मि यद्यनुमन्यसे निःशळे वद मा भैषीरित्युक्ते तेन सा जगौ । - निवृत्तिस्तव या नारी मयिं साऽरीयतेऽनिशम् एषा हि गोमुखव्याघ्री मां मारयितुमिच्छति । यदहं प्राणिमि प्राणनाथ ! तत्त्वत्प्रसादतः तेजस्तवापि तनुतां नेतुमेषाध्यवस्यति । अस्याः वश्यः क्रमं कामस्येकं चेत्तदिदं मृषा लसनं हसनं गानं स्नानं पानं तथाशनम् । यद्यूनां यौवने सारं तदेवास्यै न रोचते 105 ॥ 3 ॥ 226 // // 3 / 227 // // 3228 // // 3 / 229 // // 3 / 230 // // 3 / 231 // Page #185 -------------------------------------------------------------------------- ________________ // 3 / 232 // // 3233 // // 3 / 234 // // 3 // 235 / / // 3 / 236 // // 3 // 237 // माताप्यस्याः सदोषेति प्राक् पत्या प्रित्त्य्जे। तदपत्यं भवेदीदृग् यदि किं नाम दुर्घटम् भ; न निर्भरं भक्ता त्वय्यसावन्तरान्तरां । त्वयाऽवहीलितं हंसमुषष्टभ्नाति यत्सदा विवेकस्तनयोऽमुष्या मोहं मत्स्वामिनीसुतम् । जातिवैरीव वैरायमाणः प्राणं जिघांसति बलिनानेन रुद्धस्य यद्यस्य स्याद्रुपद्रवः । तदा द्रक्ष्यसि जीवन्तीं न पुनः प्राणनाथ ! माम् प्रयोजनं जनाधीश ! मया चेदक्षताङ्ग्या । . निसिय गृहाच्छल्यमिव तत्ससुतामिमाम् फणिन्याशीविषा पुच्छान्तविषा वृश्चिकी पुनः । लूता लालाविषा एव सपत्नी सकलाविषम् यत्तयाऽवादि तत्सर्वं मन्त्री निर्मितवांस्तथा । सतीनां दुर्दशां व्यक्तं वक्तुं न प्रभवो वयम् स्त्रीणां वशंवदास्तत्किं पुमांसो यन्नकुर्वते । . पश्य वात्येरितो वह्निर्दग्धुं प्रारभते पुरम् राज्ञो निगडितस्यापि प्रसादैकवशंवदा । तदिच्छाशक्तिनुन्ना सा पन्थानं सुखमत्यगात् निवृत्तौ प्रोषितायां सा नृत्यति स्म निरन्तरम् । निःशल्यमधुना राज्यं जातमित्युल्लसन्मनाः प्रचण्डपवनोद्भूतपताकाञ्चलचञ्चलः । स निवृत्तिं विना नित्यं तयाऽभ्रामि दिशो दिशि दुर्बुद्ध्या प्रेरितो दध्यौ बह्वमंस्त च मायया । प्रवृत्त्या चोपचक्राम कर्तुं दुष्कर्म मन्त्रिराट् 106 ॥ 3 / 238 // // 3 // 239 // // 3 / 240 // // 3241 // // 3 / 242 // // 3 / 243 // Page #186 -------------------------------------------------------------------------- ________________ // 3 / 244 // // 3 / 245 / / // 3 / 246 // // 3 // 247 // // 3 / 248 // // 3 // 249 // व्यज्ञप्यत तया सोऽथ नाथ ! मोहो महाबलः । धूर्वहः स्पन्दनस्येव राज्यस्य धुरमर्हति जातोऽयं माययाक्षिप्तः क्रोडे तव ममापि च । दत्तेऽस्य राज्ये स्वामिन्याः किञ्चिदानृण्यमाप्नुवः सुबुद्धिः साम्प्रतं दूरे जातोऽकिञ्चित्करो नृपः । निवृत्तिः ससुता नष्टा क्वेदृशोऽवसरः पुनः यदाकालवशाद्गन्ता प्राकट्यं कोऽपि कण्टकः । . शोचिष्यावस्तदा ह्यावां स्वस्यानवसरज्ञताम् अयं स्वयं गुणैस्तैस्तै क्ष्यते विभुतां भुवि । अस्यौद्धत्यं तवादाक्ष्यं वदिष्यति जनः पुनः तन्नाथ मा विलम्बिष्ठा देहि मोहस्य वैभवम् । . भृशमुत्कर्षदो भावी प्राप्तराज्योऽयमावयोः तत्प्रेरितेन मोहस्य तेन राज्य्म्दीय्त्। . यत्तत्प्रलापनिःस्वानध्वनिध्वनितदिग्गणम् . आप्तराज्यस्य मोहस्य प्रतापेन प्रसर्पिणा । चण्डवातेन वल्लीव चकम्पे भुवनत्रयी । हुङ्कारमात्रसाध्येषु जगत्त्रयभटेष्वपि । . प्रहर्तुमायुधं गृह्णनभजत्तद्भुजस्त्रपाम् नामत्र्येषु न मत्र्येषु न तिर्यक्ष्वपि कोऽपि सः । पतन्तमिव वज्रं यस्तस्यादेशं व्यलङ्घत स तन्मातुर्मान्यः स पितुरधिकारीव परमः, स एवास्मै कृत्वा वपुरुपचयं राज्यमदित । ततोऽत्यन्तं ताताभ्यधिकबहुमानातिशयतः, स्वतो दूरीचक्रे क्षणमपि न मोहेन सचिवः 177 ॥ 3 / 250 // // 3 // 251 // // 3 / 252 // // 3 / 253 // // 3 // 254 // Page #187 -------------------------------------------------------------------------- ________________ . // 4 // 1 // // 4 // 2 // // 4 // 3 // // 4 // 4 // // 45 // // चतुर्थोऽधिकारः ॥ मोहोथ. स्वगतं दध्यौ पुराणास्ते पुरीह या । अविद्या नाम तां सज्जीकृत्य स्थातुं ममौचिती शम्भोमौलिरपांराशिभश्चेति पदत्रयम् । चन्द्रो विलसति स्वैरं राज्ञां रीतिरियं यतः धात्रीधनोपि चेन्नानास्थानसंसूत्रणालसः । सोऽतिशेते कथं शेषलोकमेकगृहाग्रहम् । इति निश्चित्य नीरन्ध्रनिवासां निर्ममे नवाम् । नगरी नामतोऽविद्यां नृपतिर्नृपनीतिवित् परिक्षिप्य स्थितोऽज्ञानप्राकारो यां समन्ततः । प्रावादुकमतानेककपिशीर्षोपशोभितः , प्रविशन्निःसरल्लोकशतसंमर्दसाक्षिणी । प्रतोलीतुलिता यत्र दृष्टा गतिचतुष्टयी तृष्णा निष्णातबुद्धीनामनादेयरसोच्चया । प्रयाति खातिका यत्र सदसद्वस्तुवास्तुताम् आरामा रमणीभोगाः शीतच्छायामनोरमाः । यत्र क्रीडाद्रयोऽशीलस्त्रीविलासाविसंकटाः अभ्यस्यन्ति धनुर्वेदं स्मराद्या मोहसूनवः । यत्र तत्तत्र हन्नेत्रजीवनं यौवनं वनम् हिंसाग्रन्थाश्च कासारा द्विजपुञ्जपरिच्छदाः । हठवादमहापालिवारिताशेषविप्लवाः क्रीडावाप्यः सुसंस्थाना यत्र स्त्रीतनुयष्टयः । - स्तनकोकवलीवीचिवाणिपादाब्जशोभिताः ॥ 46 ॥ ॥ 47 // . // 4 // 8 // // 4 // 9 // // 4 / 10 // . // 4 / 11 // . 178 Page #188 -------------------------------------------------------------------------- ________________ // 4 // 12 // // 4 // 13 // // 4 / 14 // // 4 // 15 // // 4 / 16 // // 4 // 17 // वश्या सच्चरितत्यागे प्रत्यवायविमर्शना । परचक्रकृतक्लेशशमनी पद्रदेवता उल्लसद्रजसः पृथ्वो रथ्या भूरिभवभ्रमाः । यत्र सर्वात्मना मोहसैन्यसञ्चरणोचिताः संवेशनासनाशीतिर्या चतुर्भिः समर्गला । एतस्यां विपणिश्रेणेः सा विश्राणयति श्रियम् . वसन्ति सततं येषु व्यासवत्सुप्रमोदिनः । प्राणिनस्ते परीणामा वामा यत्र महागृहाः ये तामध्यासते लोकास्ते सर्वेप्युन्मदिष्णवः । सन्निपातादिवापानादिव भूतग्रहादिव लाभे स्वल्पेपि संतुष्टास्ते गायन्ति हसन्ति च । . नाशेत्यल्पेपि ते दूना आकृन्दन्ति रुदन्ति च केप्युत्कूर्दन्ति निर्दन्ति विवदन्ते वदन्ति च । . परे स्तुवन्ति निन्दन्ति याचन्तै वाचयन्ति वा । केपि कुप्यन्ति गर्वन्ति पूत्कुर्वन्ति तथापरे । एवं जनरवस्तत्र कदाचिन्नोपशाम्यति तस्यां कुवासनावासे मूर्ख्स्ण्ग्त्प्र्स्स्दि। .. अविस्रंसिमतिभ्रंशसिंहासननिषद्वरः कुसंस्कारधृतोदारासंयमातपवारणः । / रत्यरत्याख्यवारस्त्रीप्रेर्यचापलचामरः पाखण्डिभिः प्र्तीहारैलोक्य्मान्म्हाज्ञ्ः । प्राणिनः प्रीणयन् भक्तान् स्निग्धगम्भीरया दृशा नानासंज्ञानटीकॢप्तनृत्यविन्यस्तलोचनः । गीयमानगुणग्रामः कामिकश्रुतगायनैः 109 ॥ 4 / 18 ॥ // 4 // 19 // // 4 // 20 // // 4 // 21 // // 4 // 22 // // 4 // 23 // Page #189 -------------------------------------------------------------------------- ________________ ||4 // 24 // . // 4 // 25 // // 4 // 26 // // 4 // 27 // // 4 // 28 // // 4 // 29 // त्रयोदशक्रियास्थानवण्ठसंवाहितक्रमः । अलङ्कारोक्तिभङ्गीभिः कृतसर्वाङ्गमण्डनः . निस्त्रिंशताखड्गलताविराजितभुर्जागलः । चार्वाकवालमित्रेण समं केलिकुतूहली श्रीमान्मोहनृपो राज्य्माज्य्सिक्ताग्निदीप्तिभूः। अपालयदिलापालपालिपालितशासनः जडताऽजनि तारुण्यपुष्टाङ्गी तस्य वल्लभा । . पतिव्रता पतिद्विष्टे या न पुंसि प्रसीदति । तत्कुक्षिकन्दरकोडे केशरी मकरध्वजः । . यः प्रतापांशुना विश्वं क्षोभयन् ज्येष्टतां ययौ प्रीत्यप्रीतिधनाप्त्याद्यास्तस्य पत्न्योऽपरा अपि। पत्युर्भाग्यान्मिथो नाभंद्यासां सापल्यमत्सरः रागद्वेषारम्भमुख्यास्तासां पुत्राः सहस्रशः । यदाज्ञां दधते मूर्जा शकचक्रधरादयः अभिध्यामारिचिन्ताद्यास्तस्य पुत्र्योऽप्यनेकशः । या भ्रातृभ्यो न हीयन्ते पौरुषेण रणाङ्गणे यौवराज्यधुरं तस्य विपर्यासः प्रपन्नवान् । सति यस्मिन्न राज्यस्य चिन्ता कापि महीपतेः सर्वकर्मसु मर्मज्ञो मिथ्याक्तस्य मन्त्र्यभूत् । यन्मुद्रया त्रिलोकान्तर्भ्राम्यत्यस्खलितं जनः सामन्ता दुर्मनोयोगाः समन्तादनुवर्तिनः । विगृह्य ये स्वयं शास्तन्वन्ति स्वामिनो यशः क्रोधमानदम्भलोभाभिधा माण्डलिकाः पुनः । / एकैकस्यापि यस्योच्चैरविषह्यः पराक्रमः ॥ 4 ॥ 30 ॥ ॥ 4 // 31 // / // 4 // 32 // // 4 // 33 // // 4 // 34 // // 435 // . 180 Page #190 -------------------------------------------------------------------------- ________________ // 4 // 36 // // 4 // 37 // // 4 // 38 // // 4 // 39 // // 4 // 40 // // 4|41 // प्रमादस्तस्य सेनानीः सांयुगिनोऽरिसेनया । येनाधश्चक्रिरे शान्तमोहा अपि महाभटाः वेदाः कारणिकास्तस्य सर्वतृप्तिपरायणाः । लोकाः प्रायो न लुम्पति व्यवहारं यदुद्भवम् चण्डभावस्तलारक्षः परक्षोभकरो दृशा । व्याक्षेपो नगरश्रेष्ठी महाजनमन:प्रियः कोशाऽकुशलकर्माणि कोशाध्यक्षोऽस्य सञ्चयः । समस्तवस्तुस्तोमस्य साक्षी सङ्गश्च शौल्किकः पुरोधा विघ्नरोधाय सज्जः पाखण्डिसंस्तवः । गौरवाख्या गुप्तिपाला अस्पृशन्तः कृपालुताम् शय्यापालस्तथाऽऽलस्यनामा तस्य प्रियङ्करः । . अम्भोधिकारी शापाख्यः क्रूरधीः कुम्भसङ्ग्रही सूदाः कुकवयो नानारसोल्लासविशारदाः । . मुखे जागरयन् रागं प्रेमालापः स्थगीधरः . हर्षशोकौ मिथो मल्लौ युध्येते तस्य संसदि । अव्यवस्थं मिथः पातोत्पातकौतुककारिणौ मोहस्योपपदं दुष्टाध्यवसाया महाभटाः । आनयंत्यभितो भ्रान्त्वा जनान् परपथं यतः आत्मोत्कर्षपराक्षेपादयो ये मुख्यबन्धवः । तेऽमुमेवानुवर्तन्ते नभःस्वन्तमिवाम्बुदाः एवं मोहमहीपस्य शृण्वती प्राभवं नवम् । निवृत्तिः साङ्गजा जज्ञे जवना पवनादपि जङ्घालत्वेन दीर्घाध्वलचनात्सा घनक्लमा । विशश्रमिषुरद्राक्षीत्पुरस्ताद्यज्ञवाटकम् ॥ 4 ॥ 42 ॥ ॥ 4 // 43 // // 4 // 44 // // 4 / 45 // // 4 / 46 // // 4 // 47 // .. 181 Page #191 -------------------------------------------------------------------------- ________________ // 4 // 48 // // 4 // 49 // // 450 // // 4 // 51 // // 4/52 // // 4/53 // मन्त्रपूतपयः सेकशीतलीभूतभूतलम् । . संपाद्य पाद्यमानीयमानदेशान्तरविंगम् अन्तः प्रतिष्ठिताध्वर्यस्तम्भसंयमितस्तभम् । यथार्हश्रुतिपाठाय साभिप्रायद्विजव्रजम् माषाज्यमुख्यहोतव्यद्रव्यभाजनराजितम् । उल्लण्ठबटुभिर्बाद प्रार्थितालभनक्षणम् वषट्कारमहामन्त्रोच्चास्कोलाहलाकुलम् । नित्यसन्धुक्षितत्रेताधूमस्पर्शोल्लसज्जनम् । तं प्रविश्याभितश्चक्षुः क्षिपन्ती dvessishngkyaa। अभ्युक्ष्यमाणानालब्धुं द्विजैश्छागान् ददर्श सा कथं क्रयन्ति निर्मन्तून् जन्तूनेते समन्तुवत् । मात्स्यो न्यायः प्रवृत्तोऽत्र हा हा जगदराजकम् यदि वैदिकमन्त्राणां शक्तिरुघुष्यते द्विजैः । तद्व्यापारं विना हन्तुर्विमुञ्चन्तामसूनजाः यदि वैदिकमन्त्राणां शक्तिः प्रमाण्यमश्नुते । . तत्तया मार्यमाणानामजानां मास्तु वेदना यदि वैदिकमन्त्राणां शक्तिरस्त्यतिशायिनी । तत्किं देवा न तर्प्यन्ते व्याप्रैः शान्तीकृतैर्हतैः छागानारटतः क्लीबदृशो व्यापाद्य निर्दयम् । धर्मं वन्दतो यज्वानः सौनिकानतिशेरते वेदमन्त्रैर्हता यज्ञे यदि स्वयन्ति जन्तवः । इष्टैरिष्टद्युभिः पित्रादिभिस्तत्क्रियतां क्रतुः तन्मन्त्रैः परिणीतानां वैधव्यं वीक्ष्य योषिताम् । कथं नाम कृती वेद वेदस्याव्यभिचारिताम् ॥ 4/54 ॥ ॥ 4/55 // // 456 // // 4/57 // // 4/58 // ||459 // 182 Page #192 -------------------------------------------------------------------------- ________________ // 4 // 60 // // 4 // 61 // // 4 / 62 // // 4 // 63 // // 4 // 64 // // 4/65 // यावद्रागादिरिक्तत्वं वक्तुः स्यान्न सुनिश्चितम् । न सत्यप्रत्ययं तावद्वेदवाक्येषु दध्महे स तु वेदस्य वै दस्युरिव विश्वासनाशने । यो वक्त्यूपौरुषेयत्वं विश्वासो ह्याप्तवक्तृभूः अपक्षनखष्ट्रा इवलान् छागान् कतौ घ्नता । याज्ञिकेनेत्यसत्यापि दैवं दुर्बलघातकम् यज्ञार्थं पशवः सृष्टा यदीति वदति स्मृतिः । तन्मांसमश्नतः स्मार्ता वारयन्ति न किं नृपान् विना पलं बलं नैषां स्यात्क्षोणीरक्षणक्षमम् । यदीत्याहुरवी तन्न बलं दुग्धैघृतैरपि वधे दोषो न तु क्रीत्वाऽशने वागिति दुर्म्तिः। . यत्तुल्यौ हन्तृभोक्तारौ को हन्यान्नाद्मरोस्ति चेत् यन्मनुः-अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः । हिंसाप्यहिंसा वेदोक्तेत्याहुरागमरा गतः । ये. निर्विचारचित्तास्ते चार्वाकाय शषन्ति किम् येषां पञ्चेन्द्रियप्राणनाशे नाशङ्कते मनः । / कुन्थुपूतरकादीनां वधे तेषां कुतः कृपा . वधो धर्म जलं तीर्थं गौर्नमस्या गुरुर्गृही । / अग्निर्देवो द्विकः पात्रं येषां तैः कोऽस्तु संस्तवः मत्संपन्या अमी सर्वे प्रवृत्तेः पक्षपातिनः । मारिच मोहभूरत्रास्तीति ध्वात्वा चचाल सा पुनः श्रमार्त्ता पश्यन्ती विश्रामार्थमितस्ततः । पुरो यागद्विषं भागवतव्रातं व्यलोकत 183 ॥ 4 ॥ 66 // // 4 // 67 // // 4 // 68 // // 4 // 69 // // 4/70 // // 4/71 // Page #193 -------------------------------------------------------------------------- ________________ .||477 // कौपीनमात्रवसनमात्रदण्डकमण्डलुम् । साक्षमालं तमालम्ब्य यावत्सा स्थातुमैहत . ॥ 472 ॥ तावदेकं विना ब्रह्म प्रपञ्चः सकलो मृस्सा। इति तन्मुखभूर्जज्ञे ध्वनिस्तच्छ्रवणाध्वनि .... ॥ 4 ॥ 73 // विवेकः प्रोचिवानम्ब विलम्बः क्रियतेऽत्र किम् । शृणु श्रवणयोस्तप्तत्रपु जल्पन्त्यमी कथम् ॥ 474 ॥ एते विना परब्रह्म यदि प्राहुर्मषाखिलम् । तत्तृष्णजः प्रार्थयन्ते नदी किं न मरीचिकाम् ॥ 475 ॥ एते विना परब्रह्म यदि प्राहुर्मृषाखिलम् । तद्व्यक्तमुक्तमप्येषां मृषा कः प्रत्ययस्ततः ॥ 476 ॥ यद्येतदेवमाहुस्ते परमार्थंकदृष्टयः । तन्नीरेऽनुदिनं स्नान्ति भावशुद्धिजुषोऽपि किम् नीरात्पावित्र्यमाहारात्तृप्ति शास्त्राच्च पाटवम् । बोधं वाचश्च विन्दन्तोऽमी किं सर्वापलापिन: ॥ 4 ॥ 78 ॥ किं चैते प्राहुरात्मैक्यं जलचन्द्रोपमानतः । तन्न चारु विचारौकः प्रवेशानुपलभन्तः ॥ 479 ॥ तथाहि-जायन्ते जन्तवः केऽपि नाकिनो नारकाः परे । केऽपि विप्राः परे म्लेच्छा विशः केऽपि परे स्त्रियः ॥ 480 ॥ भोगाननुभवन्त्येके रोगान् दीनाननाः परे । प्रज्ञावज्ञातवागीशा एकेऽन्ये तु निरक्षराः ॥ 4 ॥ 81 ॥ कृमिकीटपतङ्गाद्याः केप्यन्येऽश्वगजादयः । . एकात्म्ये विश्ववैचित्र्यमेतत्सङ्घटते कथम् ॥ 482 ॥ उक्तो जलेन्दुदृष्टान्तो योऽयं तत्सिद्धये बुधैः । / बालस्यालापवत्सोऽपि न हि क्षोदक्षमो यतः । ॥ 4 ॥ 83 ॥ 184 Page #194 -------------------------------------------------------------------------- ________________ // 484 // // 4 // 85 // // 4 // 86 // // 4 // 87 // // 4 // 88 // // 4 // 89 // व्योम्नीन्दावुदितेऽस्ते च छने ग्रस्ते कृशोऽकृशः । यथाखिलजलेन्दूनां तद्भावो न तथात्मनि उत्पद्यन्ते विलीयन्ते वारिधौ वीचयो यथा । तथैकस्यात्मनो ह्येते विशेषा न तु ते पृथक् इति चेत्तन्न यद्वीच्यो भवेयुरिधेः समाः । अमूर्तस्यात्मनो मूर्ता विशेषा इति दुर्वचम् निःसङ्गा अपि जल्पन्ति यद्येवमसमञ्जसम् । तन्मन्ये मोहभूपालमन्त्रिणोऽमी वशंवदाः तव तुष्यति चेच्चेतः कुशले कुशलेन मे । श्रान्तापि कूलछायावदेषां तत्सन्निधि त्यज पुत्रप्रेरणयापद्य पन्थानं परमेश्वरी । परीश्रान्ता पुनः क्वापि प्रापं सा तापसाश्रमम् अयत्नलभ्यपालाशपर्णशालानिवासिभिः । युक्तं जयधरैर्भुक्तत्यक्तभोगैः शिवेच्छया बालर्षिभिः पयस्कुम्भैः सिच्यमानाणुपादपम् । पद्मासनासीनमुनिकोडक्रीडन्मृगार्भकम् जरत्तापससंचारव्यग्रपार्षतपर्षदम् । उटजाजिरसंशोष्यमाणनीवास्तण्डुलम् पाठ्यमानशुकं ग्रथ्यमानरुद्राक्षमालिकम् । तं प्रविश्याशु विश्रान्त्यै चक्षुश्चिक्षेप साऽभितः बीजशोषं मूलकन्दफलत्वचवियोजनम् । दुमसेकं कुशच्छेदं तेषां वीक्ष्य जगाद सा अमी मोहनृपोद्भूतारम्भविश्रम्भभाजनम् । प्रान्तयापि मग हेया दूरे चौरद्रुमा इव 185 ॥ 4 ॥ 90 // // 4 // 91 // // 4 // 92 // // 493 // // 4 // 94 // // 4 // 95 / / Page #195 -------------------------------------------------------------------------- ________________ पुनः सा prsthitaajsrpryaannjnitshrmaa| . दृष्ट्वा कौलमतं तत्रावस्थातुं व्यमृशच्चिरम् . . ॥ 4 / 96 ॥ घटसिद्धिप्रघोषेण जनानामाकृषन्मनः । तृष्णक्कुम्भिकुलं भेकरटितेनेव पल्वलम् ॥ 4 ॥ 97 ॥ धातुवादादिवार्ताभिः स्वादुभिः क्वणनाकुलाः । / प्रजा व्याक्षेपयत् क्षौद्रधाराभिरिव मक्षिकाः ॥ 4 ॥ 98 ॥ मुखस्थनाथवाणीभिराणीभिरिव पाटवम् । श्रोतॄणां सद्गतिप्रडं मनः स्यन्दनमानयत् ॥ 4 / 99 ॥ ईडापिङ्गलयो रोधे सुषुम्णायां मरुत्वतः । . प्रचारं तूलविन्यासान्नासायां स्वस्य दर्शयत् ॥ 4 / 100 ॥ भस्मनोद्धूलितं नानासनाभ्यसनलालसम् । कौलमण्डलमेतन्मे प्राप्तुं विश्रामकामनाम् ॥ 4 / 101 ॥ इत्यालोच्याभिसर्पन्त्यास्तस्याः श्रवणगोचरम् । उत्सिक्ततुच्छतत्सभ्याननमूर्ध्वनिराययौ .. ॥ 4 / 102 ॥ रण्डा चण्डादीक्षिता धर्मदारा मांसं मद्यं भुज्यते पीयते च । भिक्षाभोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ततोऽमीषां मोहसुहृच्चार्वाकावरजन्मनाम् । . सङ्गो न योग्य इत्यात्तचापला सा पलायत ॥ 4104 ॥ ये क्षणक्षयिणो भावान् भाषन्ते निखिलानपि । न सौगतेषु तेष्वासीत्तस्या विश्रामकामना ॥ 4 / 105 ॥ येषां वचन न स्थैर्यं ते परस्थैर्यदाः कथम् । सभावष्टम्भदः स्तम्भः स्वयं पित्सुः कथं भवेत् ॥ 4 / 106 ॥ येन कर्म कृतं तस्मिन् जन्तौ नष्टे निर्न्व्ये। .. क्षणेऽन्यस्मिन्नवोत्पन्नो भुक्तात्तस्य फलं कथम् ॥ 4 / 107 ॥ 186 Page #196 -------------------------------------------------------------------------- ________________ उदूढान्येन वामधूरन्येन परिभुज्यते । तनयं जनयत्यन्यः पिता त्वन्योऽस्य कीर्त्यते ॥ 4 / 108 ॥ अपराधे कृतेऽन्येन दण्डोऽन्यस्य प्रदीयते । अहो सौगतलोकानां नवा न्यायप्रकल्पना ॥ 4 / 109 ॥ भुक्ते तृप्तिर्गतौ श्रान्तिआधिशान्तिश्च भेषजैः । आत्मस्थैर्य विना ह्येते व्यवहाराः सुदुर्वचाः ॥ 4 / 110 ॥ के पुण्यपापे को स्वर्गनरको का च निवृतिः । सर्वशून्यं जगज्जातमात्मनि क्षणनश्वरे ॥ 4|111 ॥ अमी मोहप्रिया भक्ता मा मां द्राक्षुरिहेति सा॥ ध्यायन्तीत्यशृणोद्वाक्यं श्रौतं तद्गुरुभाषितम् ॥ 4 / 112 ॥ मृती शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृस्स्त्त्ः॥ 4|113 ॥ तच्छ्रुत्वा चिन्तयामास निवृत्तिन्स्स्त्त्निर्वृतिः। . हहा सर्वोत्तमं मुक्तितत्त्वमेर्भिविडम्ब्यते । ॥ 4114 ॥ अनुशिष्टिप्रदानं यदिदं मोक्षाभिलाषिणाम् । कर्पूरकामुकानां तद्विहितं लवणार्पणम् ॥ 4|115 ॥ एतदुक्तविधानेन नूनमिन्द्रियपोषणम् । ... भवाम्भोनिधिरुद्वेली भवतीन्द्रियपोषणे ॥ 4 ॥ 116 ॥ गुरुत्वं नोचितं मोक्षभवभेदमजानताम् । / दिग्विभागानभिज्ञानामिव मार्गनिरूपणम् ॥ 4 ॥ 117 ॥ मुक्तिनाम्ना जनं मुग्धममी धूर्ता भवावटे । क्षिपन्तो में न विश्वासोचिता इति चचाल सा ॥ 4 / 118 ॥ येऽथ कापालिका लोके ये लौकायतिकाः पुनः । ये च नीलपटाः कुम्भचटकाराहमाणकाः ॥ 4 ॥ 119 ॥ 189 Page #197 -------------------------------------------------------------------------- ________________ // 4120 // // 4121 // // 4 // 122 // // 4 // 123 // // 4 // 124 // // 4 // 125 // ते सर्वे मोहराजस्य वयस्यत्वं गता इति । . दूरे त्यक्तास्तया वैरिपक्षपात्यपि वैरिवत् एवं भ्रमं भ्रमं भूरिश्रमा विश्रामकाङ्क्षिणी । पुरं प्रवचनं प्राप दुष्प्रापं सा दुरात्मनाम् यस्मिन् सुचारुचारित्रप्रासादोपरिवर्तिनः । शमयन्ति श्रमं दृष्टा अपि धर्मध्वजा नृणाम् । सद्भिः पुण्याशयैर्यत्रोपदेशव्यपदेशतः । असत्कर्मश्वपाकस्य प्रवेशोऽन्तनिवार्यते । वसन्ति साधवो मध्ये बहिः सम्यग्दृशः पुनः । यत्र ते यैः समं सख्यमभिलष्यन्ति वासवाः यद्वासिनो जना नित्यं भुञ्जानास्तात्त्विकं सुखम् । न मन्यन्ते तृणायापि सविकल्पसुखं दिवम् या श्रुतापि महासौख्यं दत्ते देहिषु सा यतः । न दुर्लभा मुक्तिपुरी शासनादिव शेवधिः तत्राक्षदमनं नाम वनं शैत्यनिबन्धनम् । अदृश्यतोचितस्थानलाभचिन्तार्तया तया यत्र साध्वास्यकुण्डोत्थं श्रुतिसारणिसंगतम् । भूरिभ्रमणखिन्नानां शं दत्तेऽर्हद्वचोऽमृतम् धर्मश्रुतिलतोद्भूतसूक्तपुष्पार्थसन्मधु । पीत्वा योगिमनोभृङ्गाः सरङ्गा यत्र जज्ञिरे सा वने पावने तत्र विश्राम्यन्ती श्रमच्छिदे । पुरस्त्रिभूमिकोत्तुङ्गयोगप्रासादवासिनम् स्निग्धगम्भीरहक्पातपातकवातनाशनम् । मृदुप्रदीप्तया मूर्त्या वदन्तं स्वमलौकिकम् 188 .. ॥ 4 ॥ 126 // // 4 / 127 // // 4 // 128 // // 4129 // // 4 // 130 // || 4|131 // Page #198 -------------------------------------------------------------------------- ________________ // 4 // 132 // // 4 // 133 // // 4134 // // 4 / 135 // // 4 / 136 // // 4137 // शंकरं सर्वविद्यानामवद्यानां भयङ्करम् । ददर्श दर्शनानन्दं कञ्चिद्दिव्याकृति नरम् । तदानीं प्रमदोत्पन्नपुलकप्रोल्लसत्तनुः । निवृत्तिनिर्वृतिमन्या तं तीर्थवदवन्दत तेनापि स्वागतप्रश्नपूर्वमाभाषिता मृदु । घनसिक्तेव भूः प्राच्यं सर्वं तापं ववाम सा ऊचे च धीनिधे ! कस्त्वं किं वनेऽत्रावतिष्ठसे । किं किं वेत्सीति भाषस्व सत्यं यदि हितीयसि सोऽप्यूचे शृणु कल्याणि नास्ति गोप्यं ह्यमायिनाम् । नाम्ना विमलबोधोऽहं प्रसिद्धः सिद्धपुरुषः आसन्नायाः पुरोऽमुष्या मुख्याधिप्तिनार्ह्ता। . नियुक्तोऽस्मि वनं त्रातुं तत्तद्रुमनिकेतनम् सौधस्यास्याद्यभूमिष्ठः काननं पालयाम्यदः । . तुष्टिपुष्टिकरैरेतत्फलैर्वृत्तिं च कल्पये प्रसादातिशयः कोऽपि विद्यतेऽस्य प्रभोर्मयि । तेन प्रत्यक्षवत्पश्याम्यत्यक्षमपि वस्त्वहम् साथ तं प्रणयप्रह्ला प्रोवाच रचिताञ्जलिः । कैश्चिदृष्टोऽसि सुकृतैविश्वविश्वोपकारकः स्त्रीत्वं पतिपराभूतिः पुत्रबाल्यं चिरभ्रमिः । इत्यादि कियदात्मीयदुःखौघं विवृणोमि ते । कारुण्यखाने ! दुःखानां सर्वेषामप्यभूत्क्षयः । यज्जातमधुना तात ! सहसा तव दर्शनम् तत्प्रसीदं स्फुटं ब्रूहि सौम्य ! द्रक्ष्याम्यमुं कदा । किमपि प्राभवं प्राप्य सुखिनं तनुजं निजम् 180 ॥ 4 ॥ 138 // // 4 / 139 // // 4 // 140 // // 4 // 141 // // 4 / 142 // // 4 / 143 // Page #199 -------------------------------------------------------------------------- ________________ - || 4|144 // // 4 // 145 // // 4 // 146 // // 4 // 147 // . // 4 // 148 // // 4 // 149 // सोऽपि तं बालमुत्सङ्गसङ्गिनं जनयन्नथ । . अक्षुण्णमीक्षिताशेषलक्षणः प्रोचिवानिति सुभगे तदहं वच्मि मदुक्तं यदि मन्यसे । करणं हीष्टसिद्धीनामाप्तवागनतिक्रमः मम तत्त्वरुचिर्नाम कन्या वर्ष्या विचक्षणैः । सन्मार्गमार्गणाभिख्यगृहिणीकुक्षिसम्भवा तां चेत्परिणयत्येष पुत्रस्ते प्राप्तयौवनाम् । तदा वदाम्यदः प्रश्नसारं सारङ्गलोचने ' अयं सकलसद्वृत्त एषाप्याजन्मभासुरा । . युक्तोयमनयोर्योगः शशिपूर्णिमयोरिव तत्तस्य वचनं श्रुत्वा दृष्ट्वा कन्यां च तादृशीम् । उन्मीलत्पुलकाङ्गी सा वाचमादत्त निर्वृतिः अनुभूतपराभूतिव्रणसंरोहिणी तव । वाग् जयत्यङ्गभूपाणिग्रहचिन्ताम्बुधेस्तरीः अहा भाग्यमहो भाग्यं यन्मम sthaansNshye। . साक्षालक्ष्मीरिवाकस्माद्वधूरियमुपस्थिता वचस्तवावमन्येऽहं श्रेयस्कामेति दुर्वचम् । को नाम जीविताकाङ्क्षी लब्धां नाद्रियते सुधाम् सिद्धोऽभ्यधत्त यद्येवं तत्किं विज्ञे ! विलम्ब्यते । मुहूर्तोऽपृष्ट एवायं यत्राभून्नौ समागमः ततः स्वमानसोल्लासोचितारब्धमहोत्सवः । सुतां तत्त्वरुचि सद्यो विवेकेन व्यवाहयत् योग्यस्थाननिवेशेन दुहितुर्जातसंमदः । जगत्सु वत्सलः प्रोचे निवृत्ति सिद्धपुरुषः 190 ॥ 4 / 150 // // 4 // 151 // // 4152 // // 4 / 153 // // 4 // 154 // // 4 // 155 // Page #200 -------------------------------------------------------------------------- ________________ // 4 // 156 // // 4 // 157 // // 4 // 158 // // 4 // 159 // // 4 // 160 // / / 4 / 161 // आकर्णय महाभागे ! संपदो विपदोऽपि च । महतामेव जायन्ते विधोवृद्धिक्षयाविव हेतिघाता रणे हेमभूषा राजगृहाङ्गणे । जात्यावेष्वेव जायन्ते न खरेषु महत्स्वपि त्यजन्ति सहजं धैर्य नापद्यपि महाशयाः । महावाताभिघातेऽपि न चलत्यमराचलः आपदो नावतिष्टन्ते चिरं सुकृतशालिनाम् । राहुवक्त्रगतोऽपीन्दुः सद्वृत्तः किं न मुच्यते सर्वासामापदामापदात्मजस्ते परं तटम् । . अथ प्रथिष्यते पुण्यैरेव स्वैरयमन्वहम् अत्र प्रवचनाभिख्ये नगरेऽस्ति nreshvrH। . अर्हन्नवार्यदोर्वीर्यनिर्जितान्तर्द्विषद्बलः आस्तां भुक्तिर्यत्प्रसादान्मुक्तिरप्यदवीयसी । / तत्तस्य साम्ये कल्पगुरपि हीनोपमास्पदम् तस्य छत्रत्रयं मूर्ध्नि त्रिलोकैश्वर्यसूचकम् । प्रियमाणं जगत्साक्षि केनापि न निवार्यते यत्र सालत्रये तस्य वासः स्वर्णमणीमये । शतांशेनापि तच्छाया नापि सौधैः सुधाभुजाम् पृथ्व्यां पर्यटतस्तस्य स्वर्णाब्जानि पदोरधः । : अकस्मापतिष्ठन्तेऽध:कृतानीव शोभया तस्मिन् सिंहासनासीने प्रोच्चैः कङ्केल्लिपादपः । नित्यं प्रकुंरुते छायां कालवेदीव सेवकः स्वाम्यमेकैकशो येषां मूलमांश्चर्यभूरुहः । पीन्द्राद्याः पुरस्तस्यानङ्ककिङ्करसन्निभाः 191 ॥ 4 ॥ 162 // // 4 // 163 // // 4 / 164 // // 4 / 165 // // 4 / 166 // // 4 // 167 // Page #201 -------------------------------------------------------------------------- ________________ सुरासुरनृतिर्यञ्चो वाचः shrvnnlaalsaaH। . जातिवैरं समुत्सृज्य निविशन्तेऽस्य पर्षदि ॥ 4 ॥ 168 ॥ गतागतं वितन्वानेऽमत्यौघे तन्निनंसया । मार्गेरास्वर्गमाश्वभ्रं जातु शून्यैर्न भूयते ॥ 4169 ॥ धर्मचक्रं पुरस्तस्य रविबिम्बमिवाम्बरे । नायकान्तरदान्धकारध्वंसाय भासते ॥ 4 / 170 ॥ चलच्चेलान्तरतयाग्रतस्तस्य हरिध्वजः । विजिगीषागतद्वेषिचक्रस्याकम्पसूचकः - ॥ 4 ॥ 171 ॥ दुन्दुभिध्वानगन्धाम्बुवृष्टिपुष्पोत्करादयः । / सर्वेऽप्यतिशयास्तस्यापरैः स्वप्नेऽपि दुर्लभाः ॥ 4 ॥ 172 ॥ ईतिदुर्भिक्षरोगाग्निग्रहविग्रहजव्यथाः । सिंहेनेव शिवास्तेनाकान्ते क्षेत्रे विशन्ति न ॥ 4 ॥ 173 ॥ विलसत्केवलज्ञानः स हि कारुण्यसागरः । अत एव जगत्पीडां वेत्तुं भेत्तुमसौ प्रभुः . ॥ 4 ॥ 174 ॥ सेवेत स्थिरचित्तस्तं जामाता यदि यत्नतः । अचिरात्तद्विषो हत्वा नन्वयं राज्यमाप्नुयात् ॥ 4.175 ॥ इमां निशम्य सम्यक् तद्वाचमुद्भूतकौतुका । निरस्ताशेषसन्देहा निवृत्तिः प्राप निर्वृतिम् ॥ 4 ॥ 176 ॥ सुतेन सवधूकेन सहिता सुहिताशया । पुरं तदासादयितुं दयिता मनसोऽचलत् ॥ 4 ॥ 177 ॥ तत्र पाखण्डिनोऽद्राक्षीत् पुरस्योपान्तवासिनः । नृशंसान् दाम्भिकान् लुब्धान् पल्वलस्य बकानिव ॥ 4178 ॥ जिनं यातो जनस्यासद्वाक्पप्रञ्चेन रोधनम् । व्याधानामिव कूटेन रङ्कोस्तेषामधिक्रिया ॥ 4179 ॥ 12 Page #202 -------------------------------------------------------------------------- ________________ // 4 // 180 // // 4 / 181 // // 4 // 182 // // 4 / 183 // // 4 / 184 // // 4 // 185 // चित्रामिवाऽर्कं तां पत्नी सम्प्राप्याधिकभास्वरम् । विवेकं ते वंशीकर्तुमेवं वाचो वितेनिरे । एह्येहि वत्स ! विच्छायमाननं मा कृथा वृथा । वयं त्वामुद्धरिष्यामः क्षामताङ्गे न भाति ते क्व यासि पुरतस्तत्राधिकं किं त्वमवाप्स्यसि । श्रुत्यैवार्हन्नसौ रम्यः सेवितो वैभवच्छिदे तुष्टः किंचिन दत्तेऽसौ रुष्टो वा नाच्छिनत्त्यपि । आकारमात्रपुंसोऽस्य बलं श्रद्धेहि वार्तया इह देवाः प्रवीणेन स्तुत्या हरिहरादयः । सर्गपालनसंहारा यदायत्ता जगत्त्रये प्राभवं ददते तुष्टा रुष्टा एते हरन्त्यपि । भक्त्यभक्त्योः फलं साक्षात्पश्यन्नेतेषु मा मुहः धनुर्वेद कामतत्त्वं वैद्यकं ज्योतिषं तथा । . भाषमाणा अमी लोके चिन्तका न पुनर्जिनाः लीलया ददते मुक्तिममी कष्टैः पुनर्जिनाः । मनीषी सुखसाध्येऽर्थे व्यर्थं कष्टं करोति कः खाद्यवाद्यसमिल्लास्यहास्यगीतकथारसः । न यत्र नायके तत्र पशुत्वपिशुना रतिः स्वार्थेऽपि यस्यौदासीन्यं तस्माद्या लाभकल्पना । सा नभःकुसुमैः स्वीयशिरःशेखरसूत्रणा एतद्भक्तं जगत्सर्वं स्तौकका आर्हताः पुनः । महाजनो येन गतः स पन्थाः श्रीयते न किम् श्रुत्वेति सोऽपि सिंहौजाः फेरवानिच कद्वदान् । सेवार्थी जयतां पत्युः प्रत्युत्तरयति स्म तान् 193 ॥ 