SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ हीनोऽप्यरे भाग्यगुणैर्मुधात्मन् ! वाञ्छंस्तवार्चाद्यनवाप्नुवंश्च / ईर्ण्यन् परेभ्यो लभसेऽतितापमिहापि याता कुगति परत्र // 199 // गुणैविहीनोऽपि जनानतिस्तुतिप्रतिग्रहान् यन्मुदितः प्रतीच्छसि / लुलायगोऽश्वोष्ट्रखरादिजन्मभिविना, ततस्ते भविता न निष्क्रयः 200 गुणेषु नोद्यच्छसि चेन्मुने ! ततः, प्रगीयसे यैरपि वन्द्यसेऽय॑से / जुगुप्सितां प्रेत्यगतिं गतोऽपि तैर्हसिष्यसे चाभिभविष्यसेऽपि वा२०१ दानमाननुतिवन्दनापरैर्मोदसे निकृतिरञ्जितैर्जनैः / न त्ववैषि सुकृतस्य चेल्लवः, कोऽपि सोऽपि तव लुट्यते हि तैः 202 भवेद्गुणी मुग्धकृतैर्न हि स्तवैर्न ख्यातिदानार्चनवन्दनादिभिः / विना गुणानो भवदुःखसंक्षयस्ततो गुणानर्जय किं स्तवादिभिः।। 203 / / अध्येषि शास्त्रं सदसद्विचित्रालापादिभिस्ताम्यसि वा समायैः / येषां जनानामिह रञ्जनाय, भवान्तरे ते क्व मुने ! क्व च त्वम्।। 204 // परिग्रहं चेद्व्यजहा गृहादेस्तत्किं नु धर्मोपकृतिच्छलात्तम् / करोषि शय्योपधिपुस्तकादेर्गरोऽपि नामान्तरतोऽपि हन्ता // 205 // परिग्रहात्स्वीकृतधर्मसाधनाभिधानमात्राकिमु मूढ ! तुष्यसि / न वेत्सि हेम्नाप्यति भारिता तरी, निमज्जयत्यङ्गिनमम्बुधौ द्रुतम् 206 येहःकषायकलिकर्मनिबन्धभाजनं, स्युः पुस्तकादिभिरपीहितधर्मसाधनैः। . तेषां रसायनवरैरपि सर्पदामयै- . रार्तात्मनां गदहतेःसुखकृत्तु किं भवेत् / // 207 // रक्षार्थं खलु संयमस्य गदिता येऽर्था यतिनां जिनै सिःपुस्तकपात्रकप्रभृतयो धर्मोपकृत्यात्मकाः / मूर्छन्मोहवशात्त एव कुधियां संसारपाताय धिक्, स्वं स्वस्यैव वधाय शस्त्रमधियां यदुष्प्रयुक्तं भवेत् // 208 // . 51
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy