________________ // 4 // 132 // // 4 // 133 // // 4134 // // 4 / 135 // // 4 / 136 // // 4137 // शंकरं सर्वविद्यानामवद्यानां भयङ्करम् / ददर्श दर्शनानन्दं कञ्चिद्दिव्याकृति नरम् / तदानीं प्रमदोत्पन्नपुलकप्रोल्लसत्तनुः / निवृत्तिनिर्वृतिमन्या तं तीर्थवदवन्दत तेनापि स्वागतप्रश्नपूर्वमाभाषिता मृदु / घनसिक्तेव भूः प्राच्यं सर्वं तापं ववाम सा ऊचे च धीनिधे ! कस्त्वं किं वनेऽत्रावतिष्ठसे / किं किं वेत्सीति भाषस्व सत्यं यदि हितीयसि सोऽप्यूचे शृणु कल्याणि नास्ति गोप्यं ह्यमायिनाम् / नाम्ना विमलबोधोऽहं प्रसिद्धः सिद्धपुरुषः आसन्नायाः पुरोऽमुष्या मुख्याधिपतिनार्हता। . नियुक्तोऽस्मि वनं त्रातुं तत्तद्रुमनिकेतनम् सौधस्यास्याद्यभूमिष्ठः काननं पालयाम्यदः / . तुष्टिपुष्टिकरैरेतत्फलैर्वृत्तिं च कल्पये प्रसादातिशयः कोऽपि विद्यतेऽस्य प्रभोर्मयि / तेन प्रत्यक्षवत्पश्याम्यत्यक्षमपि वस्त्वहम् साथ तं प्रणयप्रह्ला प्रोवाच रचिताञ्जलिः / कैश्चिदृष्टोऽसि सुकृतैविश्वविश्वोपकारकः स्त्रीत्वं पतिपराभूतिः पुत्रबाल्यं चिरभ्रमिः / इत्यादि कियदात्मीयदुःखौघं विवृणोमि ते / कारुण्यखाने ! दुःखानां सर्वेषामप्यभूत्क्षयः / यज्जातमधुना तात ! सहसा तव दर्शनम् तत्प्रसीदं स्फुटं ब्रूहि सौम्य ! द्रक्ष्याम्यमुं कदा / किमपि प्राभवं प्राप्य सुखिनं तनुजं निजम् 180 // 4 // 138 // // 4 / 139 // // 4 // 140 // // 4 // 141 // // 4 / 142 // // 4 / 143 //