4 ॥ 186 // // 4 // 187 // // 4 / 188 // // 4 / 189 // // 4 // 190 // // 4 / 191 // Page #203 -------------------------------------------------------------------------- ________________ हंहो किमाह्वयध्वे मां यत्र तत्र न मे रतिः । . वात्ययेवाचलः क्षोभ्ये नाहं वाचा यया तया.. ॥ 4 / 192 ॥ विच्छायता भवेदास्ये नाप्ततत्वरुचेर्मम । भवेद्वा सा न युष्माभिर्वार्यते वितथोक्तिभिः ॥ 4 / 193 ॥ अपह्नवात्सुदेवस्य कुदेवस्य प्रकाशनात् । / धूमादिवाग्निर्भवतां मिथ्वावाक्त्वं सुनिश्चितम् ॥ 4|194 ॥ भवद्भिर्न समुद्धीर्ये सोऽहं मोहवशंवदैः । असम्यग्भाषणं मोहस्तंद्धि युष्मासु भासुरम् ॥ 4 / 195 ॥ इष्टस्वाम्यनवाप्त्येयं क्षामताङ्गे चिरान्मम । साथ त्रिजगतीनाथसेवयैवं निवर्त्यति ॥ 4 ॥ 196 ॥ तं देवदेवं सेवन्ते ये तेषु किमु कुप्यथ । काचग्राही मणिग्राहं निन्दनिन्दास्पदं भवेत् ॥ 4|197 ॥ रीरीकाञ्चनयोः काचमण्योः खद्योतभास्वतोः । तृणतर्वोरिवोर्वीति दुष्टदेवसुदेवयोः ॥ 4 / 198 ॥ निर्दूषणं स्फुटगुणं देवं भासुरमुज्ज्वलम् । सचेताः सेवन्ते सूतमिव कल्याणसिद्धये ॥ 4 / 199 ॥ मुञ्चध्वं पक्षपातं भवत गुणवति स्नेहला मा स्वशास्त्रेष्वेवाश्वासं दधीध्वं विमृशत विशदीकृत्य चेतः क्षणार्द्धम् । ज्ञातं वस्तावदार्या दमशमसमतासूनृताद्यागुणाली, काङ्क्षाकन्दर्पदर्पाऽनृतकलिकपयन्येष दोषप्रपञ्चः ॥ 4 / 200 ॥ अमी गुणाश्च दोषाश्च कं सामस्त्येन भेजिरे । जिनं तदितरं वापि स्वयमेव विचिन्त्यताम् ॥ 4 ॥ 201 ॥ नो पञ्चेषुप्रपञ्चो न च न कलिकलनोपद्रवो नेन्द्रियाणां, नो तृष्णायास्तरङ्गा न कपटपटुता नापि कोपाग्नितापः । 194 Page #204 -------------------------------------------------------------------------- ________________ नाहंकाराद्विकारो न च न परिभवो नो कदाशाविलासा, यस्मिन् देवः सं एव ध्रुवशिवपदवीवाञ्छया सद्भिरर्यः ॥ 4 / 202 / / कोऽन्यो देवोऽत्र यों गेहेनर्दी निर्दोषतायशः । वीतरागं विना वोढुं क्षमेतासमविक्रमम् ॥ 4 ॥ 203 ॥ स्त्रिया रागोऽक्षसूत्रेण मोह: शस्त्रैः सरोषता । जापेनाधरता तेषामूचेऽवतरणैर्भवः ॥ 4 / 204 ॥ मुक्ताश्चेदवतीर्णाः किं ज्ञाश्चेत्किं दैत्यसर्गिणः । शान्ताश्चेत्खेलनास्तत्किमाप्ताश्चेत्किमु मायिनः ॥ 4 ॥ 205 ॥ न देवचरितं चरेदिति वचो न चोक्षं यतो, महापुरुषसंश्रितो भुवि न कस्य पन्थाः प्रियः । यथारुचि विचेष्टते गुरुकुलं समुच्छृङ्खलं, विनेयसमिति धृति प्रविनयत्यहो धृष्टता ॥ 4 ॥ 206 ॥ मानुष्यत्वेऽपि ये तत्त्वपरीक्षायामुदासते । मताः पशुगति ते किं तां विधास्यन्ति बालिशाः ॥ 4 ॥ 207 ॥ यद्वा ऋजुजडत्वाद्वश्चेत्परीक्षालसं मनः । . रत्नवस्त्रधनस्वर्णभक्ताज्याम्बुनि तन्न किम् ॥ 4 ॥ 208 ॥ वस्तुन्यल्पसुखार्थेऽपि परीक्षा क्रियते जनैः । सर्वसौख्यप्रदे तत्त्वे युज्यते सा विशेषतः . ॥ 4 ॥ 209 ॥ अंशा एव ह्यमी तत्त्वं यदन्यत्तन्निरञ्जनम् । . इति चेदुच्यते धीरैस्ततस्ताननुयुज्महे ॥ 4 ॥ 210 ॥ तेंशा भिन्ना अभिन्ना वा तस्मान्मुख्यस्वरूपतः । भिन्ना यदि ततस्तेभ्यो मुक्ति वास्मदादिवत् ॥ 4 ॥ 211 ॥ अभिन्नाश्चेत्ततोऽमीषां दोषास्तमधिशेरते. / द्वयाभ्युपगमे द्वन्द्वदोषाः प्राग्वन दुर्वचा: ॥ 4 ॥ 212 ॥ 15 Page #205 -------------------------------------------------------------------------- ________________ शक्तो ज्ञाता जगत्पाता यद्यसौ तत् क्वचित् क्वचित् । धर्म्यन्ते धार्मिका धर्महीनैः किं तत्र सर्वगे ॥ 4 / 213 ॥ सदोषो न हि निर्दम्भः सदम्भो न हि सत्यवाक् । सदोषेष्वपि विश्वस्ता ये ते ध्वस्ताः स्वकर्मणा ॥ 4 / 214 ॥ योषिज्जपस्रग्जापास्रप्रमुखक्षूणजिते । कया युक्त्योच्यतां विद्भिर्दोषाख्यानं जिनेश्वरे ॥ 4 / 215 ॥ दृग्मध्यस्था मुखं सौम्यं यस्य पद्मासनं ध्रुवम् । शान्तः परिकरस्तत्र देवे दोषोद्भवः कुतः ॥ 4 / 216 ॥ सर्गपालनसंहारास्तदायत्ता ज्ग्त्त्र्ये। . . इति वाक्चापलं सर्गादीनां वैषम्यदर्शनात् ॥ 4 ॥ 217 ॥ सर्गस्थिती सतामेवासतामेव च संहतिम् । यदि लोकेऽत्र पश्यामस्तदा तनैपुणं स्तुमः ॥ 4 ॥ 218 ॥ आत्मदिग्व्योमकालाद्यं वस्तु किञ्चिदकृत्रिमम् । तत्सर्वकर्तृतावादस्तेषां जातोऽर्द्धखण्डितः ॥ 4 / 219 ॥ दौःस्थ्यव्याधी जरा मृत्युनरको ग्र्भ्वासिता। . एतानि सृजतां तेषां स्पष्टा लोकविपक्षता ॥ 4 / 220 ॥ चेत्तेऽङ्गिनां फलं दधुः कर्मापेक्ष्य शुभाशुभम् । तत्तदेव प्रमाणं नः किमन्यैस्तन्मुखेक्षिभिः ॥ 4 ॥ 221 ॥ अर्हन् भक्तेष्वभक्तेषु न तुष्यति न रुष्यति । परं प्ररोहतः पुण्यपापे तद्भक्त्यभक्तितः ॥ 4 / 222 ॥ विपक्त्रिमाभ्यां जायेते नृणां ताभ्यां सुखासुखे । तदर्हनपि तत्कर्ता प्रोच्यतामुपचारतः ॥ 4 / 223 ॥ अनुल्लन्ध्यं कृतं कर्म भणतां भ्व्ताम्पि। प्रमाणमेतदेवास्ति नान्यत्किंचन तत्त्वतः ॥ 4 ॥ 224 ॥ 14 Page #206 -------------------------------------------------------------------------- ________________ // 4 // 225 // // 4 // 226 // // 4 // 227 // // 4 // 228 // / / 4 / 229 // . // 4 / 230 // चेद्भक्ताभक्तयोस्ते स्युः सम्पद्दत्तिहत्तिक्षमाः । सर्वेपीन्द्रा दरिद्रा वा भक्ताभक्ता भवन्तु तत् वैदकाद्युपदेशेन गौरव्या ते न धीमताम् । विना तदुक्तं जीवन्ति यल्लोके यवनादयः यदि संग्रामशूरत्वाच्छत्रुवृन्दनिकन्दनात् । देवत्वमिष्टं तत्तादृग् भूभुजामपि तन्न किम् न ते दातुमलं मुक्तिमिति चेत्तदमी अपि । मुक्तिदा न सतामिष्टा दृष्टा दोषावलीह यत् ददाना लीलया मुक्तिं ते तपोध्यानसाधनाम् । वाग्मात्रदत्तदेशालिकेलिशालिशिशूपमाः मुक्तिं सर्वोत्तमां दद्युस्ते सुखेनेति दुर्घटम् । व्यनक्ति कूटतां दातुर्मुधादानं सुवस्तुनः गोपीप्रियस्य दासीति यैर्मुक्तिरभिधीयते । मूढर्गोपाङ्गनाभ्योपि तैर्मुक्तिरंधरीकृता शापश्चानुग्रहो मिथ्यावचनं परवञ्चनम् । खेलनाहङ्कृती वाद्यलास्यहास्यादिविप्लवाः जले द्रुमे श्मशाने वा वासोऽर्कादिसुमाञ्चनम् । सोपहासस्तुतिस्तेषां व्यञ्जन्ति क्षुद्रदेवताम् .. दत्वर्द्धि दनुजेषु तद्विशसनं योषिद्भिरश्लीलता, नाट्यं निर्भरमुग्रहास्यकरणं व्यामोहनं मायया । ईदृक्वेष्टितवद्भिरत्रपतया देवान्तरैरन्तरम्, स्वस्यास्तं शिशुभिविटैरपि नटैर्वैहासिकैचूंर्त्तकैः मूर्ध्नि छत्रत्रयं सर्वे ग्रहाः प्रतिकृतेरधः । आस्या सिंहासने यस्य स्रक्चामरधराञ्चिते 190 ॥ 4 / 231 // // 4 // 232 // // 4 // 233 // // 4 // 234 // // 4 // 235 // Page #207 -------------------------------------------------------------------------- ________________ स्थानं प्रायः पुरस्यान्तर्दृष्टिः पीयूस्स्व्र्स्सिन्नी। . अष्टाग्रशतसीमानः प्रासादे मण्डपाः पुनः ॥ 4 ॥ 236 ॥ भूषा सुवर्णमाणिक्यैः पूजा सत्पुष्पपल्लवैः । धूपनं काकतुण्डद्यैः काश्मीराद्यैविलेपनम् ॥ 4 ॥ 237 ॥ पार्षद्यौर्विकथावैरहास्यवैकृतवर्जनम् । तस्य प्राप्तं परां कोटिं वदन्ति प्राभवें स्फुटम् ॥ 4 ॥ 238 ॥ खाद्यवाद्यसमिल्लास्यरसः शेषनृपैः समः । न तेनातिशयः कोऽपि जिने विश्वविलक्षणे ॥ 4 ॥ 239 ॥ हिंसासक्ता रतासक्ता ये ते सन्तु tdaashritaaH। समाधिध्यानधौतानां वीतरागः पुनः प्रियः ॥ 4 / 240 ॥ अन्धो यथा विलगितः पथि यत्र धूर्तेस्तस्य स्वरूपमविदन्नपि तेन याति तद्वद्यदि प्रवरीवर्ति विचारवन्ध्यम् sallocanI'pi तदसौ खलु दैवदोषः सम्यग्देवमवज्ञाय कः कुदेवं निस्सेव्ते। सति क्षीराम्बुराशौ न स्नाति क्षारोदधौ सुधीः . ॥ 4 / 242 ॥ तत्रोपतिष्ठमानं तन्मां नोपालब्धुमर्हथ । भवादृशैर्न वञ्च्येऽहं पौरवद् ग्राम्यवाणिजैः ॥ 4 ॥ 243 ॥ इति वाचैव तान् जित्वा विवेको नगरेऽविशत् । साधूनामाश्रये तस्थौ निवृत्तिस्तत्र निर्भयम् ॥ 4 ॥ 244 ॥ अलक्ष्यं गूढसञ्चाराद्गुप्तीभूयान्तरान्तरा । पत्नीस्नेहेन तत्रैत्य निवृत्तेरमिलन्मनः ॥ 4 ॥ 245 ॥ त्वं जिह्मासि प्रवृत्तिस्तु प्रकृत्या पाटवाञ्चिता । ततस्तत्रादरो भूयान्मम त्वमपि पन्यसि ॥ 4 ॥ 246 ॥ यद्यदारप्स्यते कर्म नवं तव तनूद्भवः । तत्र तत्राशुचारित्वान्मया साक्षी भविष्यते ॥ 4 ॥ 247 ॥ 198 Page #208 -------------------------------------------------------------------------- ________________ अहमुद्वाहसमयेप्यस्य सन्निहितोऽभवम् । न मे गमागमौं वेगवतो दूरेऽपि दुष्करौ ॥ 4 / 248 ॥ मद्वारेणास्य वीरस्य विज्ञाय चरितामृतम् । भूपालोऽपि श्लथीभूतपाशः सुखमवाप्स्यति ॥ 4 ॥ 249 ॥ आप्तसौख्योऽपि नेदानी मोहं हन्तुमसौ क्षमः । सुतश्च बद्धमूलश्च सहसा न हि साध्यते ॥ 4 / 250 ॥ मा स्म भू रोषभूस्तन्वि पक्षे वर्ते तवाप्यहम् । पुरस्कृत्य सुतं स्वेष्टं साधयेति च तां जगौ ॥ 4 ॥ 251 ॥ सापि प्रकृतिगम्भीरा विस्मृतप्राक्पराभवा । भर्तुस्तयैव वाचाभूत्परमप्रीतिभाजनम् ॥ 4 ॥ 252 ॥ सान्यदा तनयं प्रोचे शृणु वत्सैकवत्सल । त्वं योग्योसि हितोक्तीनां पक्वः कुम्भ इवाम्भसाम् ॥ 4 / 253 ॥ यस्मै तस्मै न रोचन्ते प्रायो भुवि गुरूक्तयः । . कर्तुं न पार्यते येन तेन वा रत्नसंग्रहः . आपाते कटुकाः सन्तु कदाचन गुरूक्तयः । प्रान्ते पुनर्गुणकृतः क्वाथवत् ज्वरिणां नृणाम् ॥ 4 ॥ 255 ॥ गुरूपदेशबाह्या ये स्वैराचारा निरङ्कुशाः । वेषान्तरितमेषानां तेषां जन्म निरर्थकम् .. ॥ 4 ॥ 256 // हिता वाचः सुकृतिनामेव कामन्ति कर्णयोः । विशति क्वापि किं कामगवी श्वपचपाटकम् ॥ 4 ॥ 257 ॥ तद्वत्स ! यदहं वच्मि शृणु तत्परमादरात् । अनादृते वृथा वृद्धवाणी वृष्टिरिवोषरे ॥ 4 ॥ 258 ॥ वत्स ! स्वच्छमते ! तुच्छपत्नीप्रेरणया प्रियः । आवयोरकरोद्यत्तत्प्रजल्पोपि त्रपाकरः ॥ 4 / 259 ॥ 199 // 4 // 254 // Page #209 -------------------------------------------------------------------------- ________________ सन्त्येव शमनोपाया विषव्यालानलादिषु । सपत्नीशमनोपायः प्रायः क्वापि न वीक्षितः .. ॥ 4 / 260 ॥ सपल्यामतिदुष्टायां प्रिये क्रुद्धपि जीवितौ । यदावां तत्साधुवृत्ताद्यतो धर्मस्ततो जयः ॥ 4 ॥ 261 ॥ स्थानभ्रंशं न शोचामि स्वामिनो वावहीलनम् । चेत्त्वां पश्यामि खेलन्तं पुरः प्रीतिस्पृशा दृशा ॥ 4 / 262 ॥ सर्वाण्यपि निधानानि क्षयं यान्ति व्यये सति । पवित्रचरितः पुत्रो गेहिनामक्षयो निधिः ॥ 4 ॥ 263 ॥ यस्या एकोऽपि सत्पुत्रः सा स्वं निन्दति किं वशा । कस्य न स्यान्मुदे जातजात्यरत्नजनिः खनिः । ॥ 4 ॥ 264 ॥ भाग्यवानसि यत्तात ! विमातुर्निर्गतो मुखात् । . . यच्च पुण्यामिमां कन्यां लीलया लब्धवानसि ॥ 4 ॥ 265 ॥ तव चिन्तां ध्रुवं कर्त्ता पिताप्येत्यान्तरान्तरा । स हि त्वयि रिपुः पत्नीनुन्न एव न तु स्वतः . ॥ 4 ॥ 266 ॥ त्वया सत्त्वाधिकत्वेन कृताहं स्त्रीषु पुत्रिन्नी। आयुष्मांस्त्वं ततो भूयाः प्रार्थ्यं मे किमतः परम् ॥ 4 ॥ 267 ॥ कुलीन ! कुलधौरेय ! ततस्त्वं स्तूयसे बुधैः । यन्मातुश्चित्तसन्तापशमनाय प्रगल्भसे ॥ 4 ॥ 268 ॥ स्त्रीणां भवति सन्तापो यः सपत्नीपराभवात् । न तं भानुयृहद्भानुरपि कर्तुं प्रभूयते ॥ 4 / 269 ॥ मित्रोद्धारेऽरिसंहारे शक्तिर्नान्यत्र भूभुजः । पद्मोल्लासे तमोनाशे कः क्षमस्तरणि विना - ॥ 4 ॥ 270 ॥ तदत्र पुरि सेवस्व क्षमाधीशं निरञ्जनम् । .. यस्य प्रसादलेशोऽपि सर्वसिद्धिनिबन्धनम् ॥ 4 / 271 ॥ 200 Page #210 -------------------------------------------------------------------------- ________________ // 4 // 272 // // 4 / 273 // // 4 // 274 // // 4 / 275 // // 4 // 276 // // 4 / 277 // अयं हि मोहभूपालं भेत्तुमेकोपि विक्रमी । तस्य ये सेवकास्तेपि वैरिनिग्रहसाग्रहाः । हिरण्यहरिहस्त्याद्योपदां प्रीतिपदास्य न । केवलं केवलज्ञानी हृत्प्रसत्त्या स तुष्यति अस्य सेवाफलं यच्छत्यप्रमद्वरचेतसाम् । सेवाप्रमादयोर्जातिवैरं गोव्याघ्रवद्यतः बन्दीकृत्य प्रमादेन लक्षशोऽमुष्य सेवकाः । किंकरीचक्रिरे नीत्वा बलान्मोहस्य मन्दिरम् ततो मा दाः प्रमादस्यावकाशं कुलधूर्वह ! / प्रस्तावे चास्य निःशेषं स्वं वृत्तान्तं निवेदये मातुः शिक्षामिमां श्रुत्वा प्रमोदोत्फुल्ललोचनः । विवेकः प्रोचिवानम्ब ! तवाज्ञा मेऽस्तु मूर्धनि गर्भधारणपोषाभ्यां मातृत्वं पशुभिः समम् । . स्तुत्या माता त्वमेवैका येग्बोधविधायिनी एकैकमपि यद्वाक्यं हेमकोट्यापि दुर्लभम् । तव सर्वोपदेशानां तेषां स्यामनृणः कथम् स्नातः सोहं सुधाकुण्डे भुक्तो दिव्यफलावलीम् । पीतः कामगवीदुग्धमासीनो नन्दने वने . विलिप्तचन्दनरसैः प्राप्तो भुवनवैभवम् । . . त्वया मातर्हितोक्तीनां पात्रतां गमितोऽस्मि यत् प्रागदृष्टकनीपाणिसंस्पर्शविषविह्वलाः । जननीमवमन्यन्ते ये ते शोच्या महाधियाम् * तद्धितं कुरुते माता स्पष्टसर्वाङ्गलक्षणा । . यद्भः प्रत्ययसन्दोहः कस्य न ध्वनयेन्मनः 201 ॥ 4 ॥ 278 // // 4 // 279 // // 4 / 280 // // 4 / 281 // // 4 // 282 // // 4 // 283 // Page #211 -------------------------------------------------------------------------- ________________ मातुः सञ्जातसाधूक्तिशकुनोथ कुमारराट् । . जगाम जगतां नेतुः स्वभावविशदः सदः ॥ 4 ॥ 284 ॥ जप्यं योगीश्वरैर्येयं धीरैः सेव्यं सुरासुरैः । आलोकमात्रविध्वस्तसमस्तप्रणतापदम् ॥ 4 ॥ 285 ॥ त्रिकालज्ञं त्रिलोकेशं छत्रत्रयविराजितम् । सिंहासनस्थं सोद्राक्षीत्तत्र ज्योतिर्मयं जिनम् ॥ 4 / 286 ॥ अनादिरागादिदुरन्तदोषक्षयादवाप्तस्फुटमाप्तनाम । स्वरूपसौख्यानुभवाद्भवस्थदौस्थ्यातिग त्वां भ्ग्व्न्न्मामि॥ 4 / 287 ॥ साधारणे दैवतनाम्नि देव ! त्वमेव धत्सेऽधिकतां परेषु । . धातुत्वसाम्येपि न किं सुवर्ण स्फुरत्यशेषानतिशय्य धातूम्॥ 4 / 288 ॥ कृपा कृपाणस्तव पाणिवर्ती बाणः सदासंहित एव धर्मः । सच्चक्रमन्वेतितरां तदेते मोहाद्यमित्रास्तव नाभ्यमित्राः ॥ 4 / 289 ॥ भृशं भवान्तर्धमताङ्गभाजां भवानवाप्तः किल कल्पवृक्षः । तथापि रज्यत्यमतिः करीरेष्विवान्यदेवेषु सकण्टकेषु ॥ 4 / 290 ॥ हिंसानृतस्तैन्यकुशीलताद्याः श्लिष्यन्ति दोषास्त्वदुपास्तिवन्ध्यान् । दयादमौदार्यशमादिपुण्यकलाः फलानि त्वदुपासनायाः । / 4 / 291 / / दयादमं चोपनिबध्य शास्त्रे सखा सुखाय त्वमभूर्जनानाम् । प्रसूय हिंसाकलुषश्रुतानि व्यतानि चान्यै रिपुतैव तेषु ॥ 4 / 292 ॥ खेरुलूकाः शिखिनो भुजङ्गा भूतादिदोषा इव मान्त्रिकस्य कुतीर्थिवादा भयदायिनोपि भवन्ति न स्थातुमलं पुर्स्ते॥ 4 / 293 ॥ अकर्मता निष्फलता च पञ्चकल्याणता विश्वविलोमता च । निर्मानताऽकिञ्चनतेति दोषा अपि त्वयात्ता गुणतां ल्भ्न्ते॥ 4 / 294 ॥ आशक्रमाकुन्थु कृपारसार्दै शत्रौ च मित्रे च समत्वभाजि । त्वयर्पितात्मा जगदह्निदाहव्यपोहनेऽहं पटुतां भजेयम् ॥ 4 / 295 ॥ 202 Page #212 -------------------------------------------------------------------------- ________________ "मक इति स्तुत्वा महाभक्तिपञ्चाङ्गस्पृष्टभूतले । तस्मिन्नमति सोत्कण्ठः स्वामी संमुखमैक्षत ॥ 4 / 296 ॥ जगदे जगदीशेन हहो शृणुत पार्षदाः । योयं नमति मां वीरवरः स खलु भाग्यभूः ॥ 4 / 297 ॥ देवादिसदसद्भावपरीक्षणमना मनाक् । जनः सङ्गस्यतेऽनेन यः स विद्वान् भविष्यति ॥ 4 / 298 / / अनीकं नायकेनेव साङ्गैरपि सुन्दरः । लोकेऽनेन विना धर्मः कर्म वा नाश्नुते फलम् ॥ 4 / 299 ॥ नायमेकेन्द्रियेष्वस्ति न पुनर्दीन्द्रियादिषु । न चासंज्ञिषु नानूनः पशुनारकनाकिषु ॥ 4 / 300 ॥ मर्येष्वपि कुलाचार्यश्रद्धारोग्यादिसंभवे । / स्वल्पेष्वेव स्फुरत्येष मुक्ता शुक्तिपुटेष्विव ॥ 4 ॥ 301 ॥ नाहंकारो न च कृपणता नो कटूक्तानि लक्ष्म्याम् । दौःस्थ्ये नाधिर्न परविभवद्वेषिता नादयत्वम् । न स्वोत्कर्षापरपरिभवौ नो कुकाव्यं कृतित्वे । न हीहासः श्रुतविरुचिता दुर्मतिश्चाल्पवित्त्वे ॥ 4302 ॥ सुखे न गृद्ध्या विषयाभिषङ्गो दुःखे न दैन्यं न परोपतापः । न जीविते कर्म यशोविरोधि न चात्यये दुर्ग्तिदुर्ग्वास्ः॥ 4 / 303 ॥ श्रियां दौःस्थ्ये श्रुते भुयस्यणावपि सुखेऽसुखे । जीविते मरणे चैको विवेकस्तत्सतां प्रियः ॥ 4 ॥ 304 ॥ निष्कारणोपकार्येष द्वेषकल्मषवर्जितः । संवर्य मम साम्राज्यं प्राज्यमर्जयिता यशः ॥ 4 ॥ 305 ॥ प्रतापाग्निज्वलद्वेषिशलभाः सुलभाः श्रियः । रामा अप्यभिरामाङ्ग्यः सङ्गमोस्य तु दुर्लभः ॥ 4 ॥ 306 ॥ 203 Page #213 -------------------------------------------------------------------------- ________________ इष्टो यस्यैष तस्याहं यो योस्मिन् भक्तः स मय्यपि । द्वेष्यो यस्यैष तस्याहमपीत्यत्र न संशयः ॥ 4 ॥ 307 ॥ मामुपस्थितवानेष प्रतिष्ठां काञ्चिदर्हति । तदसौ ग्रामणीरस्तु समस्तगुणमण्डले ॥ 4 ॥ 308 ॥ एवं भगवतः प्राप्तप्रसादः सादरैस्ततः । पौरैरपि स्तुतश्चक्रे नित्यं वासं पुरेऽत्र सः ॥ 4 ॥ 309 ॥ अन्यदावसरं वीक्ष्याधीश्वरं स व्यजिज्ञपत् । विश्वैश्वर्यधुराधुर्य ! जिग्यिरे ये त्वया द्विषः ॥ 4 ॥ 310 ॥ तेषु योऽभून्महामोहः स पुनः प्राप्तपाटवः । / उद्दण्डचण्डदोर्दण्डखण्डितद्वेषिडम्बरः ॥ 4 ॥ 311 ॥ अविद्यादुर्गसंसर्गनिरर्गलभुजाबलः । पुत्रपौत्रादिविस्तारविडम्बितवडद्रुमः ॥ 4 ॥ 312 ॥ कुसूलकौशैरकृशो वशीभूतजगत्त्रयः । भूरिरेभरथाश्वेभभटकोटीभयङ्करः .. ॥ 4 / 313 ॥ असंख्यसंख्यनियूंढोत्साहः साहससेवधिः । / तृणतूलतुलानीतशकचक्रिपराक्रमः ॥ 4 ॥ 314 ॥ तपस्विनां तपो निघ्नन् विघ्नं कुर्वन्महात्मनाम् । मृनन्मनस्विनां मानमहो माद्यति सम्प्रति ॥ 4 / 315 ॥ के हया हस्तिनः के वा हरयः शरभाश्च के । के व्यालाः के च वेतालाः पुरस्तस्य तरस्विनः ॥ 4 / 316 ॥ के भूता व्यन्तराः के वा के देवाः के च दानवाः । . के शकाश्चक्रिणः के वा पुरतस्तस्य पाप्मनः ॥ 4 / 317 ॥ के कुलीना: कलावन्तः के स्मार्ताः, के च ऋत्विजः । / के योगाः योगिनः के वा तस्य चण्डधियः पुरः ॥ 4 / 318 / / 204 Page #214 -------------------------------------------------------------------------- ________________ // 4 // 319 // // 4 // 320 // // 4 // 321 // // 4 // 322 // // 4 // 323 // // 4 // 324 // साम्प्रतं त्वां निषेवन्ते वासवाद्या महर्द्धयः । बहिर्गतास्तु तस्यैव सेवां सर्वेऽपि कुर्वते निर्भरं ये तपस्यन्ति शून्यारण्यनिवासिनः । तेऽपि भीता इवामुष्य पक्षपातं त्यजन्ति न जपन्ति नाममन्त्रं ये तव हर्षान्महर्षयः । तेषामपि मनस्तस्यावस्कन्दाभृशभीरुकम् यैरुत्पातैः क्षणाद्राज्यमन्यस्य भ्रश्यति ध्रुवम् । तैरस्योच्छ्रायमाप्नोति निमित्तज्ञः करोति किम् हिंसास्तैन्यमसत्योक्तिब्रह्मद्रोहकुबुद्धयः । व्यसनानि भ्रूणघातास्तत्र संततवृत्तयः नागान्नमन्ति निर्जीवान् जीवतो घ्नन्ति निर्दयाः । पुण्यं दवाग्निदानेपि मन्यन्ते तत्र केचन आसतां बालिशास्तत्र नानाशास्त्रविदामपि । . शौण्डानामिव वीक्ष्यन्ते ऽनिर्विचाराः प्रवृत्तयः पूज्यन्ते देववत्तत्रोदुम्बरोदूखलादयः । / अग्रकूरप्रदानाय वायसस्यापि पात्रता पाशाद्वैतंसिकानां ये त्रातुं स्वमपि न क्षमाः । ते वयस्तित्तिरिप्रायाः प्रौच्यन्ते परमेश्वराः जायन्ते योषितां कुक्षाववशा ये पुनः पुनः । सुरेभ्य इष्यते मूखैः पदं तेभ्योऽपुनर्भवम् येषां परिग्रहो दारधनगोधनगोचरः । यतन्ते ते गुरूभूय भूयसां भवतारणे अयता अयतेभ्यः स्वं ददाना वस्तु वल्लभम् । यद्भवाब्धिं तितीर्षन्ति तदन्धैरन्धकर्षणम् ॥ 4 ॥ 325 ॥ // 4 // 326 // // 4 // 327 // // 4 / 328 // // 4 // 329 // // 4 // 330 // 205 Page #215 -------------------------------------------------------------------------- ________________ न विश्वेऽग्नेः समं शस्त्रमिति वेत्त्यखिलो जनः । अजस्रमेधने वह्नरिन्धनैस्तत्र धर्मधीः . ॥ 4 ॥ 331 ॥ यस्य खाद्यं पुरीषाद्यमपि नाचमनाय च । पयोपि रोचते तत्र सोऽग्निर्मखभुजां मुखम् ॥ 4 ॥ 332 ॥ त्वग्मात्रस्पृगजलं बाह्यं मलं छेत्तुमलं स्फुटम् । पापक्षयः पयःस्नानैः प्रोक्तस्तत्राङ्गिमर्दनैः ॥ 4 ॥ 333 ॥ संसारवृद्धिरारम्भबाहुल्यं पापधीर्यतः । तत्तत्रासूत्र्यतेऽगण्यपुण्यं कन्याविवाहनम् , ॥ 4 ॥ 334 ॥ शुकस्य योगिनः सम्यक् पीत्वापि चरितामृतम् । गृहाश्रमात्परो धर्मो नास्तीत्येके वदन्त्यहो ॥ 4 ॥ 335 ॥ अहिंसा परमो धर्म इति संसदि वादिनः । छागादीन् घ्नन्ति धर्मार्थं तत्र ज्ञा अप्यविज्ञवत् ॥ 4 ॥ 336 ॥ सरघानननिष्ठयूतमुद्भूतं जन्तुहिंसया । snAnArthamaya'te हन्त विबुधानां बुधैर्मधु ॥ 4 ॥ 337 ॥ पति मुक्त्वान्यतो यान्ती स्त्री दुष्टेति नये सति । / / पुरन्ध्री दीयते क्वापि पुण्यबुद्ध्या द्विजन्मनाम् ॥ 4 ॥ 338 ॥ निर्विवेका पशुधेनुर्वृषस्यन्त्यपि नन्दनम् । अपवित्राशिनी तत्रोच्यते परमदैवतम् ॥ 4 ॥ 339 ॥ पुच्छमूले गवां मूत्रमलक्लेदिनि कुत्सिते । वास्यन्ते सत्यपि स्वर्गालये तत्र शठैः सुराः ॥ 4 ॥ 340 ॥ क्वचिदैवतयात्रायां यात्रिका जन्मिनां वधम् । बुम्बारवं सुरापानमेकाकारं च कुर्वते ॥ 4 ॥ 341 ॥ द्रवः समुद्भवज्जन्तुजातघातनिबन्धनम् । रोप्यन्ते तत्र धर्मार्थमीषच्छायासुखार्थिभिः ॥ 4 ॥ 342 ॥ 206 Page #216 -------------------------------------------------------------------------- ________________ // 4 // 343 // // 4 // 344 // // 4 / 345 // // 4346 // // 4 // 347 // // 4 // 348 // लाक्षा पापा फलं क्रम्याकुलं मूलं सपीलुकम् । येषां ते पिप्पलास्तत्र पितॄणां तृप्तिकारणम् यथा जलैर्गवादीनां तृप्तिस्तद्वद्बकादिभिः । मत्स्यादीनां क्षयो यत्र तत्सरस्तत्र धर्मकृत् कायेन कायिकं कर्म भोक्तव्यमिति निश्चये । तत्र केप्यादिशन्त्यंहःक्षयं स्वेन स्वलोभिनः धेनुर्मुडतिलस्वर्णमयी मन्त्रेण जीविता । विभज्य गृह्यते लुब्धैः पापं भिन्द्धीति वादिभिः मार्यमाणाः कणान् द्विवान् क्षेत्रेऽश्नन्ति पतत्त्रिणः । तत्ताकर्षणारम्भान्मोक्षस्तत्रेयताप्यहो स्पृष्टमेव करैर्भानोः सर्वं याति पवित्रताम् । इति स्मृतिवचस्येके कुर्वन्ति निशि भोजनम् सुरसिन्धोरपि जलं न कल्मषहरं निशि । शुध्येयुस्ते तु भुञ्जानाः कथमाचमनोदकैः स्युभिन्नगतयो जीवाः कर्मभेदादिति स्फुटम् । शठस्तत्राबला भर्तुर्दह्यन्ते सङ्गमोक्तिभिः पृथग्गृहस्थिते ताते दत्तं पुत्रेण याति न । तथापि पिण्डदास्तत्र तातेऽन्यभवगे सुताः न स्त्री दुष्यति जारेण धर्मशास्त्रस्य वागियम् । क्लिश्यद्भिः स्वकलत्राणां त्राणे तत्रावहील्यते ऋषिपत्नीहरो गोपीर्गोविन्दस्तापसी हरिः । परस्त्रीसङ्गवैगुण्यं वदन्तोऽपि सिषेविरे तिस्थामविवेकानामसंज्ञानां महीरुहाम् । तन्वानास्तत्र वीवाहं स्वमेवाहुरचेतनम् 200 ॥ 4 ॥ 349 // // 4 // 350 // // 4 // 351 // // 4 // 352 // // 4 // 353 // // 4 // 354 // Page #217 -------------------------------------------------------------------------- ________________ अरण्यवासिनः शुष्कतृणाहारान्मरुत्पिबान् । . घ्नन्तो मृगादीनिर्मन्तूंस्तत्र लोकाः श्ववृत्तयः ॥ 4 / 355 ॥ निर्मासं भोजनं राज्ञां न स्यादिति वचस्विनः । केचित्तत्र भवावर्ते मज्जयन्तीश्वरानपि ॥ 4 / 356 ॥ असन्तं केचिदात्मानं मन्यन्ते व्यापकं परे । क्षणक्षयिणमन्येऽन्ये चैकं तत्रावलेपिनः ॥ 4 ॥ 357 ॥ राज्यं बलोत्कटं तस्य स्म्न्ताच्च्र्वृत्तिना। वयस्येन विचारेण रहोऽभ्येत्य ममौच्यत , ॥ 4 ॥ 358 ॥ . त्रिलोक्या नायकोऽसि त्वं सोपि वक्ति स्वमीश्वरम् । एकत्र हि प्रतीकारे करवालद्वयं किमु ॥ 4 ॥ 359 ॥ लोकस्त्वां मन्यते नायं सोप्यागत्यान्तरान्तरा । बलादाक्रम्य तं स्वाज्ञां ग्राहयत्युग्रशासनः' ॥ 4 ॥ 360 ॥ द्वैराज्यसङ्कटग्लानं किं कर्त्तव्यतयाकुलम् । समुद्धर जगन्नाथ ! लोकं द्वैधं निराकुरु ... ॥ 4 ॥ 361 // उवाच भगवानेवं वत्स ! स्वच्छमते ! shRnnu। / यत्त्वया गदितं सर्वं तद्ज्ञानान्मन्महे वयम् ॥ 4 ॥ 362 ॥ किं कुर्मः कर्मसम्बम्धाबलवान्मोहभूपतिः । वीरैरायोधने क्षुण्णोप्येष दूर्वेव वर्द्धते ॥ 4 / 363 ॥ मोह एव महाशत्रुर्मोह एव महाखलः । मोह एव महाव्याधिर्मोह एव महाविषम् ॥ 4 ॥ 364 ॥ या मत्ता मदनातुरेण पुरुषेणान्येन रन्त्वा धृतं, ग) हन्त जिघांसति द्विषमिव क्षारोग्रतैलादिभिः । जातं तं मलवत्त्यजत्यविकलस्वार्थैकनिष्ठाविदुस्तामात्यन्तिकवत्सलां हि जननी धिग्मोहविस्फूर्जितम् : 4 / 365 208 Page #218 -------------------------------------------------------------------------- ________________ सूनुत्वे सदृशेऽपि तत्र बहुलस्नेहो भवेद्यः सुतो, विक्रान्तो व्यवसायवानुपचितश्रीसंहतिर्नेतरे । सत्पुत्रेऽपि धनांशमिच्छति शपत्याक्रोशति द्वेष्टि यस्तं स्नेहोज्ज्वलमामनन्ति जनकं धिग्मोहविस्फूर्जितम् 4 ॥ 366 या दृष्टापि मनोहरी धनहरी पाणिग्रहायाहता, . स्पृष्टा प्राणहरी प्रियं परिचरत्यास्वार्थलाभावधि । दूरक्षा दरकारणं तरलहक् शङ्कास्पदं शाठ्यभूः, स्त्री तामप्यधिगत्य नृत्यति जनो धिग्मोहविस्फूजितम् ॥ 4 / 367 ॥ यो गर्भार्तिकरोथ यौवनहरो मातुर्मलश्लेष्मविण्मूत्रैलिम्पति विब्रवीति पितरौ वश्यौ युवा योषितः । तौ वृद्धौ परिभूय तत्परिचितां लक्ष्मी भुनक्ति स्वयं, तं सूनुं सुखहेतुमिच्छति जनो धिग्मोहविस्फूजितम् ॥ 4 ॥ 368 ॥ नायाताः सह ये प्रयाणसमये न स्युः समञ्चारिणश्छेत्तुंजन्मजरात्ययादिविपदो नेष्टं च दातुं क्षमाः । धात्रीधामधनार्थमाशु कलहायन्ते बलाबन्धुभिस्तैरक्ताबहु मन्यते न सुकृतं धिग्मोहविस्फूर्जितम् ॥ 4 ॥ 369 ॥ यन्मज्जामलमूत्रमांसमलिनं यद्धौतमप्यम्बुभिः, शुद्धि नैति सदा ददाति वसतिं भूयिष्ठरोगद्विषाम् । यद्यत्नादपि पालितं न पदमप्यन्वेति नाथं विपघङ्गस्यास्य कृते क्रियेत दुरितं धिग्मोहविस्फूर्जितम् ॥ 4 / 370 ॥ नानारम्भनिबन्धनं तनुमन:क्लेशाजितं वैरकृद्प्रातॄणामपि दम्भलोभवितथद्रोहादिपापास्पदम् । भूपालानलचौरसंभविभयं यद्वार्द्धिवीचीचलं, तत्क्षेत्रेषु धनं व्ययन् लसति नो धिग्मोहविस्फूर्जितम् ॥ 4 / 371 ॥ 200 . Page #219 -------------------------------------------------------------------------- ________________ सर्वेप्यमी यद्यति नेदृशाः स्युस्तथापि शक्या ननु धीधनानाम् । ससर्पनिःशेषबिलं न सद्म तथापि भीयेत बिलं विलोक्या। 4 / 372 / / सुतरः सागरश्चण्डवातोद्भूतोर्मिसंकुलः । सुशमः शुष्ककक्षान्तर्दीप्यमानो दवानलः । 4 / 373 ॥ सुरक्षं खलु रक्षोपि बुभुक्षाक्षामकुक्षिकम् । दुरपोहस्तु सर्वेभ्यो मोह एव ततः सताम् ॥ 4 ॥ 374 ॥ भर्तुर्गुणेन सर्वेऽस्य सेवका अपि दुर्मराः । नारका इव जीवन्ति हता अपि पुनः पुनः ॥ 4375 ॥ अयं सर्वगतोऽनादिरनन्तश्च प्रवाहतः । व्यक्त्यानन्तः क्वचित्सान्तोप्यनादिः सर्वतः पुनः ॥ 4 / 376 ॥ क्वचिद्भवसि तत्र त्वमनाद्यन्तः प्र्वाह्त्ः। स्वं सादिमन्तमन्तं च व्यक्त्या वत्स ! विचारय ॥ 4 ॥ 377 ॥ अयमस्य च ये भक्तास्ते सर्वे बहुरूपिणः । एकैकशः प्रतिप्राणिपृष्ठलग्ना महाद्विषः . ॥ 4 / 378 ॥ त्वं च ते भाविनो भक्ता ये तेऽपि बहुरूपिणः । . सम्यग्दृशैव संबन्धशालिनो न परैः पुनः ॥ 4 ॥ 379 ॥ ततस्त्वत्पाक्षिकेभ्योऽमी श्रुतेऽनन्तगुणाः स्मृताः । सर्वेप्येते कथं जय्यास्त्वया बलवताप्यहो ॥ 4 ॥ 380 ॥ तदलं चिन्तयाप्येषां साधो ! स्वार्थं प्रसाधय । आपन्नजनतात्राणात्परः स्वार्थो हि कस्तव ॥ 4 / 381 ॥ जानामि जगदालोक्य हन्त मोहकदर्थितम् । / एतं सर्वापदां मूलमुन्मूलयितुमिच्छसि ॥ 4 / 382 ॥ जीवत्युन्मूलितोप्येष गुडूचीस्तम्बवत्पुनः । / जनार्तिशमनोपायं परं किञ्चन ते ब्रुवे ॥ 4 ॥ 383 ॥ 210 Page #220 -------------------------------------------------------------------------- ________________ अस्ति लोकान्तदेशस्थं निर्वाणं नाम पत्तनम् । न केपि विविधान् क्लेशान् सहन्ते तदवाप्तये ॥ 4 ॥ 384 ॥ वासो भव्यैरपि स्वल्पैरेव तत्राधिगम्यते । लभते हेमसंबन्धं न सर्वोऽपि मणिगणः ॥ 4 ॥ 385 ॥ नास्मिन् जन्मजरावसानविपदो नो गर्भवासव्यथा, न श्रीयोषिदपत्यबन्धुवशता न स्रोतसां चापलम् । नाधिव्याधिवियोगशुपरिभवा नो दौस्थ्यदास्ये न भीनापि क्षुन्न तृषा न मत्सरिगिरो नातिन शीतातपौ ॥ 4 / 386 ॥ केवलं केवलज्ञानजुषस्तिष्ठन्ति संततम् । सुधाघ्राता इवात्मानस्तस्मिन्नाह्लादनिर्भराः ॥ 