________________ माद्यस्यशुद्धैर्गुरुदेवधर्मैधिग् दृष्टिरागेण गुणानपेक्षः। अमुत्र शोचिष्यसि तत्फले तु, कुपथ्यभोजीव महामयातः // 171 / / नानं सुसिक्तोऽपि ददाति निम्बकः, पुष्टा रसैर्वंध्यगवी पयो न च / दुःस्थो नृपो नैव सुसेवितः श्रियं, धर्मं शिवं वा कुगुरुर्न संश्रित: 172 कुलं न जाति: पितरौ गणो वा, विद्या च बन्धुः स्वगुरुर्धनं वा। हिताय जन्तोर्न परं च किञ्चित्, किन्त्वाहताः सद्गुरुदेवधर्माः। 173 // . माता पिता स्वः सुगुरुश्च तत्त्वात्, प्रबोध्य यो योजति शुद्धधर्मे। न तत्समोऽरि: क्षिपते भवाब्धौ, यो धर्मविघ्नादिकृतेश्च जीवम् 174 दाक्षिण्यलज्जे गुरुदेवपूजा, पित्रादिभक्तिः सुकृताभिलाषः। परोपकारव्यवहारशुद्धी, नृणामिहामुत्र च संपदे स्युः // 175 // जिनेष्वभक्तिर्यमिनामवज्ञा, कर्मस्वनौचित्यमधर्मसंगः। पित्राद्युपेक्षा परवञ्चनञ्च, सृजन्ति पुंसां विपंदः समन्तात् // 176 // भक्त्यैव नार्चसि जिनं सुगुरोश्च धर्म, नाकर्णयस्यविरतं विरतीनं धत्से। सार्थं निरर्थमपि च प्रचिनोष्यघानि, मूल्येन केन तदमुत्र समीहसे शम्? चतुष्पदैः सिंह इव स्वजात्यै, मिलन्निमांस्तारयतीह कश्चित् / सहैव तैर्मज्जति कोऽपि दुर्गे, शृगालवच्चेत्यमिलन् वरं सः।। 178 // पूर्णे तटाके तृषितः सदैव, भृतेऽपि गेहे क्षुधितः स मूढः / कल्पद्रुमे सत्यपि ही दरिद्रो, गुर्वादियोगेऽपि हि यः प्रमादी॥ 179 // न धर्मचिन्ता गुरुदेवभक्तिर्येषां न वैराग्यलवोऽपि चित्ते / तेषां प्रसूक्लेशफलः पशूनामिवोद्भवः स्यादुदरम्भरीणाम् // 180 // न देवकार्ये न च सङ्घकार्ये, येषां धनं नश्वरमाशु तेषाम् / . तदर्जनाद्यैर्वृजिनैर्भवाब्धौ, पतिष्यतां किं त्ववलम्बनं स्यात् ? // 181 //