________________ टङ्कारेण भ्रयुगेष्वासनस्य प्रेमाबद्धैर्गोलकैदृग्प्रचारैः / / पक्ष्मश्रेण्युद्दाममूर्वीभवेन प्राणान् हन्ति प्राणभाजां हि वेश्या // 55 // टलति धनविहिनात् पूर्वमित्रादपि द्राक् सधनमनमजातिम्लानिमन्दत्वभाजम् / भजति परमभक्त्याऽऽकृष्टचित्तं विधाय, त्यज बुध ! गणिकां तां दुष्टकष्टैकपात्रम् // 56 // ठगिता नन्दिषेणाद्या वेश्यया सविलासया / ऋद्धिसिद्धिसुलब्ध्याढ्याः का कथाऽन्यस्य कथ्यते // 57 // ठं धर्मेण धनेन ठं च तपसा मत्या च कीर्त्या च ठं, शौचेनापि तथैव ठं च सततं सत्कर्मणा ठं पुनः / आत्मानं यदि कर्तुमिच्छसि सखे ! ठं श्रेयसा ठं श्रिया, नीचाचारनिबन्धनं कुरु तदा पण्याङ्गनासेवनम् डयितुं नैव शक्नोति, परस्त्रीप्रेमपाशके। .. प्रविष्टोऽयं मनःपक्षी विषयशृङ्खलादितः / // 59 // डाकिन्येव परस्त्रियेह जगति, प्रोत्पाद्यते डामरं, प्रेमा!रवलोकनैः सुविषमैः क्रूरैस्तु मन्त्रैरिव / भव्यात्मन् ! शृणु सादरस्तव मनोडिम्भस्य रक्षाकरं, यन्त्रं चारु निधेहि तावदनिशं श्रीब्रह्मचर्याभिधम् // 60 // ढक्का दीर्घापकीर्तेः स जगति विपुलां धादयामास वेगात्, मूले लज्जालताया ददिरधममतिः पशुघातं प्रचण्डम् / धर्मारामें दवाग्निं सुकृतजलरुहः कन्दमेवोच्चखान, प्रत्यूहव्यूहगेहं परयुवतिरतासेवनं यश्चकार / // 61 // णकारवर्णस्य भवेदशक्यं यथा समुच्चारणमस्तनकैः / तथैव शीलव्रतवर्जितैस्तु, नियन्त्रणं चैव सदेन्द्रियाणाम् // 62 //