4 ॥ 387 ॥ यथा तथैव धावन्तो mohbhiitaastdaashyaa| यान्ति मोहपुरीमेवानध्वज्ञा अध्वगा इव ॥ 4 ॥ 388 ॥ अजानन्तोऽपि तन्मार्गमुक्त्वा केचन वञ्चकाः । . भ्रमयन्ति भवारण्य एव विश्वासिनं जनम् . ॥ 4 ॥ 389 ॥ सम्यग्ज्ञानक्रिये तस्य पन्था वैराग्यसंगते । . स एवासादयेत्तं यो विश्वस्तोऽस्माकमुक्तिषु ॥ 4 ॥ 390 ॥ गतोऽप्यामुक्ति निर्नाथो जनो मोहेन वाल्यते । पोतोऽब्धेर्लब्धतीरोऽपि भ्राम्यते वायुना न किम् ॥ 4 / 391 ॥ ये केचित् मोहतो भीताः पत्तनं तद्यियासवः । त्वं तेषां पथि पान्थानां भव रक्षकदीक्षितः ॥ 4 / 392 ॥ त्वयि सन्निहिते यान्तु तेऽरिभ्यो निर्भयाः शिवम् । भीतिर्भवति भौजङ्गी किमारूढगरुत्मताम् ॥ 4 ॥ 393 ॥ पुरापि त्वमिवानेके विवेका मामुपागताः । अनयैव दिशा तेऽपि स्वार्थसिद्धि वितेनिरे ॥ 4 ॥ 394 ॥ 211 Page #221 -------------------------------------------------------------------------- ________________ // 4 // 395 // // 4 / 396 // // 4 // 397 // // 4 // 398 // // 4 // 399 // // 4|400 // यदादिष्टं भगवता विवेकः प्रत्यपादि तत् । . न रुद्धप्रसरं वज्रमिव सत्त्वं हि दोष्मताम् नजपित सत्त्वं हि दोष्मताम तस्य वीरचरित्रेण तुष्टो लोकैकनायकः । पुण्यरङ्गाभिधानस्य पुरस्य प्राभवं ददौ प्रभुस्तं स्माह विमलबोधो यः श्वशुरस्तव । तमेव नगरे स्वीये कुर्यास्त्वं दाण्डपाशिकम् सेवकाः सन्ति ये केचित्तव मोहस्य चान्तिके। नैकरूपकरीं विद्धि सिद्धिमेषां स्वभावतः ततोऽसौ वनपालत्वममुञ्चन्मामके व्ने। . आदरीता तवाप्युच्चस्तलारक्षकतां पुरे अथासाद्य जिनेशस्य निर्देशं देशनानिधेः । तद्दत्तकतिचिद्भव्यभटमात्रपरिच्छदः । देवध्यानध्वजालोकाभिव्यञ्जितसमागमः । गुरूपदेशवादित्रध्वनिवाचालिताम्बरः मात्रा पुनः पुनर्वीक्ष्यमाणः सानन्दया dRshaa। . प्रेमद्रुमवनावन्या प्रणयिन्या समन्वितः लीलयैव ददद्दानमर्थिनामर्थनावधि । गीयमानगुणग्रामो ग्रामणीभिर्महात्मनाम् विवेकस्तत्पुरं प्राप विद्यासिद्ध इव क्षणात् । रूपेण केनचिद्भर्तुरप्यास्थानमनुत्सृजन् महाजनेन तत्रत्येनानन्दोत्फुल्लचक्षुषा । साश्चर्य वीक्षितोऽविक्षत्तत्पुरं सपरिच्छदः तत्र चक्रे तलारक्षं श्वशुरं स्वं रयानृपः । न भर्तुरतिवर्त्तन्ते वचनं हि विशारदाः 212 ॥ 4 / 401 // // 4 / 402 // |4|403 // // 4 / 404 // / / 4 / 405 // ' ||4|406 // Page #222 -------------------------------------------------------------------------- ________________ // 4 // 407 // ये दयारहिता दाण्डाजिनिका दम्भवृत्तयः । बैडालव्रत्तिकास्तीव्रबुद्धयो बकचेष्टिताः ते न तत्र पुरे प्रापुः प्रवेशं पापचारिणः । उन्निद्रेऽस्मिंस्तलारक्षे श्वानो धाम्नीव नायके ॥ 4 ॥ 408 ॥ तत्र राज्यं स भुङ्क्ते स्म मुक्तेर्मागं विमार्गयन् । जनयन् जननी तृप्तां तत्ताहक्चरितामृतैः ॥ 4409 ॥ यदा यदाऽभवत्साक्षि जङ्घालं स्नेहलं मनः । तदा तदानशे वृद्धिं राज्यं मोहविवेकयोः ॥ 4 / 410 ॥ ध्यायन् भाग्यकलां सुतस्य सचिवोऽचित्रीयतान्त शं, मायाद्याः कलुषं मुखं विदधिरे तिस्रोपि तस्योदये । तासु म्लानिमुपागतासु सुमतिः प्रापत्परं पाटवं, राजापि श्लथबन्धनोऽधित चिरात्सौख्यं तदाश्लेषजम् ॥ 4 ॥ 411 ॥ // 5 // 1 // // 5 // 2 // ||प्न्य्च्मोऽधिकार्ः ॥ इतश्च मोहभूमीभृदविद्यानगरीस्थितः । / कदाचित्सुहृदा साकं राज्यसूत्रमचिन्तयत् स स्माह मोह ! सर्वोस्ति बन्धुवर्गो वशे तव । मन्दासुतमपास्यैकं विवेकं तं वराककम् पूर्वानुभूततद्बाहुबलोन्मीलच्चमत्कृतिः । निश्वस्य गतसर्वस्व इव मोहो जगाद तम् । चार्वाकः स वराको न वराकोऽहं तदग्रतः । स मां कुरङ्गवद् द्वीपी तापयामास भूरिशः ध्रुवं मूर्यो मनोमन्त्री यज्जीवन्तं मुमोच तम् । शिशुमप्युत्कटं मत्वा निघ्नन्ति हृदयालवः 213 ॥ 5 ॥ 3 ॥ // 5 / 4 // // 55 // Page #223 -------------------------------------------------------------------------- ________________ // 5 // 6 // // 5 // 7 // // 5 / 8 // // 59 // // 5 // 10 // जीवत्येकोपि विद्वेषी येषां तेषां कुतः सुखम् । स्थाय्येकोप्यामयो यस्य तस्याङ्गे निर्वृतिः कुतः । सति वैरिणि ये मूढाः स्वपन्ति सुखनिद्रया । ते मृता एव लग्नाग्निगेहान्तरिव शायिनः क्षुद्रोऽयमिति संचिन्त्य मा विश्वसिहि वैरिणः । . मशकः कृशकायोऽपि हन्त हन्ति मतङ्गजम् अल्पोप्युपेक्षितो वैरी काले स्यात्सर्वनाशकृत् । न ध्वंसयति किं सौधं तनुरप्यङ्कुरस्तरों: अमित्रो दूरवस्थोऽपि शङ्कनीयो मनीषिभिः । प्राणानुपलपिष्टोऽपि हरत्येव हलाहलः सन्तः केपि क्वचित्सन्ति येषामस्म्यहमप्रियः । गूढशौर्या भविष्यन्ति ते तेन सह संगताः आस्तां वीरोऽल्पवीर्योऽपि दुर्ग्रहो बहुसंहतः । प्रभूततन्तुस्तोमान्तद्रूतो वस्त्रे कचो यथा .. यद्यसौ जातु संप्राप्तः पुरीं प्रवचनाभिधाम् । शक्यः केन गृहीतुं तत्केशरीव दरीगतः कदाचिद्वाचि लग्नश्चेदसौ तद्भर्तुरर्हतः । ततः पीतामृतो दैत्य इव केन विशस्यताम् राजनीतिरियं सम्यक् स्वहस्तेन हतो वरम् । न पुनर्गृहजो दुईदुपेक्ष्यः परसद्मगः यावच्छुद्धिं न जानाति जीवतोऽस्य मृतस्य वा । तावत् मोहः ससन्देहशल्यः क्व लभतां सुखम् । ततः प्रेष्य चरान् प्रेक्ष्य जगतीं सचराचराम् । लभेयं तदुदन्तं चेत्तद्भवेयं समाहितः 214 ॥ 512 ॥ ॥ 5 / 13 // // 5 // 14 // // 5/15 // // 5 / 16 // // 5 / 17 // Page #224 -------------------------------------------------------------------------- ________________ // 5 / 18 // // 5 / 19 // // 5 / 20 // // 5 / 21 // // 5 // 22 // // 5 / 23 // आकार्य कार्यविन्मोहः स्वामिभक्तान्विचक्षणान् । आदिशद्दम्भपाखण्डकुश्रुतादीश्वरांस्ततः भुवं भ्रमं भ्रमं भो भो निभालयत भाक्तिकाः । उपलब्धं,विवेकस्य तस्योदन्तं दृढाग्रहाः आदेशं स्वामिनः प्राप्य भट भुजबलोत्कटाः । भूयसीं बभ्रमुर्भूमि ते वनीमिव वानराः यत्नाद् गवेषयामासुर्विवेकं ते पदे पदे । यावद्वेदमुदन्तं च जनं तस्यान्वयुञ्जत लेभिरे न पुनः शुद्धि विवेकस्य महात्मनः । स ह्यल्पसाधुहृत्कोणवासी केनोपलक्ष्यते ततश्च्युतेषव इव व्याकुलीभूतचेतसः । ययुर्बाह्यां भुवं यावत्पुण्यरङ्गपुरस्य ते निषण्णा निश्चलीभूय दुरीहागर्तनिश्रयाः । . तलारक्षस्य तेऽशृण्वन्निति डिण्डिकृतो वचः । हंहो सम्यक्त्वसौशील्यसमाधिप्रमुखा भटाः । मा प्रमादिष्ट भवताहताः पश्यत पश्यत एति मिथ्यात्वधूर्तोऽयं वार्यः सुश्रुतिहेतिभिः । विविक्षुर्नगरे वध्यः सोऽयमुन्मादतस्करः . अयमानीयतां वध्यभुवं दुर्भावदुर्जनः । / असावसञ्चरो वैरी न मोच्यः शूलिकां विना सर्वेऽप्येवंविधा मोहस्यैव सेवापरायणाः । विवेकस्वामिनादिष्टा हन्तुं तत्किं विलम्ब्यते विवेकशुद्धिलाभेन तलारक्षरवेण च । / ततो हर्षविषादाभ्यां युगपत्ते विडम्बिताः 215 ॥ 5 / 24 ॥ // 525 // // 5 / 26 // // 5 // 27 // // 5 // 28 // // 5 / 29 // Page #225 -------------------------------------------------------------------------- ________________ // 5 // 30 // // 5 // 31 // // 5 // 32 // // 5 // 33 // // 5 // 34 // मुजः । ॥ 535 ॥ निवृत्तेऽपि तलारक्षतुमुले ते मलीमसाः । . नामुच्यन्त भिया यस्मात्परभूः परिभूतये मृगा इव ज्वलत्कक्षे ते तत्र स्थातुमक्षमाः । व्यावृत्य सत्वरं जग्मुः सभां मोहमहीभुजः ततस्ते जीवितंमन्याः प्राप्तार्णवतय इव । प्रणम्य स्वामिनं दीना यावत्किंचिद्वभाषिरे तावन्मोहो jagau re re mA mA vocata vocata / mukhameva व्यनक्त्येतद्युष्माकमकृतार्थताम् परं दम्भभटो योऽभूद्भवतां पारिपार्श्विकः । स किं न दृश्यते तत्रादृष्टे मे कम्पते मनः ममैश्वर्यं तदायत्तं स हि मे दक्षिणो भुजः । जातुचित्तस्य वीरस्य मा श्रौषं दुर्दशामहम् उत्पाताः केपि नाभूवन् दुःस्वप्नमपि नेक्षितम् । नेक्ष्यते राज्यसर्वस्वं स हि विस्मयते मनः तथोदित्वा स्ववृत्तान्तं सर्वं व्यावर्तनावधि । . बह्वारम्भस्य दम्भस्योदन्तं वक्तुं प्रतुष्टुवुः राजस्तदा तलारक्षातङ्के दम्भो जगाद न्ः। भो भो वलध्वमल्पो हि गणः परपथे भिये अहं पुनर्विवेकस्य प्रविश्य नगरान्तरा । यथा तथा हरिष्यामि शुद्धिमालोक्य मूलतः एवमेव निवर्ते चेदकृतार्थोऽनया भिया । तादृक् स्वामिप्रसादानां तदा स्यामनृणः कथम् इत्याकर्ण्य महीपालो विलक्षः शोकशङ्कुना । आकाशे लक्ष्यमाबध्य निजगाद सगद्गदम् ॥ 536 ॥ ॥ 5 / 37 // // 5 // 38 // // 5 / 39 // // 5 // 40 // // 541 // 216 Page #226 -------------------------------------------------------------------------- ________________ // 5 / 42 // // 5 / 43 // . // 5 / 44 / // 5 / 45 // // 5 / 46 // // 5 / 47 // नानाधियामवष्टम्भस्तम्भसाम्राज्यसद्मनः । अमोघारम्भसरम्भ ! दम्भ ! त्वं विजयी भव एह्येहि दर्शनं देहि प्रसादानृण्यमेव ते । परमण्डलपारीन्द्र ! किमेतदुदितं त्वया याते जम्बुकतां वैरिभीतभृत्यकदम्बके । सत्त्वधार ! त्वयैकेन तत्र पञ्चाननायितम् प्राणानपि तृणीयन्ति स्वामिनोऽर्थे सुसेवकाः । सेवारीतिरियं सर्वैः श्रुता त्वयि पुनः स्थिता त्वामेवालम्ब्य भूपाला जयन्ति युधि शात्रवम् । त्वां विना लौकिकी सिद्धिर्भवन्तो क्वापि नेक्षिता रणे राजकुलेऽरण्ये हट्टे नाट्ये जलस्थले । त्वामेवैकं पुरस्कृत्य लभन्ते सम्पदं जनाः त्वयैकेन विना वीर ! सभा मेऽजनि निष्प्रभा । . मुक्तास्रक् तरलेनेव प्रकृष्टतरतेजसा एवं शोकातुरे मोहराजे क्रोधादयो भटाः । / स्वयमेव महासत्त्वा दम्भशुद्ध्यै दधाविरे ते सम्प्राप्ता विवेकस्य पुरः परिसरावनिम् । प्रवेष्टुमशकन्नान्तस्तस्या वारा निधाविव एवमेव स्फुरन्माना वलमानास्त्रपामहे । . . इति कांश्चिद्विवेकीयांस्ते बन्दीचक्रिरे जनान् क्रोधोऽग्रहीत् कुरुट्यादीन्मानो बाहुबलेनिभान् । लोभः केसरिसाध्वादीन् स्थनेम्यादिकान् स्मरः तै--त्तैस्तेषु दृप्यत्सु व्यावृत्तेष्वथ केचन । वीरा बाहुबलिप्राया नंष्ट्वा स्वस्थानमाययुः 210 ॥ 5 ॥ 48 // टटला . ॥ 5 / 49 ॥ // 5/50 // // 5 / 51 // // 552 // // 5 / 53 // Page #227 -------------------------------------------------------------------------- ________________ // 5 / 54 // / / 5 / 55 // // 5/56 // // 5 / 57 // // 5 / 58 // // 5 / 59 // इतरे कुरुटिप्रायाः सविशेषं नियन्त्रिताः । . . तैर्निन्यिरै पुरो मोहमहीभर्तुर्महाभयाः एते विषक्षपक्षस्था इति निक्षिप्य तत्क्षणम् । तेन दुर्गतिकारायां कृतास्ते क्लेशभाजनम् तथापि भूभुजो दम्भशुचा नाभाजि तानवम् । लेष्टुलाभेन किं रत्नभ्रंशदुःखं विलीयते भूयस्तथैव भूकान्ते शोकाक्रान्ते प्रजल्पति । सहसा दम्भ आयात एवं दृष्टः सभाजनैः तं दृष्ट्वा हर्षहल्लेखस्नेहौत्सुक्यादिभिर्नृपः । प्रावृषीव नभोवणैर्भावैः संकीर्णतां गतः राज्ञा स प्रणमन्नेवोत्थाप्यालिङ्ग्यं च निर्भरम् । पप्रच्छे स्वागतं कायकुशलं च ससंभ्रमम् सोप्यूचे स्वामिभक्तस्य मम नापायसंभवः । क्लेशः केशरिणां किं स्यादिन्दुनाङ्गीकृते मृगे . शृणु स्वामिन्नथैतिह्यं यथादृष्टं ब्रवीमि ते। . यदा तत्र तलारक्षभियाऽमी वालिता मया पुरं सुरक्षितं दृष्ट्वा रक्षकस्य च तीव्रताम् । तदा प्रवेष्टुं नगरे नानोपायान् व्यचिन्तयम् उपायान्तरमप्रेक्ष्य प्रत्युत्पन्नमतित्वतः । सोहं बभूव तद्वासिभूरिधार्मिकवेषभाक् यतिवेषस्ततः क्वापि क्वापि श्रावकवेषभृत् । निःशङ्कोहं पुरेऽभ्राम्यं गृहीव निजधामनि तत्र चारित्रवेषस्थो भावनावन्ध्यमानसः । केवलाजीविकाहेतोतकष्टानि सोढवान् .. ॥ 560 ॥ ॥ 561 // // 5/62 // // 5/63 // // 5/64 // // 5/65 // 218 Page #228 -------------------------------------------------------------------------- ________________ // 5/66 // // 5/67 // // 5 / 68 // // 5/69 // // 5/70 // // 571 // क्वचिदुच्चासनारूढः सभान्तः सूरिमुद्रया । बन्दिभ्यः स्वान् गुणान् श्रुत्वाऽहसं स्वचरितैर्हदि भुक्त्वा रहसि तीर्थादावजल्पं स्वमुपोषितम् । ज्ञानमस्फोरयं पृष्ट्वा परमज्ञः स्वयं क्वचित् आवश्यकादिकृत्यानि रात्रौ कुर्वन् यथा तथा । दिवाऽकार्षं विशिष्टानि लोके स्यां श्लोकभागिति अन्तर्मत्सरपूर्णोऽपि संकोचं नाटयन् दृशोः । भवभीत इवाकार्षं सभायां समदेशनाम् प्रहर्तुमुद्यतोप्यन्यं साधुं दृष्ट्वा जनागमम् । मुने ! मन्यस्व मा kArSIstapAMsIdRzya'do'vadam दिवा धर्मध्वजीभूत्वा श्राद्धवृन्दमवन्दयम् । कुस्थानेष्वभ्रमं रात्रौ कर्पासोष्णीषधारक: वैरिनिर्यापणाहेतोर्हेतीरूओरधां क्वचित् । . पठन् लुठन् गुरुपदोः शठ एव न भावितः . श्राद्धवेषः क्वचित्कूटतुलामानाद्यतिक्रमान् । निन्दित्वाट्टेषु विश्वस्तममुष्णां ग्राहकं जनम् . साध्वाश्रयं गतः क्वापि महामन्त्रं जपन्मुखे । निशि साधूपधीनिभ्यधनग्रन्थीनपाहरम् । धौतप्रौतधरश्चैत्यमागत्य मुखकोशभृत् । / अर्चाः शैली: समभ्ययाऽऽहरं धातुमयीः पुनः शठेश्राद्धोऽन्यदानीतः सौधं सार्मिकैरहम् । गाढं गौरवितो रात्रौ तत्सर्वस्वमलुण्टयम् धनाय लोभतः क्वापि बन्धून् बन्दीकृतान् वदन् । मृषा वनीपकीभूयायाचं प्रतिगृहं धनम् ॥ 572 ॥ ॥ 573 // // 5/74 // // 575 // // 5/76 // // 577 // .... . 210 Page #229 -------------------------------------------------------------------------- ________________ // 5 / 78 / / // 579 // // 5 / 80 // // 581 // // 5 / 82 // // 5 / 83 // विचित्रभङ्गिभिः क्रीडन्नेवं तत्राकुतोभयः । . यथाद्राक्षं पुरं सर्वं तथा विज्ञापयामि ते तस्मिन्नियमबन्धोऽस्ति पौररक्षार्थमुच्छितः । प्राकारः सारसद्वृत्तकपिशीर्षालिमालितः अन्तःसंक्रान्तश्रीकान्तप्राकारास्ताघतामिता । परैर्दुराक्रमा तत्र खातिका पुण्यवासना जिनाज्ञापायसंस्थानाविपाकविचयात्मिकाः । नगरश्रीमुखाकाराश्चतस्रोऽत्र प्रतोलयः । आवासाः सत्परीणामाः साधूनां स्थितिहेतवः । शुभभावसुधाधौता उच्चोच्चतरभूमयः वर्णा अष्टादश ब्रह्मभेदा भान्ति व्यवस्थया । मघोनामपि मान्योऽस्ति सङ्घस्तत्र महाजनः योगियोग्यासनान्यट्टाः पुण्यपण्यौघपूरिताः । समताविशदा रथ्या निविशेषाः स्वके परे छायाभिरामा आरामा आलयाद्या बहिर्गुणाः । येषु क्रीडन्त्यलं पुण्या भोगिनः प्रमदान्विताः प्रत्योक: कूपिकास्तत्र सरसा ग्रन्थवीथयः । उच्चारोहकराः क्रीडाशैलन्ति विनया दश पयः पातुं परिक्षिप्तं नवभिर्गुप्तिपालिभिः । तत्र ब्रह्मसरः फुल्लकमलं हंससौख्यदम् या प्रभुर्बलिनाराद्धा सकलक्लेशवारणे । सा सदा यतनावासा विरतिः पद्रदेवता अमारिघोषणा क्वापि क्वापि साधुनिम्न्त्र्न्ना। " क्वचित्तूर्यत्रयं चैत्ये क्वचिद्गुरुगुणस्तुतिः 27. ॥ 5 / 84 ॥ // 5 / 85 // // 5 / 86 // // 5 / 87 // // 5 / 88 // // 5 / 89 // Page #230 -------------------------------------------------------------------------- ________________ // 5 / 90 // // 5 / 91 // // 5 / 92 // // 5 / 93 // // 5 / 94 // // 5 / 95 // क्वापि श्रुतानुयोगश्च क्वापि सद्गुरुदेशना । क्वचित्स्वाध्यायनिर्घोषः स्मारणा वारणा क्वचित् एवं देव ! पुरे तत्राखिले कोलाहलाकुले । अविद्यायाः पुरस्ते च क्वापि नामापि न श्रुतम् भूयान् भवत्पुरस्येवाभोगस्तस्य न विद्यते । पुरन्दरपुरस्येव शोभा पुनरनीदृशी स्त्यानर्द्धिनिद्रया सुप्ता अनन्ता अत्र जन्तवः । अस्वप्न इव न स्वप्नक् तत्र लोकः सचेतनः कार्ये स्वल्पेऽपि लोकोत्र प्रायः कलिकुतूहली । कलेर्नामापि नो तत्र शुश्रुवे कृतवन्मया बद्धरुद्धहताक्रुष्टमुष्टप्राया जना इह । बध्यते कोपि केनापि तत्र युग्मिभुवीव न क्रन्दन् रुदन् वदन् दीनं दुःखी लोकोऽत्र दृश्यते । धयन्निव सुधां तत्र जनः सर्वः समाधिभाक् राजात्र सर्वमादित्सुर्लोकः किञ्चिन्न दित्सति । तत्र राज्ञः प्रजानां च सर्वेषामेकचित्तता विभवं वैभवं क्लेशेनोपाय' सुखकाङ्क्षिणः । / अक्लेशाः प्रसुखाः पौरान् स्वांस्तत्रत्या हसन्त्यलम् धनं धरान्तर्निहितं जनैरत्र विनश्यति । . विहारव्याजतो व्यक्तमपि तत्र न याति तत् कष्टं ये पालिताः पुत्रास्तेपि पित्रोरिह द्विषः । विदेश्या अपि संप्राप्तास्तत्र सोदरतां गताः उपक्रमे कृतेप्यत्र लाभः संशयगोचरः । लाभः सुनिश्चितस्तत्रोपक्रान्तं चेन्मनागपि 221 ॥ 5 / 96 ॥ // 5/97 // // 5 / 98 // // 5 / 99 // // 5 / 100 // // 5 / 101 // Page #231 -------------------------------------------------------------------------- ________________ // 5102 // // 5 / 103 // // 5/104 // // 5105 // // 5 / 106 // // 5 / 107 // द्विगुणेनापि लाभेन हर्षोत्र व्यवहारिणाम् । लाभे तत्राल्पयत्नेनानन्ते नोत्सेकभाग् जनः । ग्राहकेभ्यो भवन् लाभस्तत्र केनोपमीयताम् । दत्तैर्यन्माषकैर्लभ्याश्चञ्चत्काञ्चनकोटयः ये महत्त्वाधिका राज्ये शकचक्रयादयस्तव । तत्रत्यतनुऋद्धीनामपि ते दास्यकामिनः एवं नेत्रोत्सवं तन्वन्नगरश्रीनिरीक्षणैः । ययौ राज्यसभावस्थोऽन्यदा राजसभामहम् तत्र सद्भावसौधान्तः साधुस्ण्ग्म्प्र्स्स्दि। . सत्त्वसिंहासनासीनमदीनद्युतिमण्डलम् हृत्पाटवधृतश्वेतगुर्वादेशोष्णवारणम् । श्रीहीवारवधूत्क्षिप्ताचारचारिमचामरम् । वेत्रिणा कर्मविवरेणोपानीतमहाजनम् । ब्रह्मविद्गायनैर्गीयमानगौरगुणव्रजम् . शुभलेश्यानटीडब्धनाटकालोकलालसम् । निश्चयव्यवहाराक्षिपातज्ञातजगत्त्रयम् अष्टभिर्धीगुणैर्वण्ठैः सोत्कण्ठैः सेवितक्रमम् । गुणाभरणसंभारसंभवाभासुभासुरम् कृतषत्रिंशदाचार्यगुणस्मृत्यायुधश्रमम् । खारतर्यास्फुरत्खड्गदण्डदोर्दण्डमण्डनम् विचारबालमित्रेण सममैक्यमिवागतम् । विवेकाख्यं क्षमापालमदर्श दर्शनप्रियम् तस्याग्रमहिषी तत्त्वरुचिर्नाम सदा shuciH। आस्यमालोकते यस्याः प्रेम्णा प्रेयान् पदे पदे 22 ॥ 5 / 108 ॥ .. / // 5109 // // 5 / 110 // // 5 / 111 // // 5112 // / // 5113 / / Page #232 -------------------------------------------------------------------------- ________________ // 5 / 114 // // 5 / 115 // // 5 / 116 // // 5 / 117 // // 5 / 118 // // 5119 // कार्यारम्भे स्त्रियो वक्त्रं यः पश्येत्पुरुषः स किम् । इत्युदित्वोपहासेन मोहः प्रोचे ततस्ततः सोवग्भवविरागोस्य प्रथमस्तनयो नयी । प्रभुपादैजिता येन जन्तवः के न धीरिताः अपरौ तस्य संवेगनिर्वेदौ जयिनौ सुतौ । एकैकशो जगत्सृष्टिसमूलोन्मूलनक्षमौ चतस्रोस्य कृपामैत्रीमुदितोपेक्षया सह । नन्दन्यस्तरसा वीररसाधिष्ठायिका इव सम्यग्दृष्टिर्महामात्यस्तस्य सद्भिः प्रशस्यते । अपि प्रसादितो राजा वृथा यद्दर्शनं विना मार्दवार्जवसंतोषाः सहिताः प्रशमेन ते । सामन्तास्तस्य साम्राज्यवंशावष्टम्भरज्जव: तस्य राज्यं च सप्ताङ्गं सप्ततत्त्वावबोधतः । . दानादिधर्मभेदाश्च चतुरङ्गचमूबलम् बोधाख्यया तलारक्ष उत्साहो दण्डनायकः । कोशः सदागमः कोष्टागारश्च गुणसंग्रह: क्षयोपशमिको भावः शौल्कशालिकतां गतः । न्यायसंवादनामास्य श्रेष्ठी सर्वजनप्रियः . पञ्चापि व्यवहारास्ते तस्य कारणिका नराः । सामायिकादिषट्कर्मानुष्ठानाख्यः पुरोहितः रसभावविदस्तस्य सूदा धर्मोपदेशकाः । प्रायश्चित्ताख्यया नीराध्यक्षः कल्मषशुद्धिकृत् समाधिजननो भावः शय्यापालः प्रकीर्तितः । स्थगीधरः स एवास्य धर्मरागविवर्द्धनः ॥ 5 / 120 ॥ ॥ 5 / 121 // // 5 / 122 // // 5123 // // 5 / 124 // // 5 / 125 // 223 Page #233 -------------------------------------------------------------------------- ________________ ये शुभाध्यवसायाख्या भटस्तस्य बलोत्कटाः । कोटीशः सन्ति सन्तोपि तद्बलं वक्तुमक्षमाः - ॥ 5 / 126 ॥ अमी सर्वेपि निष्णाताः ख्याता धाता न संयुगे । अविसंवादिनो वृत्ति विना स्वाम्यनुवर्तिनः ॥ 5/127 ॥ एवं विवेकभूपस्य पश्यतः संसदं मम । आगत्य सहसा बोधारक्षः पूच्चक्रिवानिति ॥ 5 / 128 / / मयि सन्निहितेऽपि स्वान् पौरान मोहस्य सैनिकाः । बकास्तिमीनिवाकस्मात्कांश्चनादिषत प्रभो ॥ 5129 ॥ केचिद्ववलिरे तेषु तैरात्ता एव केचन । अहो साहसिकारब्धा मोघीभवति न क्रिया ॥ 5 / 130 ॥ श्रुत्वा विवेकवीरस्तत्कोपकम्प्रोष्ठपल्लवः । / अवक् परपराभूतिध्यानभग्नभुजस्मयः ॥ 5 / 131 ॥ द्विषद्विषधराशङ्का यत्र नैव निवर्त्तते । परपराभवायैव प्राभवं तद्व्यधाद्विधिः . .. ॥ 5 / 132 // महारिपुः स मे मोहक्ष्माप: पापनिकेतनम् । भोक्ता त्रिजगतोप्यल्पमेतद्राज्यं जिहीर्षति ॥ 5 / 133 ॥ मां स हिंसितुकामोऽभूत्कृशोऽपि व्याघ्रबालवत् । प्राप्तप्रौढिः पुनः सोढा कथं स्फाति ममाधुना ॥ 5 / 134 ॥ राज्यं चास्ति रिपुश्चास्ति द्वयमेतद्विरुध्यते । तमः समस्तमच्छित्वा किमुदेति दिनेश्वरः ॥ 5 / 135 ॥ सति तस्मिन्महारातौ ममैश्वर्यकथा वृथा । शिरःस्थमुद्गरः कुम्भः कियन्नन्दति मार्तिकः ॥ 5 / 136 ॥ ततः श्रुणु महामात्य ! जात्यरत्नवदुज्ज्वल ! / शुद्धबुद्धिनिधे ! राज्यवल्लिविश्राममण्डप ! ॥ 5 / 137 ॥ 224 Page #234 -------------------------------------------------------------------------- ________________ // 5 / 138 // // 5139 // // 5 / 140 // // 5 / 141 // // 5 / 142 // // 5 / 143 // तथा कुरु यथा राज्यं प्रथामञ्चत्यदश्चिरम् । उन्मूलयामि निर्मूलं वैरिवंशं भयावहम् राजादेशादमात्योऽथापृच्छदेकान्तवत्सलः । गुरुं ज्योतिषिकं राज्यवृद्धिं वैरिकुलक्षयम् स जगौ राजगौरव्य तदिदं हितकाम्यया । वृद्धावाप्तश्रुतज्ञानानिरवैषं पुराप्यहम् तवास्ति विदितं तावत् पुरं प्रवचनाभिधम् । तत्पालयति सर्वज्ञो राजा दातोदयी दयी केवल श्रीः प्रिया तस्य नित्यमव्यभिचारिणी । यदृशा लोकते लोकालोकवृत्तं नरेश्वरः तया सह रह:सौख्यं स बुभुक्षुर्निरन्तरम् । निजां राज्यस्थितिं सर्वां विवेकाय प्रदत्तवान् यावद्भवस्थिति तं च विवेकं च परिच्छदः । . सर्वोयं सेवते रूपद्वयभाक् सिद्धविद्यवत् . तस्य संवरनामास्ति सामन्तोऽनन्तविक्रमः । एकोऽपि यः क्षमो हन्तुं ससैन्यं मोहमाहवे अमुष्य मुख्यतामाप्ता मुमुक्षा गहिनीगुणैः । यस्याः स्वरूपसौंदर्यं योगीन्द्रा यदि जानते तयोविश्वहिता सत्त्वसहिता दुहितास्ति या । संयमश्रीरिति ख्याता धुसदामपि दुर्लभा यदा तामनवद्याङ्गी विवेकः परिणेष्यते । दृष्टस्तदैव दैवज्ञैरस्य दस्युकुलक्षयः वयस्याः सन्ति या वश्या अस्याः समितिगुप्तयः । तासामेकैकया राज्यारोहो मोहस्य हस्यते 225 ॥ 5 / 144 // // 5 / 145 // // 5 / 146 // // 5/147 // // 5 / 148 // // 5 / 149 // Page #235 -------------------------------------------------------------------------- ________________ // 5 / 150 // // 5 / 151 // // 5 / 152 // // 5153 // // 5 / 154 // // 5.155 // ईर्यासमितिरक्षुत्तं मोहं धर्मरुचेर्मुनेः । करकण्डूऋषेर्भाषासमितिर्यक्षसद्मनि . .. वज्ररेषणा रेखामाप्ता सुरपरीक्षणे । चतुर्थी वल्कलचीरस्य वल्कलप्रत्युपेक्षणे मृद्गतो मोदकानाप्तान् ढाण्ढणेयस्य प्न्य्च्मी। मनोगुप्तिः प्रसन्नेन्दोनिन्दतः कर्मकश्मलाम् मेतार्यस्य च वाग्गुनिः क्रौञ्चमन्तुमजल्पतः । तनुगुप्तिरचलतश्चैलातेयस्य चापदि , यस्याः सख्यो रिपुक्षोदक्षमास्तस्याः श्रुते ब्ले। सुरा अपि शिरो युक्तं धुन्वते संयमश्रियः यस्याः परिणयारम्भादेव दम्भादिभिः समम् । लग्नोपजिह्वतरुवत्क्षेत्ता मोहः क्षणे क्षणे इत्याकर्ण्य विवेकोऽवग् भार्योभयभयातुरः । एतत्तात ! प्रकृत्याहं मसृणो न शृणोम्यपि सति सुतवती धाम्नि जायैका यस्य जीवति । स्वीकुर्वंस्तन्मनः शल्यं परं पापैः स लिप्यते यस्य भार्याद्वयं तस्यावश्यं भ्रष्टं भवद्वयम् । जन्योरन्योन्यमागांसि निढुवानस्य संततम् अनिष्ठितं कलिं कर्तुं कृष्णचित्रकमूलिका । परा पत्नी सुखं भर्तुर्हर्तुं बब्बूलशूलिका सुखार्थं स्वीकृता योषित् द्वितया स्यात्सुखच्छिदे । / ऊर्णायुः कम्बलायात्तश्चीरं चरितुमुत्थितः एकां प्राप्यापरां सन्ध्यां व्रजन् भ्रस्यति भास्करः । एकां मुक्त्वापरां प्राप्तो द्वितीयां क्षीयते शशी 226 ॥ 5 / 156 // // 5 / 157 // // 5 / 158 // // 5 / 159 // // 5 / 160 / / // 5 / 161 // Page #236 -------------------------------------------------------------------------- ________________ वदत्येवं प्रिये तत्त्वरुचिरूचे कृतस्मितम् । केयं हृदीश ! सद्भावस्थाने कृत्रिमभीरुता ॥ 5 / 162 ॥ नोज्झन्ति सुस्त्रियों भक्ति भूरिभाषेपि भर्तरि वार्डों बहुनदौ मन्दादरा मन्दाकिनी न हि ॥ 5 / 163 ॥ अन्ये धर्माः पुरन्ध्रीणां पुरुषाणां परे पुनः । वृक्षाणां च लतानां च धर्माः स्युन हि सन्निभाः ॥ 5 / 164 ॥ वृक्षेषु बद्धास्तिष्ठन्ति न तु वल्लीषु हस्तिनः । पुमांसः सर्वकर्मार्2या विलासैकरसाः स्त्रियः ॥ 5 / 165 ॥ भूयसीः प्रेयसी: कुर्वन् पुरुषो नापराध्यति । यदि नात्येति मर्यादां यादसामधिभूरिव ॥ 5 / 166 ॥ पत्यौ विकलदेहेपि भाव्यं तन्निष्ठया स्त्रिया । . मत्सी शुष्यति कासारे म्लायति म्रियतेऽथवा ॥ 5167 ॥ यस्यास्तव जयः सेव्या सा म्याह्त्साम्या। . स्वामिमानार्थिनी नाहमस्मिं पत्युहितार्थिनी । ॥ 5 / 168 ॥ तदाकर्ण्य विवेकोऽवग् जिता एवाथ वैरिणः । एवं यत्र सपल्योपि स्नेहलास्तत्र कोनता ॥ 5 / 169 ॥ जिनो मयि प्रसन्नोऽस्ति स हि मे दापयिष्यति । कुमारिकां द्विषद्वंशसमुच्छेदकुठारिकाम् ॥ 5 / 170 ॥ तन्मन्त्रिमा विलम्बिष्ठा विशिष्टान् हितकारिणः । शोभनाध्यवसायाख्यान् प्रेषयोपजिनेश्वरम् ॥ 5 / 171 ॥ मन्त्र्यथो सज्जयामास जिनं प्रति निजान्नरान् । अहं तु ज्ञातनिःशेषवृत्तान्तस्त्वामुपागमम् ॥ 5172 ॥ सांयुगीनोऽस्मि सम्पन्नोऽस्मीति मा मोह ! विश्वसीः । जानीहि स्वां दशां क्षीणां ज्वलद्दीपदशामिव ॥ 5 / 173 ॥ 227 Page #237 -------------------------------------------------------------------------- ________________ प्राज्यं राज्यं परीवारः सारः श्री: पुष्कलं बलम् । कोशोऽकृशो विवेकस्य यथास्ति न तथा तव ॥ 5 / 174 ॥ दृग्गोचरं गते तस्य राज्ये राज्यं बुधास्त्व्। मन्यन्ते शबरावासं वासवस्य पुरः पुरः ॥ 5 / 175 ॥ ये बाला ये च तरुणाः पुरुषा येऽत्र याः स्त्रिय्ः। . ते जातिवैरिवत्सर्वे तत्र त्वय्याततायिनः ॥ 5 / 176 ॥ महामन्त्रान् जपन्त्येके श्राम्यन्त्यन्ये दिवानिशम् । उपवस्वादिशस्त्राणि शीशांसंतेऽपरे पुनः . ॥ 5/177 ॥ लिखन्ति यन्त्रकान् केऽपि परभङ्गोपयोगिनः । सर्वेषामपि तत्रैवं त्वद्वधार्थमुपक्रमः ॥ 5 / 178 ॥ प्रलोभ्य सुखवार्ताभिस्त्वत्पुरीवासिनं जनम् । निवासयिषतीदानी विवेको मुक्तिपत्तनम्' / / 5 / 179 ॥ निगोदनगरीवासिजनताया बहुत्वतः । त्वया तनूभवन् वासो निजो नाथं ! न बुध्यते . ॥ 5 ॥ 180 ॥ इत्याकर्ण्य गिरं दम्भान्मोह: किकृत्यताजङ । निश्चलाङ्गोऽभवच्छाखाभ्रष्टप्लवगवत्क्षणम् ॥ 5181 ॥ विपक्षवंशविस्तारचिन्ताकलुषिताननम् । व्यजिज्ञपन्नृपं पञ्चशरोऽवसरवित्सुतः ॥ 5182 ॥ मयि जीवति भृत्याणौ किमेवं तात ! खिद्यते । खिद्यतां च तव द्वेषिवृन्दं बन्दीकृतं मया ॥ 5 / 183 ॥ सुते सति न चेत्मुञ्चेच्चिन्तां तातस्तदा ध्रुवम् । हेतुः सुतस्य दौर्बल्यमज्ञत्वं जनकस्य वा ॥ 5 / 184 ॥ मुक्ताः शुक्तिपुटस्येव केऽपि पुत्राः पितुश्छिदे । रविणेव शनिः केऽपि पित्रा वैराय निष्प्रभाः ॥ 5 / 185 ॥ 28 Page #238 -------------------------------------------------------------------------- ________________ // 5 / 186 // // 5 / 187 // // 5 / 188 // // 5 / 189 // // 5 / 190 // // 5 / 191 / / पितुः श्रियेऽहं भूयासं सरसः कमलं यथा । मलं यथा शरीरस्य न पुनः क्लेशकर्मणे । अनङ्गोऽपि जगज्जेतुं त्वत्प्रसादादहं क्षमे । शीतं वपुर्विना कालविशेषात्कं न कम्पयेत् अहं वैरिबलं वार्धिमिव वाग्भङ्गिमालिनम् । ग्रसिष्ये हेतिसंहत्या हव्यवाडिव वाडवः सावष्टम्भा इमा वाचो निशम्य मधुसारथेः । साधु साधु सुधीरेवं स्तुवन्मोहस्तमभ्यधात् विक्रमेणामुना वत्स ! वंशमुद्योतयन्नसि । निहंसि वतृसन्देहं श्रोतृणामपि संसदि धुरां राज्यस्य विन्यस्य कस्यांसे स्यामहं सुखी । इति चिन्ताब्धिमग्नं मां धर्तुं पोतन्ति ते गिरः घुणः काष्ठस्य धूमोऽग्नेस्तनोर्व्याधिर्बुधो विधोः । लाक्षा द्रोः पयसः पङ्कः श्रीहान्यै कुसुतः पितुः रेणोहेमाश्मनो बिम्बं पङ्कस्याब्जमहेर्मणिः । मृदः पूर्णघटश्चैवं सुपुत्रः स्वपितुः श्रिये विजेष्यते त्वया नूनमनूनमरिमण्डलम् । दूरादपीक्षितो भीत्यै यतस्ते मकरो ध्वजः एकोऽपि लब्धप्रसरः प्रियस्ते सारथिर्मधुः । / विधातुं चेतनानि:स्वं विश्वविश्वं प्रभूयते तव प्रियसुहृबाल्यादसावुन्मादसंज्ञकः । जगत्पीतासवमिव विवशीकुरुते क्षणात् शिलीमुखास्ते धनुषा समं सक्तशिलीमुखाः । पौष्पाः स्पर्शेऽपि निघ्नन्ति चेतनां सविषा इव ॥ 