________________ अभ्यान्ताः पटुतामिव प्रियतमे त्वां द्रष्टुमुत्का. वयं, जाताः स्म: करुणोचिताः कुरु कृपां स्वं दर्शनं देहि नः // 3 / 208 // वर्णिनी सैव वा योपकरोत्यापदि प्रियम् / चन्द्रं चण्डाशुना म्लानं निशैत्योल्लासयेन्न किम् // 3 / 209 // ततः प्रसीद सीदन्तं मामापदि समुद्धर / सन्महेलावहेलायाः प्राप्तमेतावता फलम् // 3 / 210 // स्मारं स्मारं गुणानेवं तस्याः क्षमापेऽनुतापिनि / मन्त्राकृष्टेव दुर्बुद्धिः कुतोपि सहसाऽपतत् // 3211 // तद्भिया मक्षु नष्टायां सबुद्धौ सुतया सह / दुर्बुद्ध्याद्याः पुनस्तिस्रः सम्भूय व्यमृशन्मिथः // 3212 // दैवाद्यद्यपि जाताः स्मोऽधुनाधीनधवा वयम् / तथापि दुर्बलाः स्त्रीत्वान्न हि विश्वसिमो हलाः // 3 / 213 // बद्धोपि भूपः सद्बुद्धिं ध्यायत्येवान्तरान्तरा / मन्त्री तु वार्यमाणोपि निवृत्तिं ही दिदृक्षते // 3 / 214 // निवृत्ति ध्यास्यति यदा प्रवृत्त्योपप्लुतोऽसकौ / / आहूता तत्त्वदृग्दूत्या तदा साविर्भविष्यति // 3 / 215 // तदेकयोगक्षेमायाः समेतायास्तया सह। . सद्बुद्धेर्दर्शनाद्भूपस्तदाह्लादमवाप्स्यति // 3 / 216 // भूपः सुखार्थी भूयोपि सान्त्वयिष्यति मन्त्रिणम् / निवृत्तिं सोपि तज्जातमेव जानीत नः क्षयम् // 3 / 217 // तन्निवृत्तिनिरासाय व्यवसायो वितायताम् / व्यालीव्यपोहने भाव्यं नालसैः क्षेमलालसैः // 3218 // तदा प्रवृत्तिराध्यातमदेत्यकृत सङ्गरम् / चेन्निवृत्तिमथेक्षेथे अत्र तāोहिकाऽस्मि वाम् // 3 / 219 // 104