________________ म्लायन्त्याशु जवासकाः खलजनाः स्वर्णाम्बुदानोद्यते, सत्पाथोमुचि विस्मयोऽयमिह मे मालिन्यगर्जी न यत् // 4 // तुङ्गाः सत्कुलविन्ध्यजाः सुगतयः सद्भावनावल्लकी सक्ताः श्रीसहचारिणो बहुविधग्रन्थार्थभोज्योर्जिताः / गुर्वाधोरणशिक्षिताः शमगुडामिथ्यात्वदौःस्थ्ये कले:, प्राकारौ दलयन्त्युपासकगजाश्चित्रं मंदान्धा न यत् // 5 // . एकेनापि खरादयो भुजभृता रामेण निष्कन्दिता, एकेनापि हनूमता विदलिता नक्तंचराणां चमूः / एकेनापि धनञ्जयेन पृतना दौर्योधनी चूर्णिता, दात्रा तत्त्वविदा कलिर्बलवतैकेनापि निर्जीयते // 6 // किं वज्राकर एव दन्तनिवहो ? जिह्यऽस्य किं देवता?, दृक्किं कल्पलता? स्मितं किमु सुधा? किं कल्पवृक्षः करः? / किं चिन्तामणयो नखाः ? किमु मुखं चन्द्रः? स्वरः शान्तिकं ?, दृष्टेष्वर्थिजनस्य येष्विति मतिर्नन्दन्तु ते दानिनः दत्ता भूर्बलिना धनं रविभुवा दैलेपिणा धर्मिणा, राज्यं लक्ष्मणबान्धवेन करणं जीमूतकेतोस्तुका / एवं विक्रमसातवाहनमुखैर्दातार एते ततो, मन्ये दानमपि प्रदातृ यदमी तद्दत्तकीर्त्या स्थिराः रुद्रोऽदि जलधि हरिदिविषदो दूरं विहाय:श्रिताः, भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिता / लीना पद्महदे सरोजनिलया मन्येऽर्थिसार्थाद् ह्रिया, दीनोद्धारपराः कलाविह खले सत्पुरुषाः केवलम् // 9 // प्राय: सत्यपि वैभवे सुरजनः स्वार्थी न दत्ते धनं, . तीर्थान्नोद्धरति क्वचिन्न हरति व्याधीन् न हन्त्यापदम् / // 7 // // 8 //