________________ // 5 // 353 // // 5 / 354 // // 5 / 355 // // 5 / 356 // // 5 / 357 // न विच्छायतामविचच्छायन्नारामाः सहसाखिलाः / विश्वव्यापिस्मरक्ष्मापप्रतापोष्णहता इव दुराशयशशो मौग्ध्यमृगो निशूकशूकरः / सत्वाः पुरोऽभितो ऽमुर्भवारण्यनिवासिनः आविरासनसदृष्टिरागशोणितबिन्दवः / न्यविक्षत नृणां मौलिकोटौ कौलीनमौकुलिः उत्पातैरेभिराग्नेयीवातैरिव महोदधौ / क्षोभः सर्वत्र समभूदनुत्तानेऽपि पत्तने विवेकोऽथ विचारेण व्यमृशत्सुहृदा समम् / स्मरो महाद्विषन् भूमिमास्कन्दत्यधिकाधिकाम् मोहोप्यस्य बलाधानं पुत्रप्रेम्णा तनोत्यलम् / परिवारोऽप्यमुष्योष्णः स्वेन वासौ जगज्जयी तदनेन समं युद्धं मया नारप्स्यतेऽधुना। ज्ञात्वा यानासने तन्वन् जिगीषुर्जयमश्नुते . प्रातर्भूमानिवोदेति भास्वान् भित्त्वा तमांस्यहो / काले तमस्सु पृष्टेषु सोऽपि नश्यति चौरवत् तस्मादवसरं वेत्ति यस्तस्येष्टार्थसिद्धयः / . शालेः काले न गोधूमः सुसिक्तोऽपि फलेग्रहिः गेयं नाट्यं रमा रामा भूषा भक्तं पयः सिना / धत्तेऽनवसरे सर्वं प्रीतिवारुधिपशुताम् अश्मा भस्म तृणं तूलं धूलिवा॑न्तं शिखी विषम् / भवत्यवसरे वस्तु समस्तं प्रीतिवर्धनम् तस्मात्संप्रत्युपेष्यामि शरणं स्वामिनोऽर्हतः / तद्भक्त्या परिणेष्यामि कन्यकां संयमश्रियम् // 5 / 359 // // 5 / 360 // // 5 / 361 // // 5 / 362 // / / 5 / 363 // // 5 / 364 // 243