SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ // 264 // // 265 // // 266 // // 267 // // 268 // // 269 // शमं नयति भूतानि यः शक्तो देशनाविधौ / द्रव्यादिलब्धियुक्तो यः प्रत्यहं तस्य निर्जरा . शमो हि न भवेद् येषां ते नराः पशुसन्निभाः / समृद्धा अपि सच्छास्त्रे कामार्थरतिसङ्गिनः कर्मणां ध्वंसने चित्तं रागं मोहारिनाशने / द्वेषं कषायवर्गे च नाऽयोग्यो लब्धुमर्हति चित्ते नरक-तिर्यक्षु भ्रमतोऽपि निरन्तरम् / जन्तो ! ते विद्यते नैव शमो दुरितबन्धनः मनस्याह्लादिनी' सेव्या सर्वकालं सुखप्रदा / उपनेया त्वया भद्र ! क्षमा नाम कुलाङ्गना क्षमया क्षीयते कर्म दुःखदं पूर्वसञ्चितम् / चित्तं च जायते शुद्धं विद्वेष-भयवर्जितम् प्रज्ञा सूया च मैत्री च समता करुणा क्षमा / . सम्यक्त्वसहिताः सेव्याः सिद्धिसौधसुखप्रदाः भयं याहि भवाद् भीमात् प्रीतिं च जिनशासने / शोकं पूर्वकृते पापे यदीच्छेहितमात्मनः कुसंसर्गः सदा त्याज्यो दोषाणां प्रविधायकः / सगुणोऽपि जनस्तेन लघुतां याति तत्क्षणात् . सत्संयोगो बुधैः कार्यः सर्वकालसुखप्रदः / तेनैव गुरुतां याति गुणहीनोऽपि मानवः साधूनां खलसङ्गेन चेष्टितं मलिनं भवेत् / सैहिकेयसमासक्त्या भास्वद्भानोरपि क्षयः संसर्गो न हि कर्तव्यः कदाचिदसतां सताम् / शुण्डिनीहस्तपयसा वारुणी च विधीयते // 270 // // 271 // // 272 // // 273 // // 274 // // 275 // - 133
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy