________________ तपःक्रियावश्यकदानपूजनैः, शिवं न गन्ता गुणमत्सरी जनः / अपथ्यभोजी न निरामयो भवेद्रसायनैरप्यतुलैर्यदातुरः // 161 // मन्त्रप्रभारत्नरसायनादिनिदर्शनादल्पमपीह शुद्धम्। दानार्चनावश्यकपौषधादि, महाफलं पुण्यमितोऽन्यथान्यत् // 162 // दीपो यथाल्पोऽपि तमांसि हन्ति, लवोऽपि रोगान् हरते सुधायाः / तृण्यां दहत्याशु कणोऽपि चाग्नेर्धर्मस्य लेशोऽप्यमलस्तथांहः।। 163 // भावोपयोगशून्याः, कुर्वन्नावश्यकीः क्रियाः सर्वाः। देहक्लेशं लभसे, फलमाप्स्यसि नैव पुनरासाम् // 164 // . // 12 // देवगुरुधर्मशुद्ध्यधिकारः तत्त्वेषु सर्वेषु गुरुः प्रधानं, हितार्थधर्मा हि तदुक्तिसाध्याः। श्रयंस्तमेवेत्यपरीक्ष्य मूढ!, धर्मप्रयासान् कुरुषे वृथैव // 165 // भवी न धर्मैरविधिप्रयुक्तैर्गमी शिवं येषु गुरुर्न शुद्धः। रोगी हि कल्यो न रसायनैस्तैर्येषां प्रयोक्ता भिषगेव मूढः // 166 // समाश्रितस्तारकबुद्धितो यो, यस्यास्त्यहो मज्जयिता स एव। ओघं तरीता विषमं कथं स, तथैव जन्तुः कुगुरोर्भवाब्धिम् // 167 // गजाश्वपोतोक्षरथान् यथेष्टपदाप्तये भद्र ! निजान् परान् वा। भजन्ति विज्ञाः सुगुणान् भजैवं, शिवाय शुद्धान् गुरुदेवधर्मान्॥ 168 // फलाद् वृथाः स्युः कुगुरूपदेशतः, कृता हि धर्मार्थमपीह सूद्यमाः / तदृष्टिरागं परिमुच्य भद्र ! हे गुरुं विशुद्धं भज चेद्धितार्थ्यसि // 169 // न्यस्ता मुक्तिपथस्य वाहकतया श्रीवीर! ये प्राक् त्वया, लुण्टाकास्त्वदृतेऽभवन् बहुतरास्त्वच्छासने ते कलौ। बिभ्राणा यतिनाम तत्तनुधियां मुष्णन्ति पुण्यश्रियः, . पूत्कुर्मः किमराज्यके ह्यपि तलारक्षा न किं दस्यवः? // 170 // 47