5 / 192 ॥ ॥ 5 / 193 // // 5 / 194 // // 5 / 195 // // 5 / 196 // // 5 / 197 // 220 Page #239 -------------------------------------------------------------------------- ________________ कुविकल्पाः सहायास्ते प्राणायामासनादिभिः । वारिता अप्यमी वत्स ! विशन्त्येव नृणां हृदि ॥ 5198 ॥ शृङ्गारोऽयं रसप्रष्ठस्त्वत्सैन्यं पार्श्वयोर्द्वयोः । सम्भोगविप्रलम्भाभ्यां द्विरूपो रक्षितुं स्थितः ॥ 5 / 199 ॥ मिथ्यादर्शननामायं मन्त्री ग्राह्यः सह त्वया । .. असौ तानेव देवादीन् वक्ता यैस्ते महोदयः । / 5 / 200 ॥ इमे अनारतप्रीती रतिप्रीति प्रिये तव । विलोक्य स्निग्धया दृष्ट्या बलं युध्येधयिष्यतः ॥ 5201 ॥ यास्ते नासीरचारिण्यः कामावस्थादशाङ्गजाः । स्वोजसा नाभिभूयेत किं ताभिर्नाभिभूरपि ॥ 5 / 202 ॥ अशुद्धोऽन्तर्बहि:शीतगोमुक् क्रोडस्फुरन्मृगः । विधुविधुरयत्येष धूर्तः कं न बले तव' ॥ 5 / 203 ॥ स्त्रीगोष्ठीयोगिनी राज्यवृद्ध्यै ते कार्मणादिकृत् । एषात्तविकथाकन्था कस्य मूर्छा तनोति न . ॥ 5 / 204 ॥ इमे गीतकला नाट्यकला च श्रुतिप्रिये । / जगज्जनमनोधैर्य ध्वंसिके व्यंसिके तव ॥ 5 / 205 ॥ परैरनात्तगन्धोऽयं बन्धुस्ते राग्साग्र्ः। . नियूंढप्रौढसंग्रामग्रामस्त्वामनुवर्तते ॥ 5206 ॥ मण्डनस्निग्धभूयिष्ठाहाराद्या भूरिशो न किम् । वण्ठा अपि हि सोत्कण्ठा वैरिनिर्लोठनाय ते ॥ 5 / 207 ॥ सीधुयोधस्तवापूर्वः पूर्वं नयति नि:स्वताम् । घूर्णयत्यथ विश्वं यो विचेतीकुरुते ततः ॥ 5 / 208 ॥ विसारिपाशहस्तोऽयं द्यूतनामा भ्त्त्स्त्व्। जगज्जयति संसेव्यः कितवैस्तुमुलाकुलैः ॥ 5 / 209 ॥ 230 Page #240 -------------------------------------------------------------------------- ________________ // 5 / 210 // // 5 / 211 // // 5212 // // 5 / 213 // // 5 / 214 // // 5 / 215 // प्रियकौतूहलो हास्यरसो वैहासिकस्तव । विडम्बयति निर्वीडो निबिडं भूभुजोपि यः क्रीडादासी तवाव्रीडां रोलयन्ती सदा नवा । सदानवानियं देवान् शक्या रोधुं न केनचित् अभ्यङ्गसवनोद्वर्त्तनाद्याः प्रणयिनस्तव । बीभत्सस्यापि देहस्य श्रीभरं वितरन्त्यमी वाद्यानि श्रवणानन्दीन्यश्लीलवचनानि ते । क्षोभमेति परानीकं निर्घातादिव यवनेः सुखाभिमानसन्नाहः शंसन्नाहवयोग्यताम् । वैयात्यं च शिरस्कं ते परवाक्शरभीतिभित् लीलालसपदन्यासा द्विरदाः सभिदा मदाः । . ऊर्वीकृतभुजादण्डशुण्डा गर्जन्त्यमी तव अमी ते वर्द्धिताः काङ्क्षासरित्पुलिनवेल्लनैः । . क्षुन्दाना विषयान् सर्वान् व्यापारा ऐन्द्रिया हयाः कम्पयन्तः क्षमामेते रथाः पापमनोरथाः । / अस्खलद्गतयो नद्धा नैस्त्रप्यद्वीपिचर्मणा अष्टादशाब्रह्मभेदाः प्रेमदण्डाधिपाश्रिताः । सन्नद्धा रिपुभिर्योध्धुं सैन्ये तव पदातयः . धनुर्भूरिषवः काङ्क्षाः कृपाणं वेन्निराय्ता। प्रासो विलासाः पाशाश्च हाराश्चक्रं च कङ्कणम् सुषद्धः कञ्चको यासां केशहस्तश्च शीर्षकम् । दधानाः सात्त्विकान् भावान् योधास्ताः प्रमदास्तव अनंया सेनया विद्धि विजितानेव विद्विषः । पात्रतैलदशायोगे दीपो हन्ति तमांतमः ॥ 5 / 216 ॥ ॥ 5 / 217 // // 5 / 218 // // 5 / 219 // // 5 / 220 / // 5 / 221 // 231 Page #241 -------------------------------------------------------------------------- ________________ तथापि राजनीतिज्ञ ! मा स्म कस्यापि विश्वसीः । / विश्वस्तः पतितो राहोर्मुखे पूषा महस्व्यपि - ॥ 5 / 222 / / अस्वतन्त्रो मतिमतां मतिग्राही प्रयत्नवान् । अल्पभाषी बहुकरो जवात्रिजगतीं जयेः ॥ 5 / 223 ॥ नग्ने कापालिके भिक्षौ जडे जटिनि योगिनि । स्त्रियां तपोवनस्थे च विप्रे वा मा कृथाः कृपाम् ॥ 5 / 224 ॥ . हीरर्थिनि क्षमा क्षत्रे तूष्णीकत्वं च वादिनि । वेश्यायां प्रेम कारुण्यं जिगीषौ नेष्टसिद्धये ॥ 5 / 225 ॥ गुणा अपि क्वापि भवन्ति दोषा दोषा अपि क्वापि गुणा भवन्ति । स्नानक्षणे द्वेषकरी विभूषा चिरायुषे चानृजुता महाद्रोः ॥ 5 / 226 ॥ अर्हता पालितं राज्यं पुरं प्रवचनं पुनः । तस्य हक् श्रेयसेऽन्येषां स्वयूथ्यानां पुनभिये ॥ 5 / 227 ॥ राज्ये का न्यूनतास्माकं तदेकं नगरं विना । तरोरेकच्छदाभावे गता सच्छायता किमु ॥ 5 / 228 ॥ आस्तिघ्नुवानः शूरोऽपि वीक्षते स्थानयोग्यताम् । न दन्तकुशलोऽदन्तशैले परिणते गजे . ॥ 5 / 229 ॥ इमां प्राप्य पितुः शिक्षामक्षामभुजवैभवः । मेने मनोभवः स्वस्मिन्नुपगूढां जयश्रियम् ॥ 5 / 230 ॥ अथ चार्वाकनिर्दिष्टद्वितीयायां विधूदये । दत्ताशी: स्वसृभिर्भालविन्यस्ततिलकोम्बया ॥ 5 / 231 ॥ जनकेनाभ्यनुज्ञातो बन्धुभिर्बहुमानितः । उत्साहितः कलत्राभ्यां मित्रैः स्निग्धदृशेक्षितः ॥ 5 / 232 ॥ उद्गीयमानधवलः कुलवृद्धाभिरञ्जसा । पापश्रुतेन भट्टेन वर्ण्यमानगुणोत्करः - ॥ 5 ॥ 233 ॥ 232 Page #242 -------------------------------------------------------------------------- ________________ // 5 // 234 // // 5235 // // 5 / 236 // // 5 // 237 // // 5 / 238 // // 5 / 239 // आरुह्य दुर्यशोघोषघण्टाटङ्कारडम्बरम् । कुमित्रसङ्गमातङ्गं प्रतस्थे मकरध्वजः बुभुक्षिता इव जगत्त्रयग्रसनलालसाः । तमन्वगुः ससंरम्भं हस्त्यश्वरथपत्तयः अहंपूर्विकया गज्जियलक्ष्मी वुवूर्षवः । सर्वे तमन्ववर्त्तन्त योधाः क्रोधारुणेक्षणाः अचलोच्चूलचूलाभिश्चतुरङ्गचमूचये । चलितेऽत्राचलाचक्रे के चिरं न चकम्पिरे ये शूरा ये च. संपन्नाश्चरटाः सुभटाश्च ये । जगत्सु युवतीयोधैर्युध्ध्वा ते जिग्यिरे जवात् दर्शनस्पर्शनक्रोडक्रीडालिङ्गनचुम्बनैः । स्तनपाणिपदाघातैः स्त्रीभिर्विश्वं वशीकृतम् भ्रूविभ्रमैटविलासैर्हाकारैर्लङ्कृतैर्हसैः । . उपालम्भै रोदनैश्च स्त्रीभिर्विश्वं वशीकृतम् . शक्त्या भक्त्या चाटुभङ्ग्या गीतनर्त्तनदेवनैः । कृत्रिमभ्रान्तिभीरोषैः स्त्रीभिर्विश्वं वशीकृतम् लाभिआवश्व वशाकृतम् अप्सरोभिः सुरा नार्या नरा मत्स्या पुनर्झषाः । नाग्या नागाः शाकुन्या च वयसो वशया गजाः मृग्या मृगाश्च सिंह्या च पञ्चास्याः साधिताः सुखम् । किंबहूक्तेम रामाभिर्जिता एकेन्द्रिया अपि लग्नः स्त्रीयोध एकैको यावद्वेदं जनं प्रति । समर्थं वीक्ष्य भूयांसोप्यहो तत्सांयुगीनता सोऽपि स्वर्गसदां पाल्यशासन: पाकशासनः । भीमभग्नध्रुवा शच्या चाटुकोटीरशिक्ष्यत 233 ॥ 5 / 240 // // 5 / 241 // // 5 / 242 // // 5 / 243 // // 5 / 244 // // 5 // 245 // Page #243 -------------------------------------------------------------------------- ________________ // 5 / 246 // // 5 / 247 // // 5 / 248 // // 5 / 249 // // 5 / 250 // // 5 / 251 // चक्रवर्त्यपि भूशकचक्रमौलीकृतक्रमः । . स्त्रीरत्नेन रहः पादावामृशन् किङ्करीकृतः ख्याता जगति ये क्षमापा: प्रतापाकान्तशात्रवाः । कामेनाकुलितास्तेऽपि प्रपन्नाः शरणम् स्त्रियः शिरोभिमानिनां वज्रधरेणापि न नामितम् । नमत्क्रमयुगे रुष्टस्त्रीभिर्निर्लोडितं हठात् महाकुला: कलाभ्यासरुचयः शुचयो द्विजाः । अकार्यन्त भुजिष्याभिर्मार्टिमापानभूमिषु , शक्ताः स्वशक्त्या संरोध्धुं सिन्धुसिंहादिविप्लवान् । त्याजिता एकवाचैव तपः स्त्रीभिस्तपस्विनः अक्षसूत्रपरावृत्तिवृत्तयो ब्रह्मवादिनः । अध्यापिताश्चौर्यरतं स्त्रीभिः सांन्यासिका अपि श्रुतं श्रुतवतां धैर्य धीराणां धीश्च धीमताम् । बलं च बलिनां सर्वं वामाभिः परिवर्तितम् योषिद्योधबलादेवं जयन् युध्वा जगत्त्रयम् । . ब्रह्मलोकं स्मरः प्राप श्रूयमाणश्रुतिध्वनिम् अस्याधीशश्चतुर्वक्त्रो वेदवादी प्रजापतिः । .. पुराणः स पुराणेषु जगज्जनक उच्यते अस्य वर्चस्विनो विप्राः कोटिशः पारिपार्श्विकाः । युक्तो नात्राभियोगस्ते द्विजाः सर्वत्र निर्भयाः एवं स वारितोऽप्यन्यैस्तत्राढौकिष्ट यत्नतः । कामो वारितवामो हीति किं मिथ्या जनश्रुतिः ब्रह्मास्तु सात्त्विको नाम्ना सन्तु वर्चस्विनो द्विजा: / अतिसारेण मभीतिभुवा न पुनरोजसा 234 ॥ 5 / 252 // // 5 / 253 // // 5 / 254 // // 5255 // // 5 / 256 // . // 5/257 // Page #244 -------------------------------------------------------------------------- ________________ इत्युक्त्वा ढौकयद्यावद्योषिद्योधानसौ युधे । दूतीभूयागतस्तावद्रागः प्रोचे प्रजापतिम् ॥ 5258 ॥ अकाले मा मृथा धातः स्मरोऽयं विश्वघस्मरः । बलीयसी हि मोहाज्ञा नाधुना कोऽपि मुच्यते ॥ 5 / 259 ॥ कटकेन कलि कुर्वन् पितामह ! न पूर्यसे । सावित्रीयोधमस्यैकं मानं मुक्त्वा नयान्तिके ॥ 5 / 260 / / तं क्रोडीकृत्य भुक्त्वा च चिरं जीव सुखी भव । गर्वं कुर्वन्ति बलिनाक्रान्ता न स्वहितार्थिनः ॥ 5 / 261 ॥ मेने विरञ्चिस्तद्वाचं सावित्री स्वीचकार च । बद्धा एकैकशः सर्वे ब्राह्मणीभिर्द्विजा अपि ॥ 5 / 262 ॥ जितकाशी विकासीव दधन्मधुसुहृन्मुखम् । . ततः प्रचलितोऽपश्यत्पुरः पुरुषमद्भुतम् ॥ 5 / 263 ॥ रामरुग् रचितोरिष्टरत्नैरिव र्माप्तिः॥ कोयं क्रीडति कालिन्द्याः कूले लोकाधिकाकृतिः ॥ 5 / 264 ॥ इति तेनानुयुक्तोथ मागधोऽभिदधे श्रृणु । लोको वैकुण्ठनामास्ति दुरालोको विरोधिनाम् ॥ 5 / 265 ॥ श्रुतिपारायणं नारायणस्तस्यैष नायकः । अन्यपौराणिकैरुक्ता अवतारा अनेकशः ॥ 5 / 266 ॥ उदधाद्वसुधामेष धृत्वा कूर्मवराहताम् । / व्यदारयन्नृसिंहत्वे हिरण्यकशिपोरुरः ॥ 5 / 267 ॥ बटूभूय बलिं बध्वा चिक्षेपायं क्षमातले । गतो भार्गवतां चक्रे धरां निष्क्षत्रियाङ्कुराम् ॥ 5268 ॥ अयं दाशरथीभूय निजघान दशाननम् । स एवायं यदुकुलेऽवतीर्णः कृष्णसंज्ञया ॥ 5 / 269 ॥ 235 Page #245 -------------------------------------------------------------------------- ________________ . // 5 / 270 // // 5 / 271 / / // 5 / 272 // // 5 / 273 // // 5 / 274 // // 5 / 275 // अयं हि हिंसकः कंसकालकालियकेशिनाम् । पूतनारिष्टचाणूरयमलार्जुनतर्जनः कम्पन्ते दानवा अस्मात्मारुतादिव भूरुहः । चैतन्यकलया सर्वभूतेष्वयमवस्थितः ममन्थ पाथसां नाथमयं स्वर्भूमिभृन्मथाः । अस्य नीडजनीडन्ति भुवनान्युदरालये पाञ्चजन्यनिनादेन रोदस्या उदरम्भरिः । अयं चतुर्भुजश्चक्रगदाशार्गासिभीषणः , . अस्मिन्मास्म भुजस्थाम त्वमनीशि दीदृशः । कष्टं करोत्ययष्टङ्कः कुलिशे निशितोपि किम् अनेन वचसा क्रुद्धः पादस्पृष्ट इवोरंगः । कृताहङ्कारहुङ्कारस्तमभाषत दर्पकः । गोष्टशिष्ट ! पयःपुष्ट ! गोपाल ! मधुसूदन ! / तिष्ठ तिष्ठ मया दृष्टः कथं यासि त्वमक्षतः मत्तोऽसि मूढ ! वातूल ! विहितैर्विकत्थनैः । . मत्तोऽसिप्रहतीरद्य तैरेव त्वमवाप्स्यसि अथ संकेतितास्तेन गोपीयोधाः सहस्रशः । . परितः परिवत्रुस्तं द्वीपमब्धेरिवोर्मयः ऊचिरेऽथ मदं मुञ्च दामोदर ! दरं भज । अद्यापि ननु बालोऽसि यज्जानासि बलं न नः वासवाश्चाश्रवा यस्य देवाः सेवापरायणाः । चक्रिणश्चाटुवचना राजानश्चउपजानुकाः तस्य मारस्य योद्धारो वयं vishvaikjissnnvH| . धत्से बलमदं चेत्तत् सज्जः स्ताद्वन्द्वकर्मणि ॥ 5 / 276 ॥ ॥ 5 // 277 // // 5278 // // 5 / 279 // // 5 / 280 // // 5 / 281 // 236 Page #246 -------------------------------------------------------------------------- ________________ // 5 / 282 // // 5 / 283 // // 5 / 284 // // 5 / 285 // // 5 / 286 // // 5 / 287 // त्वमेको वयमस्तोकास्त्वं मृदुः कर्कशा वयम् । त्वं बालोऽसि वयं प्रौढाः का स्पर्धास्माभिरस्तु ते दृग्बाणविद्धो दो:पाशबद्धो वाग्भल्लिजर्जरः । उरुसंदंशकाक्रान्तोऽस्माभिस्त्वं कोऽसि केशव ! आसाराशुचिबीभत्सं दर्शयामोऽन्यथा नृणाम् । वयं विद्मश्छद्मयोगानपि त्वं वेत्सि गोप ! किम् अस्मानुपेत्य संगच्छ गच्छ वा तपसे वनम् । विनाङ्गनां गृहे वासं न सहिष्यामहे तव इति तद्वचनैरेंव ग्लानो वीक्ष्य बलं बहु । पद्मनाभः क्षमो नाभूदवस्थातुं पलायितुम् चक्रचापधरोप्युच्चैः स सद्यः समगस्त तैः । . कंसादिध्वंसजां ध्यायन् प्रसिद्धि स्वां मुधा हृदि लास्यं हास्यं कलि केलि कार्यमाणो यदृच्छया । / तैर्न चक्रेशिता चक्रेऽभिमानं स मनागपि । वस्त्राकर्षाञ्चलाक्षेपहस्ताघातपदाहतीः । सोऽपि निर्मितवांस्तेषां चिरं परिचयादभिः यामिन्यां यमुनाकूले शारद्यां शशिरुक्शुचौ । नृत्यन् गोपीगणे गायत्ययं न व्यत्ययं व्यघात् जलस्थलजपद्मानां समं सौरभलोभिनीः । बुध्ध्वा गोपीहरिर्वृन्दावनं ती। यमी ययौ वनतः स्वयमानीतैः कुसुमैः स न्यवीविशत् । कस्याश्चिच्छेखरं मूर्ध्नि देवताया इवार्चकः पुष्पाणि स्वयमादित्सुरुत्तुङ्गतरुशृङ्गतः । निश्रेणाविव तस्यांसदेशे कापि पदं ददौ 237 ॥ 5 / 288 // // 5 / 289 // // 5 / 290 // // 5 / 291 // // 5 / 292 // // 5 / 293 // Page #247 -------------------------------------------------------------------------- ________________ अन्यां वनविहारेण क्लान्तामेकान्तवत्सलः । . विहङ्गिकामिवोदस्य बलवान् सोऽनयद्गृहम् ॥ 5 / 294 ॥ अर्पयन्त्युत्तरीयं स्वं भारभीरुः परा पथि । संव्यानमपि किं दत्से नेति स्मित्वामुना जगे ॥ 5 / 295 ॥ उत्कण्ठितेन तेनैका गोपीगोप्याङ्गवीक्षणे । नीवीं संयमयामासे सख्येव, विगतत्रपा .. ॥ 5 / 296 ॥ एवं तस्मिन् वशं नीते वशायोधैरनन्यजः । अथ न क्वापि मे हारिरस्तीति निरवैष्ट सः ॥ 5 ॥ 297 ॥ कंसारिसारसंहारस्फारदोर्दण्डचण्डिमा । / ततः कृतप्रयाणोऽसौ पुरोऽपश्यन्महाचलम् ॥ 5 / 298 ॥ उच्च: शिलोच्चयः कोऽयं कश्चास्य प्रभुतास्पदम् । तेनेति पृष्टोऽवग् मन्त्री परतन्त्रीकृताङ्गकः ॥ 5 / 299 ॥ शैलः कैलासनामायं केवलस्फटिकोपलः । अकरग्राह्यमुकुरश्चरत्खेचरयोषिताम् । / ॥ 5 / 300 // अस्य मौलौ स्थितः पूर्वाचलस्येव दिवाकरः । अन्धकारातिविध्वंसी शम्भुर्विभ्राजतेतराम् ॥ 5 / 301 ॥ मा दिवोऽवतरन्तीयं पिप्लवत्पृथिवीमिति । गङ्गानेन जटाकूटमालिना मौलिना दधे ॥ 5/302 ॥ अत्राब्धिमथनोद्भूतगरलग्रासलालसे । भेजिरे भोगिनो भूषाभावं भुवनभीषणाः ॥ 5 / 303 ॥ विदग्धस्य जगद्दग्धुमप्येकज्वालयाखिलम् । कुण्डीयतेऽनलस्यास्य नेतुर्ने तृतीयकम् ॥ 5 / 304 ॥ विपक्षचक्षुषामान्ध्यं ये वितन्वन्ति भस्मना । शैवा दैवादभीरोस्ते परिवारोस्य रूक्षवाक् ॥ 5/305 ॥ 238 Page #248 -------------------------------------------------------------------------- ________________ // 5 / 306 // // 5 / 307 // // 5 / 308 // // 5/309 // // 5 / 310 // // 5 / 311 // अयं विश्वस्य विश्वस्य संहर्तेति न कौतुकम् । भार्गवोऽमुष्य शिष्योऽपि क्षत्रवंशक्षयं व्यधात् पिनाकशूलखट्वाङ्गधरणव्यग्रबाहुना । अनेन त्वमपि क्वापि कुण्ठशक्तीकृतः श्रुतः तन्मुञ्चामुं गिरिं दूरे वल्मीकमिव सोरगम् । न हि यत्र यशो धर्मो विग्रहः स कदाग्रहः तच्छ्रुत्वा कुपितः काममाक्रुष्ट इव केसरी । कामोऽवादीदहो मन्त्रिन्मा मां भापय मन्मथम् यद्यमुं विषमं मत्वा मुञ्चाम्यद्य कपालिनम् । तदा हन्त हता मोहकुलशौर्यकथाप्रथा मत्प्रभावबृहद्भानावालीढभुवनत्रये । एष पञ्चमुखस्त्यक्तकुशलः शलभायताम् इत्युक्त्वा सोऽकृषच्चापं सहसा सह सायकैः । शूरा हि न विलम्बन्ते वध्यकोटि गते रिपौ . चापेऽधिज्यीकृते तेन संहिते मोहने शरे । दिगम्बरस्तपोध्याननिभृताङ्गोप्यकम्पत मारस्तारं जगौ खण्डपर्शो पाखण्डमुज्झ्यताम् । जगज्जैत्रे मयि क्रुद्धे किं भो ध्यानं तपश्च किम् गिरिणा गुरुणानेन न मृत्योरद्य रक्षसे । . रक्षसे किन्तु मद्दत्तमृगनेत्रापरिग्रहात् व्याजहार हरः श्रीमन्मोहभूपालनन्दन ! / पश्चाद्दद्या इमां बुद्धि पूर्वं शृणु मम श्रियम् मम प्रेतवने वासः प्रेतस्येव निरन्तरम् । भोजनं भिक्षुकस्येव भिक्षया शीतरूक्षया ॥ 5 / 312 ॥ ॥ 5 / 313 // // 5 / 314 // // 5 / 315 // // 5 / 316 // // 5 / 317 // 239 Page #249 -------------------------------------------------------------------------- ________________ // 5 / 318 // // 5319 // // 5/320 // // 5 / 321 // // 5322 // // 5/323 // करे कापालिकस्येव कपालो मम भाजनम् । चक्रीवत इवाङ्गे मे भसितेनावगुण्ठनम् - भूषा विषधरैर्लम्बमानैर्जीर्णतरोरिव । / सैन्धवस्येव निःस्वस्य मम यानं जरद्गवः अहमीदृगवस्थोपि स्वीकुर्वे वनिताः कथम् । योग्या रत्नाकरस्येव सरितः श्रीमतो हि ताः जटाधराद्विरूपाक्षागुण्डमालावलम्बिनः । मत्तो मृगाक्ष्यस्त्रस्यन्ति मराल्यो जङ्गलादिव शालि सूपं घृतं घोलं वटकान्मण्डकानपि । याचमाना इमा भिक्षाभोजिनं खेदयन्ति माम् चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिकम् । . याचमाना इमा भस्मोध्धूलनं खेदयन्ति माम् स्वर्णप्रवालमाणिक्यमुक्ताभूषणमण्डलम् । याचमाना इमा व्यालमालिनम् खेदयन्ति माम् दुकूलक्षौमकौशेयप्रायवासांसिनिर्भरम् । याचमाना इमाश्चर्मवसनं खेदयन्ति माम् केशाध्वदत्तसिन्दूरा स्त्री सधूमानलाञ्चिता । विचेतनः पुमान् यत्र निलीनो याति भस्मताम् वरं व्याघ्री विषधरी या दत्ते मृत्युमेकदा । नित्यं मृत्य्वधिकक्लेशकरी न तु नितम्बिनी वलीतरङ्गिणी हास्यफेनिला स्त्री स्रिन्वा। यत्र मज्जति यूनां दृग्द्रोणी स्तनतटं गता स्यादेकद्विदृशामेव रात्रिरालोकघातिनी । / नवा नारीनिशा यत्र सहस्राक्षोऽपि मुह्यति 240 . ॥ 5 / 324 / / // 5 / 325 // // 5326 // // 5 / 327 // // 5328 // // 5 / 329 // Page #250 -------------------------------------------------------------------------- ________________ चलचित्तकपिः कामकिराता स्त्री नवाटवी । यद्भरागानलो द्रष्टुरपि सर्वस्वमोषति ॥ 5 ॥ 330 ॥ मोहव्याधो भवाटव्यां वागुरां व्यतताङ्गनाम् । आस्तां. मुग्धमृगा यत्र बध्यन्ते विबुधा अपि ॥ 5 / 331 ॥ अलक्ष्यमध्या तमसां मन्दिरं सुन्दरीदरी । विलासाजगरो यत्र पुन्नागानपि च्र्व्ति। ॥ 5 / 332 ॥ बिभेम्यहं तदेताभ्यो मां विमुञ्च तपस्विनम् । इन्द्रोपेन्द्रादिभिः किं ते युद्धश्रद्धा न पूर्यते ॥ 5 / 333 ॥ इति तद्वचसा जातकृपोऽवददिति स्मरः । मा कातर्यं कृथाः शूलिन्मखभित्कालघात्यसि ॥ 5 / 334 ॥ सतीमभूरिप्रसवामपर्णामचलात्मजाम् । महिलामाद्रियस्वैकां मुक्तोऽस्येतावता मया ॥ 5 / 335 ॥ OMmiti प्रतिपद्याथ भूतनाथस्तथाकरोत् । काले जातेऽङ्गजे भिक्षाशनोद्विग्ना शिवावदत् ॥ 5 / 336 ॥ भिक्षा भवत्यभिख्यायै भिक्षोरेव न गेहिनः । देहि मे देहनिर्वाहक्षमं श्रीकण्ठ ! भोजनम्. ॥ 5 / 337 ॥ सुयोषितेव जन्माहर्नृणां श्लाघ्यं सुवल्भया । तस्यैय तस्व नालस्यभाजो क्वाप्युदयः प्रिय . ॥ 5 / 338 ॥ कृष्णात्प्रार्थय मेदिनी धनपतेर्बीजं बलालाङ्गलम्, कीनाशान्महिषं वृषोऽस्ति भवतः फालः त्रिशुलादपि । शक्ताहं तव भक्तपानकरणे स्कन्दश्च गोरक्षणे, दग्धाहं हर ! भिक्षया कुरु कृर्षि गौरीवचः पातु वः ॥ 5 / 339 ॥ अथ दध्यौ हरो हन्त यत्प्रागुक्तं तदागतम् । स्त्रियो हि लब्धप्रसराः कं न भिन्दन्ति नीरवत् ॥ 5 ॥ 340 ॥ 241 Page #251 -------------------------------------------------------------------------- ________________ दरीगुरूदरी गोत्रजेयं पुत्रस्तु षण्मुखः । कथं पोष्याविमौ धिग्मां कामः शस्त्रं विनाऽवधीत् ॥ 5 / 341 ॥ यथा तथा वा निर्वक्ष्यत्यङ्गभूरङ्गना पुनः । दुर्भरा निर्भर्त्यब्धौ मग्नोऽस्मि करवाणि किम् ॥ 5342 ॥ ततो जातमतिः शम्भुविरहासहतामिषात् । भार्ययाभूदभिन्नाङ्गो द्व्युदरीभरणाक्षमः ॥ 5 ॥ 343 ॥ वंशवृद्ध्या विभग्नस्यामनस्यं जनकस्य मे। ध्यात्वेति तनयोप्यस्य प्रपेदे ब्रह्मचारिताम् ॥ 5 ॥ 344 ॥ अपां पावित्र्यदः सर्वदेवपूजाप्रवर्तकः । / ध्वंसको ध्वान्तचक्रस्य साक्षी सकलकर्मणाम् ॥ 5 / 345 ॥ निशाचरजयी दृष्टिसृष्टिसाफल्यकारणम् । . पूज्यः पुरभिदो लोकप्रकाशः पङ्कशोषणः ॥ 5/346 ॥ श्रीदः स्वेष्टसरोजानां कोकशोकापनोदकः । स्वयोधैर्विधुरीकृत्य सूर्योऽप्युल्लेखितोऽमुना ॥ 5/347 ॥ जितेष्वमरमुख्येषु मन्मथेन महर्षयः । भृगुवत्सवशिष्टाद्याः स्वस्थानस्थाश्चकम्पिरै ॥ 5 / 348 ॥ मारस्य मारतो भीता एकैकं महिलाभटम् । गत्यन्तरमपश्यन्तः शरणं ते प्रपेदिरे ॥ 5 / 349 ॥ एवमास्वर्गमास्वभ्रं विश्वं वश्यं विधाय सः । पुण्यरङ्गपुरं ध्वंसबद्धसंधोऽभ्यषेणयत् ॥ 5 / 350 ॥ इतश्च नगरे तत्र शालः सकपिशीर्षकः । अकम्पततरां भाविद्रङ्गभङ्गभयादिव । / 5 / 351 ॥ स्थूलस्थूलाश्रुभिर्व्यक्तमरुदत्पद्रदेवता । स्वाधिकारपरिभ्रंशदुःखाब्धिपृषतोपमैः - ॥ 5 / 352 ॥ 242 Page #252 -------------------------------------------------------------------------- ________________ // 5 // 353 // // 5 / 354 // // 5 / 355 // // 5 / 356 // // 5 / 357 // न विच्छायतामविचच्छायन्नारामाः सहसाखिलाः । विश्वव्यापिस्मरक्ष्मापप्रतापोष्णहता इव दुराशयशशो मौग्ध्यमृगो निशूकशूकरः । सत्वाः पुरोऽभितो ऽमुर्भवारण्यनिवासिनः आविरासनसदृष्टिरागशोणितबिन्दवः । न्यविक्षत नृणां मौलिकोटौ कौलीनमौकुलिः उत्पातैरेभिराग्नेयीवातैरिव महोदधौ । क्षोभः सर्वत्र समभूदनुत्तानेऽपि पत्तने विवेकोऽथ विचारेण व्यमृशत्सुहृदा समम् । स्मरो महाद्विषन् भूमिमास्कन्दत्यधिकाधिकाम् मोहोप्यस्य बलाधानं पुत्रप्रेम्णा तनोत्यलम् । परिवारोऽप्यमुष्योष्णः स्वेन वासौ जगज्जयी तदनेन समं युद्धं मया नार्प्स्य्तेऽधुना। ज्ञात्वा यानासने तन्वन् जिगीषुर्जयमश्नुते . प्रातर्भूमानिवोदेति भास्वान् भित्त्वा तमांस्यहो । काले तमस्सु पृष्टेषु सोऽपि नश्यति चौरवत् तस्मादवसरं वेत्ति यस्तस्येष्टार्थसिद्धयः । . शालेः काले न गोधूमः सुसिक्तोऽपि फलेग्रहिः गेयं नाट्यं रमा रामा भूषा भक्तं पयः सिना । धत्तेऽनवसरे सर्वं प्रीतिवारुधिपशुताम् अश्मा भस्म तृणं तूलं धूलिवाऽन्तं शिखी विषम् । भवत्यवसरे वस्तु समस्तं प्रीतिवर्धनम् तस्मात्संप्रत्युपेष्यामि शरणं स्वामिनोऽर्हतः । तद्भक्त्या परिणेष्यामि कन्यकां संयमश्रियम् ॥ 5 / 359 ॥ ॥ 5 / 360 // // 5 / 361 // // 5 / 362 // / / 5 / 363 // // 5 / 364 // 243 Page #253 -------------------------------------------------------------------------- ________________ // 5 / 365 // // 5366 // .. // 5 / 367. // . // 5 // 368 // // 5 // 369 // // 5 / 370 // तया स्वीकृतयाहं च सर्वोऽपि च परिच्छदः । त्यक्त्वा जिह्मत्वमाप्स्यावः पाटवं रिपुपाटने गुरुनैमित्तिकोक्तं तन्मम दध्वन्यते हृदि । नेष्यामि क्षमतां तस्योपदेशादेव दुहृदः वक्ष्यन्ति केऽपि चतुरमितरे कातरं तु माम् । अबद्धमुखलोकोक्तीः कियतीर्हदये दधे कोका नन्दन्तु निन्दन्तु निरानन्दा द्विकारयः । / न मुश्चति पुनः स्वीयां सूरः स्वाभाविकी गतिम् नलस्य त्यजतः पत्नी स्वस्थानं मुञ्चतो हरेः । स्खलना खलु नाऽवे रे विसंस्थुलजनोक्तिभिः त्वं मयि प्रस्थिते पौरगणं तत्र समानयेः । मा कोऽपि कोपिनस्तस्यास्मद्गृह्यः प्रपतद्ग्रहे अत्रान्तरे विशिष्टास्ते प्राप्ताः प्राक् प्रहिता नराः । नत्वा व्यजिज्ञपन्मौलिकरम्बितकरद्वयाः प्रसीदतितरामद्य स्वामिन् स भगवांस्त्वयि । - गोष्ठ्या गुणानामाधारमेकं त्वामेव शंसति गुणगौर ! न गौरव्यस्त्वत्परस्तस्य कश्चन । जातैवेष्टार्यसिद्धिस्ते दृष्टे तस्मिन्न संशयः इति तद्वचनं मन्यमानः शकुनमुत्तमम् । विवेकः प्रस्थितः प्राप सुखं प्रवचनं पुरम् विचारोऽपि विवेकस्य वियोगं सोढुमक्षमः । पौरानातन् पुरस्कृत्य दधावे तस्य पृष्टतः सर्वेऽर्हतः पुरीं प्राप्ताः क्रमान्मुमुदिरेतराम् । तस्य दृष्टिहि निःशेषद्वेषिविप्लववारिणी ॥ 5 / 371 ॥ ॥ 5 / 372 // // 5 / 373 // // 5 / 374 // // 5 / 375 // - // 5 / 376 // 244 Page #254 -------------------------------------------------------------------------- ________________ अनाथमथ तत्प्राप नगरं मकरध्वजः । अविवेष्टदविक्षच्च व्यलुलुण्टदलुप्त च ॥ 5 / 377 ॥ उपार्हद्गमने भूत्वाऽलसास्तत्रैव ये स्थिताः । बन्दीचकार तान् जीवन्मृतप्रायान् जडानसौ ॥ 5 / 378 ॥ तैर्वराकैधृतैरन्तरुत्कर्षमभजन्नसौ । बभार च बहिर्वृत्त्या पुमर्थेषु पुरोगताम् ॥ 5/379 ॥ ऊचे च ही विवेकेन मम नाम्नैव नश्यता । अद्य क्षत्रकुलाचारकथाकन्था श्लथीकृता ॥ 5 / 380 ॥ मन्त्रिणस्तनयो ह्येष राज्ञः सूनुरहं पुनः । मत्तोऽयमनशद्युक्तं शौर्य वंश्यान्विना कुतः ॥ 5 ॥ 381 ॥ पूर्व तातभियानेन यदभ्यस्तं पलायनम् । सुशिक्षितमिवाद्यापि सुधियस्तन विस्मृतम् ॥ 5 ॥ 382 ॥ एवं पलायितेऽमुष्मिन् महौजसि ममाथ क्ः। .. दोर्दण्डरणकण्डूतेरगदङ्कारतां गमी . ॥ 5 / 383 ॥ यद्वा जिनस्य भक्तोऽयं निर्मदस्यास्तु निर्मदः । / युक्तं हि प्रकृतिर्नेतुः संक्रामति सुसेवके ॥ 5 / 384 ॥ समीपमेतस्य हि नेतुरेताः सिंहादयोऽप्यल्पमदा भवन्ति । संसर्गतः शीतजलस्य वढेराय तिग्मत्वमुपैति shaantim॥ 5 / 385 // विषमात्र इति ख्यातिः कृता कविभिरेव मे। अन्यथा क्व स्फुट साभूदुन्दिरै वा पुरन्दरे ॥ 5 / 386 ॥ जानेऽहंतो गतोऽङ्ग्री स शरणं मय्युपस्थिते । बत्राप्यहेरिव बिलस्थाखुर्मे नैष दुर्ग्रहः ॥ 5 / 387 ॥ परं पुरं प्रवचनं गन्तुं मे नादिशत्पिता । / जितं जगत्त्रयं हंहो निवर्तध्वं चमूचराः ॥ 5 / 388 ॥ 245 Page #255 -------------------------------------------------------------------------- ________________ अथो मुखरयन् सर्वा दिशो दुर्वाक्यनि:स्वनैः । कृतकृत्यानि शस्त्राणि भृत्यैः कोशे निवेशयन् ॥ 5/389 ॥ हैयङ्गवीनं ग्रामीणैर्नानाभक्ष्याणि नागरैः । वनेचरैर्वनफलान्युपदीकृत्य रञ्जितः ॥ 5/390 ॥ स्वभटाभ्यर्चनं वीक्ष्य प्रतिगेहं मुदं वहन् । संभावयन् दृशावज्ञालसया वासवानपि । ॥ 5391 ॥ नाग्न्यं तपस्विनां भिक्षाभुक्तं चारण्यवासिताम् । स्वाज्ञालोपकृतां प्रेक्ष्य पौरुषोत्कर्षमावहन् ॥ 5392 ॥ आरोपयन् विरञ्च्यादीन् जयस्तम्भान् पदे प्दे। ... जगज्जययशः शृण्वन्वैतालिकमुखानिजम् ॥ 5 / 393 ॥ रसानामादिमं कुर्वन् शृङ्गारं स्वानुवर्तकम् । तेषां निवेशयन्नन्ते रसं शान्तं निजाऽप्रियम् ॥ 5 / 394 ॥ अन्येषामपि वीराणां दिशन्मानं यथोचितम् । अक्द्यिआं नगरी मारकुमारः प्राप लीलया . ॥ 5 ॥ 395 ॥ अपि भ्रूभङ्गेन प्रणयिनि सुपर्वाधिपगणे . कराम्भोजे भृङ्गीभवति भुवनैश्वर्यविभवे । तथा तुष्टो नाभूद्विषमशरवीरः स्वनगरे . पितुः पादैः पूते गतवति यथा लोचनपथम् ॥ 5 / 396 ॥ ___षष्ठोऽधिकारः अथ मोहमहीपस्तमभ्यगात्सपरिच्छदः । स्नेहाधिक्यं गुरुलघुव्यवस्था न ह्यपेक्षते मन्मथस्तातमायातमुपेत्य प्रणनाम त्म्। अग्रेस्वगुरु दासन्ति सुपुत्रा बलिनोपि हि ॥ 6 ॥ 1 ॥ ॥ 2 // 249 Page #256 -------------------------------------------------------------------------- ________________ तौ प्राक् हृदा ततो वाचा ततोऽङ्गेन तथा युतौ । यथा भेदस्तयो भूनद्यब्धिजलयोरिव ॥ 6 ॥ 3 ॥ अथ नागरिकव्रातारब्धातुच्छमहोत्सवम् । प्रतिमन्दिरमुत्तब्धभवभ्रान्तिपताकिकम् ॥ 6 ॥ 4 ॥ वञ्चनावचनोदञ्चन्मञ्चसञ्चयसंकुलम् । सर्वतोऽश्लीलवाग्वाद्यनादजागरनागरम् ॥ 65 ॥ विचित्रविक्रियावारवधूविहितनर्त्तनम् । हावभावस्तम्भबद्धगृद्धिचन्दनमालिकम् ॥ 66 ॥ मोट्टायितादिसन्मुक्तास्वस्तिकाङ्कितपद्धति । अगाराग्रस्थाप्यमानकौशीलाकलशावलि ॥ 67 ॥ लास्यहास्यरसोत्तालनटवैहासिकव्रजम् । आश्रवाख्यगवाक्षस्थनरनारीकदम्बकम् . ॥68 ॥ हर्षाकुलमिलल्लोललोककोलाहलाकुलम् । . स विवेश पुरं पौरैर्वीक्ष्यमाणः सविस्मयम् . त्वं कुसुमशरैर्मन्मथ ! जगन्ति जितवान् यथा तथा कोऽन्यः । तदसि खलु वीरवृत्त्या भुवनभयानामुपरिभूतः ॥ 10 ॥ परिभूतभूतपतिगणविलास ! कृतब्रह्मवेदवाणीनिरास ! / उपहसितचतुर्भुजचापचक्र ! विधुरीकृतकरधृतकुलिशशक ! 6 / 11 ॥ तनुतन्तुतुलितजलनाथपाश ! मन्दीकृतसूरकरप्रकाश । भवहीलितचन्द्रकलाकलाप ! मोघीकृतमहऋषिसबलशाप !6 / 12 ॥ अवधीरितविषधरविषमलाल ! परिवर्तितदुर्द्धरसिंहफाल ! / अवगणितगरुडगुरुपक्षवात ! परिशटितविकटभटशस्त्रघात ! 613 ॥ कृतशौचवादिशौचावसान ! खण्डितसमग्रपाखण्डिमान ! / ' योगीशयोगभञ्जनसमर्थ ! जय जय तृतीय ! मन्मथ ! पुमर्थ! 6 / 14 ॥ ॥ 69 // 240 Page #257 -------------------------------------------------------------------------- ________________ प्रियबन्धुवर्गजननीजनकचरणभक्त ! सेवकसफल ! / श्रीमोहराजनन्दन ! मदन ! जीव जीव चिरमतुलबल ! ॥ 6 / 15 ॥ एवं च्छन्दोऽन्तरैः स्तूयमानो बन्दिकदम्बकैः । कामस्तातं पुरस्कृत्य मौलमावासमासदत् । 6 / 16 ॥ क्रोडीकृत्य कुमारेन्द्रं नृपो हंसमिवोत्पलः । स्वमासनमलञ्चक्रे सत्प्रभाम्बुसरोवरम् ' ॥ 617 ॥ कथं दिग्विजयं वत्स ! व्यधास्त्वमिति भूभुजा । पृष्टो हिया स्ववृत्तोक्तौ भेजे मौनमनन्यनः ॥ 6 ॥ 18 ॥ बन्दी मन्दीकृताम्भोधिकल्लोलः स्वीयलोलया । जगौ विवेकनाशान्तं तस्य वृत्तं यथातथम् ॥ 6 ॥ 19 ॥ प्रमदोदञ्चिरोमाञ्चसञ्चयोऽथ महीपतिः । स्वाजिरेऽकारयत्तूर्यत्रयेणातुच्छमुत्सवम्' ॥ 6 ॥ 20 ॥ ततः पितुर्निदेशेन स चिराद्विरहातुराम् । ववन्दे मातरं पुत्रदिदृक्षातृषितेक्षणाम् ॥ 621 ॥ सापि प्रीतिभरोत्फुल्लप्रमोदश्रवदश्रुभिः । . स्नपयन्ति तमालिङ्ग्यावददाशी:पुरस्सरम् ॥ 6 / 22 ॥ त्वं जात ! जायायुग्मेनावियुक्तो विजयी भव । तैस्तैः स्वविक्रमैर्वत्स ! मनो मातुश्चमत्कुरु ॥ 6 ॥ 23 ॥ गुरूणां कुर्वते प्राप्य प्राभवं ये पराभवम् । त्वं तेषां विपरीतोऽसि सृष्टिवल्लीव वीरुधाम् ॥ 6 / 24 ॥ पौष्पैरस्त्रैस्त्रिभुवनक्षोभसोत्साहबाहुना । स्त्रीषु सत्त्ववतां धुर्य ! धुर्यहं स्थापिता त्वया - ॥ 6 / 25 ॥ बलवत्कर्मजातत्वात् प्रागहं वीरनन्दिनी । . . मोहेन वीरपत्नीति त्वया वीरप्रसूः कृता ॥ 6 / 26 ॥ 248 Page #258 -------------------------------------------------------------------------- ________________ // 627 // // 6 // 28 // // 629 // // 6 // 30 // // 631 // // 6 // 32 // साथ स्वं सकलस्त्रीषु व्यञ्जितुं वीरमातरम् । कृष्णाविनीलकापोतीलेश्यादासीरवोचत । हंहो हला जगन्त्यत्र जेतुं यातु तनूरुहे । कदाशागोत्रदेवी प्रागभ्याहं व्यजिज्ञपम् वर्धापनं विधास्येऽहं भगवत्यग्रतस्तव । द्रक्ष्यामि यदि जीवन्ति तनयं जयवादिनम् अभूत्फलेग्रहिः सोऽद्य मनोरथतरुर्मम । उत्सवार्थमथामन्त्र्या मन्त्र्यादिमहिलागणाः प्राक् प्रिया युवराजस्य भ्रान्तिराहूयतां ततः । तत्त्वरुचिरमात्यस्यावज्ञा सैन्याधिपस्य च आरक्षस्य प्रिया दुर्वाक् साधुनिन्दा पुरोधसः । श्रेष्टिनश्च त्वरा कोशाधीश्वरस्य कदर्यता बालता बालमित्रस्यानवस्था शौल्किकस्य च । सामन्तानां तत्तदीहाः शय्यापालस्य जिह्मता देशपालप्रिया ईर्ष्याहक्रियावञ्चनाधयः । वण्ठानां लालसा च्छत्रभृतो भार्या कुभावना गुप्तिपानामतृष्णिश्च लोलता सुखशीलता । सूदानां दुष्टघटना रुचः करणचारिणाम् अथ ताभिस्तदादेशादानीते वनितागणे । . मौढ्यमैरेयमुन्मादप्रदं सानाययद् द्रुतम् सपत्न्यः स्नेहलत्वेन तदा तत्राययुः स्मयम् । आययुश्च रतिप्रीत्यसूयातिप्रमुखाः स्नुषाः ताः समस्ताः समभ्यर्च्य सद्भक्त्या. गोत्रदेवताम् । / आकण्ठपीतमैरेयरसचूर्णितलोचनाः . 240 ॥ 6 / 33 // // 6 // 34 // // 6 / 35 // // 636 // // 6 // 37 // // 638 // Page #259 -------------------------------------------------------------------------- ________________ // 639 / / // 6 // 40 // // 641 // . // 642 // // 6 / 43 // // 6 // 44 // उपर्युपर्यनङ्गोक्तिताम्बूलैरुन्मदिष्णवः । हल्लीसकेषु गायन्त्यो गुणाली पुष्पधन्वनः भूषणक्व णितैर्हस्ततालैः सोत्प्रासभाषणैः । स्त्रीराज्यमिव तन्वाना व्यधुर्वर्धापनोत्सवम् तदाखिले राजकुले हर्षकोलाहलाकुले । विमृशन्नायति मोहमहीन्द्रो दध्यिवानिति उत्सवानच्छवामाक्ष्यो वितन्वन्तु यथारुचि । विवेको यद्गतो जीवनेतन्मां व्ययते पुनः बाला इवाबला बुद्धिविकला नायति विदुः । अल्पे पुंस्स्वपि ते येषां मतिरायतिमञ्चति आर्यैः प्रशस्यते कार्यं यत्परीणामसुन्दरम् । क्वाथः कटुरसोऽप्युच्चै रुजां हर्तेति वल्लभः दुःखावहं विपाके यत्कार्यं कार्यं न तत् बुधैः । अप्यादौ स्वादु किम्पाकमन्ते मृत्युदमुझ्यते राज्यं यन्निःसपत्नं स्यात्तत्र भान्ति महोत्सवाः । / अन्यथोत्सवनिर्माणं स्वप्नमोदकसन्निभम् नंष्ट्वा गतो विवेको यत्तच्छाठ्यान्न पुनर्भयात् । अपसृत्य ददत्फालां सिंहः किं हन्ति न द्विपान् असावुपजिनं गत्वा विवोढा संयमश्रियम् । ततो जातबलो वंशमामूलं नः खनिष्यति सहसा सहनः शूरो नश्यन् भवति दुःसहः । अकस्मादृष्टानष्टो हि दुव्रणो मृत्युकारणम् इत्यायतिविमर्शोत्थचिन्तयाचान्तचेतसम् । दौवारिकः समागत्य नरनाथं व्यजिज्ञपत् ॥ 6 / 45 ॥ ॥ 646 // // 6 / 47 // // 648 // // 649 // // 650 // 250 Page #260 -------------------------------------------------------------------------- ________________ // 6 / 51 // // 652 // // 6 / 53 // // 654 // // 6 / 55 // // 656 // कालरूपः समस्तारिविस्तारितरुपर्श्वधः । भूपाल ! कलिकालस्त्वां चिरायातो दिदृक्षते द्रुतं तमानयात्रेति तेन प्रोक्तेन वेत्रिणा । द्वीपीव पीवरस्कन्धः स आनिन्ये सभान्तरम् रोषरूक्षमुखो लोहेनाविद्ध इव कर्कशः । दृष्टोऽप्यनन्यतुल्योऽभूत्सोऽद्भुताय सभासदाम् सोऽप्यानमत्क्रमौ तस्य निरस्य मदगौरवम् । स हि भीष्मो विपक्षेषु तं प्रति प्रणयी पुनः स्वागतप्रश्नपूर्वं तं भूपोऽभाषत किं सखे ! / त्वं चिरादृश्यसे किं वा तवागमनकारणम् सोऽवग् भवन्ति भाग्यानि पवित्रमाणि यदा तदा । स्वामी संगम्यते हेतुद्धयं चात्र समागमे एकं ते तनयं श्रुत्वा जगत्रितयजित्वरम् । . दिदृक्षेऽहं महावीरमुखवीक्षा महाफला . अपरं च गते जीवत्यहिते दुःखिनस्तव । पक्षे प्राप्तोऽस्मि सनह्य स हि प्रागपि मे रिपुः यद्यादिशसि तत् कुर्वे स्थितिमत्र त्वदन्तिके । उच्छिनद्मि तवारातीन् वर्धयामि च वैभवम् यदभूदुर्ग्रहं देव ! तव प्रवचनं पुरम् । हत्वा ज्ञानतलारक्षं तत्करिष्ये विसंस्थुलम् उच्छ्वसन्तो हसन्ति त्वां संवेगाद्या द्विषोऽधुना । हासयिष्ये स्वयूथ्यैस्तान्मोघीकृत्य च्युतेषुवत् यदृशा वारिणेवारिद्रुमाः सर्वेऽपि विस्तृताः । तमभ्रमिव वातूलः क्षेप्ये दूरं जिनेश्वरम् 251 ॥ 657 ॥ ॥ 6 / 58 // // 659 // // 660 // // 661 // // 662 // Page #261 -------------------------------------------------------------------------- ________________ // 663 // / 664 // // 665 // // 666 // // 667 // // 668 // विवेकं विधुरीकृत्य दुष्टाश्व इव सादिनम् । . करिष्याम्यचिरान्मुक्तिदुर्गमार्गमसञ्चरम् तच्छ्रुत्वां भूपतिर्दध्यावस्मिन् संभाव्यतेऽखिलम् । अमुष्यानुपमा स्फूर्तिराकृत्या वचसापि च अत्यौद्धत्येन न त्वेष चिरायुर्मे घ्त्तिस्स्य्ते। . अत्युद्धता विनेशुमाऽक् वैदुर्योधनादयः मया तदपि धार्योऽयं राज्योपष्टम्भकारणम् । प्राप्तो व्यहमपि प्रीत्यै न किं चिन्तामणिर्नृणाम् निश्चित्येति स सत्कृत्य स्वान्तिके तमतिष्ठिपत् । रत्नकोशादपि प्रेयान् जिगीषोर्योधसंग्रहः ततः प्रसृत्वरे तस्मिन् ज्ञानी दूरं ययौ जिनः । यानासने जिगीषूणां काले षाड्गुण्यविज्ञता गते दूरं जगन्नाथे कलिः स्वैरं व्यजृम्भत । दिनेश्वरे तमःपुर इव सत्पथरोधकः. निवेश्योभयतो रागद्वेषौ पथि महाभटौ । स्वाक्रान्तक्षेत्रतो मुक्तिं गन्तुं कस्याप्यदान सः मनःपर्यायविज्ञानं केवलं परमावधि । क्षपकोपशमश्रेणी संयमत्रयमग्रिमम् जिनकल्पः पुलाकर्द्धिस्तेनादौ निन्यिरै क्षयम् । एषु सत्सु हि जैनेन्द्रः प्रतापः किल जागरी स चतुर्दशपूवित्वं दशपूर्वित्वमप्यथ । क्रमात्पूर्वानुयोगं चावधीन्मोहमहाद्विषम् अविरोधेन जैनानां मिलन्मोहजुषामपि । आद्यं संहननं तेन व्यभेद्युभयचेतनम् पर ॥ 6 / 69 ॥ ॥ 670 // // 671 // // 672 // // 673 // // 674 // Page #262 -------------------------------------------------------------------------- ________________ // 675 // // 676 // // 677 // // 678 // // 679 // // 680 // हत्वा संहननान्यन्यान्यपि तेनैव हेतुना । निःसारमबलं चेति तदन्त्यं व्यग्रहीन सः यन्मुहूर्तेन पूर्वाब्धिपारप्रापणतत्परम् । तेनास्तं तन्महाप्राणध्यानमानञ्च पञ्चताम् एवं प्रतिदिनं स्फूर्जदधिकाधिकतेजसम् । कलि प्रत्यन्यदा प्राप संप्रतिक्ष्मापतिः क्रुधम् स्थाने स्थानेऽमुना जैनागारप्राकारकारिणा । समुत्तस्थे युधे सङ्घचतुरङ्गचमूजुषा अनार्येष्वपि देशेषु प्रवाहतशासनम् । स कलिं विकलीचक्रे सामदानाद्युपायवित् एवमभ्युदिते तस्मिन्नकस्मादुद्भटे भटे । कालवेदी किल क्वापि कलि दर्शयद् बलम् काले संप्रतिभूपालः कालेन क्व्लीकृत्ः। . किं ब्रूमहे विधेर्वाम्यं यच्छूरा न चिरायुषः . पुनः केऽपि महीपालाः कलिमोहवशंवदाः । / सद्य उल्लाघयाञ्चक्रुरुपचारैर्नवैर्नवैः ततो वितस्तरे लक्षशाखं पाखण्डमण्डलम् । प्रमादः प्रापदुन्मादं मिथ्यात्वं मानमानशे . स दुर्भिक्षादियाष्टीकान् प्रेष्य निस्स्त्थुर्क्र्म्न्न्ः। प्रवर्तकं जिनाज्ञाया आगमं खण्डशो व्यधात् अनुयोगान् पृथक्कृत्य चतुरः संगतानपि । व्यपोहितुं प्रवृत्तोऽसौ नैकोपाया हि तादृशाः उद्योतनाय नायान्ति तीर्थस्यात्र सुरासुराः । जागर्ति महिमा नोग्रतपसामपि तद्बलात् 253 ॥ 681 ॥ ॥ 682 // // 683 // // 684 // // 685 // // 686 // Page #263 -------------------------------------------------------------------------- ________________ सामाचारीविभेदेन तेन व्यामोहितो ज्ञ्ः। . आससाद न विश्वासमागमस्य वचस्यपि ॥ 687 ॥ गच्छान्तर्वत्तिसाधूनां सौभ्रात्रेऽप्युदपाद्यत । अकारणं कलिस्तेन स्तेनश्चारित्रसंपदः ॥ 688 ॥ एकश्रीवीरमूलत्वात् सौहृदस्योचितैरपि । सापल्यं धारितं तेन पृथग्गच्छीयसाधुभिः ॥ 689 ॥ मुक्त्वाध्रिचारभूशय्यामलाद्यं बाह्यडम्बरम् । साधूनां निष्कषायत्वं यत्सारं तद्धि सोऽग्रहीत् ॥ 690 ॥ अन्योन्यमनिवृत्तास्ते म्त्स्राद्व्त्स्राव्धि। . मिथ्यात्वं प्रापितास्तेन साधवो निश्चयानयात् .. ॥ 691 ॥ निर्ग्रन्थाः केऽपि तेनाप्तेऽप्यमोहे जिनशासने । शिष्यश्राद्धोपधिक्षेत्रशालामोहइविडम्बिताः' ॥ 6 / 92 ॥ मिथ्यादृशां महत्त्वस्य मथने श्लथशक्तयः । लिङ्गिनो विहितास्तेन स्वजातिस्फातिविद्विषः . ॥ 693 ॥ सावद्याहारिणः शौचवादिनो हठकारिणः । गुणान् विना गुरुंमन्याः कर्ममार्गोपदेशिनः ॥ 694 ॥ वैद्यकज्योतिषप्रायधनोपायपरायणाः । / शिक्षिता वतिनस्तेन केचन द्विजचेष्टितम् ॥ 695 ॥ गृहं गत्वा चटून्युक्त्वा लिखित्वा चोपजीविनः । गजवृत्तिं परित्याज्य श्ववृत्तिं ग्राहिताः परे ॥ 696 ॥ विकथाभिर्जनाक्षेपं वार्ताभिः केऽपि देशनाम् । आगमाध्ययनं गाथादोधकैस्तेन कारिताः ॥ 697 ॥ गर्भाधानवशीकारकार्मणादिकुकर्मभिः । देवस्वेन च कुर्वन्ति कलौ वृत्तिं कुलिङ्गिनः ॥ 698 ॥ 254 Page #264 -------------------------------------------------------------------------- ________________ // 699 // // 6 / 100 // // 6 / 101 // // 6102 // // 6103 // // 6104 // संग्राह्यार्थमनर्थोयमित्युक्तिचतुरैरपि । .. विनाशिता हताशैस्तैविनेयाः श्रावका अपि श्रावका अपि नो यान्ति विश्वासं संयमिष्वपि । अनिश्चितकृताद्धर्मात्तत्कालं फलकाङ्क्षिणः एकरूपकलाभार्थमुज्झन्ति प्रस्तुतामपि । ते रैकोट्याधिकं देवपूजां सामायिकक्रियाम् कूटकयतुलामानशपथान् करलाघवम् । कुवणिज्याः कुकर्माणि कुर्वन्ति च धनैषिणः व्ययमानाः कुपात्रेषु धनलक्षा यशोऽर्थिनः । आपन्नधार्मिकायोक्ता आविष्कुर्वन्ति नि:स्वताम् परमेष्ठिमहामन्त्रस्मृत्यरोचकिनश्चिरम् । क्षुद्रमन्त्रान् पठन्त्येके मणि मुक्त्वोपलाग्रहाः उत्तमौ धर्मकृत्येषु यौ सामायिकपौषधौ । श्रुत्वापि कामदेवादिकथास्तत्रालसन्ति ते द्यूतवार्ताविनोदेन गमयन्त्यखिलां निशाम् । घूर्णन्ते निद्रयासीना धर्मश्रुत्यै गुरोः पुरः . श्रुत्वा चित्रकथा हास्यहेतूरुल्लसिताननाः । नीरसा इति नेच्छन्ति निर्वेदजननी: कथाः . पुत्रे भ्रातरि वैराग्याव्रतं वाञ्छति वैरिवत् । उच्चावचवचःपांशुवृष्टिं साधुषु तन्वते हरत्यङ्गरुहः प्रेतपतिर्नः पश्यतामपि । गुरूनेकोप्युपास्ते चेत्तत्प्रार्थ्यं किमतः परम् भक्तभैषज्यसिक्पुत्रगृहोपकरणेषु यत् । साधूपयोगि तत्सारमिति रीतिं न ते विदुः रपप ॥ 6105 ॥ ॥ 6106 // // 6 / 107 // // 6108 // // 6 / 109 // // 6110 // Page #265 -------------------------------------------------------------------------- ________________ // 6 / 111 // // 6112 // // 6113 // // 6 // 114 // // 6115 // // 6 / 116 // उदूढां तरुणी कुल्यां तृणीयन्तः सधर्मिणीम् । विटकोटिनिघृष्टायां रज्यन्ति पण्योषिति यद्भाव्यं तद्भवत्येव किं देवैर्मे जिनेतरैः । इत्यापद्यपि ये धीराः स्तोकास्ते श्रावकाः कलौ जीवाजीवौ तथा पुण्यपापे आश्रवसंवरौ । निर्जरा बन्धमोक्षौ ते प्रायस्तत्त्वानि नो विदुः येषां लक्ष्मीमहत्त्वं च तान् विडम्बयितुं कलिः । मिथ्यात्वं विरतिद्वेषं कुपात्रासक्तिमन्वशात् आरम्भान् क्लेशबहुलान्विधाप्य निखिलं दिनम् । स क्षणे धर्मकृत्यस्य तेषां जनयति श्रमम् धर्मः समाधिजन्मेति समाधिध्वंसनाय सः । कलः कलिप्रियश्चके क्ष्मां लसड्डिम्बडम्बराम् लोकग्रासाय राजानो जज्ञिरे राक्षसा इव । तैर्नियुक्ता नरा आसन् रक्षका भक्षका इव पुत्राः पितृष्वभक्तास्तेऽप्यमीषां विश्वसन्ति न । ' युध्यन्ते सोदराः शण्डा इवान्योन्यं धनाशया वृश्चिकीव स्नुषां श्वश्रूरश्रूणि किरतीं सदा । तुदत्यल्पापराधेऽपि पुत्र्यां कामगवीयति सापि गेहे विभुंमन्या तस्यां सुष्टु न वर्त्तते । भेदयन्ती नदीवाद्रिं शीतलैर्वाग्जलैः पतिम् सगोत्रेभ्योऽभ्यसूयन्ति श्यालकैर्बद्धसौहृदाः । वशावशंगता मातर्यपि मर्त्याः खरोक्तयः सरस्यम्भ इव ग्रीष्मे कलौ तुच्छं धनं नृणाम् । बह्वारम्भं बहुक्लेशं बाधीनं tadapyaho 256 ॥ 6117 // // 6 / 118 // // 6119 // // 6120 // // 6121 // * // 6122 // Page #266 -------------------------------------------------------------------------- ________________ vat / काले वर्षन्ति नाम्भोदा अकाले कृतवृष्टयः । इभ्याः पराङ्मुखाः पात्रे कुपात्रे कुर्वते व्ययम् ॥ 6 / 123 ॥ पुंसां स्नेहः सधर्मिण्यां विषयार्त्तिशमावधिः । पोषणावधिरत्रास्या धूर्तमैत्री द्वयोः कलौ ॥ 6 / 124 ॥ स्वार्थसिद्ध्यवधिमैत्री नियमः संकटवधिः । काठिन्यावधि सम्यक्त्वं ख्यातिलाभावधिः क्रिया ॥ 6 / 125 ॥ पुराणि ग्रामवद्ग्रामा अपि नाहलवासवत् । नागरा ग्राम्यवद्ग्राम्या भूतवज्जज्ञिरे कलौ ॥ 6126 ॥ करदाश्चौरवज्जाताः कुलजा अपि षिङ्गवत् । कुलवध्वोपि वेश्यावद् गतिवेषस्मितादिभिः ॥ 6 / 127 ॥ भूरल्पसस्या गावोऽल्पक्षीरा अल्पफला द्रुमाः । . अल्पवासा जनपदा अल्पतोया जलाशयाः ॥ 6 / 128 ॥ पैशुन्यबहुला वाचः कन्यकाबहुलाः प्रजाः । / आरम्भबहुला वृत्तिळवायबहुलं सुखम् ॥ 6 / 129 ॥ अनमर्षं तपो धर्मो निर्दम्भो निर्मदं श्रुतम् । क कलौ श्रीरकार्पण्या निर्विकारं च यौवनम् ॥ 6 / 130 ॥ इत्याप्तावसरेऽवन्यां वन्यां दावाग्निवत्कलौ । स को गुणैर्घनो योऽधात्तन्निर्वापणनैपुणम् . ॥ 6131 ॥ इताच gunngmbhiirviirshriihRdypriyH| . कुमारपालभूपालोऽवततारावनीतले . ॥ 6 / 132 ॥ जेता श्वेताम्बराचार्योपदेशाद्विषमद्विषः । व विहारच्छलात्तेने स्वान् यश:स्तबकान् भुवि ॥ 6133 ॥ मज्जाजैनेन येनोच्चै राजर्षिख्यातिमीयुषा । . अष्टादशसु देशेषु मारिशब्दोऽपि वारितः ॥ 6134 ॥ . .. 257 Page #267 -------------------------------------------------------------------------- ________________ // 6135 // // 6136 // // 6137 // // 6138 // || 6 / 139 // // 6140 // स्वं पुत्रीयत्सु भूपेषु निर्वीराया धनेच्छया । . यः संतोषेण तन्मुञ्चन्नभूद्राजपितामहः ... निर्वीराणां धनान्युज्झन् वीराणां च हरनसून् । यो धर्मयुद्धवीराणामभवन्मौलिमण्डनम् यं चिरायुषमाकाङ्क्षन्मा एव न केवलम् । मृगलावकमीनाद्या अपि घातभयोज्झिताः न केवलं नरानेवाध्वनि धर्म्य न्ययुक्त यः । परित्याज्यामिषस्याशां बलात् दुर्दैवतान्यपि श्रुत्वा पुनः कलिं जातबलं पुष्टवपुष्टरम् । . हन्तुं चचाल चौलुक्यचक्रवर्ती सचेतनः कलिना बलिना स्वीयबलस्याग्रेसरीकृतान् । द्यूतमद्यामिषाखेटभयनादौ जघान सः । कलेः कलेवरे भक्तपानदानेन ये हिते । ते हते अमुना सूनाभ्राष्ट्रयौ मोहस्य वल्लभे अमारिशब्दभल्लीभिः कलिर्विद्धोपि भूभुजा । . यदक्षतः स्थितस्तत्किमस्यायुनिरुपक्रमम् आद्यं संहननं किं वा किं वा प्राप्तं रसायनम् । किं वा सख्यं यमेनास्तीत्यूहाञ्चक्रे महाजनः कलिगलिरिवोत्थातुमक्षमोऽथ क्षमोचितम् । आचरन् मुमुचे राज्ञा ग्लानघाती न हि प्रभुः ततो निष्कण्टकीभूते जगति प्रतिमण्डलम् । जैनी मृदुपदामाज्ञामचिखेलदिलापतिः संजातमाहतं चातुर्वर्ण्य हिंसां जहौ ज्ञ्ः। .. सर्वत्र sAdhavo'ya'nte'dhIyate धार्मिकी श्रुतिः ॥6 / 141 ॥ ॥ 6 / 142 // // 6143 // // 6144 // // 6145 // // 6146 // Page #268 -------------------------------------------------------------------------- ________________ कुमारपालभूपालो यावत् पृथ्वी शशास सः । अङ्गुल्यग्रेण भूस्पशी तावत्कृच्छं स्थितः कलिः ॥ 6147 ॥ भाग्यैरप्यसरसां स्वर्गसौधाध्यासिनि भूधवे । कलिस्तपात्यये शुष्कभेकवद्व्यलसत्पुनः ॥ 6148 ॥ गुरुभक्तिं बलं बुद्धि धर्ममायुः श्रुतं सुखम् । हापयामास सोऽनन्तगुणहान्यान्वहं नृणाम् ॥ 6149 ॥ विरोधक्रोधदुर्बोधकूटोक्ती: कैतवं कलिम् । बर्द्धयामास सोऽनन्तगुणवृद्ध्या दिने दिने ॥ 6 / 150 ॥ भूपानामप्यजय्योऽसौ रक्षोवत् क्षोभयन् जगत् । अध्रौव्यात्सर्वभूतानां कालेनानञ्च पञ्चताम् ॥ 6 / 151 ॥ जाते कलौ कथाशेषे व्य्लापीन्मोह्भूप्तिः। . स्मारं स्मारं गृणांस्तस्य स्वामिभक्तिबलादिकान् ॥ 6 / 152 ॥ रिपूणां च समुच्छेदं स्वजनानां च पोषणम् । . यथासौ कृतवान्वीरमानो कोऽपि क्रियात्तथा ॥ 6153 ॥ महारूपं महाप्रज्ञं महाशौर्यं महाबलम् । नरं न कुरुते प्रायश्चिरायुषमहो विधि: ॥ 6154 ॥ फणिनेव तरुआहेणेव वारि त्वया विना । आकम्यते सुखं जातदैन्यं सैन्यं परैर्मम . ॥ 6 / 155 ॥ यद्वा स्त्रीबालसुलभैरमीभिः कन्दितैरलम् । यद्येतौ मे भुजौ. क्षेमयुजौ तत्कोऽपरः क्षितौ ॥ 6156 ॥ भित्त्वा शोकतमः सावष्टम्भमुत्थाय भूपतिः । गोभिस्वीचमूं सूर्यसमभाः समभावयत् ॥ 6 / 157 ॥ तेनाश्चासितमुल्लासमासदनिखिलं बलम् । अहो आपद्गतस्यापि प्रभोः किमपि पाटवम् ॥ 6158 ॥ 259 Page #269 -------------------------------------------------------------------------- ________________ कलौ व्युपरते वीतरागः प्रादुरभूत्पुनः । . अर्यमेव तमःपूरे समस्तार्थप्रकाशकः ॥ 6 / 159 ॥ प्राग् ये मुक्तिपुरीपान्थाः कलिना बलिना धृताः । आसन्मोहगृहे दासास्तेषु केऽपि तदानशन् ॥6160 ॥ अभ्येत्य वीतरागं ते योजिताञ्जलिसंपुटाः । व्यजिज्ञपनिजां मोहादनुभूतां विडम्बनाम् . ॥ 6161 ॥ ऊचुश्च त्वद्गतस्वान्ता मोहव्याधिमहौषधीम् । यथा लभामहे मुक्तिं कृपाकर तथा कुरु ॥ 6162 ॥ जगाद जगतामीशस्ततः कारुणिकाग्रणीः । भव्या अव्याहता भूयाद्भवतां मुक्तिकामना ॥ 6163 ॥ यदेष सिद्धिसंबन्धप्रतिबन्धकरः स्वयम् । कलिविलिल्ये तद्वित्थ स्वभाग्यं जातजागरम् ॥ 6164 ॥ युष्माकमाकलय्याहं सकलाः कलियातनाः । उदासामास यं वाञ्छन् प्राप्तः सोऽवसरोऽधुना ... ॥ 6 / 165 // विवेकवीरः स्वीकृत्य यदासौ संयमश्रियम् । / उत्थास्यते युधे ध्वस्त एव मोहस्तदा ध्रुवम् ॥ 6 / 166 ॥ विवेक ! श्रृणु वत्स ! त्वं सत्त्वं धत्सेऽसमं य्दि। दर्शयित्वा द्रुतं वीरचर्यामेतां समुद्वह ॥ 6167 ॥ इयं वीरकुले जाता स्वयं वीरव्रताश्रया । वुवूषति वरं वीरमेव क्लीबेषु रोषिणी ॥ 6168 ॥ अस्यामुल्लसति ज्ञानमुदूढायां महत्तमम् । न ह्येषा शेषयोषावबुद्धिबोधविरोधिनी ॥ 6 / 169 ॥ दूरे स्युर्देवता वश्या अप्यन्यवनितारसात् । एतत्सङ्गजुषामझी सेवन्ते त्रिदशेश्वराः ॥ 6170 ॥ 20 Page #270 -------------------------------------------------------------------------- ________________ पुरुषाणां पथि प्रायः प्रमदाः पदबन्धनम् । एतत्सक्तो जनो मुक्तिमपि गेहाङ्गणीयति ॥ 6 / 171 ॥ नृणामाजीविकार्थं हि कामिन्यः क्लेशकारणम् । हरतीयं तु तां चिन्तां बाह्यवृत्त्याप्युरीकृता ॥ 6172 ॥ प्रायो युवैव रामाणां रमणः स्यान्मनोरमः । एषा तु जरसि प्रीतिं धत्ते प्रत्युत साधुषु ॥ 6173 ॥ लब्धयो बीजबुद्ध्याद्या अणिमाद्यास्तु सिद्धयः । अस्या एव प्रसादेन प्रादुःष्यन्ति स्वयं नृणाम् ॥ 6174 ॥ दोषा अपि गुणायन्ते ह्येतया समवेतया । मुक्ता मुक्तावलौ काचमणिर्मस्कतायते ॥ 6175 ॥ कार्यं क्षुत्प्रभवं कदनमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले । एतान्येव गृहे वहन्त्यवनति तान्युन्नति संयमे,. दोषाश्चापि गुणीभवन्ति हि नृणां योग्ये पदे योजिताः ॥ 6 / 176 ॥ विना स्नानं विशुद्धाङ्गी विना भूषां मनोरमा । विनाऽऽहारं बलवती सगुप्ता वसनं विना ॥ 6177 ॥ विनैकान्तं कृतश्लेषा सुखदा मोहनं विना । विना यानं सहचरी प्रीतिभूः प्रणयं विना ॥ 6178 ॥ न देवे न च देवेन्द्रे न चोपेन्द्रेऽपि कामुकी । इयं गुणाग्रहा शुद्धाशय एवानुरंज्यति ॥ 6179 ॥ तंदेषा शेषयोषिद्भ्यो लक्षणैः स्वैविलक्षणा । न लोकोत्तरवृत्तेन विना संबन्धमर्हति ॥ 6 / 180 ॥ अनया प्राक् प्रतिज्ञातमिति कामयतां स माम् । राधावेधं विधातास्येनाग्निज्वालां पिबंश्च यः ॥ 6181 ॥ 261 Page #271 -------------------------------------------------------------------------- ________________ // 6182 // // 6183 // // 6184 // . // 6 / 185 // // 6 / 186 // // 6 / 187 // इमामत्रागतां पश्य भवद्वरणसाग्रहाम् । . वीरवृत्त्या समानन्ध तदेतां द्रुतमुद्वह तच्छ्रुत्वा विकसल्लोमा मल्लो मानविवर्जितः । / विवेकः प्रत्यवग् नाथ ! त्वं सर्वज्ञोऽसि किं ब्रुवे अस्तु किं नाम सामर्थ्यमर्थ्यं मृदुहृदो मम । नीतोऽस्मि गुरुतां देव ! केवलं तव सेवया नाथेऽतुलबले भृत्येष्वपि संभाव्यते बलम् । यान्ति चन्दनतां निम्बादयः श्रीखण्डखण्डगा: भो भोः पश्यत पार्षद्या वीरकेलिकुतूहलम् । मया प्रसूयते भर्तुः पदातिपरमाणुना अनन्तभवसंतानमण्डपेऽस्ति महोदयः । विशिष्टहदवष्टम्भ इति स्तम्भः सदाकृतिः' तदाधाराणि कर्माणि परिवर्तीनि वेगतः । वामावामगतीन्यष्टौ चित्रं चक्राणि कुर्वते तेषां परस्तादत्रस्तस्थैर्या तत्त्वकलाभिधा । राधा निरपराधापि ख्याता वेध्यतया सताम् न्यस्तं स्तम्भाददूरेस्ति क्षमायां विबुधाधिपैः । गुरुस्नेहभृतं साधुवृत्तं सिद्धान्तकुण्डकम् स्वचिन्तनधनुधैर्यसायकेन समन्वितम् । तदन्तिके लभन्ते ते येषां तुष्यति सद्गुरुः अनेके तं महास्तम्भमुपेताः पण्डितब्रुवाः । वेद्धं राधां दुराराधां चिक्षिपुः स्वमनःशरान् च्युतेषवो गलन्माना हस्यमाना महाजनैः । / व्यावृत्ता मूढचित्तास्तेऽभूवन्नित्यानुतापिनः ॥ 6188 ॥ ॥ 6 / 189 // // 6 / 190 // // 6191 // . // 6 / 192 // // 6 / 193 // 22 Page #272 -------------------------------------------------------------------------- ________________ // 6 / 194 // // 6195 // // 6196 // / 6 / 197 // // 6 / 198 // // 6 / 199 // विवेकस्तु जगन्नाथप्रणिधानपरायणः । राधावेधोपदेष्टारं स्वगुरुं पर्यवदन्त तन्वन्नक्षोभया गत्या मौलिकम्पं महात्मनाम् । ययौ यत्रास्ति कोदण्डकाण्डमण्डितकुण्डकम् तत्तथा स्थापयामास स यथा तत्र संक्रमात् । चक्राणि स्पष्टमैक्षिष्ट रूपाणीव सुदर्पणे पुष्पैरष्टभिरान_हिंसाद्यैः स धनुःशरम् । कथमिष्टार्थसिद्धिः स्यात्पूज्यपूजाव्यतिक्रमे सगुणीभूतकोदण्डसंयोजितशिलीमुखः । सोऽदादानन्दनिर्वेदौ सत्सु मोहचरेषु च ऊर्ध्वदिक्कृतसन्धानोऽधोदृग् जन्तुहितेच्छया । चिरं चक्रभ्रमी: पश्यन्निभृतं स समस्थित धैर्येषुणा स चक्रौघविवरावसरं विदन् । सहसा साहसी राधामविध्यत्समितौ पटुः . तदा जयजयारावं तन्वानास्त्रिदशेश्वराः । तद्यशोविशदैः पुष्पैर्वृष्टिं तन्मूर्ध्नि चक्रिरे प्रीताः प्रावृट्पयोवाहपयसा पादपा इव्। . प्रमोदं परमं प्रापुः पौरा: प्रेक्षापरायणाः . सर्वसङ्गपरित्यागवाचं वाचंयमाग्रणीः । / स्वमुखेनाददे सैष सुखं शिखिशिखासखीम् तद्वीरवृत्तिवीक्षोद्यदौत्सुक्याथ निचिक्षिते । उपसृत्याथ तत्कण्ठे संयमश्रीवरस्रजम् गीतेऽथ धवलैः कीर्तिपूरे मृसुरयौवतैः । अभये घोषिते विष्वक् चराचरतनूमताम् 263 ॥ 6200 ॥ // 6201 // / / 6202 // // 6 / 203 // // 6 / 204 // // 6205 // Page #273 -------------------------------------------------------------------------- ________________ // 6 / 206 // / / 6 / 207 // // 6 // 208 // // 6 / 209 // // 6 / 210 // // 6 / 211 // अविश्लेषधिया चित्ताञ्चले संबन्धिते मिथः । / पुरवता गुणाहूत्या वाद्धत पावकाचिषि चिरादिष्टार्थसंसिद्धिजातप्रीतिविहस्तयोः । / महस्तयोविवाहस्याभवत्रिभुवनोत्तरः अस्मादस्माकमङ्गस्य भद्रं भावीति भावतः । उदूढेऽत्र जगज्जीवाः सर्वे मुमुदिरेतराम् विवेकस्तत्सुखं लेभे कान्तयाहतया तया । यन्न चक्रिणि शके वा कामिनीकुञ्जकुञ्जरैः तन्नित्याश्लेषसञ्जातमहोत्साहः पदे पदे । . एवं संदर्शयामास वर्धमानपराक्रमम् द्वाविंशतिमतिक्रूरानभ्युपेतान् परीषहान् । द्वीपिनो दमयामास मृगानिव स लीलया काङ्क्षाकूलङ्कषां विश्वप्लाविनी वेगवाहिनीम् । विनावलम्बनं तीर्वा परं पारं जगाम सः महाव्रतानि पञ्चापि मन्दरान्मन्दरागधीः । . अविश्रामं समुद्दधे स एकतृणलीलया निसर्गादुपसर्गाणां द्विषां सोऽनर्गलं बलम् । / बलान्ममन्थ मन्थानो दधीवोदधिरोजसः व्युत्सर्गकरपत्रस्य धारामध्यारुरोह सः । अच्छिनचरणः कस्य करोति स्म न विस्मयम् निर्दयत्वाग्निना दीते सर्वतो लोकसद्मनि । वसन्नपि न तत्ज्वालावलीढस्तापमाप सः विललास विवेकस्य साहसिक्यं यथा यथा । तथा तथा प्रथामाप प्रेमास्मिन् संयमश्रियः । 264 ॥ 6 / 212 // // 6 / 213 // // 6214 // // 6215 // // 6 / 216 // . // 6 / 217 // Page #274 -------------------------------------------------------------------------- ________________ // 6 / 218 // // 6 / 219 // // 6220 // // 6 / 221 // // 6 / 222 // // 6223 // पल्याः स्नेहेन संसिक्तो विवेको वह्निवत् ज्वलन् । निःशेषद्वेषिवंशस्य विनाशार्थमुदस्थित अतिमात्रं समं मात्रा मया ये मोहहेतुकाः । हृदन्तर्निहिताः सन्ति परोलक्षाः पराभवाः सर्वान्निर्वासयिष्यामि तानद्येति कृताश्रवः । विवेकः सत्कथां नाम जयभम्भामवीवदत् तनयामात्यसामन्तारक्षा अक्षामशक्तयः । तत्रानभ्यर्थिताः संजग्मिरे संग्रामकामुकाः हस्त्यश्वरथपत्तीनां सर्वसन्नाहशालिनाम् । वारैस्तारैरिक्षणाङ्कः परिवत्रे स सर्वतः न श्राव्या मे दुराभोगा भोगावल्यधुनेति ताम् । .. त्यजन् जयजयारावं तेने सुश्रुतमागधः अचलानपि सद्बोधैर्ध्वनयन्ति क्स्स्माभृत्ः। . गुरूपदेशवाद्यानि न्यनदन्नुच्चकैस्तदा निवृत्तिजननीकॢप्तसांपरायिकमङ्गलः । वधूद्वयदृगापानजातद्विगुणपौरुषः .. आस्याद्विचारमित्रस्य पिबन् वीरकथारसम् । तृणवद्गणयन् वैरिबलं तज्जनितौजसा धृत्वा निश्चयसन्नाहमासन्नाहवसंभ्रमः । . . इष्टसिद्ध्यै विवेकोऽथ ववन्दे परमेश्वरम् उवाच भगवान् वत्स ! विनयादिगुणाकर ! / जाने ज्ञानेन ते नास्ति दुरपोह: स मोहराट् योग्योऽसि जन्मतस्तत्ते मया प्राभवमर्पितम् । स्थामदं राज्यमाज्यं च कुपात्रे निदधीत कः 25 ॥ 6224 ॥ ॥ 6225 // // 6 / 226 // // 6227 // // 6228 // // 6229 // Page #275 -------------------------------------------------------------------------- ________________ मोहस्तीव्रतया जैत्रस्त्वं प्रशान्ततया पुनः । . तुल्यौजसौ वनप्लोषे हिमवह्नी हिमाहिमौ . . ॥ 6 / 230 // भिनत्ति भूभृतोऽप्युच्चैः शीतोऽपि सलिलप्लवः । एवं शान्तरसस्थस्त्वं हंसि मोहभटान् युधि ॥ 6231 ॥ विध्यापनीयः पानीय्स्यानुस्स्न्न्स्याहिमोऽन्ल्ः। शीतप्रकृतिरप्येवं त्वं पराजेष्यसे परान् ॥ 6 ॥ 232 ॥ उष्णः सूर्यः सदैकाकी शशी शीतो गणान्वितः । शीता छाया न कस्येष्टा तापकृच्चातपः पुनः ॥ 6 / 233 ॥ सद्भृत्य ! तन्निजं शैत्यमत्यजन् रुज दुहृदः । / सोऽद्य सोद्यमसाफल्यं यायात्तव मनोरथः ॥ 6234 ॥ निवृत्तिजननी मा स्म कार्षीः क्वापिं दवीयसीम् । अस्या आलोकमात्रेण यासि लोकोत्तरं तप्तः ॥ 6 / 235 ॥ अयं भवविरागस्ते ज्यायान् स तनयो नयी । जातमात्रस्य यस्यौजो न सोढं मोहसैनिकैः ॥ 