________________ मोहस्तीव्रतया जैत्रस्त्वं प्रशान्ततया पुनः / . तुल्यौजसौ वनप्लोषे हिमवह्नी हिमाहिमौ . . // 6 / 230 // भिनत्ति भूभृतोऽप्युच्चैः शीतोऽपि सलिलप्लवः / एवं शान्तरसस्थस्त्वं हंसि मोहभटान् युधि // 6231 // विध्यापनीयः पानीयस्यानुष्णस्याहिमोऽनलः। शीतप्रकृतिरप्येवं त्वं पराजेष्यसे परान् // 6 // 232 // उष्णः सूर्यः सदैकाकी शशी शीतो गणान्वितः / शीता छाया न कस्येष्टा तापकृच्चातपः पुनः // 6 / 233 // सद्भृत्य ! तन्निजं शैत्यमत्यजन् रुज दुहृदः / / सोऽद्य सोद्यमसाफल्यं यायात्तव मनोरथः // 6234 // निवृत्तिजननी मा स्म कार्षीः क्वापिं दवीयसीम् / अस्या आलोकमात्रेण यासि लोकोत्तरं तप्तः // 6 / 235 // अयं भवविरागस्ते ज्यायान् स तनयो नयी / जातमात्रस्य यस्यौजो न सोढं मोहसैनिकैः // 6 / 236 // इमौ संवेगनिर्वेदौ दारको द्विट्विदारकौ / युध्यमानौ रणक्षेत्रे विश्वं विस्मापयिष्यतः / // 6237 // सम्यग्दृष्टिरमात्यो यः स धार्यः स्वान्तिके त्वया। यत्साफल्यमनेनैव यान्ति सर्वा रणक्रियाः // 6 / 238 // चत्वारस्तव सामन्ताः समन्ताद्ये शमादयः / एष्वेकैकोऽपि निर्जेतुं प्रभूष्णुर्मोहमाहवे // 6239 // ज्ञानाख्यो यस्तलारक्षो बहुमान्यः सदा स ते / योऽरियुद्धे यथा जेयः सर्वं वक्ता स एव ते // 6 / 240 // सामायिकादिकर्माणि प्रयुञ्जानः परान् प्रति / .. पुरोहितोऽयं सद्धर्मः कस्तवास्मात्परो हितः // 6 / 241 // 26 . / हटावदारको।