________________ // 6 / 254 // // 6 / 255 // // 6 / 256 // // 6 / 257 // // 6258 // // 6259 // प्रशमेन समं क्षान्तिनम्रता मार्दवेन च। . प्रसत्तिरार्जवेणापि संतोषेन समं धृतिः अनुप्रेक्षा विचारणामलबोधेन मार्गणा / त्रिशुद्धयः कारणिकैः समं तपैरुपक्रियाः ओजस्विता बलेशेनास्तिक्यबुद्धिः पुरोधसा / श्रेष्ठिना सत्यवाग्नीराध्यक्षेणावद्यभीरुता एकत्वधीब्रह्मविद्याभवनिन्दाः प्रियाः सुतैः / उत्तस्थिरे महामात्येनामारामा गुणज्ञता / एवं युद्धाय सन्नद्धे विवेको योधमण्डले / . प्रतिवैरिप्रयाणार्थमुपाक्रमत विक्रमी विविधान्यायुधान्यासन्नासन्नरणसिद्धये / सर्वेषामपि वीराणां शुक्लध्यानभिदास्तदा' गुरुशिक्षास्तनुत्राणि तनुत्राणं वितेनिरे / सुसंबद्धाः प्रवीराणां विज्ञानघटनोचिताः नाथेनाथाभ्यनुज्ञातो जनन्या जनितोत्सवः / दत्ताशीः कुलवृद्धाभिर्मित्रेणात्यक्तसन्निधिः विवेकः प्राचलत्कीर्तिपटुघण्टारवोत्कटम् / आरूढः प्रौढमुत्तुङ्गयोगिसङ्गमतंगजम् एकैकोऽहं पराजेष्ये मोहराजं महौजसम् / इति प्रतिज्ञां कुर्वाणा वीरास्तं परिवविरे नव्यनव्यगुणस्थानभूमिखण्डविहारिणि / तस्मिन्नवापदामोदममन्दं सज्जनो जनः येऽदयाः क्रूरकर्माणः सकूटाः कुटिलाशयाः / ते सर्वेऽपि व्यलीयन्त तत्प्रतापपराहताः // 6 // 260 // // 6 / 261 // // 6262 // // 6263 // // 6264 // // 6 / 265 // 268