________________ विद्वत्प्रेयसि सद्गरीयसि परा-नन्दाश्रयस्थेयसि, स्फीतश्रेयसि नाशितैनसि सदा सम्यग्गुणज्यायसि / सज्ज्ञानौकसि धर्मवेधसि हुता-विद्याविता नैधसि, कोऽनन्तौजसि तारतेजसि जिने सन्देग्धि वृन्दीयसि // 31 // उद्यद्दारिद्य[रुह्वर्ग]रुंह(?)मसितपरशुर्दुर्गदुर्गत्युदारद्वारस्फारापिधानं विषयविषधरग्रासगृध्य[:खगेन्द्रः]श्वगेन्द्रः / क्रुद्ध्यदुर्बोधयोधप्रतिभटपटलीमोहरोहत्प्ररोहप्रेङ्घत्तीक्ष्णक्षुरप्रप्रमदमदकरिक्रूरकुप्यन्मृगारिः // 32 // सर्पत्कन्दर्पपांशुप्रकरखरमरुत्त्वङ्गदुत्तुङ्गदंशक्ष्माभृद्दम्भोलिऋद्धिरनुपशमदवोद्दाहवर्षाम्बुवाहः / मिथ्यात्वापथ्यतथ्यस्फुरदमृतरसः प्रोल्लसलोभवल्लिच्छेदच्छेकासिपत्रं श्रुतमिह तदिति ज्ञाप्यमध्याप्यमाप्य // 33 // तेने तेन सुधांशुधामधवलं विश्वक् स्वकीयं यशो, दौर्भाग्यद्रुरभाजि तेन ममृदे दारिद्यमुद्रा द्रुतम् / चक्रे केशवशक्ति[चकि]कमला तूर्णं स्वहस्तोदरे, पात्रत्राकृतमत्र येन विधिना स्वं स्वं नयोपार्जितम् // 34 // प्रोल्लासे गुणवल्लिभिः प्रन (?)[प्रस]सृते कीर्त्या त्रिलोकाङ्गणे, सौख्यैरुच्चकृषे श्रिया प्रववृधे बुद्ध्या जजृम्भे भृशम् / स्वर्लक्ष्म्या ददृशे सतर्षमभितो वीक्षाम्बभूवे शिवप्रेयस्या विधिदानदातुरसकृत् कैर्वा न लिल्ये ? शुभैः // 35 // प्राहुर्दाहकमेव पावकमिव प्रायोऽविनीतं जनं, प्राप्नोत्येष कदाचनापि न खलु स्वेष्टार्थसिद्धिं क्वचित् / तस्मादीहितदानकल्पविटपि-न्युल्लासिनिःश्रेयसश्रीसम्बन्धविधानधाम्नि विनये यत्नं विदध्याद् बुधः // 36 // 109