________________ बीजं धर्मांहिपस्य प्रशमनरपतेः पत्तनं वासयोग्यं, स्थानं रत्नत्रयस्योद्धतभवजलधौ यानमात्र पवित्रम् / मोक्षश्रीकेलिगेहं सुकृतकजजलं श्रेयसां सन्निदानं, विज्ञानध्यानवारांनिधिनिभमुदितं सेवनं श्रीजिनानाम् // 7 // बाल्यस्थं चापि वृत्तं स्मृतमिह हरते हृद्गतं बालंभावं, तारुण्यं चातनोति स्फुटतरपटुताधामकारुण्यमुच्चैः / . माऽमाऽसुरेषूत्तमगुणगुरुतावृद्धिकृद् वृद्धभावः श्लाघ्यं येषामवस्थात्रितयमपि मुहस्तान् जिनेन्द्रान् भजध्वम् // 79 // बद्धः सेतुर्भवाब्धौ सुखतरणकृते मोक्षसौधाधिरोहे, क्लृप्तः सोपानमार्गः किल कुग(म)तिपुरो वर्त्म रुद्धं समन्तात् / आहूता सर्वसंपन्निजवपुषि गुणा: स्थापिताः स्थैर्यभाजो, येनार्हद्भक्तियुक्तिः विधिवदिह यथाशक्ति पुंसा कृताऽस्ति // 80 // भज भज भगवन्तं भासिताऽनेकभावं निजहृदयकजान्तर्वतिनं वीक्ष्य सम्यक् / जननमरणहीनं स्वं विधातुं यदीच्छेः भवभयगदभङ्गे सिद्धनिष्णातवैद्यम् / // 81 // भ्रष्टं लभन्ते पुनरत्र केचित् केचिन्नवीनं समुपार्जयन्ति / सद्दर्शनं स्वं स्थिरयन्ति केचित् भव्या जनाः श्रीजिनराजभक्तेः / / 82 मलतनयसवित्री व्याधिवीरुद्धरित्रीं कुनयवनकुरङ्गी दुर्यशोऽम्भोजभृङ्गीम् / कलहकलभरेवां पापभूमीशसेवां व्यसनलशुनकन्दां दूरतो मुञ्च निन्दाम् माया यस्याः सवित्री प्रकुटिलहृदया चण्डकोपोंऽस्ति तात: सर्वस्योद्वेगकर्ता कुपथगतिरतो मत्सरो यद्विवोढा / / // 83 // co