________________ चिरात्संघटितां पत्नीमवियोज्य सदस्यपि / तेषां नैयायिकं मागं हितेच्छुर्निर्दिदेश सः // 7 / 383 // शरीरिणोऽत्र बध्यन्ते मुच्यन्ते कर्मवैरिभिः / यथा यथातथं सर्वं तत्प्रादुःकुरुते स्म सः // 7 / 384 // यत्र यत्र स शुश्राव क्लेशं कर्मारिनिर्मितम् / कामचारस्तत्र तत्र व्यचरत्तज्जिघांसया // 71385 // विवेक एकतानोऽपि पश्यन्नैवोपलब्धवान् / वस्तुतः कामपि व्यक्तिं तस्य स्वस्याधिपस्य च // 7 / 386 // ग्रामाध्यक्षो मया प्रोचे यः कथानायकस्तव / हंसोऽहं सोऽस्मि संप्रत्यारूढधर्मरुचिध्वनिः // 7387 // मायया मोहितो बद्धो मनसा दुर्धियेरितः। उपेक्षितश्च सद्बुद्ध्या विवेकेन विनाकृतः // 7 // 388 // नानारूपाणि कुर्वाणो नानानामधरश्चिरम् / नानाभवानहं भ्राम्यन्नानादुःखानि सोढवान् // 7 / 389 // दूरीभूतमहासंपनिरस्तज्ञानडम्बरः / प्राभवात्पतितः स्थाने स्थाने प्रापं पराभवान् // 7390 // काले बलं समासाद्य परमेष्ठिप्रसादतः / / युधि जघ्ने विवेकेन स्वयं मोहमहीपतिः . // 7 / 391 // मोहे मृते विलीनासु मायादिवनितासु च / प्रबोध्य मां प्रभूचक्रे मुख्यरूपेण चेतना // 7 / 392 // चेतनचरितं स्मारं स्मारं विस्मयते मनः / कृतानेकव्यलोकेऽपि प्रेम या नामुचन्मयि // 7393 // भास्वद्भूषणभक्तभोगभवनाभोगादिभर्माशया, भक्ता भर्तरि या भवन्ति भुवि ता वामा भुजिष्योपमाः / ... 303