6 / 236 ॥ इमौ संवेगनिर्वेदौ दारको द्विट्विदारकौ । युध्यमानौ रणक्षेत्रे विश्वं विस्मापयिष्यतः । ॥ 6237 ॥ सम्यग्दृष्टिरमात्यो यः स धार्यः स्वान्तिके त्व्या। यत्साफल्यमनेनैव यान्ति सर्वा रणक्रियाः ॥ 6 / 238 ॥ चत्वारस्तव सामन्ताः समन्ताद्ये शमादयः । एष्वेकैकोऽपि निर्जेतुं प्रभूष्णुर्मोहमाहवे ॥ 6239 ॥ ज्ञानाख्यो यस्तलारक्षो बहुमान्यः सदा स ते । योऽरियुद्धे यथा जेयः सर्वं वक्ता स एव ते ॥ 6 / 240 ॥ सामायिकादिकर्माणि प्रयुञ्जानः परान् प्रति । .. पुरोहितोऽयं सद्धर्मः कस्तवास्मात्परो हितः ॥ 6 / 241 ॥ 26 . / ह्त्ताव्दार्को। Page #276 -------------------------------------------------------------------------- ________________ यशोधर्मरदाः स्फूर्जत्कराः सद्गतिहेतवः । अमी धर्मादिदांनेभास्तव सह्याः कथं परैः ॥ 6 / 242 ॥ रथाः सुसूत्रनिष्पन्ना: शीलाङ्गानि सहस्रशः । व्याहन्यन्ते रणे केन युक्ता जयपताकया ॥ 6243 ॥ उष्णास्तेजस्विनश्चामी तपोभेदास्तुरङ्गमाः । क्षणात् क्षुन्दन्त्यरिचमूं खरताखुरताडनैः ॥ 6244 ॥ ये शुभाध्यवसायाख्याः स्वामिभक्ता भटा अमी । स्वकार्य साधयन्त्येभिरेवोपात्ता इभादयः ॥ 6245 ॥ सेनानीर्योऽयमुत्साहो वत्साहोरात्रमुद्यमी । रणश्रान्तान् भटानेष एव योधयिता तव ॥ 6246 ॥ प्रायश्चित्ताख्यया नीराध्यक्षो लक्ष्योऽयमात्मवत् । . भटेष्वपि प्रहारार्तेष्वयमेव चिकित्सकः ॥ 6247 ॥ शय्यापालादयोन्येऽपि तव ये पक्षपातिनः । . ते सर्वेऽप्युपकर्तारस्त्वामसंबन्धवत्सलाः ॥ 6 / 248 ॥ जाये ते सहचारिण्यौ जायेते यदि संयुगे । स्त्रीबुद्ध्या नावगण्येते सर्वयोधाधिकौजसौ ॥ 6249 ॥ अथानुज्ञाप्य लोकेशं विवेकोऽभाषत प्रिये । युवां किं नु विधास्येथे यास्यामः समरे वयम् ॥ 6 / 250 ॥ ते प्रोचतुः प्रिय ! प्रश्नप्रयासोऽयं वृथा तव । त्वां विनाऽऽवां. क्वचिन्न स्वः स्वो वा सद्यो म्रियावहे । / 6 / 251 ॥ ग्रोह्या सह न सा नारी या नारीनर्दितुं प्रभुः । आवां पुनर्द्विषां सेनां सेनां विद्वस्तृणोपमाम् ॥ 6252 ॥ दयितेनाभ्यनुज्ञाते ततस्ते प्रस्थिते सह । व्यतीयन्ते स्त्रियः काश्चित् पुंसः सत्त्वपरीक्षणे ॥ 6 / 253 ॥ '260 Page #277 -------------------------------------------------------------------------- ________________ // 6 / 254 // // 6 / 255 // // 6 / 256 // // 6 / 257 // // 6258 // // 6259 // प्रशमेन समं क्षान्तिनम्रता मार्दवेन c। . प्रसत्तिरार्जवेणापि संतोषेन समं धृतिः अनुप्रेक्षा विचारणामलबोधेन मार्गणा । त्रिशुद्धयः कारणिकैः समं तपैरुपक्रियाः ओजस्विता बलेशेनास्तिक्यबुद्धिः पुरोधसा । श्रेष्ठिना सत्यवाग्नीराध्यक्षेणावद्यभीरुता एकत्वधीब्रह्मविद्याभवनिन्दाः प्रियाः सुतैः । उत्तस्थिरे महामात्येनामारामा गुणज्ञता । एवं युद्धाय सन्नद्धे विवेको योधमण्डले । . प्रतिवैरिप्रयाणार्थमुपाक्रमत विक्रमी विविधान्यायुधान्यासन्नासन्नरणसिद्धये । सर्वेषामपि वीराणां शुक्लध्यानभिदास्तदा' गुरुशिक्षास्तनुत्राणि तनुत्राणं वितेनिरे । सुसंबद्धाः प्रवीराणां विज्ञानघटनोचिताः नाथेनाथाभ्यनुज्ञातो जनन्या जनितोत्सवः । दत्ताशीः कुलवृद्धाभिर्मित्रेणात्यक्तसन्निधिः विवेकः प्राचलत्कीर्तिपटुघण्टारवोत्कटम् । आरूढः प्रौढमुत्तुङ्गयोगिसङ्गमतंगजम् एकैकोऽहं पराजेष्ये मोहराजं महौजसम् । इति प्रतिज्ञां कुर्वाणा वीरास्तं परिवविरे नव्यनव्यगुणस्थानभूमिखण्डविहारिणि । तस्मिन्नवापदामोदममन्दं सज्जनो जनः येऽदयाः क्रूरकर्माणः सकूटाः कुटिलाशयाः । ते सर्वेऽपि व्यलीयन्त तत्प्रतापपराहताः ॥ 6 ॥ 260 ॥ // 6 / 261 // // 6262 // // 6263 // // 6264 // // 6 / 265 // 268 Page #278 -------------------------------------------------------------------------- ________________ मिलितैर्भूरिभिर्भव्यभटैस्तस्य वरूथिनी । प्रतिक्षणमवर्द्धिष्टं वाहैरिव महानदी ॥ 6 ॥ 266 ॥ मानोन्नतजनक्ष्मा-चित्तगह्वरवासिनः । तच्चमूतुमुलास्त्रेसुः कदाग्रहमृगारयः ॥ 6267 ॥ श्रद्धालुतोपदायुक्तान् प्रियवाग्गोरसाञ्चितान् । ग्राम्यानपि समायातान् पुण्यवाचा प्रमोदयन् ॥ 6 / 268 ॥ स्वप्रतापयशोम गुञ्जामौक्तिकधारिणः । पुलिन्दानपि सस्नेहमीक्षमाणो वनस्थितान् ॥ 6 / 269 ॥ मा भैषीत्कोऽपि मा त्याक्षीज्जनः स्वं स्थानमित्यसौ । उद्घोषयन्वशीचक्रे विश्वं वीरो विनाहवम् ॥ 6 / 270 ॥ तस्मिन् वैरिवधाय धावति जनाः सर्वे तदाज्ञाधना, आधिव्याधिविरोधरोधमदधु! युग्मिजाता इव । योगज्ञा इव नाध्यशेरत वियोगानङ्गसङ्गव्यथां, वैशद्यं परमार्थदं परिगता मुक्ता इव भेजिरे . ॥ 6271 ॥ ॥ 71 // सप्तमोऽधिकारः इतश्च मोहभूपालः कदागमचराननात् । शुश्राव विक्रमारम्भं विवेकस्य सुदुःश्रवम् अमर्षपूरितः सोऽथ सर्वान् सामन्तमन्त्रिणः । सदा सन्निहितानूचे हंहो शृणुत भाक्तिकाः वीरव्रतं वहन्नेष विवेको वरविक्रमः । अनिरुद्धो भुवं क्रामत्येष तत्किं विधीयताम् ते प्रोचुः के वयं कर्मकिङ्कराः पुरतस्तव । प्रभोऽल्पानपि नः प्रौढिं नयसि पश्नतोऽमुतः ॥ 72 ॥ ॥ 7 ॥ 3 // // 74 // Page #279 -------------------------------------------------------------------------- ________________ // 75 // // 76 // // 77 // .. // 78 // // 79 // // 7 // 10 // विद्वानप्यनुयुञ्जानः सेवकान्मेदिनीपतिः । . स्वं च तांश्च धियः प्रेम्णश्चापि भाजनतां नयेत् तब्रूमहे यथावस्तुतत्त्वं सात्त्विकपुङ्गव । नाभिषेणयितुं युक्तो विवेकस्तव सांप्रतम् यतः परं प्रभुत्वस्य कोटिमारूढवानसि । अद्य त्वया समः कोऽपि न शक्तश्चक्रवर्त्यपि लीलया जिगेथ यथा जगत्त्वं कस्तथापरः । अथ त्रिभुवनेशस्य न काचिन्यूनतास्ति ते अयं कुतोऽपि निर्मूलमासाद्य प्राभवं न्व्म्॥ कुरुते श्रीभरोन्मत्तो विवेकष्टिट्टिभायितम् भवान् पुनर्महाम्भोधिरिव न क्षोभमर्हति । नेतुर्दुर्यशसां हेतुः क्षुद्रेण सह विग्रहः । पित्रा निर्वासितः पूर्वं ततो लब्धोदयस्तव । सुतेन त्रासितोऽप्येष योधाख्यां दधतेऽत्रपः उपेक्ष्यपक्षे निक्षेप्यस्तदसौ स्वामिनाधुना। इत्यस्माकं मतिर्देवाशयस्याथ प्रमाणता मोहोऽवदन्महाभागा विवेकः किमुपेक्ष्यते । पोष्या उपेक्ष्याः पेष्या हि प्रियोदासीनविद्विषः अयं महाविरोधी नो वध्य एव यथा तथा । उपेक्षितो हरिर्व्याधिरिव प्राणप्रहाणकृत् प्राप्तकालस्ततोऽनेन समं संग्राम एव मे । अमोहमविवेकं वा भवत्वद्य जगत्त्रयम् हंहो पाखण्डिनः सर्वैः शृण्वद्भिः किं विलम्ब्यते । मिथ्यावाचोऽभिताड्यन्तां रयात्प्रस्थानभेरयः ॥ 711 ॥ ॥ 712 // // 7 / 13 // // 7 // 14 // // 715 // // 716 // 200 Page #280 -------------------------------------------------------------------------- ________________ // 7/17 // // 7 // 18 // // 7/19 // // 720 // // 7 / 21 // // 7 // 22 // भेरीभाङ्कारतोऽभीयुर्योधाः सद्यः स्मरादयः । अहंपूर्विकया सर्वे जयलक्ष्मी जिघृक्षवः । / स्मरेण सह युद्धवानों येऽभूवन् सुभटाः पुरा । समग्रान् सह जग्राह मोहस्तान् जितकासिनः विवेकं प्रति यानाय मोहे प्रोत्साहशालिनि । विश्वमाबालगोपालमासीदाशीर्वच:प्रदम् अथ जडतया पल्यान्वीयमानः पदे पदे । हिंसादिहरिणाक्षीभिर्गीयमानगुणव्रजः प्रयुक्तव्यक्तकल्याणवाणिः कुश्रुतबन्दिना । अपिनद्धदुरावेशसन्नाहः साहसोल्बणः अनर्थदण्डकोदण्डदण्डमण्डितदोलतः । दधन्मतिश्रुताज्ञानतूणीरौ बाणपूरितौ . निष्कृपत्वकृपाणेन कम्पयन्नमरानपि । अक्षामं तामसं भावं शिरस्कं दधदायसम् सर्वतो निनदन्मिथ्यावादवादित्रडम्बरः । आरूढो यमयानाभमसत्सङ्गमतङ्गजम् विरोधिरोधसाहाय्यकृति दत्ते पुरोधसा । गुरुकर्मोदये लग्ने प्रतस्थे मोहभूपतिः पुरः प्रतस्थिरे तस्य कुविकल्पाः पदातयः । अंदभ्रसंभ्रमाद्भूमिमस्पृशन्त इव क्रमैः परितः प्रावृता रौद्रदुर्ध्यानव्याघ्रचर्मणा । रथा दधाविरे तेषां पृष्ठतो दुर्मनोरथाः प्रियप्राप्त्यप्रियाप्राप्तिकामाः पवनवेगिनः । तरलास्तुरगास्तेषामनुगाः कोटिशो बभुः 201 ॥ 7 ॥ 23 // // 7 // 24 // // 725 // // 7 // 26 // // 727 // // 7 / 28 // Page #281 -------------------------------------------------------------------------- ________________ / / 7 / 29 // // 730 // // 7 // 31 // // 7 / 32 // . // 7 // 33 // // 734 // उच्चोच्चतरसंपत्त्यभिलाषा प्रसरन्मदाः । . चेरुर्मेरुसमास्तेषां पृष्ठतो गन्धसिन्धुराः । आययुस्तस्य सामन्तमन्त्रिमित्रपुरोधसः । कोशाध्यक्षतलारक्षद्वाःस्था आस्थानमण्डपम् प्रमादमादरान्मोहः क्षमोऽहमिति मानिनम् । तदा चके मुदा चके स्वे समस्तेऽपि नायकम् अमी गजा अमी अश्वा अमी रंहस्विनो रथाः । एते योधा अयं कोशः सर्वमेतद्वशे तव .. मार्गे संग्रामशीर्षे वा वीर ! त्वमखिलं बलम् । यथार्ह विनियुञ्जीथाः स्नेहादित्यादिशच्च तम् नृपादेशात्प्रमादोऽपि सेनामव्यथितः पथि । सुखेन नाविको नावमिवाम्भोधौ व्यहारयत् सर्वत्र प्रसृताप्येषा दक्षिणेन सुमेरुतः । बाहुल्येन स्थिता सेना निजरक्षापरायणा एवमाकर्ण्य मोहस्य महिमानं महामनाः । विवेक एकतानोऽभूदथ तस्याभिषेणने दृग्गोचरं चिरात्प्राप्ते परचक्रे स कश्चन । मनस्विनः प्रमोदोऽभून्नाभूत्पाणिग्रहेऽपि यः श्रुतिमार्गेण वीराणां प्राप्य क्षेत्रमवीवृधत् । रोमाङ्कुरोद्गमं वाद्यध्वनिर्धारा घनोद्भवा झात्कारभाञ्जि शस्त्राणि दृश्यमानानि दूरतः । कदलीपत्रवत्रासं न वीराणां वितेनिरे मनो मोहे विवेके च यदा यत्र दृशं ददौ । पुत्रप्रेम्णा तदा तत्रैवेहाञ्चके जयश्रियम् 202 ॥ 7 / 35 ॥ // 736 // // 7437 // // 7 / 38 // // 7 / 39 // || 7440 // Page #282 -------------------------------------------------------------------------- ________________ // 741 // // 742 // // 743 // // 744 // // 7145 // // 7 // 46 // तथाविधाध्यवसायास्तदानीं सन्धिपालकाः । / विवेकभूपमभ्येत्यावसरज्ञा व्यजिज्ञपन् न वयं देव ! कस्यापि वारिवनित्यसेवकाः । यं श्रयेम यदा वृक्षवत्तदा वर्धयेम तम् तत्त्वां हिताशया ब्रूमो यद्यपि त्वं विभूयसे । तथापि मोहराजस्ते न ह्यवज्ञातुमर्हति अयं चिरन्तनोऽनेकानीकनियूंढसाहसः । पुत्रैः परिवृतः पत्रैरिव वैश्रवणालयः व्याकोशैरकृशः कोशैः कमलैरिव पल्वलः । सौभाग्यसुन्दरः शूरः साक्षी सकलकर्मणाम् प्रतापाक्रान्तदिक्चक्रः शक्रचक्रिनमस्कृतः । . कृतिस्ततः सहानेन घटते नाहवस्तव चेन्नैकेन त्वयाऽमानि मोहस्तन्न्यूनतास्य का। . असंमतोऽपि हंसस्य वारिदो विश्ववल्लभः . यो बहूनां प्रियस्तेन विरोधो न सुखावहः । / अन्नं जगत्प्रियं तस्मिन्नरुचिः किं न मृत्यवे यामः स्वैरविहारेण यत्र यत्र ज्ग्त्त्र्ये। .. पश्यामस्तत्र तत्रैतन्मोहसैन्यमवस्थितम् . क्व विश्वव्यापिनी मोहसेना साग्र्जित्व्री। क च ते गोष्पदप्रायं सैन्यमत्यल्पभूस्थितम् त्रिलोक्यां मानुषक्षेत्रे प्रायेणावस्थितिस्तव । तत्रापि कर्मभूमीषु तत्रापि विमले कुले तत्रापि भव्यजीवेषु तत्राप्युबुद्धबोधिषु । मोहस्य तु स्थितिं पश्य त्रिलोके सचराचरे ॥ 7 ॥ 47 ॥ ॥ 748 // // 749 // // 750 // // 751 // // 752 // 273 Page #283 -------------------------------------------------------------------------- ________________ // 753 // / / 754 // // 755 // // 756 // // 757 // // 758 // मिलितं मोहसैन्येन त्वत्सैन्यं लप्स्यते दशाम् । स्रोत:प्रतिपतत्श्रोतस्विनीस्रोत:सहोदरीम् सत्संगत्यागमश्रुत्या त्वं विवेक ! प्रकाशसे । शश्वद्भास्वर एवायं स्वभावेन शरीरिषु नाभव्यैः श्रीयते भव्यरैपि नामुक्तिगैर्भवान् । वद कोऽसौ जनो येन नायं नित्यं निषेव्यते त्वं चिराज्जायसे जातोऽपि न जीवसि निर्भरम् । अनादिरयमापीतामृतवन्मियते न हि त्वं भक्तेस्तत्सुखं दत्से यदक्षाणामगोचरम् । / स तु दत्तेऽङ्गिनामक्षाह्लादसंपादनक्षमम् ये त्वय्यतिरतास्ते स्युगिरिगह्वरचारिणः । मृगाक्षीभिः समं सौधेष्वस्य खेलन्ति सेवकाः भवन्त्येकाकिनस्त्यक्तकुटुम्बास्त्वद्वशा विशः । पुत्रपौत्रादिसंतत्या प्रसरन्ति च तद्वशाः यौवने व्यक्तसंज्ञानां मोहो देहे नृणां न्वे। . विवत्सुं त्वामपाकृत्य वासमासूत्रयत्यसौ जरसा जर्जरं जानन्मुञ्चत्येष वपुः स्वयम् । यदा तदापि केषांचित्त्वं तस्मिन् वासमश्नुषे का ते स्पर्धा समं तेन तन्निवर्तस्व विग्रहात् । व्रजस्व स्थानमेषोऽपि भवतु स्वार्थसाधकः इत्युक्त्वा बद्धमौनेषु तेषु प्रोचे विवेकराट् । युष्माभिर्यदिहोक्तं तद्युक्तं निःसीमधीमताम् मोहस्य महिमाशंसि यत्तत्तद्गुणवर्णनैः । तद् ज्ञातमेव मे यत्प्रागेकवावयोः स्थितिः 204 ॥ 759 ॥ ॥ 760 // // 761 // // 762 // // 763 // // 764 // Page #284 -------------------------------------------------------------------------- ________________ दुदिनं मलिनं तन्वन्नन्वहं पङ्कवर्द्धनः । कथमिष्टो घनो हंसे शुक्लपक्षे विवेकिनि ॥ 7165 ॥ बहूनां संमतो मोह उत्कटानामिवासवः । किं तस्मिंश्चेतनाचौरे सक्तव्यं विबुधैरपि ॥ 766 ॥ तस्य सैन्यमसारत्वाद्विष्वग्धूलीव विस्तृतम् । सारा मम चमूश्चामीकरवत्प्रमिताश्रया ॥ 767 ॥ उच्छितं व्यथितुं मोहसेनां मत्सैन्यमाप्स्यति । विश्वव्यापितमःस्तोमध्वंसितिग्मांशुतीव्रताम् ॥ 768 ॥ मामेव भास्वरं ब्रूत देवादीन् योऽवबोधये । किं मोहो भास्वरो येन विद्वानपि विमुह्यति ॥ 769 ॥ सर्वस्योपरिवर्त्यस्मि भव्यैः स्तोकैरपि श्रितः । श्रीमानेकोऽपि वश्योऽस्तु निःस्वकोट्यापि किं फलम् ॥ 770 ॥ अपटौ मयि मोहेन विजजृम्भे यदृच्छया । .. ज्ञास्यतेऽस्य चिरायुष्टा मय्यथ (मय्यद्य) प्राप्तपाटवे ॥ 771 ॥ दत्ते मोहः सुखं बाह्यं परप्रत्ययमित्वरम् । अन्तरङ्गं स्वसंवेद्यमविनाशमहं पुनः ॥ 772 ॥ ये सौधेषु विलासास्ते तत्त्वतो मत्प्रसादजाः । निवासो नरकेष्वेव मोहे तुष्टें नृणां ध्रुवम् ॥ 773 ॥ पलायने द्विषद्भ्यो वा तरणे वा महाम्भमः । एकाकी वो कुटुम्बी वा कः सुखी सत्यमुच्यताम् बिभ्यतः कर्मवैरिभ्यो भवाब्धिं वा तितीर्षतः । .. एकाकित्वमहं मोहः कुटुम्बं राति को हितः ॥ 775 ॥ * तनौ तारुण्यमैरेयपानगोष्ठ्या वसामि न । विस्रसाविमलीभूतां मत्वा तामाश्रयाम्यहम् ॥ 776 ॥ 205 ॥ 774 // Page #285 -------------------------------------------------------------------------- ________________ यौवनेऽपि शिवादीनामिव येषां वपुः shuci। वसामि तत्र हंसो हि न वसत्याविले जले - ॥ 777 ॥ आद्ये वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ अयं स्वयं नयं लुम्पल्लम्पटत्वकरोङ्गिनाम् । समाधिध्वंसनो दुःखद्रुमसंदोहदोहदः ॥ 778 ॥ अमुष्यानीकमुख्या ये तेऽपि लोकसुखद्विषः । .. यद्वा युक्तमिदं जात्यभृत्याः स्वामिसमक्रिया: ॥ 779 ॥ तयाह्यात्यन्तिको मोहः प्राज्ञमप्येककुण्डलम् । षण्मासी कृष्णकुणपोत्पाटनेन व्यडम्बयत् ॥ 780 ॥ क्रोधात्कंसादयः क्षीणा मानादुर्योधनादयः । दम्भादुदायिमाराद्याः सुभूमाद्यास्तु लोभतः' ॥ 7181 ॥ प्रमादात्कण्डरीकाद्याः प्रद्योताद्याश्च कामतः । रागतो विक्रमप्राया द्वेषतः कूणिकादयः ॥ 782 ॥ व्यसनान्मूलदेवाद्या मिथ्यात्वात्कपिलादयः । .. पाखण्डिसंस्तवाच्चारुदत्ताद्याः सुखतश्च्युताः ॥ 783 ॥ जगत्कदर्थयत्येवमस्मिन्निष्कारणद्विषि । / शक्तः कथमहं तिष्टाम्यौदासीन्येन सैन्ययुक् . ॥ 784 ॥ ब्रूत सैन्ये ममानेकभटेष्वारभटेष्वपि । किं क्वचित्कोपि केनापि कदापि क्लेशितो जनः ॥ 785 ॥ धर्माज्जयः क्षयः पापादित्युक्तिर्यदि वास्तवी । मोहो द्रोहोत्सुकः सत्सु तन्मया जेष्यते ध्रुवम् ॥ 786 ॥ प्रौढाः परिभवाः सोढा येऽस्मादस्माभिराजनुः । . . मोहस्योन्मूलने जातास्त एव सहकारिणः * ॥ 787 ॥ Page #286 -------------------------------------------------------------------------- ________________ // 788 // // 789 // // 7 / 90 // // 791 // // 792 // // 7 / 93 // योऽयं सारपरीवार: पार्श्वत: संगतोऽस्ति मे। रणे रिपुमपिष्ट्वाहं जीवंस्तेभ्यस्त्रपे न किम् एवं निश्चयमाकर्ण्य विवेकस्य महात्मनः । यथागतं गताः सन्धिपाला अकृतसन्धियः अथ प्रतिक्षणोल्लासिरणाशाविकसत्तनुः । सैन्यानदैन्यालम्बिन्या वाचा प्रोचे विवेकराट् हंहो नः सह मोहेन युद्धं तावदुपस्थितम् । युद्धमेव हि शूराणां सत्त्वस्वर्णकषोपल: आरेभे युद्धकर्मेदं सहायानां बलेन वः । स. मोहः सोऽहमेतावदन्यथा किं विलम्बितः लावण्यपुण्यकन्याया विवाहे न तथोत्सवः । . वीराणां रणवेद्यन्तर्जयश्रीवरणे यथा । वीराणां वपुषः शोभा न तथा चन्दनद्रवैः । . युद्धे यथायुधाघातस्रवदत्रभरप्लवैः हारार्द्धहारकेयुरैर्न तथा मोदते मनः । समरे संमुखैः शस्त्रप्रहारैर्दोष्मतां यथा न हि बाहुभवाः प्राहुस्तीर्थमाहवतः परम् । . यत्र सत्त्वाधिका देवभूयं यान्ति गतासवः . अङ्गनागजराज्य श्रीस्पृहया क्षत्रिया रणम् । विशन्तो नैव रुध्यंते वीरुधेव वनं गजाः खद्गतालैर्धनुर्वानस्फुरन्मुरजनिःस्वनैः । रणरङ्गे नरीनति वीराणां कीर्तिनर्तकी तावत्प्रियतमाः प्राणा यावद्दूरे द्विषद्बलम् । दृष्टे द्विषबले प्राणांस्तृणीयन्ति मनस्विनः ॥ 794 ॥ ॥ 795 // // 796 // // 797 // // 798 // // 799 // Page #287 -------------------------------------------------------------------------- ________________ // 7100 // // 7/101 // // 7102 // // 7103 // // 7104 // // 7/105 // भ; सप्रश्रयं भृत्या भोजिता भो जिताहवाः । / यान्त्यानृण्यं कथं स्वामिक्लेशेऽप्यतृणितासवः वाहनं कवचः शस्त्रमयं बाह्यो हि डम्बरः । औरसं साहसं येषां वस्तुतस्ते जयास्पदम् भूत्वा सत्त्वाधिका यूयं युध्यध्वे मोहसैनिकैः । अपास्तशत्रवो मन्ये जयश्रियमवाप्स्यथ ब्रूत किं कस्य सामर्थ्य को वा कस्य परिच्छदः । जय्यो वा कस्य को वैरी कस्योत्थापनिका कदा उचे भवविरागोऽस्य तनयो विनयोज्वलम् । भर्तुः पुरो न भृत्यानां युक्तं स्वगुणवर्णनम् परं यदीशितुः प्रश्नोत्तरदानेऽलसायते । तत्स्यादाशातना पापबीजं तत्किञ्चिदुच्यते स्वामिन्नहं भवावर्तगर्तकुक्षिमितं क्षमे । भक्तं जनं समुद्धत्तुं नानारूपविधानतः चलेऽचले परे दुःखहेतौ वस्तुनि देहिनाम् । - वैपरीत्येन या बुद्धिस्तामुच्छेत्तुमहं क्षमे ममान्तरः परीवारो भृत्याः श्रोत्रजयादयः । भूभुजः करकण्ड्वाद्या नैकशो बहिरङ्गकः प्राप्य देशविरत्यादिगुणस्थानभुवं ध्रुवम् । शत्रून् संहर्तुमुत्थास्ये पुरस्तव रणक्षणे अथ संवेगनिर्वेदावस्तखेदाववोचताम् । मोहस्नेहमपाकर्तुमावां देव क्षमावहे असंमोहावधाद्रोहप्रायान्तरपरिच्छदौ । युधिष्ठिरादयो भूपा वेलां प्राप्य भजन्ति नौ ॥ 7106 ॥ ॥ 7107 // // 7108 // // 7109 // // 7110 // // 7111 // 298 Page #288 -------------------------------------------------------------------------- ________________ // 7112 / / // 7/113 // // 7 / 114 // // 7115 // // 7116 // // 7117 // अप्रमत्ताद्गुणस्थानात्कृतोत्थानौ शनैः शनैः । रागद्वेषौ कथाशेषौ विधास्यावो वधोचितौ एवं पुत्रैस्त्रिभिर्व्यक्तमुक्ते भुजबले निजे । सम्यग्दृष्टिरथामात्योऽवदत्स वदतां वरः स्वामिन्ननादिसंसारस्रोतःपूरानुपातिनः । जनानुध्धृत्य शक्त्याहमचिरात्प्रापये तटम् देवे धर्मे गुरौ तत्त्वे दिग्मूढानां शरीरिणाम् । मीमांसाञ्जनयोगेन व्यपोहेऽहं मतिभ्रमम् आस्तिक्यस्थैर्यनैपुण्यमुख्यान्तरपरिच्छदम् । मां सेवन्तेऽनिशं भूपाः सत्यकिश्रेणिकादयः मयि तुर्यं गुणस्थानमासाद्योत्थानशालिनि । मोहामात्यस्य मिथ्यादृग्नाम्नो भावी ध्रुवं क्षयः शमोऽवददहं दाहं देहिनां hrtumiishvrH। . मां विना दाहनालीढमिव संतप्यते जगत् . स्वास्थ्यशैत्यजगन्मैत्र्यमुख्यान्तरपरिच्छदे । सागरेन्दुनागदत्तादयो वीराः स्थिता मयि नवमेऽहं गुणस्थानेऽनवमेऽदभ्रसंभ्रमः । क्रोधयोधमसद्रोधः प्रापयिष्ये यमालयम् । अथोचे मार्दवेनोच्चैः स्वौजषा देव ! सत्वरम् । स्तम्भीभूतं जगन्मानाद्वेववन्नामयाम्यहम् प्रश्नप्रणामसंमानप्रायान्तरपरिच्छदः । सौनन्देयेन्द्रभूत्याद्या भटा मां बहु मन्वते अनिवृत्तिगुणस्थाने कृतोत्थाने रयान्मयि । अहङ्कारो न हुङ्कारमपि कर्तुं क्षमिष्यते . . 270 ॥ 7118 // // 7119 // // 7120 // // 7/121 // // 7122 // // 7123 // Page #289 -------------------------------------------------------------------------- ________________ उवाचार्जवसामन्तो मनांसीष्टशरीरिणाम् । . प्रभूयेऽहं समीकर्तुं विषमान्यपि लीलया ॥ 7124 ॥ सरलालापविश्वासविश्ववाल्लभ्यसन्निभाः । अन्तरङ्गा भटा नैके जीवन्ति मयि जीवति ॥ 7/125 ॥ प्रकाशयन्तः सद्भावं पृच्छतो भूपतेः पुरः । / भटाः क्षुल्लकुमाराद्या मम बाह्यास्तु सेवकाः ' ॥ 7126 ॥ अनिवृत्तिगुणस्थाने दीक्षितस्याजिदीक्षया । ममोत्थानवतो हन्त दम्भः किं भविता पुरः ॥ 7/127 ॥ संतोषः स्माह गम्भीरां गुर्वीमच्छिन्नसंततिम् । स्वामिन् ! शोषयितुं शक्तः सोऽहं कान्ग्क्स्सात्र्न्ग्गिन्नीम्॥ 7 / 128 ॥ समाधिधृतिमाधुर्यं धुर्यान्तरपरिच्छदम् । मां भजन्ति भटा भक्त्यातिमुक्तकपिलादयः ॥ 7129 ॥ नवमे दशमे तन्वन् गुणयोविग्रहाग्रहम् । अपि लोभमहं क्षोभमानेष्येऽनीक्षितक्षितिम् . ॥ 7130 ॥ उत्साहः स्माह सेनानीरहं मानी मनस्विषु । / सर्वेषामपि शूराणामहं सिद्धिनिबन्धनम् ॥ 7 / 131 ॥ अनिर्वेदाशुकारित्वप्रायान्तरपरिच्छदम् । इन्द्रानुजमहागिर्यादयो भृत्या भजन्ति माम् . ॥ 7132 ॥ सर्वेषु सद्गुणस्थानेष्वलमुत्थानशालिना । झञ्झयेव जरद्धेनुर्धूतैवारिचमूर्मया ॥ 7 / 133 ॥ प्रोचे बोधस्तलारक्षोऽपरक्षोभकरं वचः । सर्वानहं पटूकर्तुं बन्धूनीशे स्वतेजसा ॥ 74134 ॥ सूक्तनिर्णयसच्छास्त्रप्रायान्तरपरिच्छदम् । .. मां सेवन्ते धर्मरुचिशिववज्रार्यरक्षिताः ॥ 7135 ॥ 280 Page #290 -------------------------------------------------------------------------- ________________ युयुत्सूनां चतुर्थादिगुणस्थानेषु दोष्मताम् । सहायोऽहं भविष्यामि वैरिसंघातघातने ॥ 7136 ॥ पुरोभूय बभाषेऽथानुष्ठानेन पुरोधसा । योद्धरुत्थानसन्धानलाघवं करवाण्यहम् ॥ 7137 ॥ स्वाध्यायपाटवोद्योगप्रायान्तरपरिच्छदम् । शीतलानन्दकामाद्या मां भजन्तेऽखिला भटाः ॥ 7 / 138 ॥ उत्थितं पञ्चमायेषु गुणस्थानेषु वीक्ष्य माम् । विद्विषो नालमालस्यप्रायाः स्थातुं पुरः क्षणम् ॥ 7 / 139 ॥ एवं शेषा अपि भटा अशेषाः स्वस्वविक्रमम् । क्रमज्ञा ऊचुरौचित्यमत्यजन्तो महाशयाः ॥ 7140 ॥ तेषां प्रिया अपि प्रोचुरसंकोचमिदं वचः । युध्यमाना वयं वीक्ष्याः स्वामिन् ! साकं स्वभर्तृभिः ॥ 7141 / / कुर्वाणाः संप्रहारेऽसिप्रहारैः प्रलयं द्विषाम् । . अबलेति परीवादं स्त्रीणां रोत्स्यामहे वयम् . ॥ 7142 ॥ एवं श्रुत्वा स्वतन्त्रस्य वाचमाचरणक्षमाम् । / विवेकभूपतिर्जातः प्रमोदोत्फुल्ललोचन: ॥ 7143 ॥ तदा चापूर्वपूर्वार्थपर्यालोचनसंज्ञिका । ध्वनयन्त्यच्युतपदं रणतूर्यालिरध्वनत् ॥ 7144 ॥ तेनातिव्याकुलीभूतो जाङ्गल्येव भुजङ्गमः । उदतिष्ठत युद्धाय मोहो रोषारुणेक्षणः ॥ 7 / 145 ॥ तारस्वरमथं प्रोचे हंहो शृणुत सैनिकाः । विवेकस्तावदायात एव केनाप्यवारितः ॥ 7146 ॥ अश्ववारा अमी तस्य परितः शिबिरं मम प्रसरन्त्युद्भट द्वीपं कल्लोला इव वारिधेः ॥ 7 / 147 ॥ 281 Page #291 -------------------------------------------------------------------------- ________________ अयं तत्तूर्यनिर्घोषः कथं श्रुतिपथं गतः । अयःशलाकानिक्षेपसखी मे कुरुते व्यथाम् ॥ 7 / 148 ॥ तदेवं किं विलम्बध्वं त्वरध्वं रणकर्मणे । ग्रसध्वं सैनिकानस्य शालीन् पारापता इव ॥ 7149 ॥ ग्रस्तेषु सैनिकेष्वेषु छिनशाख इव द्रुमः । स वराको विवेकोऽपि सुखमुच्छेत्स्यते मया । ॥ 7150 ॥ प्रथमं ब्रूत कः कस्यान्तरङ्गो बहिरङ्गकः । परिवारोऽरिवारौघसेतुः कस्य च किं बलम् ॥ 7151 ॥ अथ प्रसपद्दोर्दर्पः कन्दर्पस्तमभाषत । . तातानुज्ञाप्यसे स्फाति यथास्वां वच्मि काञ्चन ॥ 7152 ॥ अमी रिपुभटाः सर्वेऽवश्यं त्रस्यन्ति वीक्ष्य माम् । न हि दावानले दीप्ते तृण्यारण्यान्तरानिति ॥ 7153 ॥ आषाढभूतिर्मुनिनन्दिषेणः श्रीआद्रको नेमिजिनानुजश्च । स कूलवालोऽपि मम प्रभावं जानन्ति किं नाम परैर्नुकीटैः ॥ 7154 ॥ अनात्मज्ञो विवेकोऽयं यो नंष्ट्वा पुनरागतः । . यदि वासन्नमृत्यूनां विपर्येति मतिर्नृणाम् । / 7 / 155 ॥ ताम्बूलपुष्पाम्बुदकालहास्यशृङ्गारसम्भोगरहोवनान्ताः । स्नानामृताहारमुखाश्च मेऽन्तरङ्गाः सरङ्गाः सुभटाः स्फुन्ति॥7।156॥ प्रद्योतो गर्दभिल्लश्च कमठो विक्रमो नृपः । मधुर्मणिरथाद्याश्च बाह्या मे बहुशोऽनुगाः ॥ 7/157 ॥ रागोऽवददहं देव ! जगदन्धयितुं क्षमः । अहं कामस्य कामोऽपि ममान्योन्यं बलप्रदौ ॥ 7 / 158 ॥ क्व विकसितसरोजं क्वाक्षिणी दूषिकाढ्ये, .. क्व शरदि शशिबिम्बं क्वास्यमत्युग्रगन्धम् । 282 Page #292 -------------------------------------------------------------------------- ________________ // 7 / 159 // // 7 / 160 // // 7161 // // 7 / 162 // // 7163 // क्व घसृणिररुणाश्मा क्वाधरः ष्ठीवनाः, क्व रुचिरुचिरहीरा धौतपूताः क्व दन्ताः क्व शुचिकनककुम्भी क्व स्तनौ मांसपिण्डौ, क्व विमलजलवापी स्वेदसद्म क्व नाभिः । इति हि मंम नियोगादङ्गनाङ्गानि विजैरपि विकलवदेषां निर्विशेषाः क्रियन्ते यत्सदाच्छादितं कुत्सास्पदं क्लेदमलाविलम् । विद्वांसोऽपि मया तस्मिन्नेवाङ्गे लिप्सवः कृताः उपाय' क्लेशतः स्वर्णराशीन् दासीकृता मया । क्षिपन्ति वनितावाच्यदेशनिर्द्धमने जनाः वक्रदृग्मन्मनालापहल्लेखाश्लेषसम्भ्रमाः । चाटूक्तिसक्तिप्रयणप्राया मे नित्यसेवकाः इन्दुषेणबिन्दुषेणौ चिलातीलातनूरुहौ । सामायिकनलक्ष्मापौ ममापि बाह्यसेवकाः द्वेषोऽवादीदथो दम्भैर्दशन् दशनवाससी । रिपुसेनाकवलनाभ्यासमासूत्रयन्निव दृश्यमानोऽप्यहं विश्वभिये कालाग्निसोदरः । नेष्टे स्थातुं पुरः कोऽपि ममोद्रेकवतो दृशि मत्सरामर्षपैशुन्यमर्मचालनविग्रहाः । . आक्रोशनिरसुक्रोशाद्याश्च मेऽभीक्ष्णसेवकाः कौशिकर्षिः कूलबालः कमठः कौरवाग्रणीः । सङ्गमः पालकश्चेति बाह्या नैके ममानुगाः मन्त्र्यभाणीद्भवावर्ते तथाहं त्रिजगत्क्षिपे । यथा शक्नोति निर्गन्तुं नानन्तेनाप्यनेहसा 283 ॥ 7164 ॥ // 7 / 165 // // 7166 // // 7167 // // 7168 // // 7169 // Page #293 -------------------------------------------------------------------------- ________________ न सा जातिर्न सा योनिन तत् स्थानं जगत्त्रये । / मया विमोहितो जन्तुर्यत्र भ्राम्यति नान्वहम् ॥ 7170 ॥ कुदेवः कुगुरुर्धर्मपर्वव्रतविपर्ययाः । / धर्मद्वेषपराक्षेपावमी नित्यानुगा मम ॥ 7171 ॥ पर्वतो निह्नवाः सप्त कपिल: पालको व्सुः। सर्वेऽप्यनार्याः सेवन्ते मां सदा बाह्यपार्षदाः ॥ 7/172 ॥ लाक्षारससदृशाक्षिपातैः संक्षोभयन् जगत् । .. धूमस्तोमसमानाङ्गयष्टिः कोपस्तदावदन् । ॥ 7173 ॥ आविर्भूते मयि स्वं को धीरोऽपि धरितुं क्षमः । मयाक्रान्तो भवत्येव विद्वानपि विचेतनः ॥ 7174 ॥ नेत्रोष्ठभ्रमणं हस्तविक्षेपं गात्रधूननम् । प्रलापांश्च विदधाति सन्निपातीव मद्वशः, ॥ 7 / 175 ॥ बहवो बलवन्तोऽपि मदादेशवशंवदाः । नरकेषु निगोदेषु वसन्ति श्वोरगादिषु ॥ 7/176 ॥ क्षारचण्डत्वदुर्वाक्यशापसंतापविप्लवाः । कलिस्तामसभावश्च ममामी नित्यपाक्षिकाः ॥ 7177 ॥ परिव्राट्कुरुटिमहाकुरुटिब्रह्मसूनवः । शिशुपालनभःसेनाद्याश्च मद्भक्तसेवकाः ॥ 7/178 ॥ अथावददहङ्कारस्त्रिलोकस्याप्यहं क्षमः । सर्वविद्याफलं हर्तुं कर्तुं सद्बुद्ध्ययोग्यताम् ॥ 7179 ॥ . गुरून्न मन्यते वृद्धान् हसत्युज्झति धीनिधीन् । स्तब्धो निरङ्कुशो भ्राम्यत्युन्मत्त इव मद्वशः ॥ 7/180 ॥ जेताषि सार्वभौमस्य रुद्धो बाहुबली म्या। . . वर्षमूर्ध्वं स्थितो मृष्यन् क्षुत्तृट्शीतातपापदः . ॥ 7 / 181 ॥ 