________________ यत्पुनरुपघातकरं, सम्यक्त्वज्ञानशीलयोगानाम् / तत्कल्प्यमप्यकल्प्यं, प्रवचनकुत्साकरं यच्च // 144 // किञ्चिच्छुद्धं कल्प्यम-कल्प्यं स्यात्स्यादकल्प्यमपि कल्प्यम् / पिण्ड: शय्या वस्त्रं, पात्रं वा भेषजाद्यं वा // 145 // देशं कालं पुरुषम-वस्थामुपयोगशुद्धिपरिणामान् / प्रसमीक्ष्य भवति कल्प्यं, नैकान्तात्कल्पते कल्प्यम् // 146 // तच्चिन्त्यं तद्भाष्यं, तत्कार्यं भवति सर्वथा यतिना / नात्मपरोभयबाधक-मिह यत्परतश्च सर्वाद्धम् // 147 // सर्वार्थेष्विन्द्रियसं-गतेषु वैराग्यमार्गविघ्नेषु / परिसङ्ख्यानं कार्यं, कार्यं परमिच्छता नियतम् // 148 // भावयितव्यमनित्य-त्वमशरणत्वं तथैकतान्यत्वे / अशुचित्वं संसारः, कर्मास्रवसंवरविधिश्च // 149 // निर्जरणलोकविस्तर-धर्मस्वाख्याततत्त्वचिन्ताश्च / बोधेः सुदुर्लभत्वं, च भावना द्वादश विशुद्धाः // 150 // इष्टजनसंप्रयोगर्द्धि-विषयसुखसंपदस्तथारोग्यम् / देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि // 151 // जन्मजरामरणभयै-रभिद्रुते व्याधिवेदनाग्रस्ते / जिनवरवचनादन्यत्र, नास्ति शरणं क्वचिल्लोके // 152 // एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावर्ते / तस्मादाकालिकहित-मेकेनैवात्मनः कार्यम् // 153 // अन्योऽहं स्वजनात्परि-जनाच्च विभवाच्छरीरकाच्चेति / यस्य नियता मतिरियं, न बाधते तं हि शोककलिः // 154 // अशुचिकरणसामर्थ्या-दांद्युत्तरकारणाशुचित्वाच्च / / देहस्याशुचिभावः, स्थाने स्थाने भवति चिन्त्यः // 155 // 13