________________ // 40 // // 41 // || 2 / 42 // // 2143 // // 2 // 44 // // स४५ // तदन्वयभवो भावी स्वभावसुभगाकृतिः / . कुलकृत्सुमति म मतितर्जितवाक्पतिः तस्य भद्राभिधा भार्या यस्याः सत्त्वकषोपले / सद्भिः शीलसुवर्णस्य वर्णिका वर्ण्यते स्थिरा उध्धृतः श्रेणिकस्यात्मा सीमन्तान्नरकौकसः / तस्याः कुरङ्गशावाक्ष्याः कुक्षाववतरिष्यति गजोक्षसिंहलक्ष्मीस्रक शशिसूर्या ध्वजो घटः / सरोब्धिभवनान्युच्चैरत्नराशिस्तनूनपात् / इमांश्चतुर्दश स्वप्नानस्वप्नार्यक्रमा क्रमात् / / धीरधीरिव सद्विद्याः सा निरीक्षिष्यते तदा सुमतिः स्वमतेर्योग्यं यावज्जल्पति तत्फलम् / तावदेत्यादिमः शक्रस्तां नत्वेति गदिष्यति यत्परं न परं किञ्चिदैवतं भुवनत्रये / तं गर्भ विभ्रती कुक्षौ देवैस्त्वं देवि वन्द्यसे गर्भ चिन्तामणि विभ्रच्चिन्ताधिकफलप्रदम् / रत्नाकरं परिभवत्यहो देवि तवोदरम् इमं कल्पद्रुमाङ्कुरं दधानोदरकन्दरे / त्वं मन्दारायसे स्वामिन्यन्यस्त्रैणे तृणोपमे अमीषामनुभावेन स्वप्नानां तनुजस्तव / सुरासुरेश्वरैः सेव्यः प्रथमोऽर्हन् भविष्यति इत्युक्त्वा विरते वज्रधरे सा विकसन्मनाः / उत्कण्टकवपुर्यष्टिर्गाहिता जाहकायितम् मन्दन्यासपदा पूर्णदोहदाल्पपरिच्छदा / वर्धयिष्यति सा गर्ने पथ्याहाराल्पभूषणा 150 // 2 // 46 // // 2 // 47 // // 2 // 48 // // 2 // 49 // // 250 // __ // 251 //