________________ नैर्ऋताधिपतिकीचकमुञ्जाः संचितप्रकटपातकपुञ्जाः / लेभिरेऽन्ययुवतीजनसङ्गप्रोल्लसद्व्यसनतो व्यसनानि // 63 // त्यज परकान्ताकारागारं स्मर निजचेतसि मारविकारम् / यदि सर्वं परिहर्तुं नारं, कुरु कुरु पररमणीपरिहारम् // 64 // थूत्कुर्वन्ति समे जगत्त्रयजना वृत्तेऽभिधाने तथा, पुंसश्चापगुणत्वमुत्तमगुणव्राता प्रयान्ति क्षणात् / . यस्मिन्नाचरिते कुकर्मणि भजेत् म्लानि कुलं निर्मलं, प्रोद्यद् दुःखमिहापरत्र भवति प्रेम त्यजान्यस्त्रियाम् // 65 // . दलयति दयां दूरे दुष्टा लतामिव दन्तिनी, ग्रसति सकलं पुण्यं व्याली नृणामिव जीवितम् / सृजति कुगतेः सङ्गं दूती प्रियेव नवस्त्रिया, जहिहि मृगयां तामश्लाध्यां खनिर्विपदां हि या // 66 // दशरथः क्षितिभृत्सुमहारथः समकरोत् मृगयाव्यसनार्दितः / किल कुकर्म भवद्वयदूषितं (दु:खकृत्) श्रवणतापसघातनपातकम् // 67 दारिद्रयं दुःकुलत्वं कुचरितमनुजैः संगतिर्दुभंगत्वं, दासत्वं दीनभावस्त्वपटुकरणता दारकस्त्रीवियोगः / देहे दौर्बल्यकौब्ज्यं मरणभयमलं सर्वदाऽप्रीतिभावों, दुष्टान्याक्षेटकद्रुर्विकिरति कुफलान्यङ्गभाजाममूनि // 68 // धत्ते यस्य समर्जनाय बहुशः क्लेशानुपायान् जनो, धैर्यं चेतसि संनिधाय च महत् संत्यज्य मृत्योर्भयम् / यत्नाद्रक्षति ‘सङ्कटेऽतिविकटे प्राणाधिकं प्रीतितो, . हर्ता तस्य धनस्य योऽस्त्यघकरस्तस्मानरो नाऽपरः / // 69 // . धर्मो नश्यति तत्क्षणादिह परद्रव्यापहर्तुर्नरात्, शिष्टोऽनिष्टजनादिव प्रकुपितात् स्वीयान् गुणान् रक्षितुम् /