________________ // 288 // // 289 // // 290 // // 291 // // 292 // // 293 // सुखा रात्रिर्भवेत्तेषां येषां शीलं सुनिर्मलम् / न तु सच्छीलहीनानां दिवसोऽपि सुखावहः देहं दहति कोपाग्निस्तत्क्षणं समुदीरितः / वर्धमानः शमं सर्वं चिरकालसमर्जितम् क्रोधेन वर्धते कर्म दारुणं भववर्धनम् / शिक्षा च क्षीयते सद्यस्तपश्च समुपार्जितम् सुदुष्टमनसा पूर्वं यत्कर्म समुपार्जितम् / तद्विपाके भवेदुग्रं कोऽन्येषां क्रोधमुद्वहेत् ? शोध्यमाने तुः कर्मणे सत्सुखं किं न जायते / स्वहितं यः परित्यज्य तापनात्पापमाहरेत् ? छिद्यमान ऋणे यद्वच्चेतसो जायते धृतिः। . शोध्यमाने तु कर्मणे किं विमुक्तिर्न जायते ? शत्रुभावस्थितान् यस्तु करोति वशवर्तिनः / . प्रज्ञाप्रयोगसामर्थ्यात् स शूरः स च पण्डितः विवादो हि मनुष्याणां धर्मकामार्थनाशकृत् / वैराग्यान्धजनेनापि नित्यं चाहितकर्मणा धन्यास्ते मानवा नित्यं ये सदा क्षमया युताः / वञ्चयमानाः शटैलुब्धैविदिं नैव कुर्वते . वादेन बहवो नष्टा येऽपि द्रव्यमदोत्कटाः / वरमर्थपरित्यागो न विवादः खलैः सह अहङ्कारो हि लोकानां नाशाय न तु वृद्धये / यथा विनाशकाले स्यात् प्रदीपस्य शिखोज्ज्वला हीनयोनिषु बम्भ्रम्य चिरकालमनेकधा / उच्चगोत्रं सकृत्प्राप्तः कस्ततो मानमुद्वहेत् ? 135 // 294 // // 295 // // 296 // // 297 // // 298 // // 299 //