________________ यशोधर्मरदाः स्फूर्जत्कराः सद्गतिहेतवः / अमी धर्मादिदांनेभास्तव सह्याः कथं परैः // 6 / 242 // रथाः सुसूत्रनिष्पन्ना: शीलाङ्गानि सहस्रशः / व्याहन्यन्ते रणे केन युक्ता जयपताकया // 6243 // उष्णास्तेजस्विनश्चामी तपोभेदास्तुरङ्गमाः / क्षणात् क्षुन्दन्त्यरिचमूं खरताखुरताडनैः // 6244 // ये शुभाध्यवसायाख्याः स्वामिभक्ता भटा अमी / स्वकार्य साधयन्त्येभिरेवोपात्ता इभादयः // 6245 // सेनानीर्योऽयमुत्साहो वत्साहोरात्रमुद्यमी / रणश्रान्तान् भटानेष एव योधयिता तव // 6246 // प्रायश्चित्ताख्यया नीराध्यक्षो लक्ष्योऽयमात्मवत् / . भटेष्वपि प्रहारार्तेष्वयमेव चिकित्सकः // 6247 // शय्यापालादयोन्येऽपि तव ये पक्षपातिनः / . ते सर्वेऽप्युपकर्तारस्त्वामसंबन्धवत्सलाः // 6 / 248 // जाये ते सहचारिण्यौ जायेते यदि संयुगे / स्त्रीबुद्ध्या नावगण्येते सर्वयोधाधिकौजसौ // 6249 // अथानुज्ञाप्य लोकेशं विवेकोऽभाषत प्रिये / युवां किं नु विधास्येथे यास्यामः समरे वयम् // 6 / 250 // ते प्रोचतुः प्रिय ! प्रश्नप्रयासोऽयं वृथा तव / त्वां विनाऽऽवां. क्वचिन्न स्वः स्वो वा सद्यो म्रियावहे / / 6 / 251 // ग्रोह्या सह न सा नारी या नारीनर्दितुं प्रभुः / आवां पुनर्द्विषां सेनां सेनां विद्वस्तृणोपमाम् // 6252 // दयितेनाभ्यनुज्ञाते ततस्ते प्रस्थिते सह / व्यतीयन्ते स्त्रियः काश्चित् पुंसः सत्त्वपरीक्षणे // 6 / 253 // '260