________________ संयमोपकरणच्छलात्परान्भारयन्, यदसि पुस्तकादिभिः / गोखरोष्ट्रमहिषादिरूपभृत्तच्चिरं, त्वमपि भारयिष्यसे // 209 // वस्त्रपात्रतनुपुस्तकादिनः, शोभया नं खलु संयमस्य सा / आदिमा च ददते भवं परा, मुक्तिमाश्रय तदिच्छयैकिकाम् // 210 // शीतातपाद्यान्न मनागपीह, परीषहांश्चेत्क्षमसे विसोढुम् / कथं ततो नारकगर्भवासदुःखानि, सोढासि भवान्तरे त्वम् ? // 211 // मुने ! न किं नश्वरमस्वदेहमृत्पिण्डमेनं सुतपोव्रताद्यैः / निपीड्य भीतिर्भवदुःखराशेहित्वात्मसाच्छैवसुखं करोषि ? // 212 // यदत्र कष्टं चरणस्य पालने, परत्र तिर्यङ्नरकेषु यत्पुनः / तयोमिथः सप्रतिपक्षता स्थिता, विशेषदृष्ट्यान्यतरञ्जहीहि तत्।। 213 // शमत्र यबिन्दुरिव प्रमादजं, परत्र यच्चाब्धिरिव द्युमुक्तिजम्। तयोमिथः सप्रतिपक्षता स्थिता, विशेषदृष्ट्यान्यतरद् गृहाण तत् // 214 नियन्त्रणा या चरणेऽत्र तिर्यक्रस्त्रीगर्भकुम्भीनरकेषु या च। तयोमिथः सप्रतिपक्षभावाद्विशेषदृष्ट्यान्यतरां गृहाण // 215 // सह तपोयमसंयमयन्त्रणां, स्ववशतासहने हि गुणो महान्। परवशस्त्वति भूरि सहिष्यसे, न च गुणं बहुमाप्स्यसि कञ्चन // 216 / / अणीयसा साम्यनियन्त्रणाभुवा, मुनेत्र कष्टेन चरित्रजेन च। यदि क्षयो दुर्गतिगर्भवासगाऽसुखावलेस्तत्किमवापि नार्थितम्॥ 217 // त्यज स्पृहां स्वःशिवशर्मलाभे, स्वीकृत्य तिर्यङ्नरकादिदुःखम् / सुखाणुभिश्चेद्विषयादिजातैः, संतोष्यसे संयमकष्टभीरुः // 218 // समग्रचिन्तातिहृतेरिहापि, यस्मिन्सुखं स्यात्परमं रतानाम्। . परत्र चन्द्रादिमहोदयश्रीः, प्रमाद्यसीहापि कथं चरित्रे? . // 219 // महातपोध्यानपरीषहादि, न सत्त्वसाध्यं यदि धतुमीशः। तद्भावनाः किं समितीश्च गुप्तीर्धत्से शिवार्थिन् ! न मनःप्रसाध्या:२२०॥ 52