________________ अयं तत्तूर्यनिर्घोषः कथं श्रुतिपथं गतः / अयःशलाकानिक्षेपसखी मे कुरुते व्यथाम् // 7 / 148 // तदेवं किं विलम्बध्वं त्वरध्वं रणकर्मणे / ग्रसध्वं सैनिकानस्य शालीन् पारापता इव // 7149 // ग्रस्तेषु सैनिकेष्वेषु छिनशाख इव द्रुमः / स वराको विवेकोऽपि सुखमुच्छेत्स्यते मया / // 7150 // प्रथमं ब्रूत कः कस्यान्तरङ्गो बहिरङ्गकः / परिवारोऽरिवारौघसेतुः कस्य च किं बलम् // 7151 // अथ प्रसपद्दोर्दर्पः कन्दर्पस्तमभाषत / . तातानुज्ञाप्यसे स्फाति यथास्वां वच्मि काञ्चन // 7152 // अमी रिपुभटाः सर्वेऽवश्यं त्रस्यन्ति वीक्ष्य माम् / न हि दावानले दीप्ते तृण्यारण्यान्तरानिति // 7153 // आषाढभूतिर्मुनिनन्दिषेणः श्रीआद्रको नेमिजिनानुजश्च / स कूलवालोऽपि मम प्रभावं जानन्ति किं नाम परैर्नुकीटैः // 7154 // अनात्मज्ञो विवेकोऽयं यो नंष्ट्वा पुनरागतः / . यदि वासन्नमृत्यूनां विपर्येति मतिर्नृणाम् / / 7 / 155 // ताम्बूलपुष्पाम्बुदकालहास्यशृङ्गारसम्भोगरहोवनान्ताः / स्नानामृताहारमुखाश्च मेऽन्तरङ्गाः सरङ्गाः सुभटाः स्फुन्ति॥७।१५६॥ प्रद्योतो गर्दभिल्लश्च कमठो विक्रमो नृपः / मधुर्मणिरथाद्याश्च बाह्या मे बहुशोऽनुगाः // 7/157 // रागोऽवददहं देव ! जगदन्धयितुं क्षमः / अहं कामस्य कामोऽपि ममान्योन्यं बलप्रदौ // 7 / 158 // क्व विकसितसरोजं क्वाक्षिणी दूषिकाढ्ये, .. क्व शरदि शशिबिम्बं क्वास्यमत्युग्रगन्धम् / 282