________________ निःशेषं विमलं कुलं च भवति म्लानं ततश्चैकतश्चैकस्मादिव दूषितादहिलतापर्णात् सुपर्णोच्चयम् // 70 // धनाभिधः प्राण इहास्ति बाह्यः स चान्तरप्राणबलप्रदाता / तस्यापहारे बलवर्जिताः स्युः प्राणा: समेता धनवर्जितस्य // 71 / / नरोऽदत्तग्राहव्यसनविषमोद्यद्विषभृतो, मुखाविष्टो दष्टो भवति विकलात्मा द्रुततरम् / ततो लोभोद्वेगप्रबलविषमूर्छाकुलमनाः, पतत्येवाधोऽधो मुहुरिव भवाब्धौ प्रवितते // 72 // पद्मा व्याघुट्य पश्चाद्वलति परिगता प्रेमपूर्वं स्मरन्ती, शुष्कापि द्राक् विहस्य प्रसरति जगतीमण्डपे कीर्तिवीरुत् / गाम्भीयौदार्यमुख्यप्रगुणगुणगणाराम उल्लासभावं, धत्ते धर्मोऽपि दाढ्यं हृदि भजति नरः सत्त्वमेकं स्थिरं चेत् // 73 // पराक्रमं सत्त्वमयं हि येषां, तेषां कुतः स्यात् परतो बिभीति: ?! कर्मद्विषः सत्त्वबलान्मुमुक्षुः क्षणानिहत्यैत्यखिलान् विभुत्वम् // 74 // परमसुखनिमग्नाः सज्जनाः पुण्यभाजो जगति किल कदाचित् पूर्वदुष्कर्मयोगात् / अतिविपदि विषण्णा अप्यखण्डावृत्तास्ते न जहुरहह सत्त्वं श्रीहरिश्चन्द्रमुख्याः // 75 // परोपकृतिभाजनं भवति सत्त्ववान् सज्जनो, न वक्ति कथमप्यसौ वचनमप्यलीकं मुखात् / दधाति परमं तपो विमलशीलधर्मं पुनर्गुणेषुसकलेष्वतो जगति सत्त्वमेवाऽधिकम् // 76 // फलति चारुतप:शिखरी शिवं, सकलसंसृतिसौख्यसुपुष्पितः। व्रतसरांस्यपि पुष्करपूर्णतां दधति सत्त्वघनाघनवर्षणात् // 77 //