________________ मिलितैर्भूरिभिर्भव्यभटैस्तस्य वरूथिनी / प्रतिक्षणमवर्द्धिष्टं वाहैरिव महानदी // 6 // 266 // मानोन्नतजनक्ष्मा-चित्तगह्वरवासिनः / तच्चमूतुमुलास्त्रेसुः कदाग्रहमृगारयः // 6267 // श्रद्धालुतोपदायुक्तान् प्रियवाग्गोरसाञ्चितान् / ग्राम्यानपि समायातान् पुण्यवाचा प्रमोदयन् // 6 / 268 // स्वप्रतापयशोम गुञ्जामौक्तिकधारिणः / पुलिन्दानपि सस्नेहमीक्षमाणो वनस्थितान् // 6 / 269 // मा भैषीत्कोऽपि मा त्याक्षीज्जनः स्वं स्थानमित्यसौ / उद्घोषयन्वशीचक्रे विश्वं वीरो विनाहवम् // 6 / 270 // तस्मिन् वैरिवधाय धावति जनाः सर्वे तदाज्ञाधना, आधिव्याधिविरोधरोधमदधु! युग्मिजाता इव / योगज्ञा इव नाध्यशेरत वियोगानङ्गसङ्गव्यथां, वैशद्यं परमार्थदं परिगता मुक्ता इव भेजिरे . // 6271 // // 71 // सप्तमोऽधिकारः इतश्च मोहभूपालः कदागमचराननात् / शुश्राव विक्रमारम्भं विवेकस्य सुदुःश्रवम् अमर्षपूरितः सोऽथ सर्वान् सामन्तमन्त्रिणः / सदा सन्निहितानूचे हंहो शृणुत भाक्तिकाः वीरव्रतं वहन्नेष विवेको वरविक्रमः / अनिरुद्धो भुवं क्रामत्येष तत्किं विधीयताम् ते प्रोचुः के वयं कर्मकिङ्कराः पुरतस्तव / प्रभोऽल्पानपि नः प्रौढिं नयसि पश्नतोऽमुतः // 72 // // 7 // 3 // // 74 //