________________ // 300 // // 301 // ' // 302 // // 303 / / // 304 // // 305 // राग-द्वेषौ महाशत्रू मोक्षमार्गमलिम्लुचौ / . ज्ञान-ध्यान-तपोरत्नं हरतः सुचिरार्जितम् चिरं गतस्य संसारे बहुयोनिसमाकुले / प्राप्ता सुदुर्लभा बोधिः शासने जिनभाषिते अधुना तां समासाद्य संसारच्छेदकारिणीम् / प्रमादो नोचितः कर्तुं निमेषमपि धीमता प्रमादं ये तु कुर्वन्ति मूढा विषयलालसाः / नरकेषु च तिर्यक्षु ते भवन्ति चिरं नराः' पान पर नराः आत्मा यस्य वशे नास्ति कुतस्तस्य परो जनः / आत्माधीनस्य शान्तस्य त्रैलोक्यं वशवति च आत्माधीनं तु यत्सौख्यं तत्सौख्यं वर्णितं बुधैः / पराधीनं तु यत्सौख्यं दुःखमेव न तत्सुखम् पराधीनं सुखं कष्टं राज्ञामपि महौजसाम् / तस्मादेतत्समालोच्य, आत्मायत्तं सुखं कुरु आत्मायत्तं सुखं लोके परायत्तं न तत्सुखम् / / एतत् सम्यग्विजानन्तो मुह्यन्ति मानुषाः कथम् ? निस्सङ्गाज्जायते सौख्यं मोक्षसाधनमुत्तमम् / सङ्गाच्च जायते दुःखं संसारस्य निबन्धनम् पूर्वकर्मविपाकेन बाधायां यच्च शोधनम् / तदिदं तु श्वदष्टस्य रजखेड्या हि ताडनम् अज्ञं हि बाधते दुःखं मानसं न विचक्षणम् / पवनैर्डीयते तूलं मेरोः श्रृङ्गं न जातुचित् परं ज्ञानफलं वृत्तं विभूतिर्न गरीयसी। तया हि वर्धते कर्म सद्वृत्तेन विमुच्यते 136 // 306 // // 307 // // 308 // // 309 // // 310 // // 311 //