________________ // 6 / 51 // // 652 // // 6 / 53 // // 654 // // 6 / 55 // // 656 // कालरूपः समस्तारिविस्तारितरुपर्श्वधः / भूपाल ! कलिकालस्त्वां चिरायातो दिदृक्षते द्रुतं तमानयात्रेति तेन प्रोक्तेन वेत्रिणा / द्वीपीव पीवरस्कन्धः स आनिन्ये सभान्तरम् रोषरूक्षमुखो लोहेनाविद्ध इव कर्कशः / दृष्टोऽप्यनन्यतुल्योऽभूत्सोऽद्भुताय सभासदाम् सोऽप्यानमत्क्रमौ तस्य निरस्य मदगौरवम् / स हि भीष्मो विपक्षेषु तं प्रति प्रणयी पुनः स्वागतप्रश्नपूर्वं तं भूपोऽभाषत किं सखे ! / त्वं चिरादृश्यसे किं वा तवागमनकारणम् सोऽवग् भवन्ति भाग्यानि पवित्रमाणि यदा तदा / स्वामी संगम्यते हेतुद्धयं चात्र समागमे एकं ते तनयं श्रुत्वा जगत्रितयजित्वरम् / . दिदृक्षेऽहं महावीरमुखवीक्षा महाफला . अपरं च गते जीवत्यहिते दुःखिनस्तव / पक्षे प्राप्तोऽस्मि सनह्य स हि प्रागपि मे रिपुः यद्यादिशसि तत् कुर्वे स्थितिमत्र त्वदन्तिके / उच्छिनद्मि तवारातीन् वर्धयामि च वैभवम् यदभूदुर्ग्रहं देव ! तव प्रवचनं पुरम् / हत्वा ज्ञानतलारक्षं तत्करिष्ये विसंस्थुलम् उच्छ्वसन्तो हसन्ति त्वां संवेगाद्या द्विषोऽधुना / हासयिष्ये स्वयूथ्यैस्तान्मोघीकृत्य च्युतेषुवत् यदृशा वारिणेवारिद्रुमाः सर्वेऽपि विस्तृताः / तमभ्रमिव वातूलः क्षेप्ये दूरं जिनेश्वरम् 251 // 657 // // 6 / 58 // // 659 // // 660 // // 661 // // 662 //