________________ अस्त्वात्मभरिभिर्जनैर्युगलिभिर्धन्यास्तु केचिन्नराः, सर्वाङ्गीणपरोपकारयशसा ये द्योतयन्ते जगत् // 10 // दाता ध्यायति विष्टपं कियदिदं ? तत्रापि भागास्त्रयस्तत्राल्पा वसुधाऽम्बुधिर्यदवधिस्तत्रापि खण्डान्यहो / तत्रैकत्र वसामि तद्गिरिसरित्कान्ताररुद्धं ततः, का शक्तिः ? किमुपाददे ? किमु ददे ? यद्दातृशब्दो मयि ? // 11 // दत्ता सत्पुरुषाय यद्यपि मया तुष्टेन सेवाभरात्, पुत्री श्रीविनयं नयं सुवचनं दानं विवेकं विना / काऽस्या: श्रीविनयादयश्च धिषणासाध्याः कुतः सा विना, ब्राह्मीं ? तेन सखीयमस्त्विति युते ते तत्र धर्मो व्यधात् // 12 // प्राग्दारिद्रयलिपिं भनक्ति लिखितां दैवेन भालेथिनां, प्रत्यक्षानिव दर्शयत्यतिगतान् प्राच्यांनुदारान् कवीन् / धत्ते दुष्टयुगेऽपि शिष्टयुगतां लक्ष्मी प्रकृत्याचलामाचन्द्रं स्थिरतां नयत्ययमहो दानेन सिद्धः कृती // 13 // आदौ पात्ररतिस्ततः कृशदया निर्लोभता निर्मला, धर्मश्रीरथ कीर्तिरिन्दुकुमुदाहङ्कारसर्वंकषा। स्वभॊगर्द्धिरथानघा नृपरमा चारित्रलक्ष्मीरथाकृष्टामुक्तिरुपैत्यहो वितरणं स्त्रीवश्यसिद्धौषधम् // 14 // यो बभ्राम ससंभ्रमप्रणतभूपालेन्द्रपृष्ठस्थले, विश्वं वात्सरिकप्रदत्तिसुधिया प्रोज्जीवयामास यः / यः साध्वाद्यनबद्यसंघशिरसि क्रीडोचितः सोऽर्हतः, पाणिः स्याद्यदनुग्रहाद् गृहिकराधस्तां स्तुमो दातृताम् औदार्य कनकासनं सुवसनान्यक्रौर्यलज्जर्जुताः, श्रद्धाचन्दनलेपनं सुविनयन्यायौ मणीकुण्डले / . 75