________________ . // 13 // यतिशिक्षोपदेशाधिकारः ते तीर्णा भववारिधि मुनिवरास्तेभ्यो नमस्कुर्महे, येषां नो विषयेषु गृध्यति मनो नो वा कषायैः प्लुतम् / रागद्वेषविमुक् प्रशान्तकलुषं साम्याप्तशर्माद्वयं, नित्यं खेलति चात्मसंयमगुणाक्रीडे भजद्भावनाः // 182 // स्वाध्यायमाधित्ससि नो प्रमादैः, शुद्धा न गुप्ती: समितीश्च धत्से। तपो द्विधा नार्जसि देहमोहादल्पेऽपि हेतौ दधसे कषायान् // 183 / / परीषहानो सहसे न चोपसर्गान्न शीलाङ्गधरोऽपि चासि / तन्मोक्ष्यमाणोऽपि भवाब्धिपारं, मुने ! कथं यास्यसि वेषमात्रात् 184 आजीविकार्थमिह यद्यतिवेषमेष, धत्से चरित्रममलं न तु कष्टभीरुः / तद्वेत्सि किं न न बिभेति जगज्जिघृक्षुमृत्युः कुतोपि नरकश्च न वेषमात्रात् . // 185 // वेषेण माद्यसि यतेश्चरणं विनात्मन् ! पूजां च वाञ्छसि जनाद्बहुधोपधि च मुग्धप्रतारणभवे नरकेऽसि गन्ता, न्यायं बिभर्षि तदजागलकर्तरीयम् जानेऽस्ति संयमतपोभिरमीभिरात्म- . त्रस्य प्रतिग्रहभरस्य न निष्क्रयोऽपि। . कि दुर्गतौ निपततः शरणं तवास्ते ?, . सौख्यं च दास्यति परत्र किमित्यवेहि // 187 // किं लोकसत्कृतिनमस्करणार्चनाद्यै रे मुग्ध ! तुष्यसि विनापि विशुद्धयोगान् / कृन्तन् भवान्धुपतने तव यत्प्रमादो, बोधिद्रुमाश्रयमिमानि करोति पशून् // 188 //