________________ सोऽपि रूपैश्चतुर्भिः स्वं तस्याशु समदीदृशत् / ते हि विद्यातपःसिद्धि विनापि बहुरूपिणः // 7 / 218 // प्रागनन्तानुबन्धीति प्रत्याख्यानावृतिः परम् / अप्रत्याख्यानकं तस्मात्ततः संज्वलनं परम् // 7 / 219 / / क्रोधस्तं प्रत्यभाषिष्ट शान्तात्मन् ! शम ! वक्षि किम् / मया विश्वं पराभूतं दीप्तेन दहनात्मना __ // 7220 // शृणु शम ! मम वीर्यं ये महावीर्यभाजस्तपसि रसिकचित्ता योगिनस्त्यक्तसङ्गाः अपहृतसुकृतस्वास्ते मया नित्यनृत्यन्मरकनरककूपे वासिता वर्षकोटी: ग्रस्ताः सिंहेन दृष्टा विषमविषभृता वन्यदावेन दग्धा, विद्धा व्याधेन रुद्धा रुधिरभवभुजा केचन स्वर्गमापुः / किं कोऽपि क्वापि कोषादधिगतनिधनः स्वर्गतो वा गमी वा, तन्मामेतैर्वराकैः सदृशमुपदिशन् हेपयत्येव सूरिः // 7 / 222 // त्वां प्रति प्रहरन्तः प्राक् त्रपन्तेऽमी भुजा मम / प्राक्त्वं प्रहर येनैते स्वमाविष्कुर्वते बलम् // 7 / 223 // इत्युच्चैर्वदतोऽस्यासौ सहसाद्यां तनूमहन् / वीरा वैरिविनाशे हि कालक्षेपं न कुर्वते // 7 / 224 // एवं मार्दववीरोऽपि भद्रभावहयाश्रितः / अधिमानमधाविष्ट प्राञ्जलत्वायुधं दधन् // 7225 // चातूरूप्यजुषस्तस्य सोऽप्याद्यं रूपमच्छिनत् / अयं ह्यन्येषु मृदुलोऽरितु क्रकचकर्कशः // 7 / 226 // अथो आर्जवसंतोषभटौ नैराश्यशस्त्रिणौ / आरोहतां हरी ऐकरूप्याकिञ्चन्यनामको // 7 / 227 // तावभिन्तां कृतचतूरूपयोर्दम्भलोभयोः / आद्यां तनूं रणमुखे रिपुच्छेदो हि मङ्गलम् // 7228 // 288