________________ // 276 // // 277 // // 278 // // 279 // // 280 // // 281 // रागादयो महादोषाः खलास्ते गदिता बुधैः / .. तेषां समाश्रयस्त्याज्यस्तत्त्वविद्भिः सदा नरैः गुणाः सुपूजिता लोके गुणाः कल्याणकारकाः / गुणहीना हि लोकेऽस्मिन् महान्तोऽपि मलीमसाः सद्गुणैर्गुरुतां याति कुलहीनोऽपि मानवः / निर्गुणः सुकुलाढ्योऽपि लघुतां याति तत्क्षणात् सवृत्तः पूज्यते देवैराखण्डलपुरस्सरैः / असवृत्तस्तु लोकेऽस्मिन् निन्द्यतेऽसौ सुतैरपि चारित्रं तु समादाय ये पुनर्भङ्गमागताः / / ते साम्राज्यं परित्यज्य दास्यभावं प्रपेदिरे शीलसंधारिणां पुसां मनुष्येषु सुरेषु च। . आत्मा गौरवमायाति परत्रेह च सन्ततम्' आपदो हि महाघोरास्तत्त्वसन्धानसङ्गतैः / निस्तीर्यन्ते महोत्साहै: शीलरक्षणतत्परैः वरं तत्क्षणतो मृत्युः शीलसंयमधारिणाम् / / न तु सच्छीलहीनानां कल्पान्तमपि जीवितम् वरं परगृहे भिक्षा याचिता शीलधारिणा / न तु सच्छीलभङ्गेन साम्राज्यमपि जीवितम् धनहीनोऽपि शीलाढ्यः पूज्यः सर्वत्र विष्टपे / शीलहीनो धनाढ्योऽपि न पूज्यः स्वजनेष्वपि वरं सदैव दारिद्यं शीलैश्वर्यसमन्वितम् / न तु शीलविहीनानां विभवश्चक्रवर्तिनः धनहीनोऽपि सद्वृत्तो याति निर्वाणनाथताम् / चक्रवर्त्यप्यसद्वृत्तो याति दुःखपरम्पराम् 134 // 282 // // 283 // नितम // 284 // // 285 // // 286 // // 287 //