________________ लोभः सङ्क्षोभहेतु-र्व्यसनशतमहा-धामकामोऽपि वामो, व्यामोहायेति जित्वा-ऽन्तरमरिविसरं स्वस्य शान्तिं कुरुध्वम्॥ 24 // कान्ता कान्ताऽपि तापं विरहदहनजं हन्त ! ! चित्ते विधत्ते, क्रीडा व्रीडा मुनीनां मनसि मनसिजो-दामलीलाऽपि हीला। गात्रं पात्रं विचित्र-प्रकृतिकृतसमा-योगरोगव्रजानां, सोऽहं मोहं निहन्तुं तदपि कथमपि प्रेमरक्तो न शक्तः // 25 // अर्थे नि:सीम्नि पाथ:प्लवजवजयिनि प्रेम्णि कान्ताकटाक्ष- .. प्रक्षेपस्थेम्नि धाम्नि क्षयपवनचले स्थाम्नि विद्युद्विलोले / जीवातौ वातवेगा-हतकमलदल-प्रान्तलग्नोदबिन्दु- ...... व्यालोले देहभाजा-मिह भवविपिने सौख्यवाञ्छा वृथैव // 26 // उद्धावत्क्रोधगृधे-ऽधिकपरुषरवो-त्तालतृष्णाशृगालीशालिन्युद्यन्मनोभू-ललितकिलकिला-रावरागोग्रभूते / ईर्ष्याऽमर्षादिदंष्ट्रो-त्कटकलहमुख-द्वेषवेतालरौद्रे, हा ! ! संसारश्मशाने भृशभयजनने न्यूषुषां क्वास्तु भद्रम् ? // 27 // चक्षुदिक्षु क्षिपन्ती क्षपयति झगिति प्रेक्षकाक्षीणि साक्षाल्लीलालोलालसाङ्गी जगति वितनुते-ऽनङ्गसङ्गाङ्गभङ्गान् / खेदस्वेदप्रभेदान् प्रथयति दवथु-स्तम्भसंरम्भगर्भान्, बाला व्यालावलीव भ्रमयति भुवनं चेतसा चिन्तिताऽपि // 28 // नाभीतोऽपि च नीचता कुचतटात् काठिन्यमन्वर्थतो, / वामानां बत तुच्छता परिचयालग्नावलग्ना ध्रुवम् // 29 // रागद्वेषप्रमोदा-रतिरतिभयशुग्-जन्मचिन्ताजुगुप्सामिथ्यात्वाज्ञानहास्या-विरति मद[न]नि-द्राविषादान्तरायाः / संसारावर्तगर्त-व्यतिकरजनका देहिनां यस्य नैते, दोषा अष्टादशाऽऽप्तः स इह तदुदिते वास्तु शङ्काऽवकाशः ? // 30 // 108