________________ उदूढान्येन वामधूरन्येन परिभुज्यते / तनयं जनयत्यन्यः पिता त्वन्योऽस्य कीर्त्यते // 4 / 108 // अपराधे कृतेऽन्येन दण्डोऽन्यस्य प्रदीयते / अहो सौगतलोकानां नवा न्यायप्रकल्पना // 4 / 109 // भुक्ते तृप्तिर्गतौ श्रान्तिाधिशान्तिश्च भेषजैः / आत्मस्थैर्य विना ह्येते व्यवहाराः सुदुर्वचाः // 4 / 110 // के पुण्यपापे को स्वर्गनरको का च निवृतिः / सर्वशून्यं जगज्जातमात्मनि क्षणनश्वरे // 4|111 // अमी मोहप्रिया भक्ता मा मां द्राक्षुरिहेति सा।। ध्यायन्तीत्यशृणोद्वाक्यं श्रौतं तद्गुरुभाषितम् // 4 / 112 // मृती शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने / द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥ 4|113 // तच्छ्रुत्वा चिन्तयामास निवृत्तिनष्टनिर्वृतिः। . हहा सर्वोत्तमं मुक्तितत्त्वमेर्भिविडम्ब्यते / // 4114 // अनुशिष्टिप्रदानं यदिदं मोक्षाभिलाषिणाम् / कर्पूरकामुकानां तद्विहितं लवणार्पणम् // 4|115 // एतदुक्तविधानेन नूनमिन्द्रियपोषणम् / ... भवाम्भोनिधिरुद्वेली भवतीन्द्रियपोषणे // 4 // 116 // गुरुत्वं नोचितं मोक्षभवभेदमजानताम् / / दिग्विभागानभिज्ञानामिव मार्गनिरूपणम् // 4 // 117 // मुक्तिनाम्ना जनं मुग्धममी धूर्ता भवावटे / क्षिपन्तो में न विश्वासोचिता इति चचाल सा // 4 / 118 // येऽथ कापालिका लोके ये लौकायतिकाः पुनः / ये च नीलपटाः कुम्भचटकाराहमाणकाः // 4 // 119 // 189