284 Page #294 -------------------------------------------------------------------------- ________________ // 7/182 // // 7183 // // 7184 // // 7185 // // 7 / 186 // // 7/187 // आहोपुरुषिकास्पर्धास्वशक्त्युक्त्यन्यतर्जनाः । स्तम्भदुर्विनयौद्धत्याद्याश्च मे नित्यसेवकाः . दुर्योधनदशग्रीवचमरप्रतिविष्णवः । एवंविधाः परोलक्षा मम सेवकसेवकाः दम्भोऽवददहं देव ! मृदुवाक् क्रूरकर्मकृत् । न पुनः प्राणिति प्राणी दृष्टो दुष्टाहिवन्मया अभ्युत्थानासनदानप्रणामाञ्जलियोजनाः । जनाश्चाटुवचांसि स्वीकार्यन्ते दासवन्मया छलप्रवेशविश्वासघातद्रोहधनाग्रहाः । गूढाचारमृषालापाद्या मे संततसेवकाः महाबलः पीठमहापीठावङ्गारमर्दकः । आषाढभूतिरित्याद्या बाह्या मे पक्षपातिनः लोभो बभाण बिभ्राणः पटुतां सकले ब्ले। . एकोऽपि विवशीकर्तुं प्रभुस्त्रिभुवनीमहम् . सर्वे शृण्वन्तु देवाद्या भुजमुत्तभ्य वच्यहम् । स कश्चिदस्ति किं वापि यो नायातो वशे मम शैलारोहं स्थलाम्भोधिक्रमणं भूमिदारणम् । बिलप्रवेशं प्रेतौकोवासं मन्त्रादिसाधनम् . पाशुपाल्यं कृषि क्षुत्तृट्शीतातपनिषेवणम् । ' अपि दुष्करमादिष्टो मयाङ्गीकुरुते न किम् महारम्भममत्वेच्छामू>>संक्लेशसंचयाः । कार्पण्यसाहसिक्याद्याश्चान्तराः सेवका मम तिलकः कुचिकर्णश्च केशरी नन्दभूभुजः । 'सुभूमलोभनन्द्याद्या बाह्या अपि सहस्रशः 285 ॥ 7 / 188 // // 7189 // // 7 / 190 // // 7 / 191 // . // 7 / 192 // // 7 / 193 // Page #295 -------------------------------------------------------------------------- ________________ . // 7 / 194 // // 7195 // // 71196 // // 7197 // . // 7/198 // // 7/199 // प्रमादो वाचमादत्त मम लोकोत्तरं तरः । जनमुच्चपदारूढं पातयेऽधः क्षणादहम् . श्रुतकेवलिनः शान्तमोहा ये च चतुर्विदः । तान्निगोदावटे कालमनन्तं वासयाम्यहम् मदादिष्टो जले खेलत्यसंभाव्य निमज्जनम् । प्रेङ्खति द्रुषु भूपातादङ्गभङ्गमचिन्तयन् अक्षैर्दीव्यत्यमन्वानो महत्त्वंभ्रंशमन्वहम् । विकथाः कुरुते लोकद्वयबाधामनामृशन्, ' वैरं च वर्द्धयत्येतत् क्लेशायैवेत्यसंविदन् । . जागरं पादपीडां वापश्यनृत्यादि पश्यति मद्यं पिबति वैवस्त्र्यं वमनं चाविचारयन् । कामे गृध्यति यक्ष्मादिरोगोदयमवेदयन् , योधयत्यङ्गिनो नित्यं वित्तव्ययमतर्कयन् । पापर्द्धि यात्यमन्वानश्चातपभ्रमणश्रमम् व्यसनालस्यसंवेशविषयोच्चावचोक्तयः । अन्येऽप्येवंविधा नैके ममाभ्यन्तरसेवकाः मगुशेलकसोदासकण्डरीकमरीचयः । अमी अनुचरा बाह्यपार्षदा मम हर्षदाः एवं सर्वेषु वीरेषु निगदत्सु निजं बलम् । मोहः प्रक्षरितसिंह इव सोऊं जगर्ज सः सदा सत्यामृषासत्यभाषाभेदा अनेकशः । रिपुहृत्क्षोभकारीणि नेदुर्वाद्यानि संभ्रमात् अपध्यानशुभध्यानभिदोर्मोहविवेकयोः । वीराश्चकर्षुरस्त्राण्यनुपयोगविधानतः ॥ 7200 ॥ ॥ 7/201 // // 7202 // // 7 / 203 // // 7204 // // 7 / 205 // 287 Page #296 -------------------------------------------------------------------------- ________________ // 7 / 206 // // 7 / 207 // // 7 / 208 // // 7209 // // 7210 // // 7 / 211 // रथनेमिर्मया भग्नो नलो नीलः कृतो मया । क्षपकर्षिर्मया क्षुण्णः शशो विशसितो मया मयाभिभूतः संभूतो बद्धो बाहुबली मया । मया महाबलो म्लान: केशरी क्लेशितो मया एवं भटैर्भुजास्फोटपूर्वं मोहचमूचरैः । इतरेतरमारेभे स्वस्वविक्रमवर्णनम् अहं शिवकुमाराख्यमहं ताह्मध्वजानुजम् । चैलातेयमहमहं नयसारधनादिकान् अहं नागमहं मेघमाकर्षं भावशात्रवात् । तथाहमतिमुक्तर्षिमहं च कपिलं द्विजम् एवं सैन्ये विवेकस्याप्यवक्तं स्वस्वविक्रमम् । . व्याचक्षाणाः समुद्भूतं शौर्यं शूरा अदीदृशन् अथासंविनिशानाशे प्रकाशे तत्त्वभास्वति । . सर्वे ते समनह्यन्त वैरिवारविदारणे तावद्बोधमहायोधः स्फुरत्क्रोधो विरोधिषु । मोहसेनाचरान् कांश्चिद्दर्शदर्शमकुट्टयत् सामायिकादिषट्कर्मकर्मठेन पुरोधसा । जग्रसे भूयसी मोहसेना भेकीव भोगिना अथ तैः क्षपक श्रेणिरिति क्षेत्रं रणोचितम् । व्यधीयत प्रयत्नेनापास्तक्लेशद्रुमाङ्कुरम् प्रसत्तिमर्चतीं शुभ्रामध्यास्योत्तस्थिवानथ । आत्तसर्वसहत्वास्त्रः शमः समरकर्मणे अपूर्वकरणं प्राप्य क्रोधस्तेनाशु हक्कितः । रे मूढ नश्य कस्य त्वं बलाज्जीवितुमिच्छसि । 280 ॥ 7 / 212 // // 7213 // // 7214 // // 7215 // // 7 / 216 // // 7 / 217 // Page #297 -------------------------------------------------------------------------- ________________ सोऽपि रूपैश्चतुर्भिः स्वं तस्याशु समदीदृशत् । ते हि विद्यातपःसिद्धि विनापि बहुरूपिणः ॥ 7 / 218 ॥ प्रागनन्तानुबन्धीति प्रत्याख्यानावृतिः परम् । अप्रत्याख्यानकं तस्मात्ततः संज्वलनं परम् ॥ 7 / 219 / / क्रोधस्तं प्रत्यभाषिष्ट शान्तात्मन् ! शम ! वक्षि किम् । मया विश्वं पराभूतं दीप्तेन दहनात्मना __ ॥ 7220 ॥ शृणु शम ! मम वीर्यं ये महावीर्यभाजस्तपसि रसिकचित्ता योगिनस्त्यक्तसङ्गाः अपहृतसुकृतस्वास्ते मया नित्यनृत्यन्मरकनरककूपे वासिता वर्षकोटी: ग्रस्ताः सिंहेन दृष्टा विषमविषभृता वन्यदावेन दग्धा, विद्धा व्याधेन रुद्धा रुधिरभवभुजा केचन स्वर्गमापुः । किं कोऽपि क्वापि कोषादधिगतनिधनः स्वर्गतो वा गमी वा, तन्मामेतैर्वराकैः सदृशमुपदिशन् हेपयत्येव सूरिः ॥ 7 / 222 ॥ त्वां प्रति प्रहरन्तः प्राक् त्रपन्तेऽमी भुजा मम । प्राक्त्वं प्रहर येनैते स्वमाविष्कुर्वते बलम् ॥ 7 / 223 ॥ इत्युच्चैर्वदतोऽस्यासौ सहसाद्यां तनूमहन् । वीरा वैरिविनाशे हि कालक्षेपं न कुर्वते ॥ 7 / 224 ॥ एवं मार्दववीरोऽपि भद्रभावहयाश्रितः । अधिमानमधाविष्ट प्राञ्जलत्वायुधं दधन् ॥ 7225 ॥ चातूरूप्यजुषस्तस्य सोऽप्याद्यं रूपमच्छिनत् । अयं ह्यन्येषु मृदुलोऽरितु क्रकचकर्कशः ॥ 7 / 226 ॥ अथो आर्जवसंतोषभटौ नैराश्यशस्त्रिणौ । आरोहतां हरी ऐकरूप्याकिञ्चन्यनामको ॥ 7 / 227 ॥ तावभिन्तां कृतचतूरूपयोर्दम्भलोभयोः । आद्यां तनूं रणमुखे रिपुच्छेदो हि मङ्गलम् ॥ 7228 ॥ 288 Page #298 -------------------------------------------------------------------------- ________________ स्याद्वादसिन्धुरारूढो दधदास्तिक्यमायुधम् । सम्यग्दृष्टिरथामात्यो मिथ्यादृष्टिमभीयिवान् ॥ 7 ॥ 229 ॥ रे रे तव कति ब्रूमोऽपराधान्विश्वविश्रुतान् । मदस्त्रधाराधौतस्य तेषां तेऽस्तु मजाधुना ॥ 7 / 230 ॥ इत्यसौ तर्जितस्तेन वितेने पञ्चरूपताम् । साभिग्रहेतराशङ्कानाभोगाभिनिवेशतः ॥ 7231 ॥ जघानैकेन घातेन समं सर्वाणि तानि सः । दोष्मान् बिभेति नारिभ्यो दारुभ्य इव पावकः ॥ 7232 ॥ मिश्रो मिथ्यादृशा युञ्जन् क्षायोपशमिकोऽपि च । तद्रव्यभूरतस्तेन रणे तावपि पातितौ ॥ 7233 ॥ तदा शमादिभिवीरैरनिवार्यपराक्रमैः । निहते मध्यमे द्वे द्वे रूपे क्रोधादिविद्विषाम् ॥ 7234 ॥ अथ मन्मथमालोक्य सन्नह्यन्तं युयुत्सया । वीरो भवविरागस्तमभ्यधाविष्ट निष्ठुरः . ॥ 7235 ॥ अनित्यभावभल्लीकं संन्यासद्विरदासनम् । तमायातं स्मरः स्मेर: कोपकम्प्रौष्ठमभ्यधात् ॥ 74236 ॥ हंहो समागच्छसि तुच्छबुद्धे ! न वेत्सि किं मां विषमास्त्रवीरम् । अमी मम प्राणभिदे परेर्षा बाणाः स्प्क्स्सोर्ग्स्ख्य्भाज्ः॥ 7 / 237 ॥ रामा नाम्ना मामका येऽत्र योधाः काङ्क्षाभिख्या मार्गणा य तदीयाः । भिन्दन्त्येते हृध्ध्रुवं वज्रपाणेः प्राणेनान्तर्वज्रसन्नाहभाजः ॥ 7 / 238 ॥ यो पलायनकलां जययाने तन्वताधिगमितस्तव तातः । प्राग्मया किमु न स प्रददौ तेऽद्यापि तां शिशुतया तदिहागा:71239 धिग् दैवं यद्भवानद्याभिषेणयति मामपि । इत्यहङ्कृतवाचा कं नाकम्पयदनन्यजः ॥ 7240 ॥ 289 Page #299 -------------------------------------------------------------------------- ________________ अथो वीरागवीरस्य त्रासाय सुमसायकः । बभूव सहसा पुंस्त्रीक्लीबवेदैस्त्रिरूपभाक् ॥ 7 ॥ 241 ॥ दृष्ट्वापि रूपबाहुल्यं न तस्य त्रस्यति स्म सः । दृष्टेऽप्यग्निकणाधिक्ये शङ्कते किं घनाघनः ॥ 7 ॥ 242 ॥ बिभीषयसि मां मूढ ! नानारूपैरिति ब्रुवन् । द्वे रूपे सोऽन्तिमे तस्य युगपनिष्कृपोऽवधीत् ॥ 7243 ॥ तस्य संवेगनिर्वेदौ द्धाव्तुर्थानुजौ॥ अन्यत्वचिन्ताकुन्ताढ्यावौदासीन्यद्विपासनौ' ॥ 7 / 244 ॥ हास्यरत्यरतित्रासजुगुप्साशोकसंयुतौ । रागद्वेषौ रणे ताभ्यां कृतौ सद्यो दिशां बली ॥ 7 / 245 ॥ पुनर्भवविरागोऽसौ जात्रागोऽरिकुत्त्त्त्ने। मदनस्यादिमं रूपमवधीद्व्याधवन्मृगम् ॥ 7 / 246 ॥ वीक्षमाणा रणक्षेत्रं शमाद्या ददृशुः पुरः । क्रोधादीनेकरूपांस्तानेकशाखांस्तरूनिव . ॥ 7247 ॥ तदा तदन्त्यं ते रूपं तेषां निन्युः परासुताम् । / वैरी वह्निरिवाल्पोऽपि न विश्वस्यो महात्मनाम् ॥ 7 ॥ 248 ॥ संतोषो दुर्मरं ज्ञात्वा लोभं भक्त्वा व्यधात्रिधा । भागद्वयं निहत्यान्त्यं भागं चक्रे च कोटिधा ॥ 7 / 249 ॥ कालभेदेन सर्वांस्तान् स भक्त्वा भागमन्तिमम् । कृत्वा खण्डानसङ्ख्येयानवधीनवधी रणे ॥ 7 ॥ 250 ॥ तदोत्साहादिभिर्योधैर्युद्धभूमौ भ्रमंभ्रमम् । नीता निष्ठां यथा दृष्टाः प्रमादाद्या अरातयः ॥ 7 / 251 ॥ विवेकानीकवर्त्तिन्यो भामिन्योऽप्यनुवल्लभम् । युध्यमाना भटैदृष्टा योषिद्वेषा भया इव ॥ 7 / 252 ॥ 290 Page #300 -------------------------------------------------------------------------- ________________ // 7 / 253 // // 7 / 254 // // 7 / 255 // // 7256 // // 7257 // // 7 // 258 // स्त्रियो मोहचमूचर्यो मृतेषु स्वस्वभर्तृषु । अब्जिन्य इव शुष्केषु सर:स्वनुविपेदिरे मोहसत्का विवेकीयैस्श्वैरश्वा गजैर्गजाः । रथै रथाः पत्तिभिश्च पत्तयो निन्यिरे क्षयम् तस्य नित्यानुगः कोशस्तै रयेण व्यलुट्यत । परप्राणहृतां द्रव्यमोषणे खलु का कृपा चिरं परिचयान्मोहे महास्नेहं वहन्नपि । मनोमन्त्री विवेकस्योदयिनोऽदर्शयत्स्वताम् अथ स्वशिबिरे वीक्ष्य विप्लवं वैरिनिर्मितम् । कोपोऽदीपिष्ट मोहस्य लब्धेन्धन इवानलः स दध्यौ दुःखदग्धात्मा ही विवेकस्य सैनिकैः । . अभक्षि सर्वं दुर्भिक्षायातैरिव बलं मम पश्यामि यदि तत्तं प्राग् दैवमेव निहन्म्यहम् । . इयन्तं मे परीवारं यः संयोज्यं व्ययोजयत् मृदुः शीतोऽलसो बाल्ये विवेको वीक्षितो मया । / सैन्यं तत्सेवकैस्तुच्छीक्रियते मेऽद्य धिग्विधिम् ज्ञात्वेममीदृशं वीरा मम तस्थुरवज्ञया । .. सज्जाः स्युर्यदि तनैते जीयेस्नपि जिष्णुना , पलाय्य कोऽपि यन्नागान्मभृत्यैः सुष्ठ तत्कृतम् । जयो वा युधि मृत्युर्वा शूराणां हि द्वयी गतिः न जातु युध्यमानोऽहं परसाहाय्यमर्थये । * तमांसि नाशयत्यंशुरितरस्य बलेन किम् रणक्षेत्रमथो नेत्ररक्तताव्यक्तमत्सरः । / कुर्वनानायुधोल्लासैः सहस्रार्जुनविभ्रमम् 291 ॥ 7 / 259 / / // 7260 // // 7 / 261 // / / 7 / 262 // // 7 / 263 // // 7 / 264 // . . 281 Page #301 -------------------------------------------------------------------------- ________________ मोह: पट्टद्विपारोहप्ररोहद्विक्रमद्रुमः । युद्धश्रद्धानिरुद्धान्यव्यापारः समवातरत् - ॥ 7 / 265 ॥ रे रे नश्यत पण्डिता मम दृशं मुञ्चध्वमाध्यात्मिका, योधा यात दिगन्तरं कुरुत रे सज्जौ क्रमौ मान्त्रिकाः । एष द्वेषिभयङ्करो भुजमदं स्वाहाभुजां भूभुजां, भञ्जन्नञ्जनपुञ्जरोचिरुदितो मोहः प्रहर्तुं स्वयम् ॥ 7 / 266 ॥ एवं लपन् क्रूरदृष्ट्या भाययन् भुवनत्रयम् । रोमहर्षी महर्षीणामपि क्षोभाय सोऽभवत्' ॥ 7 / 267 ॥ दूरे नरा अभून्नाम नामरेष्वपि कोऽपि यः । / चकम्पे दत्तझम्पेऽस्मिन् युधि नाश्वत्थपत्रवत् ॥ 7268 ॥ अथारूढः समुत्तुङ्गं सत्सङ्गममतङ्गजम् । अनतिर्नर्तयन् शुक्लध्यानभेदायुधावलीम् ॥ 7 / 269 ॥ पत्न्या नवोढयोन्निद्रीक्रियमाणः पदे पदे । विवेक एकवीरस्तमभ्यगादाजिकौतुकी ... ॥ 7 / 270 // मोहस्तं स्माह पीनोऽसि विवेक ! व्रज तद्रुतम् । पश्चादपि हि गन्तासि तदा गन्तुं न शक्ष्यसि ॥ 7271 ॥ बालिशा वालसा वा ये तेषां स्थौल्यं न दुर्घटम् । सहन्ते ह्यधिको पीडां स्थूला वैरिवशङ्गताः ॥ 7 / 272 ॥ इष्टश्चेद्वपुषः पोषस्तव तत्किमिहागमः । नेहाहारा हि लभ्यन्ते प्रहारा एव केवलम् ॥ 7 / 273 ॥ मा स्म माद्यः प्रमादाद्यं यत्त्वमारममारयः । यावदव्यङ्गगात्रोऽहं तावत्किं रे त्वया जितम् ॥ 7 / 274 ॥ मयि जीवति सर्वेऽमी घटिष्यन्ते भटयः पुनः । क्षितिजः साक्षतः कन्दः किं दली न भवेत्पुनः ॥ 7 / 275 ॥ 22 Page #302 -------------------------------------------------------------------------- ________________ अनङ्गो मृदुपुष्पास्त्रोऽबलामात्रपरिच्छदः । जगज्जिगाय य: कामस्तस्य जानीहि मां गुरुम् ॥ 7 / 276 ॥ नाघाते परिघो गदा न कदने चक्रं न संचूर्णने, वजं नैव विदारणे न च धनुर्ध्वंसे न खड्गाः क्षते । सत्यं वच्मि न कृत्रिमं ध्रुवमिदं मोहस्य युद्धाजिरं, प्राप्तस्य प्रभवन्ति न प्रमथने व्यालानलाद्या अपि ॥ 7 / 277 ॥ वज्री वज्रबली बलो हलबली चक्री च चक्राबली, क्षत्रः शस्त्रबली द्विपो रदबली सर्पश्च दृष्ट्राबली । लिङ्गी शापबली कटूदितबली विप्रो धनी रैबली, मोहस्याहवभागमागतवतः सर्वो न किञ्चिद्बली ॥ 7 / 278 ॥ नानासंग्रामसंमर्दात् क्वाहं कर्कशविग्रहः । . अदृष्टसमरायासः क्व त्वं मृदुलपुद्गलः ॥ 7 / 279 ॥ मया पुरा पराभूता भूयांसस्तव सेवकाः । तैरुक्तैर्दूयसे यद्वा परं किं मे प्रयोजनम् ॥ 71280 / / त्वदेकधीरादिमचक्रिसूनुर्बद्धो बलाज्जीवति नायके ते । असद्भवेषु भ्रमितो मरीचिवीरो मया सागरकोटिकोटिम् ॥ 7 / 281 ॥ यः कण्डरीकस्त्वदनीकपूरपुरस्सरः सोऽपि ममानुगेन । जिह्वेन्द्रियेण प्रसभं निबध्य क्षिप्तः क्स्स्न्नात्स्प्त्म्नार्कान्धौ॥ 7 / 282 / / महाबलो बाहुबली तवास्तां भक्तौ नृपौ यो मम सैनिकाभ्याम् । तयोर्वधूवेषमकार्यतैको वर्षं पर: स्तम्भित एव तस्थौ ॥ 7 / 283 ॥ ये सत्यकिश्रेणिकभूपमुख्यास्त्वमन्त्रिगृह्याः प्रथिताः पृथिव्याम् । ते मामकीनांविरतिस्त्रियैव निरुध्य नीता नरके निवास्म्॥ 7 / 284 ॥ मम स्पर्धां यत्त्वं वहसि हसितास्तेन कृतिनः, करे धत्से शस्त्रं दधति न घृणां तेन सुभटाः । ... 23. Page #303 -------------------------------------------------------------------------- ________________ व्रजाद्यापि प्राणांस्त्यजसि किमकाण्डे न हि मया, कुबुद्धे ! युद्धेच्छुर्निजपरिजनं पश्यसि पुनः ॥ 7 / 285 ॥ इत्युक्तस्तेन साक्षेपं विवेकः प्रत्यवोचत । बाढं ब्रवीषि किं मोह ! चिरं दृष्टोऽसि शैशवे ॥ 7286 ॥ ये स्वं प्रशंसन्ति भृशं न भान्ति पृथक्कृतद्रव्यनिधानवत्ते । कार्यं न सिध्यत्यमितप्रलापैश्चौर्यं हि चौरेरिव कास्व्द्भिः॥ 7 / 287 / / वर्षासु नभ्राडिव दभ्रगजिः करोति कार्य मृदुवागनूनः । रटन्ति तारं किल ते मृदङ्गनिःस्वानवद्ये खलु मध्यशून्याः ॥ 7 / 288 ॥ यदि वासन्नपातस्य जाता यद्वेदना तव । कुरुते कुरुतं किं न पक्वं पत्रं पतत्तरोः ॥ 7 / 289 ॥ हिनस्तीन्दुस्तमः शीतः शीतं भिन्तेऽम्बु भूभृतः । / शीतो नै:स्व्यं मणिर्हन्ति शीतं प्लोषत्यगान् हिमम् ॥ 7 / 290 ॥ तन्मां शीतलमामृश्य विश्वसीमतिमूढ ! मा । सर्वेभ्यो विषमो वह्निरुद्भूतः शीतलाद्वनात् ॥ 7 / 291 ॥ हितं वच्मि युधो याहि यदि जीवितकाम्यसि । / नेहाप्यन्तेऽमृताहाराः प्रहारा एव केवलम् ॥ 7 / 292 ॥ गजा गता धनं ध्वस्तं भटा भग्ना हया ह्ताः। धिग् धाष्ट्र्यं ते यदद्यापि वक्षि दुर्बलदोर्बलम् ॥ 7 / 293 ॥ यत्त्वं दिविष्ठान्मनुजानजैषीस्तत्रैकहेतुस्तदचेतनत्वम् । सचेतने क्वापि कदाचिदोजायितं त्वया चेत्तदहो प्रजल्प 7 / 294 ॥ सचेतनैः साधुभिरप्रमतैरनेकशस्त्वं युधि धर्षितोऽसि । . उत्तिष्ठसे जाल्म ! तथापि योद्धं तव श्ववृत्तेधिगपत्रपत्वम् 7 / 295 ॥ बद्धास्त्वया ये मदुपासकाः पुरा त्वत्तो मया ते निखिला विमोचिताः । नीता मया ये परिगृह्य तावका मुक्तिं गृहाणैकममीषु चेबली 294 Page #304 -------------------------------------------------------------------------- ________________ त्वया वशापाशशतैर्निबद्धो गजाश्वयोधैः परिरक्षितोऽभूत् । यः सार्वभौमो भरतः क्षणं मां निध्याय सोऽविन्दत बन्धमोक्षम् ये पाण्डवाः संयुगताण्डवेन घ्नन्तः स्वबन्धून् दयितास्तवासन् । विज्ञाततत्त्वास्त्वयि ते विरज्य प्रसाद्य मां वासमनाशमीयुः 7 / 298 स्त्रीब्रह्मतुगधेनुवधेन येन लेभे तवानीकपुरस्सरत्वम् । स नारकाणामतिथीभविष्यन्मोक्षं मयानायि दृढप्रहारी ॥ 7 / 299 ॥ कन्याशिरच्छेदकृता कृतान्तक्रूरेण येनानुसृतस्त्वमेकः । स मां शमाब्धेर्मुनितश्चिलातीसूनुः समासाद्य दिवं ज्गाम्॥ 7 / 300 ॥ न शस्त्रं वास्त्रं च प्रभवति भवत्येतदुदितं, न मिथ्यावाक् तथ्या वसति हृदये कस्य न पुनः । ब्रवीम्येतद्भ्रातः समदमदवष्टम्भजमलं, . बलं येषां तेषु त्वमसि तृणवनेत्यपि मृषा ॥ 7 / 301 ॥ तवानीके ये केचन वचनवातिगबलास्त्वदने मत्सैन्यैः समिति निखिलास्ते खलु हताः । स्वयं तत्त्वं त्वष्टत्वगिव विटपी शुष्यसि रयाचिरं तिष्ठत्यम्भः परिशटितपालौ सरसि न . ॥ 7 / 302 ॥ त्वां जर्जरं जरानिघ्नं निघ्नतोऽपि न मे यशः । आर्द्रद्रुमं दहन् वह्निवीरो नीरसदारु न . ॥ 7 / 303 ॥ इति तद्वचसा क्रुद्धो वृद्धोऽपि तरुणायितः । निजां शस्त्रावली तस्मिन्मोहोऽवर्षत्प्रयत्नतः ॥ 7 / 304 ॥ भेत्तुकामा तमानञ्च कुण्ठतां निशितापि सा । दृढसारगुणे लोहशूची शूचीमुखे यथा ॥ 7 / 305 ॥ बाहूबाहवि वीरौ तावयुध्येतामथो मिथः । किमद्य भवितेत्यन्तः सारेकं वीक्षितौ सुरैः ॥ 7 / 306 ॥ . . . 205 . Page #305 -------------------------------------------------------------------------- ________________ गौरश्यामतनू तुङ्गौ समेतौ तौ विरेजतुः । भुवं कम्पयितुं प्राप्तौ हिमाञ्जनगिरी इव ॥ 7307 ॥ मल्लो मल्लमिव म्लानिमापन्नं पापयोगतः । / आक्रम्य चरणेनोच्चैविवेकस्तमपातयत् ॥ 7 / 308 ॥ सदा कृतजगद्रोह ! duHkhsNdohdaayk!| . विषमोऽहं विनष्टोऽसि रे रे मोह ! मया धृतः . ॥ 7309 ॥ यः कोऽपि त्रायते कम्पदेह ! संप्रति तं स्मर । न याज्ञिक इव छागं त्वां जीवन्तमहं सहे ॥ 7 / 310 ॥ सुतो वा सोदरो वास्तु सगोत्रोऽस्तु सखास्तु वा। दुष्का वध्य एवेति रीतिः सर्वमहीभुजाम् ॥ 7311 ॥ जननीयं जनकोऽयमेताः सन्निहिताः सुताः । सर्वाः पश्यन्ति फुल्लाक्ष्यस्त्वां मृत्योः कोऽपि नावति ॥ 7 / 312 ॥ अहं तव वधे साक्षिमात्रमेवास्मि केवलम् । विपक्त्रिमाणि पापानि मृत्युदायीनि ते पुनः .. ॥ 7313 ॥ इत्युदित्वा निरुन्धानस्तज्जा मुष्ट्यादिताडनाः । / विवेकः पशुनेव द्वं ब्रह्मास्त्रेण जघान तम् ॥ 7 ॥ 314 ॥ ' भृत्या मोहस्य ये ज्ञानदर्शनावरणादयः । ते तदुःखात्तदा क्षीणास्तं मोचयितुमक्षमाः ॥ 7 / 315 ॥ माया निध्याय पुत्रस्येष्टस्य तां तादृशीं दशाम् । व्रततिर्लग्नवल्मीवोर्ध्वशोषमशृषत्क्षणात् ॥ 7 / 316 ॥ जडता मृतमालोक्य प्राणेभ्योऽपि प्रियं प्रियम् । तरौ छिने तदाधारा वल्लीव न्यषतद्भुवि ॥ 7317 ॥ सर्वा अपि सुता मोहं पश्यन्त्यः सहसा मृतम् । / तात तातेति जल्पन्त्यः शीर्णा दीपदशा इव ॥ 7318 ॥ / 26 Page #306 -------------------------------------------------------------------------- ________________ मोहे महारिपौ मृत्युमापिते त्रिदशेश्वराः । विवेकस्य शिरस्युच्चैः पुष्पवृष्टिं वितेनिरे ॥ 7 ॥ 319 ॥ जय जय निरुपममहिममनोहर ! हरगिरिशिखर ! श्वेतयशोभर ! / भरतैरवतविदेहमहाजनजनक ! विचक्षण ! विहितसभाजन ! 7 / 320 जननीसमवत्सल ! जन्तुगणे गणनातिगमोहतमस्तरणे ! / रणधीर ! विवेक ! विपत्तिघनं घनवल्लभ ! पालय विश्वजनम् 7 / 321 जननावधिमधुरिमगरिमाधारं धाराधरसमदानबलम्, दुर्द्धरकरदिनकरनिकरालोकं लोकंपृणवरवचनकलम् । कलिकालकरालव्यालविशृङ्खलखलकवलितसज्जनशरणम्, भो भव्या भूपं भजत विवेकं bhvbhvpribhvbhyhrnnm|| 7 / 322 // यमुनाजलकज्जलकोकिलकायच्छायमपाकृतसुगतिपथम्, नवतत्त्वालोकनतेजस्तनुते तावन्मोहतमो वितथम् । यावज्जिनशासनमुदयमहीधरमधिगम्योदयमाप्य नवम्, न विरोचन इव सुविचारु विचारज्योतिरुदस्यसि वश्यशिवम् 7 / 323 शेष:किं स हि किल जिह्मगतिःकि रविरयमपि निशि नष्टमहाः, किमु हिमरुचिरेष कलङ्कितकायः किं मणिरयमपधीरहहा । किमु सुरगुरुरेष द्वेषी कवये किमु नृपतिः स हि नरकमना, इत्यूहापोहं त्वयि निध्याते विदधति विविधं विबुध्ज्ञाः॥ 7 / 324 ॥ खरकर्मनिलीना हीनाचारा विगतविचारा दलितदयाः, ये परपरिवादपराभवपीडनपेषपुरस्सरपापमयाः । बलवन्तं सन्तं शोभावन्तं वीक्ष्य भवन्तं मुक्तिफला वधिविविधविभूतिसभाजनभाजनभावं भेजुरमी सकलाः 7325 ॥ रतिपतिरिह महिमाहानिमवापन्मानोऽनश्यदपास्य मदम्, लेभे च स लोभः क्षोभं दम्भः समजनि कोप: कम्पपदम् । . 287 Page #307 -------------------------------------------------------------------------- ________________ अज्ञानं मानम्लानिमविन्दत निन्दामूहे मोहबलं त्वयि, युध्यति वीरविवेक ! स को यः प्रथयति युधि निजबाहुबलम् 7 / 326 सूरिराज निर्व्याज विनयनतचरणसरोरुह सकलसमीहितविभवदाननिर्जरभूमीरुह अवितथदृक्पथमथन मारसंतमसदिवाकर सुरकिनरनरनिकरगीतगुणमणिरत्नाकर करुणानिवेशपेशलहृदय जिनपतिसेवालब्धवर वीरावतंस जमदनिशमव नृप विवेक विघ्नौघहर एवं छन्दोभिरुद्गीतं बन्दिना सूनुविक्रमम् । शृण्वती जननी जातरोमाञ्चेत्यवदत्तदा , ॥ 7328 / / . चिरं जीव मम प्रीतिवल्लिविश्राममण्डप ! / . विवेक ! वत्स ! वात्सल्यवाद्धे ! विख्यातविक्रम ! ॥ 7329 / / बलि बलवतोर्बाह्वोन्युञ्छनं नेत्रयोस्तव । . पौन:पुन्येन कुर्वेऽहं विक्रमस्यावतारणम् ॥ 7330 ॥ भव्या इव गता मेऽद्य सिद्धिं वत्स ! मनोरथाः । मन्ये मुक्तिरिवेदानीं स्वं विश्वोपरिवर्त्तिनम् ॥ 7331 ॥ अधृष्यास्म्यहमेकेन त्वया सिंहीव सूनुना । बह्वपत्याभिरप्यन्यरामाभिः सरमायितम् । ॥ 7332 ॥ त्वयि दत्ता रह:शिक्षा अशेषाः फेलुरद्य मे । जय जीव चिरं राज्यं कुरुष्वेत्याशिषोऽपि च ॥ 7333 / / नीतं कुलमिदं जात ! त्वयैकेन सनाथताम् । दीप्तेन नायकेनेव ध्वजिनीसार्थवाहवत् ॥ 7/334 ॥ इति मातुर्गिरः शृण्वन् पश्यन्नायो धनावनीम् । मोहवर्यमवैक्षिष्ट जीवन्तं तातमेव सः ॥ 7335 ॥ दृष्ट्वा तमप्यतिक्षामं सोऽवादीदुल्लसत्कृपः । . . मया मोहे हते तात त्वयैवं किमु खिद्यते ॥ 7 / 336 ॥ 298 Page #308 -------------------------------------------------------------------------- ________________ // 7337 // // 7338 // // 7339 // // 7 / 340 // एष निःशेषविद्वेषिमुख्यः क्लेशकरोंगिनाम् । एष त्रिभुवनस्यापि पापाभ्यासकलागुरुः जन्तुं हन्ति विमन्तुमन्तक इवालीकं वचो जल्पति, स्तैन्ये राज्यति संस्तुते परवधूः पैशून्यमालम्बते । / मित्रे द्रुह्यति नाथमुज्झति पलं चाश्नाति मद्यं पिबत्यन्यायं कुरुते खलेषु रमते मोहस्य वश्यो जनः सर्वो जन्तुरनन्तशोऽपि नरके नानाविधावेदनाः, क्षुत्तृड्वीवधबन्धमारविपदां पूरं पशुत्वे पुनः । वैरव्याधिवियोगबन्धनधनभ्रंसान् भवे मानवे, देवत्वेऽभिभवाभियोगमरणान्याप्नोति मोहोदये भवतादीदृशास्यास्य मृत्युः प्रत्युत ते मुदे । . कस्य कालज्वरो देहादूरीभूतो न रोचते हन्यमाने मयामुष्मिन् मोदन्ते स्मामरा न्राः। - न संतुष्यति को धीमांश्छिद्यमाने विषद्रुमे । धिगयं दुर्नयः पुत्रप्रेम्णा संवर्धितस्त्वंया । वयं चौरा इवापास्ता दूरे गौरगुणा अपि निवृत्तिस्तव पत्नीयं विवेकोऽहं सुतस्तव । इमे शमाद्यास्ते पौत्रा अथैषु स्नेहमुद्वह तादवस्थ्ये कुटुम्बस्य तात ! का न्यूनता तब । गताऽहो त्रापुषी भूषा हैमी सा तु समागता चापलं सर्वथा मुञ्च देवमञ्च निरञ्जनम् । तात ! प्रीतिविषादाभ्यां बाधां मा धा मनागपि तेनेति बोधितोऽपि स्वामायति मन्त्र्यचिन्तयत् । मतिरुल्लसति प्रायो मन्त्रिणां दीर्घदृश्वरी 299 ॥ 7341 ॥ // 7 // 342 // // 7 / 343 // // 7 / 344 // // 7 / 345 // // 7 / 346 // Page #309 -------------------------------------------------------------------------- ________________ // 7347 / / // 7 // 7 / 349 // // 7 / 350 // // 7351 // // 7 / 352 // विवेको वक्ति तत्सत्यमायतौ सुन्दरं परम् । मोहस्नेहः कथं संक्रामत्यस्मिन् सहसा नवे यदसौ शैशवे मात्रा समं निर्वासितो मया । तदस्य खाट्करोत्येव हृदये गूढशल्यवत् । अस्य माताऽनिशं भोगदुविधा विधये मया । / सापि मन्ये ममागांसि सदामुं स्मारयिष्यति ये द्वे अस्य प्रिये ते कां मयि भक्तिं विधास्यतः । वात्यां तृण्या इव श्वश्रूमेवं वध्वोऽनुयन्ति यत् पुत्राः पौत्रा विरागाद्या येऽस्य सन्ति सहस्रशः । तेऽपि मां पितृवैरीति मंस्यन्ते वेश्मसर्पवत् पश्याम्यस्य परीवारे तं न कञ्चन मानुषम् । यः कटाक्षितकुन्तानां न मां लक्षीकरिष्यति विराध्यामुं पुनर्वासविधिर्यदमुना समम् । सिंहमाक्रुश्य तत्तस्य गुहायां स्थितिकल्पना किं चात्माभ्यधिकस्यास्य सहसा दुर्दशामिमाम् । साक्षाद्वीक्ष्य मनोऽद्यापि हहा जीवितुमिच्छति गताः पुत्रा गताः पौत्रा गताः पुत्र्यो गताः स्नुषाः । समर्थे प्रस्थिते सार्थे स्थास्याम्येष कियच्चिरम् इत्यन्तगूढमालोच्य स विवेकमभाषत । शृणु वत्स ! तवास्त्येवं वात्सल्यं मय्यकृत्रिमम् परं परिचितो मोहो दुरावारोऽपि मे चिरम् । पुरो विपद्यमानेऽस्मिन् जात ! युक्तं न जीवितुम् जीवति त्वयि जीवामि मृतं तु त्वामनुम्रिये । . . इत्यस्मै वाग्मयाऽदायि पुरा सत्यापयामि ताम् ॥ 7 / 353 ॥ ॥ 7 // 354 / / // 7355 / / // 7 / 356 // // 7357 // // 7 / 358 // 300 Page #310 -------------------------------------------------------------------------- ________________ // 7 / 359 // // 7 // 360 // // 7 / 361 // कलन ॥ 7362 ॥ ॥ 7 / 363 // // 7 / 364 // पाथेयवद्भवद्दत्तममुञ्चन्ननुशासनम् । अबाधः साधयाम्यग्निप्रवेशं यदि मन्यसे भविता नूनमस्तेऽस्मिन् लाभो मे न पुनः स्थिते । इति निश्चित्य तस्योक्तं विवेको बह्वमन्यत द्वादशेऽथ गुणस्थाने भावतीर्थमये शुचौ । कुण्डवत्क्षायिकं भावं विवेकः पर्यमीमृजत् . ततोऽन्तरायप्रचलानिद्राप्रभृतिकर्मभिः । सुहूतैर्दारुभिः शुक्लध्यानानलमजिज्वलत् विवेके सपरीवारे जाते साक्षिणि स क्षणात् । मनोमन्त्री प्रविश्यात्र निर्वीर्यो भस्मतां ययौ अस्मिन्नवसरे लब्धावकाशा सा म्हास्ती। . चेतना मुख्यरूपेण पति हंसमुपासरत् ऊचे च विनयप्रा जिह्वाग्र्लुत्थितामृता। अदृष्टचरमेतन्मे रूपं नाथ ! निभालय न मनोमोहयोः पार्श्वस्थयो रूपमिदं मया । आविष्क्रियेत सद्रत्नमिव स्तेनकिरातयोः स्वं बद्धं विद्धि मा धीमंस्तव बन्धा विलिल्यिरे । यैर्बद्धोऽसि दुरात्मानस्तेऽपि सर्वे क्षयं गताः . निरभ्र इव मार्तण्डो राहुमुक्त इवोडुपः । / उत्सृष्टावरणो दीप इव हेमेव निर्मलम् माणिक्यमिव निष्पकं नि म इव पावकः । अपास्तरिपुसंसर्गस्त्वं भृशं दीप्यसेऽधुना सूक्ष्मं मनोऽबला माया दुर्बलं त्वां बबन्धतुः । तवाद्य बलमुल्लासमासदद्विश्वमोचकम् ॥ 7 / 365 ॥ ॥ 7366 // // 7367 // // 71368 // // 7 / 369 // // 7 / 370 // 301 Page #311 -------------------------------------------------------------------------- ________________ // 7371 // // 7372 // // 7 / 373 // // 71374 // // 7 / 375 // // 7 / 376 // येऽवैश्यन्त त्वया क्षीणाः कोशाः प्राग्विवशात्मना । तेऽद्य पूर्णा निरीक्ष्यन्ते वीर्याह्लादादयः पुनः पुरा त्वं वाहितो म्लेच्छइ र दारूदकादिकम् । सांप्रतं सेव्यसे सर्वैरमरैः किंकरिव आवयोः कः पृथग्भावः शश्वदेकस्वभावयोः । केऽपि स्थूलदशो भेदमेव नेच्छन्ति नौ जनाः । मायावशंवदत्वेन तव kaalussyshngkinii| . अपि सत्यसतीवाऽहं सन्निधावेव तस्थुषी वीतमाय ममागस्त्वं तत्क्षमस्व क्षमानिधे ! / अतः परं भजिष्यामि त्वामेकाग्रमनाः सना इदं हेममयं रत्नखचितं रचितं सुरैः। . कमलं समलंकृत्य नाथ ! न्यायं प्रकाशय इति पत्न्या गिरा त्यक्तबन्धनः प्राप्तपाटवः । भूपतिः स्वं स्वरूपस्थं पश्यन्नांनन्दभूरभूत् अविनाभावि संपर्के जाते चेतनया समम् । . देवास्तस्य शिरस्युच्चैः पुष्पवर्ष वितेनिरे कृत्वा जयजयारावं चेलोत्क्षेपं विधाय च । अवीवदन्नमी व्योम्नि दुन्दुभीस्तौयिका इव वज्रकन्दे मणीनाले सौवर्णछदशालिनि । विमले कमले दिव्ये हंसवन्निषसाद सः सेवाहेवाकिनो देवा विष्वक् तं परिवव्रिरे । तदास्येन्दुप्रभालोभचकोरायितलोचनाः उपासांचक्रिरे तं च मानवा अपि धीध्नाः। - एतस्माकिमु गङ्गापि पैतृकीति प्रजल्पिनः ॥ 7 / 377 ॥ ॥ 7 / 378 // // 7 / 379 // // 74380 // // 7381 // // 7 / 382 // 302 Page #312 -------------------------------------------------------------------------- ________________ चिरात्संघटितां पत्नीमवियोज्य सदस्यपि । तेषां नैयायिकं मागं हितेच्छुर्निर्दिदेश सः ॥ 7 / 383 ॥ शरीरिणोऽत्र बध्यन्ते मुच्यन्ते कर्मवैरिभिः । यथा यथातथं सर्वं तत्प्रादुःकुरुते स्म सः ॥ 7 / 384 ॥ यत्र यत्र स शुश्राव क्लेशं कर्मारिनिर्मितम् । कामचारस्तत्र तत्र व्यचरत्तज्जिघांसया ॥ 71385 ॥ विवेक एकतानोऽपि पश्यन्नैवोपलब्धवान् । वस्तुतः कामपि व्यक्तिं तस्य स्वस्याधिपस्य च ॥ 7 / 386 ॥ ग्रामाध्यक्षो मया प्रोचे यः कथानायकस्तव । हंसोऽहं सोऽस्मि संप्रत्यारूढधर्मरुचिध्वनिः ॥ 7387 ॥ मायया मोहितो बद्धो मनसा दुर्धियेरित्ः। उपेक्षितश्च सद्बुद्ध्या विवेकेन विनाकृतः ॥ 7 ॥ 388 ॥ नानारूपाणि कुर्वाणो नानानामधरश्चिरम् । नानाभवानहं भ्राम्यन्नानादुःखानि सोढवान् ॥ 7 / 389 ॥ दूरीभूतमहासंपनिरस्तज्ञानडम्बरः । प्राभवात्पतितः स्थाने स्थाने प्रापं पराभवान् ॥ 7390 ॥ काले बलं समासाद्य परमेष्ठिप्रसादतः । / युधि जघ्ने विवेकेन स्वयं मोहमहीपतिः . ॥ 7 / 391 ॥ मोहे मृते विलीनासु मायादिवनितासु च । प्रबोध्य मां प्रभूचक्रे मुख्यरूपेण चेतना ॥ 7 / 392 ॥ चेतनचरितं स्मारं स्मारं विस्मयते मनः । कृतानेकव्यलोकेऽपि प्रेम या नामुचन्मयि ॥ 7393 ॥ भास्वद्भूषणभक्तभोगभवनाभोगादिभर्माशया, भक्ता भर्तरि या भवन्ति भुवि ता वामा भुजिष्योपमाः । ... 303 Page #313 -------------------------------------------------------------------------- ________________ // 7 / 394 // // 7395 // // 7396 // // 7397 // // 7 / 398 // // 7 / 399 // या दुःस्थे मयि नामुचद्धितधियं मुक्तच्छलां वत्सलां, तां सूर्योपलनिर्मलां प्रणयिनीमेकां स्तुमश्चेतनाम् ग्रामाध्यक्षस्ततो वक्ष्यत्याप्तमुख्य ! निशम्यताम् । यदिदं स्वं त्वयाऽवादि वृत्तं तत्सर्वसन्निभम् सर्वेऽप्यनुभवन्त्येतद्वृत्तं न त्वभिजानते । व्यामोहमदिरापानलुप्तसंवित्तयो जनाः यद्वालं चिन्तया तेषां येषां त्वमसि दूरतः । तमसा किमु बाध्येऽहं त्वयि सन्निहिते रखौ तन्मां विविधजन्मान्धकूपतः स्व्मिवोद्ध्र्। . आत्मवत्सर्वभूतानि पश्येदिति सतां स्थितिः ततः संततसंवेगशालिनं निश्चलाग्रहम् । / स मुनिग्रामणीआमाधिपं तं दीक्षयिष्यति' गुरुणा सह सोऽमायी स्वाध्यायध्वनितं विना । मौनी मौनीश्वरीं मुद्रामादृत्य विहरिष्यति बद्धं कर्म तपोनिघ्नन् संयमेनाभजन्नवम् । / काले स केवली कर्ममुक्तो मुक्ति गमिष्यति चेतनाऽवसरं ज्ञात्वा गते काले कियत्यपि । अनापदं पदं नेतुं नाथं विज्ञापयिष्यति अनन्तदर्शनज्ञान ! सर्वलोकसुखाकर ! / स्थानं यदधिशेषे त्वं तत्स्वरूपं विचिन्तय नवद्वारगलच्चेलरसजम्बालपिच्छिलम् । विततान्त्रशिरास्नायुस्मारितान्त्यजमन्दिरम् उच्चावचकचस्तोमरोमबीभत्सदर्शनम् । / द्रष्टुमप्यक्षमं मांसवशामेदोऽस्थिलोहितैः 304 . ॥ 71400 // // 74401 // // 7402 // // 71403 // // 7 / 404 // // 74405 // Page #314 -------------------------------------------------------------------------- ________________ विण्मूत्रमलदुर्गन्धं लालानिष्ठ्यूतनिन्दितम् । कृतनाशि सतां वासोचितं नेदं पुरं तव ॥ 7 / 406 ॥ मणिमुक्ताफलस्वर्णरौप्याद्यं नात्र किञ्चन । किन्तून्मीलति रक्ताद्यमेव यत्रेदमीक्ष्यते ॥ 7407 ॥ अन्नं पानं घृतं घोल: सिता दुग्धं फलं दलम् । विनश्यत्यत्र संक्रान्तं सर्वं बीजमिवोखरे ॥ 71408 ॥ शय्यादुकूलताम्बूलपुष्पगन्धविलेपनम् । सक्तमेतेन मेतेन कुल्यवद्रूष्यते खलु ॥ 7409 ॥ निवेश्यतेऽस्य कोष्ठेषु नीरमन्नमनारतम् । स्वास्थ्यं तदपि नायाति रङ्काधिकविचेष्टितम् ॥ 7410 ॥ विधीयन्तेऽस्य संस्कारा बुद्धैर्नित्यं नवा न्वाः। . तथाप्यशुचितां वर्षोवेश्मवद्विजहाति न ॥ 71411 ॥ शिलोपलगिरिग्रावतटीकर्करधूलिभिः । अस्य संभाव्यते भूमिभेदैर्भङ्गर्भयं बुधैः ॥ 71412 ॥ सरः स्रोतः सरित्कूपदाम्बुध्यतिवृष्टिभिः । भूयोभिरम्भसां भेदैर्भवत्येवास्य विप्लवः ॥ 7413 ॥ वह्निविद्युद्दवालातकुकूलाद्या दहन्त्यदः । महावातोर्ध्ववाताद्या वायवोऽपि हरन्ति वा ॥ 7 / 414 ॥ विषं विषफलं शङ्कुयन्त्रमुद्गरयष्टयः । . रज्जुपाशातिवल्भाश्चेत्येतद्धन्ति वनस्पतिः ॥ 7415 ॥ द्वीन्द्रियैः शुक्तिंशम्बूकंजलौक:कृमिकीकसैः । त्र्यक्षैः पीलकमंत्कोटघृतेलीकीटमत्कुणैः ॥ 7416 ॥ पतङ्गभ्रमरीदंशवृश्चिकैश्चतुरिन्द्रियैः । अस्य निःस्वामिकस्येव विपदः स्युः पदे पदे ॥ 7417 ॥ .. .. . 305 . पिलवः . Page #315 -------------------------------------------------------------------------- ________________ // 7418 // // 7419 // // 7420 // // 7 / 421 // // 74422 // // 71423 // गजाश्वमहिषव्याघ्रवृकशूकरवानरैः । खरषण्डश्वभल्लूकैरिदं देव ! कदर्थ्यते । वारिगैर्मकरग्राहनक्रपाठीनकर्कटैः । भिलिगुश्येनगृद्धाद्यैः खचरैरपि खेद्यते नकुलोन्दिरमार्जारगोधेरकृकलासकैः । उरगैश्च कृतं विघ्नं शङ्कन्तेऽस्य विपश्चितः ग्रहणीग्रन्थिगम्भीरगुल्मकृष्ठज्वरादयः । त्वयि सत्यपि मुष्णन्ति द्रांगेतत् व्याधितस्कराः चक्रवज्रधनु:खड्गारिकाकुन्ततोमराः । . नाशायास्यैव दैवेन केन शस्त्रगणाः कृताः भूतप्रेतपिशाचाद्यैर्देवैरेतज्जिघांस्यते । म्लेच्छमुद्गलमातङ्गप्रमुखैर्मानुषैरपि । मनसा वचसा रूक्षेणामरस्य मुनेरपि । दुष्टदृष्टयापि केषांचिदेतदूर्ध्वं विशुष्यति अत्यन्तस्नेहतोऽत्यन्तरागादत्यन्तकोपतः । अत्यन्तभयतोऽकस्माद्भग्नमेतन्निरीक्ष्यते अत्याहारादनाहारादतिपानादपानतः । अत्यायासादनायासादिदं देव ! विशीर्यते । ईदृशे मलपङ्काढ्ये निःसारे नाशर्मिणि । सन्तः शोचन्ति वासं ते रोरमूर्ध्नि मणेरिव शुद्ध ! शुद्धिविनाभूते निर्मलात्मन्मलीमसे । चिद्रूप ! जडिमागारे निर्विनाश ! विनाशिनि अनन्तवीर्य ! निर्वीर्ये भूतेभ्यो भिन्न ! भौतिके । / दाक्षिण्यपाशबद्धोऽत्र कियत्त्वमवतिष्ठसे 309 ॥ 7424 ॥ // 7425 // // 7426 // // 7427 // . // 7428 // // 7 / 429 // . Page #316 -------------------------------------------------------------------------- ________________ // 7434 // पुरा पुराणि भूयांस्यपीदृशानि त्वमग्रहीः । आसन्नशिववासैतन्नेतः किं तव दुस्त्यजम् ॥ 7 / 430 ॥ येन प्राहरिकेणेव रुंद्धोऽभूस्त्वमियच्चिरम् । सांप्रतं तद्गतप्रायमायु:कर्म विचिन्त्यताम् ॥ 7 / 431 ॥ पत्न्येति प्रेरितः पृथ्वीपतिः परिहरन् पुरम् । प्रेप्सुः परं पदं प्रायरथमारोक्ष्यति क्षणात् . ॥ 71432 ॥ तल्लाभविघ्नभूतं स वतंसः सर्वधीमताम् । चूर्णीकृत्याभितः क्षेप्ता मनः प्राग् भस्मपुञ्जितम् ॥ 7433 ॥ अतः कलकलः कोऽपि मा भूत्प्रचलतो मम । इति रोत्स्यत्यनुत्सेकः स वाग्योगं शनैः shnaiH। शिरासृक्कम्पने यातो मा भूदशकुनं मम । इत्यसौ कायिकीश्चेष्टाः समस्ता वारयिष्यति ॥ 71435 ॥ पञ्चहूस्वाक्षरोच्चारमानं कालं स भोक्ष्यति । उत्पित्सुरिव लोकाग्रं प्रतिस्थैर्य गिरीशितुः ॥ 71436 ॥ कालस्यास्यान्त्यसमयद्वयेन प्राग् हतोध्धृतान् । स हन्ता प्रकृतीः पञ्चाशीति मोहचमूचरान् ॥ 7437 ॥ आस्योदरादिरन्ध्राणां भावेनेतस्ततः स्थितान् । पिण्डीकर्ता प्रदेशान् स्वान् स प्रस्थानस्थितिं विदन् ॥ 7438 ॥ यन्त्रमुक्तेषुवन्नीरनिर्लेपीभूततुम्बवत् । * चेतनासहितः सोऽथ धाविष्यत्यूर्वया दिशा ॥ 71439 ॥ अचिन्त्यशक्तिः समयेनैकेन ऋजुनाध्वना । सहसा स महावेगः परमं पदमाप्स्यति ॥ 7440 ॥ न गर्भगुत्पिसंवासो न च प्रसववेदना । न शैशवं रजःकीडा नाप्यध्यापकताडनाः ॥ 7441 ॥ 307 Page #317 -------------------------------------------------------------------------- ________________ || 7442 // // 7443 // // 7444 // // 7445 // // 7446 // // 7447- कषायविषयोद्भूता न यौवनविडम्बनाः । मानम्लानिधनध्वंसकुटुम्बकलिमिश्रिताः न वियोगानलज्वालाजनितः शोकसंज्वरः । न व्यापारपरिभ्रंशभवः परपराभवः धनाशायो नयो नैव राजसेवादयः क्षमाः । व्यवसाया न सापाया न जलस्थलसंक्रमाः न बाललालाविण्मुत्रसंसर्गे सौख्यकल्पना । न योषिच्चरणाघातो नापि तच्चाटुकारिता , न व्याधिविहिता बाधा न भूषादिभवं भयम् । . न दंशमशकप्रायक्षुद्रजन्तुकदर्थनाः न शीतहेतुराकम्पः संतापो नातपोद्भवः । / नातिवृष्टेरवृष्टश्च विप्लवः पवनादपि अभिभूतिर्न भूतेभ्यो न भी: स्वपरचक्रभूः । न क्षुद्रयन्त्रमन्त्रादिकृता कायनियन्त्रणा न च वैयसनः क्लेशो न प्रवेशोऽपरगृहाम् । . न शाकिन्यादिरावेशोऽभिनिवेशो न वैरिणाम् न धिक्क्रियाऽधमणेभ्यो नोच्छृङ्खलखलोक्तयः । न दारिद्यं न दुभिक्षं न चिन्ता वृत्तिहेतवे न लास्यहास्यगीतेन्द्रजालादिकुतुकार्थना । न ज्ञानविस्मृतिभ्रान्तिमतिव्यामोहसंशयाः न जराराक्षसी रूपसर्वस्वग्रासलालसा । न व्रातीनाशकीनाशकृतवीनाशशङ्कनम् न गर्वग्रहिल श्रीमदुष्मतप्तास्यवीक्षणम् । न तद्दास्यस्पृहा नापि तेषामाकोशमर्षणम् 308 ॥ 7448 ॥ // 7449 // // 7450 // // 7451 // // 7452 // // 71453 // Page #318 -------------------------------------------------------------------------- ________________ // 71454 // // 7 / 455 // // 7456 // // 7 / 457 // // 7458 // // 7 / 459 // नाशनाया पिपासा वा नातयो न बिभीषिकाः । यत्र तत्र शिवस्थाने स ध्रुवं वासमेष्यति अनन्तदर्शनज्ञानवीर्यानन्दसुधाशितः । स सुखायिष्यतेऽनन्तं कालं तत्राकुतोभयः नित्यमम्लानसद्ज्ञानदर्शनज्योतिराश्रयः । स राजेति निजं नाम नेता सार्थकतां तदा पृथिव्या आगतत्वेन पार्थिवः स प्रकीर्तितः । प्रजापालोऽपि निर्मुक्तनिखिलारम्भसंभवः मौलिना ध्रियते मौलिरिव त्रिभुवनेन सः । अतो मतो मतिमतामेष त्रिभुवनप्रभुः सर्वोपप्लवमुक्तत्वादेष एव सदाशिवः । विष्णुश्च येन वेवेष्टि लोकालोकं चिदात्मना स्वयंभूतो न केनापि जनितो जन्मवर्जितः । भगवानयमेवेति स्वयंभूरज इत्यपि कर्मबद्धात्मसूत्कर्षात्परमात्मा स उच्यते । परमज्ञानयोगाच्च परमब्रह्मनामभाक् कथंचिल्लक्ष्यते न ज्ञैरप्यलक्ष्यस्ततः स्मृतः । एको द्रव्यधियानन्त्यात्पर्यायाणामनेककः . विनाभूतः सत्त्वरजस्तमोभिस्तेन निर्गुणः । ज्ञानादिगुणयोगेन गीयते स महागुणः अव्यक्तो व्योमकल्पत्वाद् व्यक्तस्तद्गुणवर्णनात् । भावः शिवस्य पर्यायैरभावस्तु भवस्य तैः तत्र स ज्ञानदृष्टिभ्यां चेष्टावान् सकलस्ततः । आश्रित्य वाग्वपुश्चेष्टा निष्कलोऽप्येष कीर्त्यते . .. 306 ॥ 71460 // // 7461 // // 7462 // // 71463 // // 7464 // // 7465 // Page #319 -------------------------------------------------------------------------- ________________ क्र्मोप्क्र्म्योरात्म्देह्योर्द्र्व्य्भाव्योः। . ज्ञानचारित्रयोर्भोगयोगयोः श्रीगिरोरपि .. ॥ 7466 ॥ एकैकं वस्त्ववष्टभ्य कुर्युः के केऽत्र नो कलिम् । / अयं तत्र परित्यक्तद्वन्द्वस्तेन सदा सुखी ॥ 7467 ॥ यद्यत्संसारिभिर्जीवैः सुखाय परिकल्पितम् । .. तन्मेने तेन दुःखाय ततो विश्वविलक्षणः ॥ 7 / 468 ॥ तन्नास्ति भूभुजि न चक्रिणि नापि देवे, नेन्द्रे कषायविषयाकुलचित्तवृत्तौ यत्तत्र नित्यसुखमस्ति निरस्तशङ्कासंकल्पशल्यधृतिसम्मिलितस्य तस्य वेत्ति ज्ञानादनुभवति च स्वात्मना तस्य सौख्यं, वक्तुं शक्तो न भवति पुनः सर्ववेद्यप्यनन्तम् । यस्माद्वाणी क्रमपरिणमद्वर्णसंघातरूपा, . तस्याप्यायुः स्पृशति न परं पूर्वकोटेविभागम् ॥ 7/470 ॥ कथं सुखं तस्य नयन्ति वाक्पथं, बुधाः सुधातोऽभ्यधिकं विक्र्म्न्न्ः। अनन्तभागाधिकभोगभाजिनो, न यस्य देवा लवसप्तमा api7471 नृपेणानीतोन्तःपुरमटवितः कोऽपि शबरः, कृतस्तद्ज्ञैर्नानाविषयसुखभङ्गीषु निपुणः । पुनः प्राप्तोऽटव्यां निजसुखमसत्यामुपमितौ, पुरः स्वानां जानन्नपि कथमहो तत्कथयति ॥ 7472 ॥ एवं भवस्थाङ्गिषु भुक्तवत्सु, संक्लेशसाध्यानि सदा सुखानि । कयोपमित्या स सुखं शिवस्य, श्रोतुः पथं प्रापयति प्रतीतेः 7473 इष्टान्नपानवसनाभरणाङ्गरागस्त्रीभिः सुखं स्फुरति यत् किल कृत्रिमं तत् । आत्मस्वरूपमनिमित्तमनन्यहार्य, तस्यास्ति यत्सुखमकृत्रिमतदेव यतःस्मृतः स्याज्जगतां स योगक्षेमाय तज्जल्पत लोकनाथम् । देवाधिदेवं च यदन्यदेवान्, करोत्यधः प्राप्य परं पदं सः 7475 310 Page #320 -------------------------------------------------------------------------- ________________ नातः परं ध्येयमिहास्ति किञ्चिन्नातः परं ज्ञेयमपि प्रसिद्धम् । नातः परं दैवतमस्ति किञ्चिन्नातः परं तीर्थमपि प्रतीमः 7456 नवं नवं तीर्थमिदं वदन्तो, मुग्धाशयास्ते भुवने भ्र्म्न्ति। येषां न विज्ञातमिदं स्वरूपं, सर्वापि भूरात्मविदां हि तीर्थम् 7 / 477 ध्माता यथा मृत्कनकत्वमेति, पिचुः पटुत्वं परिकमितो वा । सुसंस्कृतः सिद्धरसाभिधां च, सूतस्तथात्मा परमात्मभावम् 7478 मिथो मदाध्यातमनांसि तावद्रुह्यन्ति सर्वाण्यपि दर्शनानि । यावन्न विज्ञातमदः स्वरूपं, दृष्टात्मतत्त्वानि तु सोद्र्न्ति॥ 7 / 479 ॥ विद्याऽनवद्या सहितामुना या, शेषा अविद्या भवचारपद्याः । विचित्रशास्त्रान्धतमिस्रमूढा, अध्यात्मवन्ध्याः कुगतौ पतन्ति ॥ 7 / 480 ॥ गेयाश्च कैरप्यपरैविगेयाः सर्वेऽपि भावा भुवनप्रसिद्धाः । अस्य स्वरूपं पुनराप्तलक्ष्यं, दूष्यं न केनापि सचेतनेन ॥ 7481 ॥ कृपीशसेवाव्यवसायपाशुपाल्याम्बुधिक्ष्माक्रमणाद्युपायाः । / सर्वेऽपि संदिग्धफला नराणां, स्वल्पापि सेवास्य पुनर्न मोघा कल्पद्रुमस्वर्मणिकामधेनु, सच्छङ्खमुख्या ददते कदापि । किञ्चित्क्वचित्कस्यचिदिष्टवस्तु, न सर्वदोऽस्मादपरः प्रतीत: 74483 तन्वन्ति चाटूनि सृजन्ति दास्यं धनाशया तद्धनिनामधीराः । यद्येकमेकाग्रममुं भजन्ते न दुर्लभं तत्रिजगत्प्रभुत्वम् ॥ 7484 ॥ अयं महामङ्गलमेष मन्त्रो, महोत्सवोऽयं सुकृताङ्गमेषः । अयं हि चिन्तामणिरेष रक्षौषधं नृणां बन्धुरबन्धुरेषः ॥ 7485 ॥ नीरूपं विश्वरूपं सकलमकलनं व्यक्तमव्यक्तमेकं, चानेकं पुण्यपापप्रकृतिमतिगतं योगिलक्ष्यं ह्यलक्ष्यम् । / भावाभावस्वभावं सगुणमपगुणं नायकं नायकानां, ध्येयानां ध्येयमेकं प्रणमत परमात्मानमिष्टार्थसिद्ध्यै ॥ 7/486 ॥ 311 Page #321 -------------------------------------------------------------------------- ________________ // ग्रन्थकृत्प्रशस्तिः ॥ सूरिष्वार्यचरित्रभृच्चरणसन्नैर्मल्यदासीकृतस्वगिश्रेणिरिहार्यरक्षित इति ख्यातोऽभवत् सूरिराट् । यस्मादेव प्रसिद्धिमाप जगति प्रध्वस्तदुईर्शनध्वान्तादञ्चलगच्छ इत्यखिलसंस्तुत्यर्षिवृन्दैः श्रितः । तत्पट्टक्रमतो बभूवुरमलप्रज्ञाः प्रमादद्विषध्वंसोबद्धकटीतटा: करटिसद्याना: कलावत्प्रियाः । कान्ताकान्तकटाक्षकाण्डविसराक्षोभ्या महेन्द्रप्रभा भिख्या:सूरिवरा महीन्द्रविनुताङ्घिद्वन्द्वजम्बालजाः ॥ 2 ॥ तेषां विनेयैविनयप्रधानैः शास्त्रार्थहेम्नः क्स्स्प्त्त्त्त्क्ल्पैः। .. सन्दर्भितः श्रीजयशेखराख्यैः सूरिप्रवर्यैः प्रवरार्थसारः ॥ 3 ॥ प्रबोधचिन्तामणिनामधेयः प्रकॢप्तसद्यक्तितरङ्गगम्यः । ग्रन्थः सुपन्था ह्यपवर्गपुर्याः प्रपठ्यामानो वरबोधिदः स्तात् ॥ 4 ॥ यमरसभुवनमिताब्दे (1462) स्तम्भनकाधीशभूषिते न्ग्रे। श्रीजयशेखरसूरिः प्रबोधचिन्तामणिमकार्षीत् चिन्तामाणमकापात् ॥ 5 ॥ Page #322 -------------------------------------------------------------------------- ________________ शास्त्रसन्देशमालाविंशतिभागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः . अ (अङ्कुर्भागा विज्ञेयाः) अट्ठारसहसशीलंगाइरहा (5) आत्मानुशासनकुलकम् (7) अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका (14) अध्यात्मसारः (4) आत्मावबोधकुलकम् (7) अध्यात्मोपनिषत् (4). आध्यात्मिकमतपरीक्षा (5) अनुमानमातृका (16) आभाणशतकम् (6) अनेकान्तव्यवस्थाप्रकरणस्य मलप्रशस्ती (4) आराधकविराधकचतुर्भङ्गी (4) अन्नायउंछकुलयं (7) आराधना (14) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) आराहणा (14) . अन्योक्तिशतकम् (6) आराहणाकुलयं (7) अन्तिमाऽऽराधना (14) आराहणापडागा-1(14) अप्पविसोहिकुलयं (7) आराहणापडागा-2 (14) अभव्यकुलकम् (7) * आराहणापणगं (14) अष्टकानि (3) आराहणापयरणं (14) .... . आ ... आलोयणाकुलयं (7) आउरपच्चक्खाणं-1 (15) आर्षभीयचरितमहाकाव्यम् (5) आउरपच्चक्खाणं-2 (15) . I आख्यानकमणिकोशः (8) इन्द्रियपराजयशतकम् (6) आचारोपदेशः (11) ईर्यापथिकीट्त्रिंशिका (16) आत्मतत्त्वचिन्ताभावनाचूलिका (9) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) आत्मनिन्दाष्टकम् (14) आत्मप्रबोधः (17) उत्पादादिसिद्धिः (16) आत्मबोधकुलकम् (7) . उत्सूत्रपदोद्घाटनकुलकम् (7) आत्महितकुलकम् (7) उपदेशकल्पवल्लिः (11) Page #323 -------------------------------------------------------------------------- ________________ अं अंगुलसत्तरी (13) उपदेशकुलकम्-1 (7) उपदेशकुलकम्-2 (7) उपदेशचिन्तामणिः (10) / उपदेशपदग्रन्थः (1) उपदेशप्रदीपः (12) उपदेशरत्नकोशः (8) उपदेशरत्नाकरः (8) . उपदेश( धर्म )रसायनरासः (8) उपदेशरहस्यम् (4) उपदेशशतकम् (6) उपदेशसप्ततिका (8) उपदेशसप्ततिः (11) . उपदेशसारः (11) . उपदेशामृताकुलकम् (7) उपधानविधिः-1 (10) उपधानविधिः-2 (10) उवएसचउक्कु लयं-1 (7) उवएसचउक्ककुलयं-2 (7) उवएसमाला (8) ऋ ऋषभशतकम् (6) ऋषिमण्डलस्तवः (12) कथाकोषः (12) .. . कथानककोशः (12). कर्पूरप्रकरः (12) कर्मप्रकृतिः (13) कर्मविपाककुलकम् (7) कर्मविधाकांख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) कम्मबत्तीसी (13) कविकल्पद्रुमः (18) कस्तूरीप्रकरः (12) कायस्थितिस्तोत्रम् (13) कालसप्ततिका (13) कालस्वरूपकुलकम् (7) कुमारविहारशतकम् (6) कूपदृष्टान्तविशदीकरणम् (5) कृष्णराजीविमानविचारः (13) केवलिभुक्तिप्रकरणम् (16) / क्षमाकुलकम् (7) क्षान्तिकुलकम् (7) क्षुलकभवावलिः (13) एकविंशतित्रिंशिकाः (16) / ऐन्द्रस्तुतयः (5) औ औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकम् (7) खामणाकुलये (1)(7) खामणाकुलयं (2)(7) Page #324 -------------------------------------------------------------------------- ________________ जिनबिम्बप्रतिष्ठाविधिः (10) गणधरसार्धशतकम् (6) जिनशतकम्-1 (6) गाङ्गेयभङ्गप्रकरणम्-1 (15) जिनशतकम्-2 (6) गाङ्गेयभङ्गप्रकरणम्-2 (15) जीवजोणिभावणाकुलयं (7) गुणस्थानक्रमारोहः (13) जीवदयाप्रकरणं (8) गुणानुरागकुलकम् (7) जीवसमासः (13) गुरुगुणषत्रिंशत्षट्त्रिंशिकाकुलकम् (7) जीवादिगणितसंग्रहगाथाः (18) गुरुतत्त्वप्रदीपः (16) जीवानुशासनम् (14) गुरुतत्त्वविनिश्चयः (5) जीवानुशास्तिकुलकम् (7) गुरुदर्शनहर्षकुलकम् (7) जीवाभिगमसंग्रहणी (15) गुरुविरहविलापः (14) जैनतत्त्वसारः (16) गोडीपार्श्वस्तवनम् (5) जैनस्याद्वादमुक्तावली (16) गौतमकुलकम् (7) जोइसकरंडगं पइण्णयं (15) घनगणितसंग्रहगाथा: (18) ज्ञाताधर्मकथोपनयगाथाः (15) ज्ञानप्रकाशकुलकम् (7) चउसरणपइन्नयं (15) . . ज्ञानसारः (4) चतुर्गतिजीवक्षपणकानि (14) ज्ञानार्णवः (5) चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे (13) चरणकरणमूलोत्तरगुण (18) / तत्त्वतरङ्गिणी (16) चारित्रमनोरथमाला (8) तत्त्वबोधतरङ्गिणी (12) चित्तशुद्धिफलम् (18) तत्त्वामृतम् (9) चेइयवंदणमहाभासं (10) : तपःकुलकम् (7) चंदावेज्झयं पइण्णायं (15) तित्थोगालिपइन्नयं (15) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (15) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) त्रिषष्टीयदेशनासंग्रहः (.11) जल्पकल्पलता (16) जिनप्रतिमास्तोत्रम् (1) दशश्रावककुलकम् (7) Page #325 -------------------------------------------------------------------------- ________________ दर्शननियमाकुलकम् (7) धर्मोपदेशः (9) दानकुलकम् (7) धर्मोपदेशमाला (8) दानविधिः (10) धम्मारिहगुणोवएसकुलयं (7) दानषट्त्रिंशिका (9) धर्मोपदेशकुलकम् (7) दानादिप्रकरणम् (12) धम्मोवएसकुलयं (7) दानोपदेशमाला (8) धूर्ताख्यानम् (3) दीवसागरपन्नत्ति (15) धूमावली (3) दृष्टान्तशतकम्-1 (6) . दृष्टान्तशतकम्-2 (6) ध्यानदीपिका (18) देवेन्द्रनरकेन्द्रप्रकरणम् (13) ध्यानशतकम् (6) देशनाशतकम् (6) देहकुलकम् (7) नन्दीश्वरस्तवः (13) देहस्थितिस्तवः (13) नमस्कारस्तवः (18) दंसणसुद्धिपयरणं (10) नयकर्णिका (16) द्वात्रिंशद्वात्रिंशिकाः (4) नयोपदेशः (5) द्वादश-कुलकम् (7) नरभवदिटुंतोवणयमाला (12) द्वादशव्रतस्वरूपम् (10) नवकारफलकुलकम् (7) द्वादशाङ्गीपदप्रमाणकुलकम् (7) . नवतत्त्वभाष्यम् (13) / नवतत्त्वम् (13) धनुःपृष्ठबाहासंग्रहगाथाः (18) नवतत्त्वसंवेदनम् (13) धर्मपरीक्षा (5) नवपदप्रकरणम् (10) धर्मबिन्दुः (3) नानाचित्तप्रकरणम् (3) . . धर्मरत्नप्रकरणम् (10) नारीशीलरक्षाकुलकम् (7) धर्मरत्नकरण्डकः (11) धर्मविधिः (8) निगोदषत्रिंशिका (15) धर्मशिक्षा (9) नूतनाचार्याय हितशिक्षा (9) धर्मसंग्रहणिः (1) नंदणरायरिसिस्स अन्तिमाऽऽराधना (14) धर्मसंग्रहः (11) न्यायखण्डखाद्याऽपरनामा महावीरस्तवः (5) धर्माचार्यबहुमानकुलकम् (7) न्यायावतारः (16) धर्मोद्यमकुलकम् (7) न्यायावतारसूत्रवार्तिकम् (16) ' Page #326 -------------------------------------------------------------------------- ________________ प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (15) पज्जंताराहणा (14) प्रतरप्रमाणसंग्रहगाथाः (18) पंचवत्थुगं (2) * प्रतिमाशतकम् (4) पञ्चनिन्थी (15) प्रतिसमयजागृतिकुलकम् (7) पञ्चलिङ्गीप्रकरणम् (15) प्रत्याख्यानस्वरूपम् (10) पञ्चसङ्ग्रहः (13) प्रबोधचिन्तामणिः (9) पञ्चसंयतप्रकरणम् (15) प्रभाते जीवानुशासनम् (14) पञ्चाशकानि (1) प्रमाणनयतत्त्वालोकालङ्कारः (16) पट्टावलीविसुद्धी (16) प्रमाणप्रकाशः (16) पडिलेहणाविचारकुलकम् (7) प्रमाणमीमांसा (16) पदार्थस्थापनासंग्रह (17) . . प्रमादपरिहारकुलकम् (7) पद्मानन्दशतकम् (6) प्रवचनपरीक्षा (16) परमज्योतिःपञ्चविंशतिका (5) प्रवचनसारोद्धारः (17) परमाणुखण्डषट्त्रिंशिका (15) प्रव्रज्याविधानकुलकम् (7) परमात्मपञ्चविंशतिका (5) प्रशमरतिः (9) परमानन्दपञ्चविंशतिः (9) -- प्रश्नद्वात्रिंशिका (16) पर्यन्ताराधनाकुलकम् (7) प्रश्नशतकम् (6) पर्युषणादशशतकम् (16) प्रश्नोत्तररत्नमाला (12) पव्वज्जाविहाणकुलयं (7) . प्राकृतसंवेगामृतपद्धतिः (14) पिण्डविशुद्धिः (10) . प्रातःकालिकजिनस्तुतिः (9) पुण्डरीकतीर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थः (13) पुद्गलपरावर्तस्तवनम् (13) बन्धषट्त्रिंशिका (15) * पुद्गलषट्त्रिंशिका (15) बन्धहेतुप्रकरणम् (13) पुष्पमाला (8) बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते द्वे प्रकरणे (5) पूजाविधिः (11) बन्धोदयसत्ता (13) / पोसहविही (10) * बृहद्वन्दनकभाष्यम् (10) पौषधषट्त्रिंशिका (16). भ . . . 5 . Page #327 -------------------------------------------------------------------------- ________________ भवभावना (8) यतिशिक्षापञ्चाशिका (8) भावकुलकम् (7) यात्रास्तवः (11) भावनाशतकम् (6) युक्त्यनुशासनम् (16) भावप्रकरणम् (13) युक्तिप्रकाशः (16) भाषारहस्यम् (5) युक्तिप्रबोधः (16) भोजनपूर्वचिन्तागाथा: (8) .. युगपद्बन्धहेतुप्रकरणम् (13) ' योगदृष्टिसमुच्चयः (3) . मंगलकुलयं (7) . योगप्रदीपः (12) मण्डलप्रकरणम् (18) योगबिन्दुः (3) मदादिविपाककुलकम् (7) योगशतकम् (3) मनुष्यभवदुर्लभता (9) योगशास्त्रम् (18) मनोनिग्रहभावनाकुलकम् (7) योगानुष्टानकुलकम् (7) महासतीकुलकम् (7) योनिस्तवः (13) / मार्गपरिशुद्धिः (5) मार्गणासु बंधहेतूदयत्रिभड्गी (13) रत्नत्रयकुलकम् (7) मिच्छादुक्कडवोसिरणविहिकुलयं (7) रत्नसञ्चयः (17) मिथ्यात्वकुलकम् (7) मिथ्यात्वमथनकुलकम् (7) . लघुप्रवचनसारोद्धारः (17) मिथ्यात्वविचारकुलकम् (7) लध्वल्पबहुत्वप्रकरणम् (13) मिथ्यात्वस्थानविवरणकुलकम् (7) लोकतत्त्वनिर्णयः (3) मुखवस्त्रिकास्थापनकुलकम् (7) लोकनालिकाद्वात्रिंशिका (13) मूलशुद्धिः (10) व मृत्युमहोत्सवः (14) वाक्यप्रकाशः (18) मोक्षोपदेशपञ्चाशकम् (9) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) विचारपञ्चाशिका (53) यतिदिनकृत्यम् (11) विचारसप्ततिका (17) यतिदिनचर्या (10) .. विचारसारः (17) यतिलक्षणसमुच्चयः (4) विजयप्रभसूरिक्षामणकविज्ञप्तिः (5) Page #328 -------------------------------------------------------------------------- ________________ विजयप्रभसूरिस्वाध्यायः (5) विजयोल्लासमहाकाव्यम् (5) श्राद्धदिनकृत्यम् (10) विद्वद्गोष्ठी (12) . श्राद्धविधिः (10) विभक्तिविचारः (15) श्रावकधर्मकृत्यम् (11) श्रावकधर्मविधिः (3) विरतिफलकुलकम् (7) श्रावकप्रज्ञप्तिः (10) विविधतपोदिनाङ्ककुलकम् (7) श्रावकव्रतभङ्गप्रकरणम् (18) विवेककुलकम् (7) श्रीकातन्त्रविभ्रमसूत्रम् (18) विवेकमञ्जरी (8) श्रीमद्गीता-तत्त्वगीता (18) विशेष-णवतिः (15) श्रुतास्वादः (8) विंशतिर्विशिकाः (3) श्रृङ्गारवैराग्यतरङ्गिणी (12) विषयविरक्तिकुलकम् (7) वीरस्तवः (15) ... . षट्स्थानकम् (-13) वैराग्यकल्पलता (19+20) / ___ षडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (13) बैराग्यरसायनम् (8) . षड्दर्शनपरिक्रमः (16) वैराग्यशतकम् (6) . षड्दर्शनसमुच्चयः-1 (2) व्यवहारकुलकम् (7) . षड्दर्शनसमुच्चयः-2 (16) व्याख्यानविधिशतकम् (6) षद्रव्यसङ्ग्रहः (13) षड्विधाऽन्तिमाऽऽराधना (14) षष्ठिशतकम् (6) शळेश्वरपार्श्वजिनस्तोत्रम्-1 (5) , 50 षोडशकप्रकरणम् (3) शश्वरपार्श्वनाथस्तोत्रम्-2 (5) स शश्वरपार्श्वनाथस्तोत्रम्-3 (5) .संग्रहशतकम् (6) शमीनपार्श्वस्तोत्रम् (5) संज्ञाकुलकम् (7) शास्त्रवार्तासमुच्चयः (3) संज्ञाधिकारः (18) शीलकुलकम् (7) संबोधप्रकरणम् (2) शीलोपदेशमाला (8) संविज्ञसाधुयोग्यनियमकुलकम् (7) शोकनिवारणकुलकम् (7) संवेगकुलयं (7) Page #329 -------------------------------------------------------------------------- ________________ संवेगद्रुमकन्दली (9) सामान्यगुणोपदेशकुलकम् (7) संवेगमंजरीकुलयं (7) साम्यशतकम् (6) . संवेगरंगमाला (14) / सारावलीपइण्णयं (15) संवेगामृतम् (18) सिद्धदण्डिकास्तवः (13) . सङ्घस्वरूपकुलकम् (7) सिद्धपञ्चाशिका (13) सज्जनचित्तवल्लभः (9) सिद्धप्राभृतम् (13) सन्देहदोलावली (16) . सिद्धसहस्रनामकोशः (5) . सभापञ्चकप्रकरणम् (18) सिद्धान्तसारोद्धारः (18) सप्ततिकाभाष्यम् (13) सुक्ष्मार्थविचारसारोद्धारः (15) समताशतक (6) .. सुभाषिताष्टकानि (12) समवसरणप्रकरणम् (13) सुमिणसित्तरी (8) . समवसरणस्तोत्रम् (13) सूक्तरत्नावली-1 (12) समाधिशतक (6) सूक्तरत्नावली-2 (12) समाधिशतकम् (6) सूक्तिमुक्तावली (12.). समाधिसाम्यद्वात्रिंशिका (4) सूक्ष्मार्थसप्तति प्रकरणम् (18) सम्मतिसूत्रम् (16) सूत्रकृताङ्गाधचतुरध्ययनाऽनुक्रमगाथाः (15) सम्मत्तकुलयं-1 (7) स्तवपरिज्ञा (10) सम्मत्तुप्पायविही कुलकम् (7) स्त्रीनिर्वाणप्रकरणम् (16) सम्यक्त्वकुलकम्-2 (7). स्त्रीवास्तविकताप्रकरणम् (8) सम्यक्त्वकुलकम्-3 (7) स्याद्वादकलिका (16) सम्यक्त्वपरीक्षा (16) सम्यक्त्वसप्ततिः (10) स्याद्वादभाषा (16) .. सम्यक्त्वस्वरूपकुलकम् (7) स्याद्वादमुक्तावली (16) सर्वज्ञशतकम् (6) सर्वज्ञसिद्धिः (2) हिंसाफलाष्टकम् (3) . सर्वतीर्थमहर्षिकुलकम् (7) हिओवएसमाला (8) सर्वश्रीजिनसाधारणस्तवनम् (2) हिगुलप्रकरणम् (12) सार्थमिकवात्सल्यकुलकम् (7) हृदयप्रदीपषट्त्रिंशिका (9) सामाचारी (4) Page #330 -------------------------------------------------------------------------- ________________ shaastrsNshmaalaa|| 0509 ऊ 10 000000000000 90088888888888 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-1 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-2 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-3 पू. उपा.श्रीयशोविजयगणिवराणां कृतयः-1 पू. उपा.श्रीयशोविजयगणिवराणां कृतयः-2 शतकसंदोहः कुलयसंग्गहो भावणासत्थणिअरो भावनाशास्त्रनिकस आयारसत्थणिअरो आचारशास्त्रनिकस 12 काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ 13 प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि अन्तिमाराधनाग्रन्थाः 99 आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16 दार्शनिक-चर्चा ग्रन्थनिकरौ: 17 विविधविषयसंकलनाग्रन्थाः 18 ध्यानयोग-गणित-व्याकरणशास्त्रनिकरा: 19 वैराग्य कल्पलता-1 20 वैराग्य कल्पलता-2 11 14