________________ // 3 / 220 // / / 3 / 221 // // 3 / 222 // // 3223 // // 3 // 224 // // 3 / 225 // कायिक्याधिकरणिकी प्रद्वेषा परितापनी / प्राणिघातारम्भिकी च गृद्धिभूर्मायिकीत्यपि असंवृत्तिश्च मैथ्यात्वी दृष्टिः पृष्टिः प्रतीत्यभूः / / जनापातभवानान्या नैसर्गी स्वात्महस्तिकी विदारण्याऽऽज्ञापनीवाऽनाभोगाऽनवकाङ्क्षिणी / प्रयोगगणभूः प्रेमद्वेषजेर्यापथिक्यपि सख्यः सन्त्येकचिता मे याः क्रियाः पञ्चविंशतिः / निवृत्तिव्रतति च्छेत्तुं तास्वेकापि कुठारति आसु विश्वासु विश्वासो निश्चिन्तो मेऽन्तिमां विना / सात्र नास्तीति निःशङ्क वच्मि केयं ममाग्रतः एषा निर्वासितप्राया पुरापि स्वप्रियान्मया / . अथ प्रचारमेवास्या इहास्यामि महत्तराः राज्यसूत्रं वितन्वत्या सविशेषं ततस्तया। .. पार्श्व न पत्युरत्याजि क्षणमप्येकतानया . प्रणेयं प्रेष्यवत्प्रेक्ष्य प्रवृत्तिः प्रोचुषी प्रियम् / किञ्चित्संकुचितवेश ! वच्मि यद्यनुमन्यसे निःशळे वद मा भैषीरित्युक्ते तेन सा जगौ / - निवृत्तिस्तव या नारी मयिं साऽरीयतेऽनिशम् एषा हि गोमुखव्याघ्री मां मारयितुमिच्छति / यदहं प्राणिमि प्राणनाथ ! तत्त्वत्प्रसादतः तेजस्तवापि तनुतां नेतुमेषाध्यवस्यति / अस्याः वश्यः क्रमं कामस्येकं चेत्तदिदं मृषा लसनं हसनं गानं स्नानं पानं तथाशनम् / यद्यूनां यौवने सारं तदेवास्यै न रोचते 105 // 3 // 226 // // 3 / 227 // // 3228 // // 3 / 229 // // 3 / 230 // // 3 / 231 //