________________ यादृक् सन्ध्याभ्ररागः क्षणसुभगतरो ह्याशुनाशिस्वभावो, दर्भाग्रस्थोदबिन्दुः प्रपतनसहजः स्यात् समीरावधूतः / शश्वत् स्वप्नेद्रजालाश्रितमिव सकलं रूपमायु:कुटुम्बं, सद्य:पात्यस्ति पिण्डोऽप्यशुचिरिति ततो धेहि वैराग्यमत्र // 91 // यात्यायुश्चुलुकस्थितोदकमिव च्छिद्रच्युतैबिन्दुभिः, श्वासोच्छ्वासविवर्तनैरहरहः, संक्षीयते यौवनम् / / कालो व्याल इव प्रसर्पति पुनः पृष्ठे ग्रहीतुं छलात्, तस्मानिर्भयमाश्रय द्रुततरं वैराग्यरङ्गालयम् // 92 // यावन्नीरुक् शरीरं प्रचुरबलयुतं शक्तिमानिन्द्रियौघः, डाकिन्या दुष्टया द्राक् तव किल जरया स्पृष्टमेतन्न यावत् / आयुर्यावद् दवीयः स्फुरति च सकला स्फूर्तिरत्युज्ज्वलाऽस्मिंस्तावद् वैराग्यरङ्गं भज भज भविक ! श्रेयसां सन्निधानम् // 93 / / रागस्थानं रमण्या इह किल रमणः स्वार्थकारी हि यावत्, पुत्रः पित्रोरभीष्टो भवति च विनयी स्वार्थतस्तौ च तस्य / .. स्वार्थाभावात् स्वजातिझटिति विघटयत्येव सङ्गं समन्तात् तस्मात् स्वाभीष्टसिद्ध्यै सृजति हि मतिमान् चारुवैराग्यरङ्गम् // 94 / / रात्रौ प्रसुप्तमनुजः किल यत्प्रपश्येत् तज्जाग्रतस्तु सकलं विफलं हि वस्तु / इत्थं विचारय निवारय मोहमाशु द्रव्ये कुटुम्बसदने कुरु भो विरागम् // 95 // रकैकः क्षुधया पुरे च सकले भ्रान्त्वाऽग्रहीद् भैक्षकं, . तद्भुक्त्वा स्वकपालकं च शिरसि प्रस्थाप्य सुप्तो भृशम् / राजाहं तु रथाश्वापत्तिकगजै राज्यं च मे संकुलम्, स्वप्नं वीक्ष्य यदेति बुध्यति तदाऽपश्यनिजाऽऽद्यां स्थितिम् // 96 //