SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ // 19 // // 1 / 10 // // 1 / 11 // // 1 / 12 // // 1 / 13 // // 1 / 14 // यदश्नन्तोपि केप्यापुस्तपस्यन्तोपि नापरे / यल्लेभिरे क्षणादेके वर्षकोट्यापि केपि न दृश्यसगैरपि प्राप्तं सङ्गत्यागेपि नेतरैः / अलक्ष्यं बालबुद्धीनां तत् कैवल्यं धिनोतु नः यस्योदये विलीयन्ते कामक्रोधादयः स्वयम् / नोपकामन्ति तज्ज्योतिः केवलं केऽवलम्बितुम् न नादेन न चकैर्न प्राणायामेन नासनैः / यस्य स्यान्नवरं लाभः स्वाभाविकसमाधिना सरस्वती नमस्कुर्मः कर्मकालुष्यहारिणीम् / केनापि नाभिभूतेन ब्रह्मणा योदपाद्यत मानसे निर्मलेऽस्ताघे विमुक्तविषयान्तरः / . हंसश्चेत्कुरुते केलि तत्क्व यातु सरस्वती सरस्वती स्वतीरस्थानपि तां लम्भयत्यसौ / . विशुद्धिं यां न दीयेत नदी स्नानशतैरपि . सरस्वतीधियाञ्चध्वं न पाषाणं न निम्नगाम् / सा हि योगधियां गम्या सर्वस्रोतोनियन्त्रणे अज्ञाः स्वगृहसूत्रस्य परतप्तिपरायणाः / व्यासाः सर्वे कयास्रोतस्विनीषु तिमितामिताः आचार्या बोधयन्ति स्वं परबोधकर न यें। भ्रमन्ति ते स्वयंभ्रान्ता लगयन्तः परान्पथि यावन्न शान्तिमायान्ति बहुदृष्टश्रुता अपि / तावच्छूतानां वाहीकास्ते मुक्तानामिव द्विपाः शीतोष्णौ नात्र भूयिष्टारिष्टौ दृष्टौ सुवृष्टिवत् / एवं शान्तो सो विघ्नबहुलो न रसाः परे 143 // 1 / 15 // // 1 / 16 // // 1 / 17 // // 1 / 18 // // 1 / 19 // // 1 / 20 //
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy